Skip to main content

Full text of "Sri Brihadaranyakopanishdhashyam"

See other formats


ध्रीवेडरेश्वरप्राच्यम्नन्थमाल से. ४३. 


सम्पादकः - श्री प, वें, रामानुजखामी, एम्‌. ए. 
भनीवेङ्टेश्वरप्राच्यपरिशभेधनाख्याष्यक्चः 


श्री 
ब्रह दारण्यकोपनिषद्धाष्यम 


श्रोरङ्रामान॒जमुनिविराचितम्‌ 
उपोद्धात-जाङ्ग्लनुवाद्‌-रिप्पणी-सहितम्‌ 


प्रथमो भाग्‌ 


मूरमात्रम्‌ - उपोद्धात-टिप्यणी- 


शिरोमणि उन्तम्रर्‌ ति. वीरराघवाचार्येण 
सम्पादितम्‌ 


श्रीति रुमल-तिरुपतिदेवस्थानसुद्रणादये युद्धितम्‌ 
१९५२ 


4 2२ <7४85 2२25९1८ 
2 
1/1. 1.1.81 ^. 80 71. 4... 
व 22/02 





ाक्यारौगनावान्दष्य 


, रि धिक 











एः 40 
0441-0 0 एप6 ऽ 44109 538 
॥११:१०१.-२४१। 


१210-9} 
"31" 

पण [186 28 0१6४) #0 एप ४16 काक §ध्ठि- 
0९212 000070601॥2.1168 0 ४6 09018808 10 2,011811 
{72181800 17 0106/ 0 0ध्ट€ ४06 60061108 007) 0 
80110188 086८21०8 1 880811४ = ए0प 01168 86 
2168 ग्न 06्थ\ एष11816ते 19 06 86168 ग 900९8 1886 ए ६06 
{053 ्कप४6 60091010 116 12981809 07 ५6 10" (भ्ण 5268, 
0, ८2100, ट ८८, 22 2145110. प्ल ५06 97" 97188 
20001010 10 16 ०1467 97 € € 09015208 80 ६0 6 
(ध्न) प), ५16 2080] 91010212 8128052 प 1168० 
(0111166, 1/20788, 11101 084 21769 एप11806त स 
एना §&त8 साध पालं८ 27260 अएणा6त ४० 6 6रक्डत्ीक्क्पा 
(0111101#786 {07 8881821468 10 ५06” @0ध6 086 200 60७8४60 
@9 0 €& ४16 608 ण [010 प्रह ० ५06८ 6070 9 ४५6 
0121464५ 20411148. {06 (णणाा01#66 20108 ङ्‌ 60010116 
पा) ४161८ ८6 प्ठड 20 ०८त९8त ४06 ए ताद 9 ०३५ दप 
17 06 [06१98 भा 2688, 4.8 ` ४18 {08८४6 2180 28 
0 एप01180 ५16 8282 27 020 एए०8त्‌ 1 078 
{1270818 ्00, {06 ० एगपराा कि नऽ 2९21160 9 ०0 ५16 16वृप्6व्‌ 
7प्राा}067 ग 6070968 9 ५08४ 610४ का© &0१ 117 प€वे 107 ४8 
[08्प्५6, 48 1६ णपा ४४6 80106 पाणाह- © {07 18 
1811511 ६2081990 21 10८0वप्ठ०ा 0 06 एरडतङ, 16 88 
१७०१७५१ + एणाः ४16 ठ नध) अक्षरा 10668 ङ ५116 
170८ 10 0016 ्णाप्ाठ पत 16866 ५06 प्0818 न@ 10 
{116 86600, 16 #8ॐ४ ग 16 217059८ 28 2130 01 600 
10.10.111 ॐ 80081806 गणाप्6. 


एर€०ा€ 6 एण&ा19 = ५शकन्णा ग ध16 (9दाद24व 
८0010502 ९०पात 6 ९6 71 06 175प९, ४06 ८ 8, 8. 
प्रात 0ण (ग) ४५९6, 21988, अहटभंण० 9070116 0 ४06 808 


क 


0 पृषएऽ{668 9 {6 व, वृ, 6280802708 {07 #06 11107 9 
प्र8 2250८ 09 16 51८22110 1041504. 1106 23081 
0079116 ४ पाल 7 त्वचा 2० 018 (ए0911880-01028प् 8 
18 86९01011 0106 ॐ 2 ° प्रा6 ° 16 {086 9861168, 
१916 ४875812. ग 018 50250 2180 111 06 [प्र०18160 170 तप्6 
©0ए0188 19 & 86708726 श्ण] प्रा6. 


8. ४, 0. [पण ] 2. ४. ^ 144 प प^ 8 धा, 
११्एेएए^ कण | 


81-12-- 1953. {¬01*2८८01, 





॥ श्रीः | 
श्रीवेङ्टेश्चः शरणम्‌ 


भूमिका 


भ श [र 
~") [==> 


ब्रह्मेति यद्‌ बहति बरंहयतीति पित्तं 
सरवेप्रकारबृहदस्य च वृंहणं यत्‌ । 

आरण्यक चृहदिदं परिशील्य किञित्‌ 
संगृद्यतेऽन सकृलोपनिषद्रहस्यम्‌ ॥ 


बृहदारण्यकमिदं वाजसनेयि ब्राह्ममोपनिषदिति वाक्‌ विदितमेव! त्राह्मण- 
मिदं शुञ्चयजुर्वेदीयम्‌ । शुष्चकरष्णमेदेन द्धा विभक्ते एकशत (१०१) शःखात्मनि 
यजुर्वदे छृष्णयजुदशाखाघु षडशीतौ (८६) सितु, शुङचाखाः पञ्चदश (१५) 
परिगण्यन्ते, यापं प्रवर्तकाः काण्वमाध्यन्दिनादयः पञ्चदश महूर्षथो वाजसनेयख 
याज्ञवस्वयसान्तेवासिन इति व्यक्तं वायुपुराणादौ । 


स भगवान्‌ याज्रसक्यः परथमे वैराम्पायनसान्तेवासी भूता अषीतयनुरैदो 
गुरुभक्त एव सतोऽपि गुरोरमिसंधिमभिज्ञाय ततोऽधीतमद योगबलेन मांपख्पेण 
बहिष्छदेयित्वा स्वयमादित्यमुपास्य गुर्वदिभिरनविगतानि अयातयामसंज्ञानि अभि- 
नवपरकाशानि यजूषि आदित्यादेवाध्यष्टति वर्णिते विष्णुपुराणादौ । अन्ते चाखाऽऽ- 
रण्यकस्यवं श्रूयते, ‹ आदित्यानीमानि शुक्चनि यजूषि वाजसनेयेन याज्ञवस्वयेनाऽऽ- 
ख्यायन्ते ” इति । मन्ये, राजर्षिभ्यो जनकादिभ्य इव प्रियपल्ये मैत्रेया अपि 
मुक्तिविचयायरुपदिदय परमहर्षिवेलक्षण्येन प्रकृष्ट योगाश्रममपि तुरीयमूरीचकरित्यत 
इव॒ आदितःसिद्धाद्भतयोगमहिमहेतोरप्ययमेव योगिया्ञवह्क्य इत्यखिरुाधनीय 
आसीदिति । एवमत्र ततेव वंशव्राह्मणे आदित्यमूख्या अम्भिणीपमृतिपरम्परया 
उदार्काद्‌ यज्ञवसक्यस्य विदयप्राततिनिरदेश्चि । परं तु, जनकख राज्ञः समाया- 
मुदारुकस्य च याज्ञवल्क्यस्य च वादकथा ववृत इति समदरि प्चमसष्ठमेऽतेव । 

(9 


र्‌ 


यदि उदार्कशिष्यात्‌ याज्ञष्ल्वयादयमनन्य इति मन्यते, तर्हि, ‹ अयमुदरार- 
कात्‌ किभप्यधीतवानपि साक्षादादित्यादेव सवं जग्राह । अम्यैव पश्यात्‌ सुदूरं 
प्रसृता वश्चावक्िविशब्रह्मणेऽतादरि › इव्येष्टव्यम्‌ । अन्यथा पुनः, ! स उद्‌ार्क- 
रिष्यो याज्ञवस्वयोऽन्यः, ‹ चतुधा प्यस्य बोध्याय याज्ञवस्वेयाय भागेव › (श्रीमाग- 
वते) इत्युक्त बहू वृचयाज्ञव्कयवेत्‌ ; अय पुनरन्यो वाजसनेयथाज्ञवल्वयः सक्षा- 
दादित्यचिप्यः, यः पञ्चद्च काण्वपाध्यन्दिनादीन्‌ अयातयामनासानिं यजूषप्यध्याप्य 
परस्यापयामासेति मणितव्यम्‌ । परंतु वाजसनेयो याज्ञवस्वेय एवोदारुकस कचिद॑- 
रोऽन्तेवासीति इहैव श्राव्यते, महत्वकामनायामनुषठियं मन्थास्यं करम, "दिङ्ामेकप्‌०३- 
रीकमसि, अहं मनुष्याणामेकपुण्डरीकं मूयास › मित्यादिव्योपापनान्तसुपदिश्येवम्‌ , 
८ हेतमुदारक आरुणिर्वाजसनेयाय याज्ञवस्क्यायाम्तेवासिन उक्वोधाच इति । 


अथ कथमसौ वाजसनेयः, यो नाम्ना याज्ञवत्वयः ? अचेदं प्रथमे प्रतीय 
मानै प्रघयु्रम्‌ , यत्‌ वाजसनिरिति वाजसन इति वा वाजश्रवा इव कथ्िन्महर्षि- 
रात ; तस्यामिति । भररसतन्चेद नाम, यत्‌ भगवन्नामसदृ्ेऽपि पतितिमस्ति , 
८ अको वाजसनिः (नः) शृङ्गी ! इति ¦! स हि परमात्मा सरयेषां वाज विभजति | 
( वाजोऽच्नम्‌ ) । ^येन जातानि जीवन्ती › ति हि श्रयते । असन्‌ प्रद्युत्तर 
पुनरयमाक्षेपः पदं धत्ते, ‹ याज्ञवल्क्योऽयं देवरातयुत इति श्रीमागवते निर्दिष्ट 
कथङ्कारमेर्वरीत्या वाजसनेय ' इति । अथ देवरामस्येव वाजसनिरिति नामान्तर- 
मिति वा, अन्य एव तद्भे ततः भ्रागेवत्नामा कश्चिदिति वा वक्तव्यम्‌ । तथा परप 
नान्ना पूरं निर्दिश्य कुर्सबन्धकीर्तनं पादेव क्रियत इतीय श्रतिरोठी, यथा- 
उदाल्करः आरुणिः , मधुकः पेज्नय: , सत्यकामो जाबारः, उपकोसरुः कामस 
यनः इत्येवम्‌ । छरुर्पुरुषेष्वपि समनन्तरस्य प्राङ्निर्देशो व्यवहितस्य च पश्चात्‌ , 
जानकिराय्यूण इत्येवम्‌ । तदत वाजसनेयो याज्ञवल्क्य इति पूर्वनिर्देशादस्यैतद्‌ 
बिरुदनामेति भाग्यत इति वा! नृलमिदं वाऽन्यद्‌ वा मनसिक्घत्य परकृतवृहदारण्यक्- 
मष्यकरः जतैवमथैः प्राकाशि, “ वाजसनेयश्ाखाध्यायिते याज्ञवरक्यये " ति | 

अथ कथ शाखाया वेजसनेयलमिति विचायेम्‌ । तत्र अदित्यो बाजसनिरिति 
वाचस्पत्यम्‌ । पसिद्धयति चाऽऽदित्यस् वाजसनि्म्‌ , ' मादित्याजायते वृष्टे 


र 


रतै ततः प्रजाः, इति । तथाच तैत्तिरीथनारायणेऽन्ते, “याभिरादित्यततपति, 
ताभिः पजन्यो वर्षति । पञन्येनोषधिवनस्पनयः प्रजायन्ते । ओषधिवेनस्तिभिरन 
मवति › इत्यादि । वाजसनिरादित्यो वाजिषटपधरो यजूषि विश्राणयामासेति च 
नून वाजपदप्रयोगेण व्यज्यते । आदित्यान्तर्वरीं भगवान्‌ बाजिख्पधरो हरिरघ्योप- 
देष्वयुदितमेव श्रीमागवते । नन स यान्ञवरस्क्यो योगीश्वरो मधुकेटमापहूत वेदशूप- 
व्यष्टिनिर्माणगणनकोशस्य वेधसोऽनुग्रहाय सर्गादौ अवतीर्णं सौशीस्यरोवधि श्रीनिधि 
वाजिसुखमेव स्वयमधीतपेतवेदतया शारणमुपगम्याधिजिगमिषुः आदिप्यमण्डरमध्य- 
मध्यासीनं तमेव त्रयीमयं हिरण्मयं पुरुषरमुपतस्थे । तत्‌ स वत्सले वाजी भूता 
प्र्म्राणि यजूषि प्रतिपादयानास । तदयं तसरादधोतवेदो वाजसनेय इति । 


, एवम्भूतायां वाजपय यश्चाखायां संहितामागे चलवारिशदध्याय्यासके गते 
वाजघनेयित्राह्नण परस्तत्‌ । तत्त संहितोपनिषद्धतं चलारिशमीच्चावस्य॑व्यावर्तयितु 
वाजसनेयिब्राह्मणोपनिषदिति व्यवहियते । वाजसनेयश्चाखाध्यायिनो वाजसनेयिनः ; 
तद्भाक्षणमिति तदथः । 


तस्यास ब्राह्मणस्य सतपथन्राह्मणमिति संज्ञान्तरमपि संप्रतिपन्नम्‌ । रात 
पन्थान्‌ः = अध्याया अस्येति श्चतपथम्‌ । माध्यन्दिनब्राह्मणे शपमेवाध्यायाः । 
कण्वे यच्पि चतुरधिकं शतभध्यायाः, अथाप्यल्पाधिकलात्‌ तदपेक्षया तथेव 
प्रयेति प्रतिपत्तव्यम्‌ । एवे हि विभजन्ति - काण्वरतपथे काण्डानि सप्तद (१७), 
अध्यायाः चतुरधिकं शतम्‌ (१०४), ब्राहमणानि पृशचत्रिशदुः्स्चतुरयतीमितानि 
(४२५५); कण्डिका षडुत्तराष्टरात्यधिकषट्सहसोसंख्याताः (६८०६); माध्यन्दिने 
तु शतपथे काण्डानि चतुदश (१४), प्रपाठका: अष्टषष्िः (६८), मध्यायाः जतम्‌ 
(१००), कण्डिका; चतुरविशयु्तरषरछत्यधिक सप्तसदसीसंख्या (७६२४) इति । 
कण्डिकाविभागो नावद्यमथेपा्थक्ये स्येव, अपमतेऽपि वाक्ये तद्दष्टेः | 
नू निषटप्यमाणस्य विषयस्य अत्मापततवे सावरोष्यं॑व्यङ्कतुमेष वाक्यमध्य॒एव 
खण्डकण्डिकादिविभागः, यथा छन्दोग्यतेत्तिरीयादौ, " ता यदा पसं संपेदुः , 
८ स॒ तपसतप्ते ' त्यादौ । अत काण्वे षोडश्चधा सप्तदश्चधा च विभजन रक्ष्यत 
इति परिष्कारारम्भे प्रादशेयाम । एवच्च षोडरधा विभा्पश्े माध्यन्दिन इव 


कण्वेऽपि प्रवग्यैभागः ब्रह्मपरबरहदारण्यकमागेन संहेकसिन्‌ काण्डे निविदाते । 
अस्तु काममरण्येऽशीयमानसं वा अरण्णाध्ययनाधेयफल्कलं वा॒अगृह्येविरकते- 
मनगरस्यगिभिररण्ये वृक्षच्छाया वसद्धिरप्यवस्याध्येयतव वा आरप्यकपदग्रवृत्ति- 
निमित्तं प्रवम्येमागात्‌ पाश्चालयस्यैव -- अथापि तद्धयितलरादेव स काण्डः क्स्नो 
ृहदारण्यकमिति भूज्ना व्यवहियते । एवं विरिषटे बृहदारण्यकव्यवहारात्‌ प्रवमे- 
मागोऽपि अरण्येऽधीत एव फलय कल्यत इति वेधाद्यधिकरणे रवर्थित व्याछ्यातू- 
भिरित्यप्याशयीरन्‌ । एवमपि ब्ृहदारण्यकल तृतीयाध्यायादारभ्येव ब्रह्पस्ता 
काण्वे । माध्यन्दिने च, "द्रया ह प्रनापत्याः › इत्यदेरेव, ततः प्राच्यमध्यायत्रयं 
प्रभ्यैपरमिति | 


्रतित्रेदं पतिशाखमन्ते आरण्यकमसति ; यत्रान्त्यो भाग उपनिषदिययुद्धू- 
प्यते । तततान्यानि आरण्यकानि अपेक्ष्य आरण्यकमिदं पवम्यैमागेन समस्तं व्यस्तं 
वा भाकारतो बृहदिति बृहदारण्यकरमिति अन्वथं प्रथते । व्यास्यानस्याऽऽकरे 
वैपरीत्यसंभावनायामपि मूमन्थो दयमानः छन्दोग्यात्‌ इतरबहतो बरहत्तर इत्यत 
न विवादसावपरः । बेद्चाखानामानन्त्यदुपनिषदामानन्तयेऽपि सागम्मतमधिकं प्रसि- 
दावत्‌ अष्टो्तरतमुपनिषद्‌ ९व । तत्र सवासां निर्विचिकितसं प्रामाण्ये पारम्प- 
रिकं प्रसिद्ध्यति, न वेत्यन्यदेतत्‌ । तत पूर्वाभ्य इदोत्तराभ्योऽप्युपनिषदिरय 
जहतीति सुदशेमेतत्‌ । 

सततीष्वप्येतावतीष्ु उपनिषसयु आदिमा ददैगोपनिषदो मतपवर्त॑कानां 
प्राचामाचार्थाणां प्राचुर्येणादरपदममूवन्‌ । न तावता अन्यासां सर्वथेवाप्रामाण्यमा- 
शङ्कितुं सातम्‌ । यतो ब्रह्मपूता मगवता बादरावणेनैव, “ नगद्विचिलात्‌ #, 
८ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ” इत्यादौ कौषीतकिदवेताश्चतरादीनामप्यु- 
हेख आद्ययित इति निर्विवादा निखूपणसरणिमाष्यक्कतां सर्वेषाम्‌ । तदिदमनन्तरे 
रिष्टोपनिषद्धाष्यसरे निद्धोषे प्रदरेयेम । अथापि अष्टोदरदातवारमावर्तनीयाया 
गाकयाः, ‹ दङ्ञाक्रा गायत्री ' ति दश्वो जपेनापि क्रियानिष्पत्तिवत्‌ अष्टोत्तर- 
छतसंस्यासूषनिषसु दशोम उपनिषदोऽर्मधिगन्तव्यस् ब्ह्मणोऽयथिगमायेति सवेषा- 
मेककयता विदुषां संरक्ष्यते । 


ण 


अत च दशके यजुरुपनिषदश्चत्लः ; सामोपनिषदौ दवे ; अथर्वोपनिषद- 
सिकः; ऋगुपनिषदेका । चतसूषु च शुछ्कयजुरुपनिषदौ द्वे; अन्ये दवे इृष्ण- 
यजुरुपनिषदौ ; कटशाखा हि कृ्णयनुर्वेदीयेति । तत्त आदितः पारम्पयेण प्रप्त 
साखा अपेक्ष्य आदित्यादभिनवे प्रप्तायामयातयामामिधायां शुङ्कयजुर्याखायामादरा- 
तिश्चयादिव आयन्तयोस्तन्निवेरोनान्यासामन्तरनिक्ेपः कृतोऽसि । ° वेदानां साम- 
वेदोऽसी ति प्रसिद्धस्य साश्नोऽनन्तरं स्थाने दित्सव इव तदुपनिषद्रयम्‌ उषचो- 
पान्त्यखूपेण परिकप्य तन्मध्ये न्यवेदयन्त तदन्याः । 


आयु च दस्वथेवणनसरणिरप्युततरोत्तरसंशिष्ठा श्युभावाना संखुक्ष्यतं इति 
च छाधनीयक्रमनियममितथम्भूतमिदं दशकं व्याख्यानोपम्याछ्यानादिभिः श॑खोपल्चा- 
खाहितप्रचारं प्ाजञेरकारीत्यध्यवसीयते । तदिदं दसोपनिषदर्थसरो द्वारेण संजिघृक्षामः- 


उपनिषदडाके अर्थनिषपणक्रमः 
तत सर्वप्रथमपरिगणितायां संहितान्तगैतायामीयोपनिषदि प्रपश्चस प्रमासम- 
नियाम्यत्वम्‌ ; अन्तबेदिसव्याप्तखम्‌ , तत्वष्टवमित्यादयुपदिश्य तद्विययेव साध्वसाघु- 
कर्माचरणानाचरणसनाथया तदनुग्रहेण तक्स्याणतमषूपदर्चनेनासिरकस्मषनिहैरणे- 
नासृतपाप्त्या तत्वमःप्रावण्यख्यं निःश्रेयसं न्यरूपि । 


तल मध्ये, " नैनदेव। आप्नुवन्‌ पूर्वमर्षत्‌, इति देवानामपि स दुष्पाप 
इत्यव।चि । ओमिति प्रणवेन तदनुसंधानमदरि । ‹ यत्ते पं कल्याणतमम्‌ ' इति 
चादित्यमण्डलन्तवैर्तिदिव्यमङ्गलविग्रहानुसंधानमप्‌चि । अन्ते पूषयमायिप्राथेनाखूप 
मन्ाश्च प्ताः । तत्त पूषादिपदानिं न सू्ाद्यरवाचीनदेवनापराणीति यद्यपि 
विरोषज्ञानां विवेको मवितुमहंति, अथाप्यापातबुद्धीनां न मवेत्‌ । प्रद्यु 
स्कर्माचरणस्य, असकर्मनिवृततेः, आध्यानस चामूृतत्वसाधनस्य निईष्टकरणकले- 
बरनिर्वतंनीयतया तत्तत्करणमहामूताधिष्ठातृणां देवानां प्रसादमन्तरेण तत्संपततिनं 
संभाव्यत इत्यक्स्यमेव सर्वैदेवतावश्चीकरणकस्मानि विमाव्यानीति मन्येत । एवं 
तत्तदेवताध्वह्पस्वमावसमधिगमाय मुमुक्षो प्रयतमाने तमनुप्रहीतु केनोपनिषदवततार । 
उपदिदेश्च च, 


& 


येरिन्दिययेर्वशीक्रनैः स परमा्मा निध्येयोऽस्ति, तेषां सर्वेषामपि स एक 
व मुख्यः प्रेरकं इत्येष बुद्धया रिध्यानमनुवत्येताम्‌ ; अं तत्तदिन्द्ियदेषानां 
परथगमूतानामुपापतनप्रयासेन परमासन पू्णेग्रहणामिमानपुरस्कृतेन । न हि कथ्थिचच्षुषा 
सुबहु संसछृतेनापि गन्धं घ्रातुमप्‌ । अतो नेन्धियाणि स्वशक्तिमतिक्रम्य ब्रह्मणो- 
ग्रहणमाधाखन्ति ; नतरां पणस । न च परमातमा परिच्छिन्ेप्रभावः, यद्य 
पू्णग्रहणेऽभिनिविदयते । न चेन्धियािष्ठातारोऽपि देवाः स्वतन्त्राः, किन्तु सर्वथा 
तिन्‌ परसिन्नेव त आयतन्ते । तदिदं निदर्नेन निखूपयामः । ये खस्विथिवाचिन््राः 
मूम्यन्तरिक्ष्युरोकाधिपतयः, तेऽपि न तश संकस्पमन्तरेण स्वयं किञ्चित्‌ ग्यापरितु 
पारयन्ति । तथा हि सर्वदेवसंभावनीयेनोक्कृष्टेनाऽऽकारेण तेन कदाचित्‌ प्रादुभूतेन 
तृणं॑निक्षि्ठं नाक्तोद्‌ दश्वुमभिः; न चाख्यितुं वायुः । एवमन्योऽपि । तत्‌ 
सर्वान्तःप्रविष्टः स॒ एकः सर्वथोपास्यः । नूनै न स काव्येन पाथते कररधि- 
गन्तुम्‌ , अथापि न स सर्वालनां दुभरहः । स च वननामा सुखं वननीयः । तेन 
सवं संपत्छत इति । 

अनेन चोपदेरोनेदमप्यसाभिरधिगन्तव्यम्‌ -- परमालन्यनुकूले तद्धक्तौ 
प्रयतमानानां न कश्चित्‌ प्रतिकररो भवितुमरूमभविष्णुः । यथा हि सर्वरोकशरणयं 
राघवै विभीषणे शरभ गते प्रातिकूस्ये परवृत्ताः युग्रीवादयः तद्युहृत्तमा अपि न 
स्वचिकीर्षितं कतुं परबमूवुः, तथैव स्वा अपि देवता न भगक्क्तयतिङ्स्ये 
परगस्भन्त इति | 


सेके मेषामपि जन्तूनां संभावितेषु छ्ेरोषु मरणे महिष्ठः । अतस 
यो विधाता, तन स्वे बिभ्यति । स च मृब्युः । सोऽपि भगवसरतन्नरः तदुपा्तन- 
रुम्मनीयचक्षेमः तदुपासकमहापुरानुबन्धिवरगेऽपि (नचिकरेतयीव) निरपराधवृरपि 
स्वस्य स्वेदा रोचयमान इति नाचिकेतोपास्यानव्याजेन कटीपनिषत्‌ सुक्तकण्डमाह । 
यमथ यमः स्वगमेवैवमाह, -- श्रहाक्षलादिसर्वपपश्चरूप्मोदने भक्षयतो हरेरह 
दध्यादिवेदु पसेचनोमवन्‌ चराचरौदनचरण स्वादु निर्वर्तयन्‌ स्वयमपि भक्षय एवं 
भवामीति अहं हरिगुरवरगो ऽसि, ` न स्वतन्वः । तेन गुरुणोपदिष्टा विधैव मामपि 
तरति । स्ैमाणिमारणपवृ्ो म्तोऽहं न भगवन्तं वेदरीति केचन मव्येरन्‌ ! 


ॐ 


(रोके पुंसां मदोऽमदौ व्‌! नूनं तदधीनः) । कस्तं मदामदं देवै मदन्यो ज्ञातु- 
महेति । विवेविनश्च कथं मदः £ (केनो गनिषटुक्ताः) वाथ्यभ्नीन््रादय इवान्येऽपि, 
अहमपि ततो बिभीमः। भयादस्याभिस्तपति भयात्‌ तपति सूथः, भयादिन्धश्च वायुश्च 
मृधयुरधावति पचम इति तक्छवित्‌ वेद । सूर्यादे्तपनादिर्व्यापारो नियमितः, 
मृत्योश्च मे मारणदेदय प्रति धावनं भ्यागरर ' इति । एवमिहेपनिषदि सूधयुनाडन्व- 
वादि, यदिद प्रागेव नचिक्रेताः प्रजानन्‌ तमेवाभिमुखीङ्य निरशङ्माह स -- 
‹ स्वो लोके न भयं किञ्चनास; न तत खम्‌ ; न जरया बिभति; उमे तीर्ख 
अद्रानायापिपसे शोकातिगो मोदते स्वरगैरोकरे › इत्यनेन, “ अपहत्य पाप्मानमनन्ते 
स्वगे लेके ज्येये प्रतितिष्ठती ' ति केनोपनिष्ठन्ते दर्धिते मुख्यस्वरगे दःखासं मने 
अग्रस्ते अनन्ते अभिरषोपनेये मलयोरधिकारख्वटेरवेैधुयैम्‌ । दैदशम्वगपर्षश्च 
योगेन, योगश्च केनोपनिषपस्तुतेन्धियादिवरीकरणपव्रत्तकर्तव्येन वरीकायेकाष्ट- 
मूतविष्णुवशीकरणेन । स च विष्णुः पूर वननाघ्ना व्यपदिष्टः सौरभ्याय सर्वष्यापि 
हृदयकुहरं समाधित्यङ्कष्ठमातोऽवतिष्ठते सह सवासना । तदुपस्तो मन्वश्च प्रणव 
इति प्राच्योपनिषद्रयपस्तुतमिह विस्तृत किञ्चित्‌ । 


अथ प्रसनोपनिषत्‌ प्राक्तनोपनिषस्संगरहीतभथं विवरीतु परावरिष्ट । पूर्वत हि, 
सर्वैजगत्करारणतवं यत्‌ परमासमनो सख्यं सवैहपसकैरदसीयारोषमहिमाधिगमस् छते 
अक्यविज्ञेयमस्ि, न तत॒ विशदुममभ्यधायि । परमाप्मजीवालनेोवैरश्चण्यमपि 
कटोपनिषदि केवर मातया प्रादि, नजायते न्नियते वा, , "अध्यालमयो- 
गाधिगमेन देवम्‌ ! इति । वश्ीकार्येषु वागादिषु प्रणस्य पराघन्यं ततो नाज्ञपि । 
उपासनकरणम्‌ते च प्रणवे एकद्वित्रिमालातारतम्येन फलमेद इत्यादि च नैवागोधि । 
सर्वमिदं सम्यगुपदिदय, मुख्यप्राणस्य स्वाथं स्वपरिकिरमूतेन्दियपुष्टये च अशितपीते 
स्वीकुरतः तज्ञरणनिधर्तनाय सवस्वापकराटेऽपि सह जाठराभिना जागरणप्रतिपादनेन 
तदधान प्रमवगमय्य, पोडलकरे जीवमुपपाच तद्विरक्षण परम प्रणववेच प्रक्ृष्टमो$- 
प्रतिपादकं प्रत्यपीपददियमुपनिषदिति । 

एवं, ^ यः पुनरेते लिमल्रेण -ओमिलयेतेनैवाक्षरेण परं पुरुषमभिध्यायीत › 
इति प्रणवूपक्षरेण परमासवेदने प्रप्तुते, सण्डकोपनिषत्‌ स्वयमनेनाक्षरेणाक्षरविचां 


८ 


काच्चिदुपदेषटुददयुयुजे, ' येनाक्षरं॑पुरुपे वेद सत्य ' मिति । प्रणवषूपशवक्षरम्‌ › 
‹ सेवै वेदा यत्‌ पदमामनन्ती ' लुक्तरीत्या वेदादिसर्वविद्याखानगभेम्‌ , एतद्विया च 
परापरमेदेन द्वयी, यतः परोक्षन्ञानख्पात्‌ श्रवणदेः परं तदपरोक्षक्ञानमिति 
विवेचयामास्च । प्रागुक्तं ॒त्रह्मणो जगत्कारणत्वमभिन्ननिमित्तोपादानतख्यम्‌ ; 
उर्णनामिवत्‌ उपादानभूताचेतनरारीरकं सत्‌ खल्वक्षरमिद कायं जत्‌ स्वयमुपादान- 
मपि भवतीति दशयामास, ‹ यथोर्णनाभिः सजे गृहते चे? ति । तत्र च दृष्टान्तैः 
कार्थैकारण्ेर्वेरक्षण्यम , एकरूपादपि कारणाद्‌ वि चिवानेकङरायोँतत्तश्च गमयामाप् । 
दृष्टन्तवरयदशनेन च ईश्वरः, अचित्‌, चिदिति ततय संभूत कारणं कयेञ्चति 
सूचयामाप् । यत्‌ तत्‌ कवयो वेदयन्ते, तत सथाने परम पुरं प्ाप्तख प्रभोपनिषदुक्ता 
मुक्तिश्च, ` निरघ्ननः परम साम्थसुपेती › ति परमसाम्यखूपेति विश्चदयामास । कम 
वेविध्यमुपवप्यै काम्यकर्मप्रवणानां छितमित्रसच्छिद्रप्ट्वसमाखूढानां सागरस्येव 
दुष्करं संक्रणस्य तरणमिति निष्कामकर्मनिष्ठामुपदिदेश्च । शरीरगृक्षे भिवसतोद्धेथेः 
पक्षिणोः सस्योर्भिथो वेरश्षण्यच्च व्याचचक्षे ¡ एवमक्षरमन्तरकरणिका अक्षर्रह्मगोचरा 
विद्या काचिदिह विशदसुणदेचि । 


माण्डूवंयोपनिषत्‌ पुनः प्रणवस्यस्येकाक्षस्त्वेन प्रामर्णितस्य अकार-उकार- 
मकाररूभवणैतयात्मलव पथे मात्ात्मकनादरिरस्कतम्‌ , एकेकक्षरसख् अनिरुद्धादितत्तद्‌ - 
व्यूहपरत्म्‌ , त्तदुपासने फर्विरोषम्‌ , मुक्तये परवादुदेवोपासनञ्च गूढ जीवस्य 
जागरश्प्नयुषुधितुरीयदशामेदप्रदयैनुखेनं संक्षप्येवोपक्षिप्य सुबहु प्रणकन्यास्यानं 
व्यधितेति वक्तव्यम्‌ । 


एवे प्रणवे यत्र अवान्तरविभागानामथविरोषाणाच्च विश्दमवगमो मण्डू- 
क्यःत्‌ , तैप्तिरीयोपनिषत्‌ तस्य अकार-उकार-मकारसंहिताश्पतां प्रणवस्य दरदीतां 
मनसिङ्ृय॒संहितोपनिषद प्रस्तुत्य, प्रणववत्‌ व्याहृतीनामध्युपाप्नमन्तखमुदीरय, 
परणयमिम सवैकर्माङ्गतया प्रक्रम्य कर्माणि च पदर, मुण्डकोपनिषदि गदित 
परमसम्य माण्टरक्ये, * आनन्दमयो श्ानन्दसुक्‌ › इद्युक्ताथेोधनेनोपपादयितुकामा 
आनन्दमयविद्यां प्रस्तुत्य आनन्दमीमां सामःर* अतिश्चयितमानुषानन्दप्रमेणानवधि- 
 कािशियपानन्दमयस्वाऽऽनन्दे निर्प्य, मुक्तो जीवः परमपाम्यपराप्या जगव्यापारेऽपि 


` ९, 
व्याषरितुं पारयेदिति मा कथिन्मस्तेति जगत्कारणत्वमस्ाधारणमन्नमयायविरेषेम 
विज्ञनमयादपि व्यावर्तमानं भृगुक्टीमुखेन प्रतिपाद मोगसाम्यमेव परपसाम्यमिति 
व्यनक्ति स । यमु तैत्तिरीयोपनिषदि द्वितीयः प्रश्चः नाशयणोपनिषदास्य, स 
योगिनां पञ्चकाटिकीमाहिकमक्रियां निरूपयितुमिव प्रवृत्तः, “क्रियावन्तः श्रो्िया 
ब्रह्मनिष्ठा: › इति मुण्डकोपनिषदन्ते स्पष्टं कर्मणामावद्यकवं प्रद्यं॑अन्ते पू 
प्चवत्‌ उगनन्दमयनिरूपणेदम्पयैमामनोऽप्यदयत्‌ । 


एेतरेयोपनिषत्‌ पुनः, ज्ञानमेव हयनुकूलमनन्दः इति सिद्धान्तं सूचयितुं 
सार्वश्याभावे संपू्णानन्दप्रसक्तिविरहात्‌ प्रज्ञानराक्ति निरुखूपयिषुः प्रज्ानत्रह्मविचया- 
मात्य, नानारोकयष्टिमभिधाय, तिश्च गवामश्वानाञ्चाति्चयममिसंधाय, ततताषी- 
न्दरियदेवतानां पूणैकाथकरणकोशचस्वैकटीं द्युखाच, उ्वैप्ाणिनां पुरुषाणां प्रक 
तत तत्तदिद्धियदेवतानां ह्मणश्च पूणं प्रवेदाश्च प्रस्याप्य, दरीनश्रवणादीनां बाह्म- 
ज्ञानानां संज्ञानविज्ञानप्रज्ानादीनां मानसज्ञानानाच्च भूमानं प्रतिपा, एवम्भूतमने- 
वभ्भूतश्च सवे प्रयच्च प्रज्ञानत्रहमपरतिष्ठितं विदन्‌ प्रज्ञामानुगरहीतः सर्वान्‌ कामानामो- 
तीत्याह । 


एवै त्वदष्टावुपनिषदो दष्टाः । ता इमा अनतिविस्तृताः केवर्मेकैक- 
वि्यानिरूपणेदम्पराः। अध पुनर्विस्तृते छन्दोग्यम्‌ ; ततोपि बृहच बृहदारण्यकम्‌ | 
तत्न सुसृश्चणामधिकारहचिकममारोच्य बह.यो सक्तिविधाः प्रस्तूयन्ते परं पुरष- 
मपिगमयितुम्‌ । तत्र सवासां प्रणवपावण्यमनुरुष्य, यथा माण्ड्ूक्यात्‌ याच्य 
उपनिषदः अखण्डप्रणवम्‌ , यथा च माण्डक्यं सखण्डप्रणवम्‌ , तथा स्वयमपि 
प्रणवे परिगृह्य, सामवेदनि विष्टतया घस्य, सामनिविष्टे प्रणवमादत्य साममन्तयन्त- 
मूतोद्धीथावयवे प्रणवे प्रमतुलयेवमाह --- एषां भूतानां प्रथिवी स्सः; निराधारं 
प्राणिनां भासो हि न संमाव्यते । एथिव्या सपो रसः ; अषामभवे हि पृथिवी 
नात्मानं कमते, न च फलय कल्पते । अपामोषधयो रसः ; तदथेलवत्‌ तासाम्‌ । 
ओषधीनां पुरषो रसः; ओषधीभ्यो त्नम्‌ अन्नरसमयश्च पुरुष -इति । पुरष्य 
वाग्‌ रसः (अत एव्‌ हि पुरुषखष्टि वणेयन्ती श्चतिः, " मापः पुरुषवाचो . सूखा 
समुस्थाय वदन्ती › ति वाश्व्यापरं ह दरोयति) व्यक्तवाच इति हि पुरक्मः प्रान्‌ 

0) 


१५ 


सतिरोरते इति। एवघुपवण्ये, वाचः ऋग्‌ रसः, क्वः साम रस", सान्न 
उद्धीथो रसः इत्यचकथत्‌ । तेन प्रथिव्यां जन्म मेलजुषां पुरषाणां परम संप्- 
मिदम्‌ , यत्‌ ऋक्सामोद्धोथाध्ययनं नामेति प्रतिबोधयति । योऽयमुद्रोथः प्रधान- 
मूतः तिन्‌ पुर्षोपकरणेइ वागादिषु प्रधानसख सुख्यप्राणसय दम्‌, स्वयै 
सामवेदनिविष्टतया नाना सामोपसनविधाश्च विधाय, प्रणवोदरीथेक्यमभिधाय, 
' ओङ्कार एवेदं सर्वे ' मिति सारभूतं प्रणवं प्रदसति । विदधाति च परस्तात्‌ 
मधुतरिादीरुक्तिवियाः | अधिकविदयाविधानञ्च नूनमसाधारणं छन्दोग्यस्येत्यन्यव् 
दरितमित्यरु पिष्टे पिष्टा । 


अथ बृहदारण्यकम्‌ । मन्तब्राह्यणाधिगतोच्वावयनाद्यकर्मवैयग्यन्यपोहनेन 
मानसकमानुषठने व्यापारयितु प्वृत्मारण्यकमादौ परिचितकर्मानुबन्यष्वेव काद्‌ 
दष्टिष्पान्‌ मानसव्यापारान्‌ विविधं फरुधुदिद्य विदधाति, यासां खट इष्टीनां 
कमोनुवन्धिनीनां कर्मवीयैवत्तरतं फरमिति ब्रह्मसूत्रे साधारण्येन निरणायि । शोके 
हि राजादयः प्रनामिः इन्द्रः चन्द्रः इति प्रस्मानाः तयोल्ष्टट्टयैव तुष्टाः फं 
प्रयच्छन्तीति प्र्क्षम्‌ | तथेह फट दशेयति श्रतिः । तेन॒ अयथावसितस 
तदारोप्ञानसयैव तावरफरलम्मकत्वे, साक्षात्‌ तत्तत्म्चसवस्तुगोचरं यथार्थज्ञानं 
किमुतेति शरद्धाऽपि संधुक्षिता भवति । अनया सरवारण्यकपाधारण्या सरण्या परवरृत्य 
वैतानिकेषु कमसु विरिष्टतया विश्रुतं बाजिमेधमेव गृहीता तत्र यागान्तराप्यपे- 
्ष्यातिश्चयो यदायत्तः, तत्तारवेऽपि अमावपि च इष्टयभवे वीयैवत्तरत्वख्पो न 
सिद्धध्यतिशय इति दृष्टिविरोषान्‌ प्रसोति प्रथममिदम्‌ । तत्र प्रथमतः अत्रह्ज्ञ- 
परिचितानामब्रह्मणमिव इष्टिम्‌ , ततो ब्रह्म प्रति युरषमानेतु ब्रह्मरष्टिश्च विधाय, 
अह्मज्ञानपरिकरतयाऽपेक्षितेषु पाणस प्राधान्यात्‌, अआन्तमुपनिषदि प्राणप्र्तावस्य 
केरिष्यमाणतया च, छन्दोग्यवत्‌ स्वयमप्युद्रोथमुपादाय, उद्वातरि प्राणदृ्ि- 
विधानादि परप्चयति । 

एवं ब्रह्मद्टिविधनिन ब्रह प्रसतुत्याथ साक्षादेव सामान्यविवेकविरोषोपदेश्च- 
मुखेन तचनिरूपयति ; तत्र जग्तारणलस्य सुमुष्चसामान्यावक्यवित्ेयतया, जग- 
दुपादानभविस्य चात्मशरीरमावायत्त्या, ' आसवेदमग्र आसीत्‌ › इत्येव तनिरूप- 


११ 
वितुमारमते । सामान्यसष्टि.विशेषखष्टि-अतिशयितमृष्टीरभिधाय, ‹ आसन इहोपा- 
दानव नाऽऽहत्य अचेतनप्रपञ्चादिख्पेण परिणामात्‌, किं नाम, अव्यक्तशरीर्‌- 


कला ` दिति परमापमानुप्रवेशेन विशिष्टमपि कस्तु विशिष्टमेवावतिष्ठत इति युमुक्चभिः, 
अहे ब्रह्म स्मीति विशिष्टोपासनमेव कायेमिति सर्वोपासनसरणि शिक्षयति । 


अथ केनकटठादिदरीतरीत्या सर्वा देवतासतनिघ्ना इति, ताश्च कर्मव्यमान्‌ 
स्वं ठक नयन्त्यः स्वपरिचरणख्येषु परद्छतेषु व्यापरेषु प्रेरयन्त्यः प कुर्वन्ति, 
तद्थेमेव ब्रह्मविदयप्रवृत्तिमपि निमन्धन्तीति, तासामपि परमस्मतो भिया नाधिकं 
परतयूहविधानपागरभ्यमिति चोपत्रण्यं तत्त्रेवतप्रीणनक्षुद्कर्मचरणात्‌ परावल्यै आत्म- 
विज्ञानपूर्वैकानन्तफर्पयेवप्ायिनि प्रकृष्टे कर्मणि प्रवर्तयति । 


वेदनोपासनदशैनानायेक्वस्येरोऽधिगमः 


यथेव पूरवोपनिषदुदिष्टानमिषाम्थानाम्‌ , एवमस्यापि कंस्य चित्‌ निखिर- 
निगमरिखरहदयकुहरनिगूढस्यानधैलर्थैस्यात्यथं॒ वेत्त ॒विधिस्सितमित्यतोऽपि 
विशिष्यत एतत्‌ । तथाहि -- 


सुदूरपरिश्मसंपादित्य, खिरस्‌ , दढमित्यमिमतस्यापि सर्वैख फख्य आदि- 
मध्यान्तेष्ववसनीये दुःखानुषङ्गमनुद्दय विरज्य विशिष्ट फर्मनिच्छद्धिः अनन्त- 
यिरफख्ब्रह्मनिश्चयमधिगच्छद्धिरपि यथावदुपायानुष्टानवैयग्यविरहे न समीहितं 
ङभ्यत इति सुक्तकण्ठमाह, (३-४-१५) (अथ यी हं वा असाह्टोकात्‌ स्वे खेक- 
मृष्टा परति, स एनमविदितो न युनक्ति, यथा वेदो वाऽननूक्तोऽन्धद्वा कर्मा ' 
इति । भगव्रेदनविधुरान्‌ भगव परिपार्यतीति वदताऽनेन वचनेनान्यद्‌ 
रहं म्यज्यते, यत्‌ खट भगवता माप्यङ्ता वाक्यकारवचनादि साक्षीङ्कत्य, " वेदन- 
मुपासनं सात्‌ :, ‹ उपरसने स्यात्‌ ्रुवानुस्पृति ' रिति वेदनध्यानेक्यं खापयता, 
८८ सेयं स्पृतिदैशनरूपा प्रतिपादिते " त्यमाषि, तदत बृहदारण्यक पवेह विचयुपा- 
स्ोरिव इरोरपि व्यतिकरेण वेते । अत हि, " अदृष्ट वरति चेत्‌, एनमवि- 
द्वितो न भुनक्ति परमासे › ति ददनवेदनयोरेकेयममिसंधीयते, तथा समनन्तरमेव 
: आप्मानमेव ठोकयुपासीते › ति वाक्येनोपासनेक्यम्‌ । 


१२ 
प्राणादिपच्चकरूपपरिकरमरख्यापनम्‌ 


ईैदरदशैनसमानाकारोपासनरूपवेदनसंपत्तये पुरुषेण ऊरणकटेवरे स्वायत्ते 
कार्ये । त््रेद्धियादीनां क्लीकारभकार्थ छपकविन्यासेन युनिखूपितः कठव्होषु, 
‹ आमानं रथिनं विद्धि रारीरं रथमेव च 1 ईन्दियाणि हयानाहूर्विषयास्तेषु गोच- 
रान्‌ । !, “इद्धियेभ्यः परा रथाः › , ' यच्छेद्‌ वाङ मनसी प्रज्ञः इतीति 
निश्चप्रचम्‌ । ततरान्यदपि किञ्चिदखिरोपनिषदन्तर्निगूढमधिगन्तव्यम्‌ । यथा -- 
ईशोपनिषदि, ‹ संमूतिच्च विनाशश्च › इति संगृहीते करणनियमनम्‌ । तत्त कानिं 
करणानि प्रमासवेदने प्रधानानीयत्र प्राणमनोवक्च्ुररोल्ाणीति श्रतथोऽध्यव- 
सन्ति । अते एव केनोपनिषटुपक्रमे, ' केनेषितं पतति भेषितं मनः केन प्राणः प्रथमः 
परति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रे क उ देवो युनक्ति › इति 
पचेम एव परिकराः मरादर्दिंषत । कटोपनिषदि तु सामान्यतः सर्वेषामिन्धियाणां 
मनस््नाथानाम्‌ अत्मनः शरीरस्य परमपुस्षस्य च व्रीकायेलमवेदि । अथ प्र्नो- 
पनिषदि, (२) " वाच्यनश्चघ्ुः श्रोत्र । ते प्रीताः प्राणं स्तुवन्ति ' इति, “या 
ते तनूर्वाचि प्रतिष्ठितायाश्रेत्रे याच चश्चुषि । या च मनसि संतता शिवां तां 
कुक मोक्रमीः ” इति च पतचैतानि प्राधान्येन निरदेशिषत । नुन (तैत्तिरियोपनि- 
षदि भृगुवस्यां ) शश्षणमुखेन ब्रह्म ददयिष्यन्‌ ब्रणः, ' अतिपरसङ्गादिदोषदूरमिदं 
सषक्षणम्‌ । इतो ब्रह्म यथावन्निर्ायं तपसा, “रं तत्‌ स्या दिति, इति तदुपयुक्तो 
पकरणड्ुद्धिमपेक्षितामुपकषेप्तुमेव भाणादिपन्चकमिदं पुत्राय भृगवे प्राह स, " अन्न 
प्राण च्चः श्रोते मनो वाच ' मिति । तत्त परिष्कारे मष्याशयाविष्करणपूर्वमिद- 
मवेदयाम । यत्‌ पुनरननमेकमपिकं तत्त, तत्‌ बृहदारण्यकवक्ष्यमाणरीत्या शरीरख्पं 
प्रिकरममिप्रेयेति च तत्राम्यधाम्‌ । 


एवकमूतरयाख प्कस्योपयोगभकारमेतरेयोपनिषत्‌ विशदसुदैर्यत्‌ | तथ। 
दि तत्त भआसमषट्कभागत्‌ प्रा्नेऽध्याये अन्ते, -- ' अनकाममारो देवरथः । 
तस्य वागुद्धिः । श्रोते पक्षसी । च्चुषी युक्ते । मनः संग्रहीता । तदयं 
प्ररो ऽधितिष्ठति । तदुक्तमृषिणा, ° आ तेन याते मनसो जवीयसा निमिषशिज- 
वीयसे ति ' इति । भखयायमथः --- सकख्टुष्कामक्षपणतया कममार्‌ एव भवन्‌ 


१३ 


अक्राममारविशक्षणोऽये परदेवमोचरतया तस्पापकतया च देवरथ ईति कथ्यमानो 
मक्तिमरोगः । तल वागादिपच्चकाधीनः प्रचारः । ततर वाक्‌ रैषादण्डः, श्रेत चक्रे, 
चष्ुषी युग्यो बाहौ, मनः संग्रहीता, प्राणोऽधिष्ठाते › ति । एवमत प्राणपाधान्यघ्र 
परपञ्चतमस्ि । 


छान्दो येऽप्येतस पच्चकृख प्रधान्येन निर्देशो र्षयते, यथा आदौ (१-२) 
वाकचश्चुदरोत्मनःप्राणानां अहणेनोद्रीथविवा विसृष्टा । परंतु घ्राणेऽपि प्रणवायु- 
पवेशोपकरणि प्राणपदप्रयोगदरोनात्‌ नासिक्यः प्राणोऽपि प्र्तावं प्रापितः । अनते 
च सुख्यप्राणस्य सुख्यतरमघोषि । अथ द्वितीये (२-७.), ' प्राणिषु पञ्चविधं सामो- 
पासीते ' ति प्रस्तु प्चकमिद्रमदरि । तव प्राणपदं श्राणपरं शाङ्करमाप्यानुरेधे ; 
जथाप्यसद्धाष्यज्घत्‌ नैवमभापिटियत्र कारण परिष्कारे प्राद्शयाम । न केवरमेताव्त्‌ । 
: परोवरीयांसि वा एतानी › ति पञ्चानमेषां परस्वे सति वरीयस्वमपि तते 
परस्यापितम्‌ । अथ वतीये (३-१३.)) ‹ तस्य हवा एतस्य इदयघ्य पञ्च देव 
सुषयः इति हृदये युषिपञ्चकमुपक्रम्य, (ते वा एते प्च ब्ह्मपुरषाः समख 
रोकस्य द्वारणः ` इति वक्षयत्‌ मध्ये प्राणापानव्यानोदानसमानान्‌ चछ्युवीकोत्तकयु- 
मनांसि च घुषिसंबन्धितया द्रीयत्‌ पच्चक्ममावे कच्चित्‌ महथामाप्त । चतुर्थं (४-३) 
संव विचयाम्‌, ' प्राणमेव वागप्येति, प्राण चछयुः, प्राणं श्रोत्रम्‌, प्राणे मनः 
इतीदं पश्च गृहीता प्राणस्य संवगले शंस । पञ्चमे च प्राणविद्यायां वाक्च 
दश्रो्तमनोमिः प्राणस्य करहमन्ते पराजितानां प्राणाधीनितिविवेकच्च व्णैयत्‌, 
पश्चकमिदमेव निर्दिदे्च । एवमत वैश्चनरविचायामथिहोक्होमभाविततुष्चिवणेनावक्षर 
प्चकमिदमुवाद्‌ । एवमुपनिषदन्तरेष्वपि द्रष्टव्यम्‌ । 


यथेमा उपनिषदः सर्वेष्वपि करणेषु प्रस्तोतव्येष्वपि पन्चेमानि प्राधान्येन 
परिगणयन्ति, तथा बृहदारण्यकमपि । न केवर्मेतावत्‌ । तेषां कायं विशोषभपि 
मृणाति ; तेष्विदमिदं प्रधानमिति विवेकमपि वि्तृणाति । तथाहि -- (३-३) 
उद्रीथविदयायां प्चकमिदमुपन्यस्तम्‌ ; प्राणमपि सह; यथा छन्दोम्ये । अनन्तर 
ब्राह्मणे (२-४) च, ' प्राणन्नेव प्राणो नापर भवति वदन्‌ वाक्‌ पद्यन्‌. चक्षुः श्वन्‌ 
श्रोत्रं मन्वानो मनः ' इति पश्चकमिदन्‌ । त्त्ैगोपरि, यथा जायापुत्वि्श्रीरविकर- 


१४ 


सया्नलतम्पेक्षितकार्यक्षमलम्‌, एवै मनोवाक्माणच्चुशरोत्तविकर्स ॒सुस॒क्षोरिति 
निरूपयदाह, ‹ सोकामयत जाथा मे स्यात्‌ अथ प्रजायेय अथ वित्तं मे स्यात्‌ अथ 
के कुर्वीयिति । एतावान्‌ वे कामः । तस्यो छृत्छता - मन एवास्यात्मा वाग्‌ जाया 
प्राणः प्रजा च्छ्ुमानुष वित्तम्‌ च्चुषा हि तद्‌ विन्दते, श्रोतं दैवम्‌ श्रोत्तेण इत- 
च्छुणोति आत्मैवास्य कम आसना हि कमं करोती ति । शरीरमन्तरा क्मणा- 
माचरणं न संभवतीति यत्‌ अपेक्षितं माधनं शरीरं चेष्टाश्रयः, तदिह अस्मिपदेन 
विवक्षितमिति व्यक्तं भाष्ये । “मन एवास्मे › यत्र पुनः मनसि स्वामेदाध्यव्सायः 
मनसः स्वपिक्षयाऽन्तरद्पावैकालिकोपकरणमतवरात्‌ । बुमृक्षोमुसुक्षोश्वपिक्षिताः 
परिकराः च््व्यापारणेन संपाया भवन्ति कतिचित्‌, अन्ये ठोकिकवेदिकोपदेश- 
श्रवणेनधिगन्तव्या इति वित्ते चक्चु.श्रोत्ूपेण द्विषा व्यानि । तदेवं बृहदारण्यके 
पश्चकमिदं किञ्चिद्‌ विविच्य वेदितं भवति । 


अथ चैषु पञ्चघु लयाणां परधानतरतं प्रतिबोधयितुं सपता्व्राह्मणे प्रवर्तते । 
तत्र सप्तखनेषु प्रहृतपचकान्तगेते वाङ मनः प्राण इति तितम्‌, छन्दोग्येऽपि, 
£ अन्नमय हि सोम्य मनः आपोमयः ग्राणः तेजोमयी वाक्‌ › इति अन्नातिजप्ामरिता- 
नामणिषठांशप्यायिततया प्राधान्येन कीर्तितम्‌ ,  वीण्यासनेऽकुरतेति । मनो 
वाच प्राणम्‌ ; तान्यास्मनेऽकुरुते ' ति संकीये, च्ुःश्रोत्रयोः, अन्यत्रमना 
अभूवम्‌ , नादम्‌ ; अन्यत्तमना अभूवम्‌ नाश्रौष › मिति मनो विना व्यापरण- 
वेधुयात्‌ ज॒नेन्दियेषु मनसः प्राधान्यात्‌ मनोमत्रख, कर्मेन्धियेधु॒प्राधान्यात्‌ 
वाचश्च रहणमधिगमय्य, पूर्वोक्तरीत्या वाब्यनसयेरदम्पतयोः प्राणे पुत्र निर्दि, 
‹ स इन्द्रः; स एषोऽसपलः ' इति प्राधानतमत् प्राणस्य प्रतिबोध्य अन्ते, 
‹ एकमेव्‌ व्रते चरेत्‌ पराण्याच्चापान्यच › ति प्राणायामद्पछखय योग्गसय आयुप्यारोश्र- 
करणजय-मनःप्राणिधानदिसर्वैनि्बहिकतया प्राण्य य्येष्ठस त्रेष्ठल विष्ये शढृषट- 
मादरं दशयति । 

वागादयः, " प्राणस्यैव स्वे पमभवन्‌ , इति प्राणा इयेवं यथा 
कीत्येन्ते, तथ। जीवोऽपि बद्धः प्राणमावनीयच्मन्यतया प्राण इत्येव मण्यत इति 
च प्राणख प्ररसामभिसंधतते । एत्मुपयेप्यख पश्चकल संकीर्तन द्रष्टव्यम्‌ । भुस्या- 


१५ 


मुस्यसवेपाणकल्हकथावर्णनख वुत्त सितापि प्राणप्राधान्यमित्थमिदं बृहदा- 
रण्यकमेव प्रपञ्चयति । 


एवम्भूतयेष्ठशरषठप्राण विषये उपासनमिव मन्थकर्मापि किञ्चिदिह छन्दोग्य 
ट्व उग्रधायि । परन्तु ततोऽत्र तस्य कियानपि विस्तरः । आदित्योपस्थानादि 
छषिकमत वितमसि । एत्ससंदभसमीक्षणे च नूनं यज्ञवस्क्य उदास्कादिम 
प्राणोपासनप्रकास्मेवधीव्यनुष्ठाय प्राणव्ीकरणेनादित्यस्योपासितस्यानुमरहेणापूर्वाणि 
यजुप्यवपेति स्यादिति तक्थते । तदेवं सिद्धयत्यघ्यातिशषयः। 


विया: पुरनर्छान्दोम्य इवेशपि बहुभ्यः प्रादर्दिषत । ततापि पुंपामिव 
सीणामपि समस्ति अरह्मविद्यायामधिकार इति गामीवादनिबन्धनेन तथा मेतेयी 
बराह्मणस, न सक्रदेव, किन्तु द्विर्निवन्धनेन च निदशयत्‌ , ` सीतायाश्चरितं 
महत्‌ ' इति सीताचरितसंग्रथनेन श्रीमतो रामायणस्य महत््वमिव स्वस बहस 
स्फुटयति । अत एवान्तेऽपि अनेरविधवेदाध्यायिपुप्रोमादन इव पण्डितदुदिलुतपा- 
दनेऽपि पन्थाः प्रद्यैतेऽत बृहदारण्यके । तदिदं बृहदारण्यकमेव प्रमाणी 
विद्यां पुंसामिव खीणामप्यधिकारमपञ्द्राधिकरणेऽन्वमन्यन्त वैदिकालसिकविम्दौकाः। 
एवम्भूतव्रहदारण्यकषरित शुङ्यजुःचाखाध्यायिुखूसंबन्धादिव ओत्तरनक्ियो दाक्षि- 
ण्ात्यवेरक्षण्येन ब्दो भगवद्राने बहिरपि भृहदप्रवृत्ता रक्ष्यन्ते । 


तदेवं सिद्धयत्यस्य शब्दाधिक्यत इवाथेप्रकर्षतोऽपि ब्रहत्वम्‌ ॥ 


अपिच ब्रृहदारण्यकमिदमन्या उपनिषद इवापवगेवि्यानुबन्धविवणैनेनात्माने 
न॒ समापयति । किंनाम, अन्तिमेऽध्याये शास्लीयगर्माधानयुपुत्रनननादयुपाय- 
विस्तरणेन अधीयानानामेहिक श्रयस्समृद्धिरूम्भकंमप्यसतीति । तत्‌ खन्तं शुमावसाने 
बृहदिद दशमोपनिषदं भावयन्तः एवभ्भूतान्तिमोपनिषद्धितमुपनिषदशकमे बरं 
प्रजानां पुरषार्थमापणयेति प्राश्चः पयेसीर्यन्निव । 


परविदयापरिगणनपसीक्चणम्‌ 
का नाम विद्याः, या इह छन्दोग्य इञनेकाः प्रदर्दिताः कथ्यन्ते ? श्रयतां 
तावत्‌ । विचा नाम विषिचोदितो ज्ञानविदोषः । तसतिपदकरब्दराशोरपि 


१६ 


ताच्छग्यमुपचारादिप्यन्यदेतत्‌ । सा च मुक्तयथां अन्यां चेति द्वयी । आध 
ब्रह्मवियेव सख्या तखार्थगोचर्‌। । अन्यार्था पुनः मनसि ब्रहमदष्टिः, उद्दीये प्राण- 


टष्टिरिसयेवं ब्रह्मत्रह्मारोपरूपाऽपि भवेति यथायथम्‌ | तत्र, कुतर कति विद्याः 
कथिता इति विवेचने ब्रथाविस्तरमभियोपेक्ष्य विरिष्य वक्तव्यं प्रं विवक्षामः-- 


अद्रितिभिः नि्युणविद्या सगुणविदति द्वैधमध्यवसीयते । तत सगुणविदा 
मुक्तिपथवसायिन्यपि न साक्षान्सुक्तये कल्यत इति चाश्थीयते । तत्र निगुणविया 
नाम न काःचिदस्तीति तदन्येषां नि्णैयः ¡ तदिहाप्युपरि मत्रया वेणेयिष्यामः । 
सामान्यतस्तावत्‌ परमाथेक्िाः द्वार्तिश्चदिति प्राच्यग्रन्थानाूढा पारम्परिकी साम्धर- 
दायिकी प्रसिद्धिरस्ति । का इमा द्वाति्दिति विरिष्य निर्दशे तु न रक्ष्यत एक 
मल्यम्‌ । तत्नासाकं हस्तं गता काचित्‌ पूर्यठिखिता पट्टिका विचा एवं निर्दिरति-- 


(१) 

१. इश्चवाघ्विचा ईशावास्योपनिषत्‌ 

२. परमपुरुषविचया क2. २. ऋतं पिबन्तौ ; पुरुषान्न परम्‌ 
२. सद्वि छन्दोग्यम्‌ ६-२-७. 

४. अआनन्द्मयविद्या पेत्तिरीयम्‌ 

५, अन्तरादित्यविद्या छन्दोग्यम्‌ . १-६-६ ; वृहदा. ७-५-१. 
&. आक शिविद्या 5 १-९ ; €-४. 

७. प्रणविद्या र १-११-८५. 

८. उ्योतिर्विदया २-१३-७. 

2. प्रतदेनविध कौषीत. २-२. 

१०. शाण्डिस्यविा छन्दो -- ; बृहद्‌ -- ; अभिरहसयम्‌ 
११. ष्ेङ्कविद्या कौषीत. १. 

१२. नाचिकेतविया कट. २. 


१३. उपकोसख्विचा छन्दो. 9- १०५. 


१४. 
१ ५, 
१६. 
१४७. 
१८. 
१९. 
९०. 


२१. 


९.९. 
२३. 
२४. 
२५. 
२६. 
२७. 
२८. 
२९. 
३ 9. 
३१. 
६२. 


उदहारकान्तयामिविय्ा 
अक्षरविया 
वेश्वानरविचा 
मूमविद्या 
गागेक्षरविचा 
सत्यकामा 
दहरविद्या 


अद्बुषठममितविदया 


मधुविच्या 

संवगेविद्या 

ज्योतिषां ज्योतिर्विघा 
बालकिविद्या 
मेतेयीक्िा 
गायत्रीविद्या 
उषस्तकटोख्विदा 
पञ्चाथिविचा 
अक्षिविंचया 

भागवी वारुणी विधया 
श्रीमन्न्यासवि्या 


१७ 


बृहदा. ५-७. 
मुण्डकोपनिषत्‌ 
छन्दो. ५-११. 
9 ‹>~१. 
बहृद्‌[. ५-८-. 
छन्दो. ४-४. 
 ८-१-६; तैत्ति. २३; नाराय- 
णोपनिषत्‌ १०. 
ऋ. \-2-१२ ; 
तर्‌. ५-८. 
छान्दोग्य. ' असावादित्यो देवमधु › २. 
छन्दो. ४-३. 
बृहदा. ६-४-१६. 
% 2१. 
9 9४-; &-4* 
छन्दो. २३-१२. 
बृहदा, ५-५1-५. 
छान्दो. ५-३ ; ब्हद्‌।. 
» ४१५. 
तैत्ति. मृगुवही- 
„ नारायण. ४९-५२. इति । 


(२) 


२-६-२७; उवेतश्च- 


अधिष्रणसाराबन्युपोद्धाते सुद्रिताथाम्‌ अधिकरणक्रमानुसारिपद्धिकायां 
त॒, सत्‌ - आनन्द - अन्तरादित्य ~ आकञ्च - प्राण - मायत्रीन्योतिः - इन्द्रपाण - 


(प) 


१८ 


राण्डिल्य - अत्त - उपकोसङ - अन्तर्थामि ~ अक्षरपर - वैचछानर - भूम - गाग्यक्षर - 
प्रणवोपालपरमपुरूष - दहर - अङ्कष्ठप्रमित - देबोपास्यञ्योतिः ~ मधु - संवे - 
अजारारीरकब्रह्म - बालकं - भैतेयी - दहिणर्दरादिशरीरकत्रह्म - पञ्चामि - आदिः 
त्यखाहर्नामकनह्य - अक्षिखादंनामकनह्म ~ पुरुष - ईशावास्य - उपस्तिकहोर - 

हतिररीरकन्रह्म पदधयनेन द्वात्रिंशत्‌ विद्याः, त्रयखिरी च न्याक्तविद्या पार्‌- 
गणिताः सन्ति । 


(३) 

अधिकरणरत्रमालापुस्तकसंयोजितायां पुनः अकारादिक्रमनिबदायां 
पट्टिकायाम्‌ -- , अक्षर - अक्षिश्य सब्रह्म - अङ््ममित ~ अन्तरादिव्य - 
आकार - आनन्दमय - ईसावायय - उदालकान्तयामि - उपकोसर - 
उषलिकहोरु ~ गायत्री - गागर - ज्योतिषां ज्योतिः -- विमालप्णव्‌ - दहर - 
नाचिकेत - न्यास - पश्चा - परंज्योतिः - पङ्क - प्रतदेन - प्राण - बालाकि - 
मूम - मधु ~ मैतेयी - वैश्वानर - व्याहति - राण्डिस्य - संवग - सत्यकाम - 
सत्‌ इयेवनाममिर्विचाः दर विचत्‌ गणिताः सन्ति । अव पटिकायाम्‌ , अन्यत कचित्‌ 
यितो भेदोऽप्युदरड्कि | 


तत्त प्रथमपडटिकां किञ्चित्‌ परिरील्येम -- प्रसिद्धे व्याहतित्रह्मविचा- 
तिमात्रप्रणवविग्रादिकं परियक्तमिह । परमपुरूखविच्ा तु प्रभोपनिषदुदितत्रिमात- 
प्रणवविद्याख्पा ना्ाभिसंहिता ; कंतु कटक्छयाम्‌, “ पुरषान्न परं किञ्चित्‌ ' 
ह्युक्तो । अन्यदपि । नाचिकेतविदया, अङ्ुष्मरमितवियेति विचद्वयमलल ॒परि- 
गणितमस्ि । किं कतस्नाऽपि कठोपनिषत्‌ नचिकेतसे एकां विद्यां मरयपदिष्टामाहः 
उत ननेति विचारणायाम्‌ - एकमित्येव स्वरसम्‌ , तावतेव प्रशस्य पूरणात्‌ । अतृषि- 
करणे च, श्रकरणात्‌ पूर्वोक्तः परमात्मैव अत्ता; तृतीयस्याम्‌ ऋतवछयामपि स 
वर्त › इत्यसूत्रि । अमाषि च त्त, ^ तद्विष्णोः परमं प्रद मित्यन्तेन विचायुपदिशय 
तदपेक्षितांश्च विरोषानुपदिदेशो ” ति । एवच्च आनुमानिकाधिकरणे एथग्विचारेऽपि 
न्‌ विचामेद इति प्रथमवहटीत्रयमेकविचाविषयमिति निर्विवादम्‌ । द्वितीयोऽध्यायोऽपि 


९९ 


वष्ठीतग्रासकः । तल अङ्गठपरमितवाक्यमादावन्ते च सितं गृहीला प्रमिताधिकरणे 
जीवपरप्वेन प्रत्यवखाने परमासमपरलं प्रत्यपादि । एवच्च कटोपनिषदन्ते तृतीय- 
वहयुक्तरीत्या क्शीकारवरिधां पुनरुपण्ये, ‹ सदयुपरोक्तां नचिकेतोऽथ र्ब्ध्वा 
विचामेतां योगविधिन्च क्दस्नम्‌ इति श्राग्यमाणं करतस्नोपनिषदुपसंहारपक्षे स्वरसम्‌ । 
एवच्च पथमाध्यायोक्ताथेवेशचमेव द्वितीयेऽध्य्ये क्रियत इति साम्प्रतम्‌ । ' पर्च 
खानि व्यतृणत्‌ › इत्युपक्रमवलदपि, द्वितीयोऽध्यायो योगविधिदपार्थेदम्पर इति 
नाचिकेतविच्ा ~ योगविधिषूपाथेद्रयमध्यायद्रयेनामिधीयतत इति चावगम्यते | एव 
विमदी च प्रथमाध्यायोक्तवि्यातोऽन्या अङ्खषठभरमितविदा नाम कुतो भविष्यति, 
कुतस्तराश्च परमपुरुषविया, नाचिकेतविद्या, अङ्कठपरमितविचति तिस्रो विद्याः । एवं 
तावत्‌ स्वरसगतिरदरदिं । अध्यायमेदेन विद्यामेद इत्यध्यरपानेऽपि न विद्यत्रैध- 
मिति तु भाव्यम्‌ । 


अथान्तरादित्यविचा, अक्राराविद्या, प्राणविचेति यदगणि वि्याततयम्‌ , तत्‌ 
्रह्मरष्टिरूपम्‌ , न परविचेति छन्दोम्यपरकरणपरामरिनां सुगमम्‌ । नारायणप्रश्च- 
बृहदारण्यकभणिता पुनरन्तरादित्यविदया तदन्या । न खु, ' सर्व॑सोककासेराल- 
उन्नामकतव - कप्यासपुण्डरीकाक्षहिरण्पयदिग्यमङ्गरुविग्रह विशिष्टतर - आदित्य- 
मण्डलन्त्वतितवाघाश्यानेकगुणविरिष्तवर्णनं केवरं जह्मदषटयर्थं कथङ्कारं घरत' 
इति ृतवाऽसाभिरसंतुेवचन्टडष्य प्रविचाल्मन्तरादिल्विद्याया अस्याः 
केर्प्येत । अमापि च भगवता माघ्य्कता, “ न वा भकरणमभेदात्‌ परोवरीयस््वा- 
दिवत्‌ ” इति सूत्रे, उद्रौथावयवे प्रणवे हिरण्मयदष्टिविधिरिहेति । एवमपि 
कैचिदन्तरादित्यविचागतम्‌ , * उदेति ह वे सर्वभ्यः पाप्मभ्यो य एवं वेद्‌ › इति 
उन्नामविधानाथवादं प्रकरणात्‌ प्रथककत्य, सिद्धानुवाद्बलात्‌ वाक्यान्तरं क परि- 
कट्प्य, दष्टिहपेव, अदृष्टिपा सती सक्रख्विरोषविशिष्टादित्यान्तवैर्िुृषविषयेये 
परमपुरषाथेसाधनपरविच्ऽपीति साधने प्रयस्यन्ति चेत्‌ -- अस्तु कामम्‌ ¡ अथापि 
आक्राश्चपरणविचयोः उद्धीथपरस्तावगो चरयोः केवरुटृष्टिविदयातमेवेति न तदूणनसाव- 
सरोऽसि ¦! या तु मूमविच्याकुटरकथिता काचित्‌ प्राणविचया, सा जीवगोचरा; 
या चेच्ियकरदप्रकरणमाविता, खा उ्येष्ठभ्षठमुस्यग्राणवाधुविषयिणी । ततस्तयोः 


© 
प्राणवि्योरिह गणनं नैव प्रसजति । ज्योतिर्विद्याऽपि, कोकषेय्योति्शरीरकच- 
संबन्धिज्योतीरूपपरमासविषयिण्यपि, सासिषरूप्यकी्तिमच्हूपफलर्थोपाप्ननाविरोषेः 
न मोक्षाथेविचा । 


०, अ 


अथाक्षरविचया । तत्र सुण्डकोक्ता्षरविदाविरोषात्‌ वृहदारण्यकगतगाग्यक्षर- 
ब्रह्मवि्या अन्येति कुतोऽध्वसीयते £ यवता ~ सर्ववेदान्तप्र्ग्राधिकरणे, मुण्डके 
रिरोत्रतश्रवणाद्‌ विया मिचत इति पूर्वपक्ष मत्यं तख त्रतस्याध्ययनाथेतया न वेदा- 
न्तरविहितविचामिन्नेयं विद्येति राद्धन्तित मति वैश्वानरादिविद्यानामपि वेदमेदान्न मेद्‌ 
इति गमयदिदमधिकरणम्‌ ; शिरोव्रतं यत्न विद्यायां श्रयते तखा अक्ष्विचयायाः सर्व 
वेदान्तप्रतीताया पेक्य कथङ्कारं न गमयिष्यतीव्येव विमभृदयमस्ि ! “अक्षरधिय।मिति 
सत्रे च भाष्ये उभयत मुण्डके बृहदारण्यके च सपं वाक्यजात्तमेकीक्ृत्यान्ववादि । 


उयोतिषां्योतिर्वियेति, या्ञवस्वयेन जनकं प्रति क्रियमाणद्हरवि्योप- 
देशमध्वगतं छोकमवङग्य गण्यते पटटिकायाम्‌ ! तत पएथग्वियातरे प्रमाणमन्वे- 
व्यम्‌ । अन्यथा, ° य एवै विदुरमृतास्ते मवन्ती ; ति पूर्ववाक्येऽपि विच्यान्तरं 
किं न विधीयेत यदि पुनः केनोपनिषदुक्तवियेवेहानृ्यते, * ज्योतिषांज्योतिरायु- 
होपसत › इति इति निरूपयितुं पायते, ' प्राणख प्राणुत च्चुषश्चक्षु रिति अलत्य 
मन्त्रे, ‹ श्रो्तख श्रोक्तमिति केनोपनिषन्मन्त्े चेषदथेमेदेऽपि टभयत् मायुषः=प्राणसख 
इन्दियाणाञ्च आद्यतया अन्तत एकाथेपयेवसानं संभवतीति -- तदा केनापि नान्ना 
काममय विच्याऽपि काचिद्‌ गणनपदमध्यासतास्‌ । 


मागेवी वारणी विद्याऽपि यदि मोक्षपस, तदा आनन्दमयविद्यातो न्‌ 
भिचते इति कथ पाथेक्येन परिगणनमिति प्ररनोऽक्तरति । 


एवं प्रथमपद्टिकागते परिगणनपरकरि दौःस्थ्यं परिशीख्यद्धिः पद्िकान्तर- 
गणितक्रमेऽपि विवेको यथायथं सहदयीमूय वयं कायेः । तत्र उषसिकहोर्वियेति 
काचित्‌ विया निरदेशि । तत्थाने उष्तकदोरवियेति निरदेलो भाव्यः । स्वा- 
न्नानुमत्यधिकरणसंदशितं विषयवाक्यमपहाय च अन्तरामूतम्रामाधिकरणदरदित विषय- 
वाक्यं तस्रतिपादकं परिगराह्मित्यरमधिकेन । 


१. 


२१ 


तदिह म्रक्ारान्तरनिरीक्षणाय उपनिक्सु दु श्रुताः प्रधानविचय; 
परिगण्यन्ते -- 


ईयावाखविय्या ~ सर्वावासवादुदेवशूयविचितशक्ति- 
परमासमविषयिणी ईशोपनिषदि 


, प्रणप्राणविद्या - अत्त प्राणरान्दो सुख्याुख्यस्वै- 


प्राणपर्‌ः केनोपनिषदि 


. नाचिकेतविद्या-अध्यायमेदेन विधामेदे तु विचयद्भयम्‌ कटोपनिषदि 


४. त्रिमतप्रणवाथेपरमपुरुषविचया - प्रषट्‌कमप्येतदथैम्‌ प्रधोपनिषदि 


 भूतयोन्यक्षरविदया - वृहदारण्यकमार्मत्रह्मणगताऽपि 


इयम्‌ मुण्डकोपनि. 
. अकारादिपादयुक्तप्रणवविद्या माण्ड्क्योप . 
, मनोमयामूतविच्ा - व्याहृघयुपासनाङ्गिका तैत्ि-रिक्षा. 
. आनन्दमयविद्या - मागैवी वारुणी विचा नान्या तैत्ति - आन. 
दहरविद्या - छन्दोगयव्हदाण्यकोक्ता पेत्ति-नाराय. 
. आदित्यान्तवैतिं हिरप्मयपुरुषवि्या र 
. न्यासव्रिया - अत्रत्यपुरूषविचा तु न प्रथग्मूता व 
. [ददन््] प्रजनामन्रह्मविचया एेतरेयोपनिष. 
२. उद्रीथे अमृताभयदष्टिः छान्दोग्ये. १. 


) आदित्यहिर्मयपुसषदष्टिः; अन्तरादित्यविद्या ,) 


. उद्रीये अक्षिपृरषदृष्टिः - अन्तरक्षिविधा ए 


, परोवरीयस्ादिविरिष्टाकाश्च (परमास)ष्ष्टिः +, 


. प्रस्तावे प्राण (परमास) दृष्चिः 
. प्रणवकरणकत्रह्मोपासनम्‌ छन्दोगे. २. 
. मधुविचा - वखादिपद्पा्तपूवैकधुक्त्यथां क. 


॥> 


13 


२२९ 


२०. गायत्रीविदया - परमालसनि गायत्रीसादस्यानुसंधानशप , 

२१. दिव्यकीक्षेयज्योतिरविद्या - फरखन्तरार्था 

२२. शाण्डिल्यविद्या ~ अभिरहसय वृहदारण्य गत। ॥ 

२३. पुरुभविद्य । ब्रह्वि्यान्वयि पुरुषविचयान्ते श्रता | 

२४, भनोत्रह्मदशिः % 

२५. आककाशन्रहमदष्टिः छ 

२६. आदिव्यत्रहमदधिः ५) 

२९७. संवगीविद्या - रेकवोपदिष्टा + 

२८. षोडकसत्रह्मवि्या ~ सल्यक्मगृहीता | 

२९. उपकोसख्विद्या - अ्यिविद्यङ्धिका ५ 

> ०. पञ्चािविचा - वृहुदरण्यकेऽपि „+ ५. 

२१. वैदवानरवि्या ) 

२२. सद्विद्या - इवेतकेतव उपदिष्टा ध 

३२३. भूमवियया । नारदयोपदिष्ठ „ ७ 
(दहरविद्या । पेत्तिरीयब्ृहदारण्यकदथा ।) व 

२४. “म्यश्चमेधयोरकादिप्यन्रह्मद्टिः वृहदा. ३-२. 

२५. पुरभविधालोपास्नम्‌ - अहं ब्रह्मास्मीति ; ३-२४. 

३६. अन्नननयितशक्षतिविदय] 9 ३-५. 

३७. बाराकिविद्या ,) -१. 

२८. मूतामूर्तरूपत्रह्मविया त ~ 

३९. नैत्रेयीविधा „ 9-४ ; ६-५,. 

४०. कक्ष्यमधुविद्या - अत्रोपासने स्पष्टे न श्रुयते „» ५-५५,. 

०१. उषस्तकटोरविद्या ,; ५-४..५. 

४२, अन्तयांमिविया ) ५-५, 


14 


16 


14 
18 
19 
20 
1 


, %2 


3 
4 
5 
6 


५8 
9 


५२ 


४३. प्रतिष्ठाकाष्ठामूतोपनिषदपुरषविचा - उपासनश्ववणं 


न स्पष्टम्‌ > ५-९. 
४ ४. सविराटूकेन्धविद्या » ६-२. 0 
४५. व्याहतिश्चरीरकादनामकादित्यत्रहमविद्या „ ७-५. 31 
४६, ); अहंनामकाक्षिन्रह्मविया ) ॐ 3४ 
४७, विदयद्रहमदषटिः „» ७-७9. 
४८. विरत्रह्मदष्टिः - अन्नपराणोभयोपासनम्‌ „ ७-१२. 
४९. गायतीतुरीयपादपरोरजउपासनम्‌ „ ७-१५. 


बृहदारण्यक्रगताः अक्षरविदादहरविधाश्ाण्डिल्यविद्यापच्चाथिविदयाः वेदान्तर- 
्रतपूवैपरिगणितविचानतिरिक्ता इति छता न पएरथग्‌ गणिताः । एवं ज्योतिर्वि्ाऽपि। 
अत्र कायुचिदुपपनविधेरश्रवणेन मोक्षार्थोपासनानवधारणात्‌ , अन्यासां कासाश्चिन्‌ 
दष्टिरपस्वस्य फलान्तराथेत्वखय च विस्पष्टत्ात परिरोषात अत्र गणिता एव मोक्षर्थाः 
परविद्या भवन्तीति तासां द्वा्तिंशत्तया दञोपनिषदुपदिष्टाः परवियास्तावरत्य इति 
पर्याखोचनया द्विशत्वपवादः संगमनीयः । परंखत्र प्रविद्या एवान्याः, पुरषसुक्त- 
विव, पयेङकविचाप्रतदैनविद्यादयः कौषीतक्यादिगता अपि गणनाद्‌ भ्रद्यन्ति | 
अस्तु ; किं तेन ? द्वर्तिश्त्ता तव॒ प्रसिद्धोपनषन्माताद्रणेन निरूढा । अधिका 
अपर विद्या अन्योपनिषटु दष्टा अरोषपरिगणनावसरे परिहमाजनीमविष्यन्ति । 
सेयमेका गमनिका । 
अथ शारीरकशख्े कति विद्या भगवता बादरायणेष भणिता इति विषय- 
वाक्यानि तत तत्राभिमतान्यनुरध्य विमद विधीयमनि इत्थ परिगणय्य कथनं 
संप्यते-- - 
आदौ शाख्ञारम्भार्थायां चतुःसूभ्यां वृत्तायाम्‌-- 
१. सद्धा ईक्षत्यधिकरणे १-१-५५ 
(गतिसामान्यसूत्े एे्रेयतेत्तिरीयदिविचाः ।) 
२. आनन्दमयविचा आनन्दमयाधिकरणे १-१-६. 


(9) 


9 ५ © 


९६. 


१७. 
. दहरविचा 


१९. 
९०. 
११. 


„ अन्तरादित्यविचा 
. अन्तरक्षिविचा च 


, अकाराविचया 

. प्राणविदय। 

„ दिव्यकोक्षेयज्योतिर्वि्या 
. मायत्रीविद्या च 

. प्रतदेनविचया 

१०. 
११. 
क 
१२. 
१४. 
१; 


शाण्डिल्यविद्या 
नाचिकेतविद्या 
उपकोस्षलविदा 
जन्तर्यामिविचा 
भूतयोन्यक्षरविद्या 
वेश्वानरविद्या 
(मूतयोन्यक्षरविचा 
भूमविया 

(अक्षरविद्या 
तिमातपरणवयपुरुषविया 


(नाचिकेतविद्या 
मधुविधा 

ज्योतिषां ज्योतिर्विदया च 
संवगेविचा 

(दहरविया 

(नाचिकेतविचा 


२४ 
अन्तरधिङूरण 


आकाशाधिकरणे 
प्राणाधिकरणे 


। उयो तिरधिकरणे 


इन्द्रप्राणाधिकरणे 
सर्वतप्रसिद्धयधिकरणे 
अत्तधिकरणे 
अन्तराधिकरणे 
अन्तयाम्यधिक्रणे 
अदस्यवदिगुणकाधिकरणे 
वेश्वानराधिकरणे 
युभ्वा्धिकरणे 
भूमाधिकरणे 
अक्षराधिकरणे 
ईक्षतिकर्माधिकरणे 
दहराधिकरणे 
प्रमिताधिकरणे 


। मध्वधिकरणे 


अपदूद्राधिकरणे 
अ्थान्तरखन्यपदेशाधिकरणे 
आनुमानिकाधिकरणे 


२६. 
२७. 
२८. 
२९. 
२०. 


२१. 
३२. 
२३. 
२४. 
| २५५. 


२६. 


. र्वेतास्वतरवि्या 


(ज्योतिषां ज्योतिर्विया 


(सद्विया 


. अब्याङ्तत्रह्मविद्या 
, बारकिविद्या 
, मैत्रेयीविचा 


(हिरण्यगर्मशिवादिपदषरित- 


विच्य ¢ 
पन्चाथिविया 


मूर्तामूर्तख्पत्रह्मवियया 


उद्वतप्राणविद्या 


उद्धीथप्राणविद्या च 
उ्ये्ठश्रषठमाणविचया 
(आनन्दमयविचा 
(भाणवासोनुसंधानम्‌ 
(्ाण्डिल्यविचा 
व्याहतिशरीरकादित्यत्रह्मविचा 


११ 


पुरुषविद्या 
पयङ्कविचा 


अक्षत्रह्मविद्या 


उषसतकटोखविचा 


( दहरविचा 
उद्रौथविदा 


( दद्रविया 
1९) 


२५ 


चमसाधिकरणे 
संख्योपसंमहाधिकरणे 
कारणत्वाधिकरणे 
लगद्वाचित्वाधिकरणे 
वावयान्वयाधिकरणे 
रत्यधिकरणे 


सवैव्यास्यानाधिकरणे 
तदन्तरपतिपत्यधिकरणे 
उभयलिङ्गाधिकरणे 


अन्यथालापिकरणे > > 


स्वाभेदाधिकरणे ०९ 
आनन्दायधिकरणे 
कायाख्यानाधिकरणे 
समानाधिकरणे 


। संबन्धाधिकरणे 


पुस्षवियापिकरणे ४९ 
साम्परायाधिकरणे 
अन्तराभूतम्रामाधिकरणे 
कामा्धिकरणे 
तन्नि्धारणानियमापिकरणे > 
प्रदानाधिकरणे 


१ -४-२. 
१-४-२३.) 
१-४-४. 
१-४-५. 
१-४-६. 
१-४-७.) 


१-०७-८.) 
२-१-९१. 
२-२-५. 
३-२-२१. 


३-३२-३. 
२-२-४.) 
२-२-५५.) 
३-२३-६.) 

२-२-७. 


२-३-०. 
२-२-१२. 
२-३-१५. 
२-३-१६ 
२-२-१७. 
२-२-१८ 


२६ 


२७. प्रजापतिविा दरीरेभावधिकरणे > ३-२-२१. 
( क्रलङ्गाधितोषासना अङ्गावयद्धाधिकरणे ३-२-२२.) 
( वेश्वानरविघा भूमज्यायस्वाधिकरणे २-३-२२.) 
३८. ईशावास्यविदया पुरषा्थाधिकरणे ३-४-१. 
( म्राणविचा सर्वाननानुमत्यधिकरणे २-४-७.) 
३९. ब्रह्मः प्रतीकाधिकरणे > ४-१-३. 
०. आदित्यादिदृष्टिः आदित्यादिमत्यधिकरणे > ४-१-४. 


अतर कुण्डलितानां न परथक्परिगणना, पौनरक्तथात्‌ । अथ संर्याताु 
आयु कासां परिसंख्यानम्‌ , कासां परिग्रहणमिति विम, प्रतिनियतसानगुण- 
विरोषविरिष्टवरह्विषयकमुपासनं दृष्टिपथं पारमार्थिकं वा यत्‌ , तत्‌ सवं गण्यते ; 
अन्याददौ मनोन्रह्मदष्टयादिदपम्‌ , तथा अत्रह्मगोचरश्चोपीसन न परिग्राह्यमिति 
> एवं विहितानां त्यागे द्वात्रिंशत्‌ संपचन्ते । सर्वव्याख्यानाधिकरणे उक्तानुक्तविच्यानां 
हिरण्यगमैरुदरायनेकगोचराणां विघाविधायकविरक्चणानाश्च तच्छमालतप्रतिपादनपराणां 
वाक्यजातानां महणान्न तत्र विशिष्य किश्चिद्वि्याग्रहणावधारणावकाशः । पूव विकल्पा- 
पिकरणगुणसूत्रखण्डन, ‹ मूदयुवन्न हि लोकापत्तिः › इत्यनेन दृष्टान्ततया दररित- 
मस्ति किञ्चित्‌ आदिव्यमण्डकृखयपुरषविषयमभिरहस्यगतमुपासनम्‌, तत्‌ कीदश- 
वस्तुगोचरम्‌, किं सुक्तयर्थेम्‌ , आहो अन्याथेमिति विचायं निर्णयम्‌ ; न सूत्र 
प्राधान्येन मीमांसितम्‌ ; केवरं तु तत्तत्यं॑मूप्युपदमेकं न्यद्ींति, न तदुपासनं 
गणनीयको रिमारीकते । पराधिकरणे उन्मानपदेन पोडशकटप्रह्मवियैव विशिष्य 
ग्रह्यति न स्पष्टम्‌; `" पादोऽसख स्वां भूतानी › त्येवं गणितगायत्रीविचयादि- 
दर्दितोन्मानविष्यतयाऽपि यतस्तदुपपचते इति न षोडदाकरत्रह्मवि्या तत इह विशिष्य 
गणनमहति । युरुषतरि्याधिकरणगृहीतयोश्च विश्योः तैत्तिरीयोक्तायाः पुरषवियायाः 
मुक्तिवियाङ्गतापरयुक्तयाः सुक्तयथेतायाः, छन्दोग्योक्तायाः पुरूषविधाया अनुष्ठातुः 
उपायन्तरेण देहाक्छने सुक्तयवगमेन युक्ति येवसायितायाश्च खितावपि न काऽपि 
परुषविचा साक्षात्‌ परविद्ेति न तद्कणनं प्रसजति । पुर्षार्थाधिकृरणे, ' नावि- 


२७ 


रोषाव्‌ ` , स्तुतये ऽनुमतिर्वे › ति सूतद्रयी यद्यपि स्वतन्त्रकर्मनियमनिषेधपरा, न 
परविधाविरोषविषयविचारालिका; अथापि वियास्तुतिवणैनात्‌ प्रकरणे चिचां विेयां 
सूचयतीति दैचावास्यविघायास्ततः संस्यानं सम्प्रतम्‌ । यथाकथमपि द्वर्रिंश्व- 
मुपपायमिति अभिनिवेशमप्तायै ओ चित्यपरिशीरनया एवंरीत्या विमृरतामिदं निष्प- 
चेत, यत्‌ विरिष्टवरह्मविषयिण्यो विचाः द्वतरिरद्‌ भगवता बादरायणेन क्षारीरके 
मीमांपनमारमानायिषतेति । ₹त्‌ तदनुरोषी प्राचाम्‌ , ‹ विद्याः द्वात्रिंशत्‌ › इति व्यार 
इति । अत षटिवियाः कश्चिदन्त्निविशन्ते, माण्डुकयेतरेयादिगताः परविचाः 
परिगणनात्‌ अरद्यन्तीति च नेयं पूणेवास्तवविद्यागणना; किन्तु रारीरकमादाय 
दवा्विंशत्तोपपादनमाततस्‌ । 


यदि कश्चिदत्रोपपादनेसरणो मनाग्‌ विमनाथमानः गृहीतकिश्िद्रियेपेक्षणेन 
उयेक्षितविधान्तरयहणेन संस्थानं विधाय विधान्तरेण द्वत्रिर॑विवक्षेत्‌ , कामे 
कथयतु । सर्वथा दशोपनिषन्मातदरैनेन वा शारीरकशाखस्पष्टसंकस्नेन वा 
स्यादथ प्रवादः प्राप्त इति परिचीखनं पराप्तूपम । 


तावता सर्वासुपनिषसु, सर्वत वा श्रुतो दव्रिशदेव विद्या विहिता इति तु 
नियन्वयित नैव पास्यामः । सव्ये विभिच्रश्ाखाविहितानमिक्यं संभाव्यते । समर्थि- 
तञ्च अक्षरदहरशण्डिल्यवैसवानरादित्रघु प्रसेकं शाखामेदेप्येक्यं गुणोपसंहारपदे- 
अथाप्यनन्तमहाविभूतेः असंस्येयकस्याणगुणगणमहाणैवस्य अपरिसंख्येयव्यूहविभव- 
हार्ददिविविधदिव्यषूपस्य स्वाभिमतानुरूपरपरमाचनन्तपरिग्रहादिपखितस्य परस्दस्त- 
नाश्चः परसः पुंसः प्रतिवेदविभक्तामिः परिगणनदूराभिः सवामिः शाखाभिः द्वात्रिशदेव 
प्रविदयाः प्रतिपादिता इति निष्कर्षणं हि दुष्करमेव प्रतिमाति । न च किंचित 
परमाणवचन पयामः । अत एव वेदान्तपुष्पाञ्जलाक्सामिरेवमभ्यधयि -- 


्ात्रिशतर सन्ति विद्यास्तवे पद्‌भजनेऽतरति भूयान्‌ प्रनादः 
वेदेऽनन्ते तदर्थ त्वयि बहुजननेऽनन्तकन्याणपूर्णे । 
संख्याने कः समर्थः खयमिह नतरामच् निष्कषेशक्तिः 
भीष्मान्तो भक्तियोगो यष बत यदि वा श्रीज्च नाथान्त एषः} 


२८ 


इति । परिशिष्टोषनिषद्धाप्यमुद्रणात्‌ पश्चाच्च तततत्याः परविच्ाः परिगण्य तस्सर्‌- 
भूमिकायामवचिष्टमभिषिव्ामः | 


ओंपनिषदं तत्वम्‌ 

एवमसङ्खयाु परविद्या वेद्य परं ब्रह्म सगुण शभ्रियःपतिनीरायण इति 
वििष्ठदरितिनां निर्णयः । तत कश्चिदिह संगृद्य सर्वषां हृदये समपैयितुमिष्यते । 
एवं प्रधानतया परिगृहीताघ्च दशस्वाघ् उपनिषल्यु यत्‌ तत्य प्रत्यपादि, तदेव 
परास्वप्युपनिषद्यु प्रतिपाद्यतया प्रतिपत्तव्यम्‌ । अविरुद्धे पुनस्यत्‌ अन्यतोऽप्यादरण- 
महेति । 

तत ब्रह्मजिज्ञसेध्युपक्रम्योपनिषदो मीमांसमानो सगवान्‌ बादरायणो बह्म 
प्रधानप्रतिपायमिति स्मेव प्रदरीयामास । तद्‌ ब्रह्म निगुण सगुणं वा, सगुण- 
मप्यख्पं सद्यं वा, सषटपमपि चतुभुखादिष्पं विष्णुर्वतयेवेटपा विवादासतावेद्‌- 
नन्तरमन्‌ द्वच्छन्ति, येषां व्युदसनमप्यनन्तरसूतरष्वनुसंहितेष्वनायासेन सेत्स्यति । 
तथाहि -- बरह्मणो रक्षणं प्रदिदशयिषुर्हिं परमर्षिः न, ' नेति नेती ति विषय- 
वाक्यं जग्राह । कं तर्हि? प्रषश्चजनादिहेतुतया त्रहमदरकरमेष सक्षणवाक्यम्‌ । 
तेन नानाविधकारणस-तदाक्षिप्ानन्तकल्याणगुणगण मूषितं ब्रह्म बह्मशन्दय्युखत्ति- 
वणनालुगुणम्दुगणन्‌ कथ नाम॒ निगुणमाकर्येत्‌ ? आनन्दमयाधिकरणे चापरि- 
च्छिन्नानन्दरोवधिमनुवणयन्‌ अरोषपरिकरसंपतिमुपरक्षयामास । अनन्तरमन्त- 
` रथिकरणे च मा केशात्‌ आ प्रणखाच् छुवणं प्रफुषपुण्डरीकदरमरायतसेचन- 
मादि्यमण्डलरपध्यमध्यासीने परं ब्रह्मेति प्रतिपादयन्‌ , ‹ नाद्पं ह्म, नच 
पुण्डरीकाक्षा्विष्णोरयत्‌ › इति निखिल्राङ्ाकरु्काङ्करनिरोधनेन मिरवरोषे निधारया- 
मासेति किमत्र ्राकल्प्यमस्ि £ सर्वव्यास्यानाधिकरणटीकादिकमावर्तयतान्न 
आनायासवेचमिदम्‌ , यत्‌ पराक्रान्तं प्राच्यैराचार्यैः परमर्षिबादरायणसुत्राणां 
नारायणपरवप्रख्यापन इति । तद्‌ वयमिहोपनिषल्यु कीरो तत्वमदर्शीति पर 
संजिघक्षामः - 

जगन्मिध्येति तावत्‌ उपनिषदि न कुत्राप्यवादि ! केवल्मेकत्वं तलोदितं 
जगन्मिथ्यात्वलानमिमतो न सिद्धयेदिति तदप्यारोपयम्द्वेतिनः । तत्र -- " एकल- 


११ 


मिद प्रलयक्षदषटपपश्चापपं विनैव सत्यति । न खट षरशरावादीनां मड सित- 
मैक्यम्‌ , कटकमङ्कुटादीनां कनकेनैक्यम्‌ , सांस्यसरण्याऽपि महदादिप्रपश्चस मूर- 
रह्टयेक्यै कार्याणां सत्यतायां न घटत इति कश्चिदनुभवतत्ववेदी करुङ्कितचेतनः 
ल्यात्‌ ` इति भास्करादिमतखानां पत्यवलयाने पदं लेमे । अथ विरिष्टद्वैतसिदान्त- 
निष्णातः मगव्नाथसुनिप्रभृतिपरमाचर्विरित्थे पर्यबोधि -- ' सरम्‌, मिथ्याचकल्पनं 
जगतः सर्वथा न घटते } स्वापरपदार्थानामपि सत्यत्वमाखाय परमात्मनः पक 
्राश्चयशक्तिभरतिपादनेदम्पराघु सतीष्च उपनिषल्यु निर्बाधनित्यानुभवगोचरं निखिर- 
मिमे परपञ्चमपरपितु कथ प्रवरतमहि । एकल तु सर्वसत्यत्वेऽपि संपद्यत इति 
सम्यगेव । परंतु तदपि यथा परसय ब्रह्मणः प्रङृष्टकल्याणगुणाकरस्य समाभ्यधिकर्‌- 
हितख सं्ै्वरख्पेणेव सतः, नित्यनिर्विकारम्थेव सतः, निखिलजडदुःखिविलश्चणस्थैव 
च सतः संपद्येत, तथाविधमेकतं भवितुमर्हतीति । 


अथ च घटकश्रतिसमधिगतं शरीरासममावै तनिबन्धनमेक्यव्यवहार्ानुप- 
चरिते बहुबिषभरमाणतकैमतयक्षव्यवहारपरिपादीपरदरेनेन प्रतिपा भगवद्रामानुजा- 
चार्थाः शचाङ्करमसकरादिसवैमतनिरासेन व्यासपमाषाभ्यां वेदवेदन्तश्ारीरकपूत- 
यथावसिताथेभाषणेन, प्राजञपखि्ढपरद्शतशिष्यमुख विहितेन च प्रचारेण तमेव प्राच्यं 
सिद्धान्तं परतिष्ठापयमायुः । अथैते प्रचारं प्रति्ठन्चासहमानानाम्‌ अन्यमतखायिना- 
माहोपुरूषिकाः प्रशमय्य, असिन्‌ सिद्धान्ते प्रमाणप्रमेयपरिखिति निष्डृष्य; परमतेषु 
सर्वत्र प्रमाणपमेयदौ सथ्य प्रप्य, परतच्वहितयोः प्रसक्त क्षोभश्च परिद्ध्य, अस्पक्ञ- 
प्रभूयमिमुक्तपयन्तारोषवेचमेनं सिद्धान्ते विदधिरे बादकेछिमिरि विविधग्न्थ 
निस्वनधैखरीमिरपि श्रीभगवद्रामानुजाचारयपरव्तितोमयवेदन्तखापनाचायाः सर्वेतन्त- 
सतमाः कवितार्विककेसरिणो द्रमिडवाच्ययपारदधानः श्रीमन्तो वेदान्तदेशिकाः । 


एवच्च, ‹ यस्तु सर्वाणि मूतानि आल्मेवामूद्‌ विजानतः । तत को मोहः 
कः सोक एकलमनुपदथतः '-इतीशोपनिषदराक्यं जगद्रहमणोरेकतरे वदद्परि न जग- 
न्मिथ्यालं निशणत्रह्ममाततखितिच्वोपक्रमविरुढधै वेदयिष्यति । केनोपनिषत्‌ विदिता- 
विदितविरक्षण मतामतविलक्षण विज्ञाताव्रि्ञातविरुक्षण जहम वदन्ती › पादं तख 
अभ्यादीना पुर्तादतिमोरवादेण सपेणाऽऽविभीवसु तथापि. तें तत्‌ प्यतासेव 


३५ 


तःपरमाववेदनविरहश्च विशादयन्ती विस्पष्टमाह विदिताविदितनेकंदपूणेमपरिच्छिन्न 
ब्रहेति ! न तत्र तदद्रैतमतं रक्ष्यते । अंशतो ज्ञेयत्वं हि ज्ञाप्यते इह ; न पुनस्तदी- 
षृदपि न ज्ञेयमिति । 

कटोपनिषदि श्रयते, ° मनयैवेदमापतव्यं नेह नानाऽसि किश्चन । मूष्यो 
स मृयुमामोति य इह नानेव पयति › इति । वृहदारण्यकेऽप्येष मन्तः श्रयते । 
अत्त परमतव्ितस्थेवाथसयादरणेऽपि, " ब्रह्मनिकं न भवती › स्येतावदेवाथेतचव 
सिद्धयति, न जगदपलाप इति उपनिषद्धाष्यकरर्विंशदभुपापादि । किच्च विवेच- 
यत-- श्रत्या एकत्वं विधीयते, नानाखच्च निषिध्यते । तत्त॒ विधीयमानमेकत्वं 
याद्गरपं॑निर्धायेते, तादग्रपभत्यनीकमेव नानात्वं निषेधगोचरीभवितुमहंति, तेनो 
भयोरपि वाक्ययोः सामरस्यं संपद्यत इति । न च जगतो ब्रह्मणश्च तत्तत्स्वूप- 
मतो मेदः साखविहितस्य शरीरात्मभावनिबन्धनेक्यसय प्रत्यनीकः ! ्र्युत तदुपजीव्य 
इति न स॒ निषिद्धथते इति । 


पर मुण्डके बद्वितङ्कङकरावकाशावमासकभपि न किच्चिलकष्ते । 


तत्त शव्यप्रदने, * यत्‌ तच्छान्तमजरमम्रतमभयं परश्च › ति परः पुरुषः प्रणवो- 
पास्यो निल्यकविनिवहनिरीक्ष्यनह्मलोकनिषण्ण एव परं ब्रह्म वण्येत इति न तत 
मृषावादस्य तुषमपि पदयामः । न हि शान्तमिति शब्दश्रवणमात्रेण प्रप: सर्वैः 
प्रीनो बाधित इति सिद्धधेत्‌। शान्तोऽय॑ महात्मेति यदि जगति कथ्चिननिर्दिदयेत्त, 
तहिं नष्टं जगत्‌ सर्वमिति क नि्धौरयेम £ सर्वथा तादगेवेदमपि । यच प्रभन्ते 
यथा नघः खन्दमानाः समुद्रायणाः नामखूपरहिताः समुद्र॒ इत्येव प्रोच्यन्ते, तथा 
पुरुष इत्येव प्रोच्यन्त इति श्रतम्‌ , ततो न जीवनरहयेक्यं शङ्कितुं रक्यम्‌ - तत हि 
जीक्संबन्धिनीनां प्राणादीनां जडानां पुरुषे विख्यः, पुरुष इद्युच्यमानता च वण्यते ; 
न्‌ जीवानाम्‌ । मुण्डके पुनः, “ यथा न्यः खन्दमानाः समुद्रे अस्तं गच्छन्ति 
मामरूपे विहाय । तथा विद्वान्‌ नामखपाद्विसुक्तः प्रात्‌ प्रं पुरुषमुपैति दिव्यम्‌! 
इति नदीसमुद्रभधिदृष्न्तो जीकत्रकषपाक्षावदरि । परंतु, ! वृक्ष इव सन्धो दिवि 
तिष्ठत्येकः ' इति दिवि चाश्चतखने स्तन्धं जगदारम्भसीरूव्यूहु विरक्षणमविचाघल्यै 
सितमाङ्ृतिविरोषविदिष्ठ पुरुषमक्षरं परगुक्तं ' द्यं पुरुष › मिति गृहीला तदुपगमो 


२१ 


विदुषो वण्यतत इति कथमिदं नि्णबरहयकयशूपं भाव्येत । उपायनशचेदं नेक्यम्‌ , किंतु 
परमसाम्यमालमिति च ततैव प्राक्तनवाक्यप्रतिसंधानपूर्वं पठतां बुद्धघाखटं भविष्यति; यत 
प्रागेव ततर श्रूयते, ‹ तदा विदान्‌ पुण्यपपे विधूय निरज्ननः परमं साम्येति › इति। 


एवं तावत्‌ - सुण्डकपयन्तासुपनिष्यु प्रतिपदं मेद एव प्रतीयते ; बिधीयते 
च ; अन्विष्य कथञ्चिदद्रैतसमथैना्थं शकले गृहीतेऽपि तदनुकूोऽथलत् दुःस्थो 
भवतीत्यवादिष्म । एवम्भूतपूर्वोत्तरसकरोपनिषदपेक्षया माण्ड्क्य॑तेषां मनोरज्ननं 
मन्येत, यदेवं स्पष्मदवैतमाह, ' एेकास्यपत्ययसारं भपञ्चोपशम शान्तं शिवमद्वैतं 
चतुथ मन्यते › इति । अत भेदवादिनः किं मयुरिति भवेदेव बुभुत्सा विमरीका- 
नाम्‌ । त एव ब्रूयुः - प्रणवे पाद्यं तत्तदथेमूतांश्च त्रीन्‌ पुर्षानुषवण्यै चतु 
गृहीत्वा ततर पुरुषम्‌ अदैतमिति निरदिशन्ती श्रुतिरियं पूर्वत द्वैतं मन्यत इति तावत्‌ 
स्वरसगम्यमेव । एवच्च तेषु पुरुषेष्वैकास्मयप्रत्ययसारता शान्ता शिवता तथव्ितता 
च न सन्तीति कथने ते पुरुषाः विश्वादयोऽनिरुद्धा्परपर्यायाः स्यृहावतारवा- 
दाविभवन्ति तिरोभवन्ति प्रादुभवन्ति चेति प्रतिकं प्रादुर्भावात्‌ सजातीयसाहि 
तयात्‌ स्वप्नातीयद्वितीयराहित्यूपमद्ैतं न भजन्ते । स तु परमपुरुषः परासुदेव 
नित्यविभूतौ निषण्णः प्रा्ृतमपन्चन्यापारविधुरः सन्धः शान्तात्मा स्वयुपननोपशम- 
विदृरौ नित्यस्सन्‌ स्वसजातीयद्वितीयराित्यात्‌ अद्धैत॒ एव राजते इत्येवार्थसतच् 
प्करणानुगुणं प्रमाणान्तरसंतरादि सुखमेव प्रतीयते । यदिदं मुण्डकेऽपि प्रागशावि, 
वृक्ष इव स्तन्धो दिवि तिष्ठत्येकः › इति। अतो न नियुणन्रह्ममातपरिरोषः । 


छन्दोग्योपनिषपरतिपादनपद्तिं तावत्‌ तद्धमिकायामेव प्रादकेयाम । ततैव 
सद्ि्यायां तत्त्वमसीति महावाक्यमसि, यदेकं गृहन्तो जीवनरदौक्ये भ्रदधते, यतत 
द्वेतिनः, अतत्‌ त्वमसीति पदच्छेदमात्य द्वैतमेव ततोऽपि साधयन्ति; यखद्िति 
संमताखण्डाथेपरत्वे वाक्यरुक्षणहानात्‌ वाश्यतैव नासि, कुतो महावाक्यतेत्याक्षि- 
पन्ति च परे सर्वे अद्वैतप्रतिपादनधवृ्ान्‌ । विचिष्ठद्वितिनसत विचिेवयशथापकाः 
ूरवो्तरवाक्यप्रत्यायित प्रत्ययितार्थपरित्यागमयुक्तं पदयन्तः, ` सर्वं खल्विदं ऋय ? ति 
साण्डिस्यवियादरदितजडपपच्चैवयतुल्ययेोगक्षेममेव जीवैकेयमपि ब्रह्मणि परिकर- 
यन्तः ततोऽन्य्यद्वितसानवकाशचमेव प्रदरोयन्तीति च त्त्रैवोक्तपायम्‌ । 


२२ 


तदिह बृहदारण्यकमवशिष्यते । उपनिषदन्तरवत्‌ ; उ्ववचमेदप्रपश्चनकर- 
मिदमपीति सर्वसंपरतिपन्नम्‌ । अथापि तततत्रेवत्रापि वाक्यशकसमद्वैतमतानुदूर- 
मस्ति न वेति अन्वेषयतामन्यान्यपकरणगतानीमानि वाक्यान्युद्धारणी यानि भवन्त्येव । 
यथा -- 


८ ब्रह्म वा इदमग्र आसीत्‌ तदासानमेववेत्‌ अहं ब्रह्मास्मीण्युपक्रम्य, देवा- 
सामृषीणां मनुष्याणाञ्च अहं ब्रह्मास्मीति वेद फलेग्रहि अमूत्‌ भवति चेत्यदि । 
तेन जीवत्रहक्यसिद्धिः। तथा, ‹ अन्योऽसाबन्योऽहमस्मीति मेदवेदनं प्रति- 
विद्धयते च । / यत्र हि द्रैतमिवं भवति तदितर इतरं परयति, यत्त ॒च्‌।] अस्य 
सर्वमासेवामूत्‌ , तत्‌ केन कं पदये'दिति च मैतेयीन्रह्मणे । एवम्‌ , । मनसैवातु 
द्रष्टव्यं नेह नानास्ति किश्चन । मृत्योः स मृद्युमाप्रोति य॒ इह॒ ननेव प्यति ॥ 
एकवेवानुदरष्टग्यम्‌ › इति च जनकं प्रुपदेरो । 


अत्र विरिष्टद्वितमतानुरोषेन वणैनीयं संक्षप्योपक्षिप्यते । अद्वैतिनां दवैष- 
मसि, एकजीववादो नानाजीववादश्चेति । एकजीववादे ब्रह वैयुपात्श्चतिने 
धरते , यत इयै॑केषाश्चिदासमनां प्राङ्‌ मोक्षस्य निष्पन्नतामन्येषां केषच्चिदद्य 
मिष्यत्तिसंमक् रसति । तत्‌ नानाजीववादे सिवा किंन्चिदामरोनीयम्‌ । अत 
नाधिकं वक्तव्यमस्ति , यतो विरिष्टद्वितिनोऽपि अहं बह्मस्मीत्यनुसंधानमेवाद्वियन्ते, 
नान्यादशमुसंघानम्‌ । अथेवेषम्ये सत्यपि अनुसंधानामिखाप उभयेषामविशिष्टः | 
विस्तरो भाष्ये परिष्कारे च द्रष्टव्यः । अन्यदपि किंञ्चिदतावधेयमसि--भस्यानु- 
संघानस किं तावत्‌ फं श्रुतिराह £ परं ब्रह्म स्वयम्‌ अहं ब्रह्मास्मी्यनुसंधाय 
सर्वमभवत्‌; तत्‌ य एवमदय्वेऽप्यनुसंधत्ते स इदं सव॑ भवतीति सर्वेभावम्‌ । जीव- 
्रहक्यामुसंधाने सरवप्रचनिवृत्या अद्वैतपरिरोषः फरं परेषाम्‌ । तद्विपरीतमिदं 
श्रतिदरीतं फलम्‌ अहं ब्रह्मास्मीत्यनुसंधातुः सर्वपपञ्चमावः प्रपन्चाविलपनेन 
पपञचेक्यरूपः । न ॒चेदमैक्ये श्रपश्चामेदरूपं भवितुमर्हति । न हि देहाम- 
विवेकपूर्वं व्याप्रियमणो जीवो नडप्पच्चमावाय ब्रहजञाने प्राथेयते । तसाद्‌ 
र्मणि स्वन्त्यामित्वभयुक्तसर्वैभकारकतवसत्तवेन अहमित्यनुसंधीयमानतां विदुषः 
तुल्यनयात्‌ स्वासनि ब्रह्मणि सर्वभपश्चपकारकलनिबन्धनं सर्वमित्यनुसंधाने फे 


३३ 
संपसस्यत इति दरयन्त श्रुतिरियं सर्वपरश्चवििष्टपरन्रहानुमवं परम फकं सुक्तिह्म 
प्रतिजीवं भवदिति प्रतिपत्तव्यम्‌ | अनयेव दिशा, " सममालेवाभूदित्यादिकमपि 


सुबोधम्‌ । 


अपिच तत्तदुपनिष्त उपात्तं वाक्यमिद सवै तत तत्रोफसनप्रकरण एव 
धरूयमाणम्‌ । निगुणश्च ब्रह्न अनुपास्यमातिष्ठमानानां मते तस्मकरणे तादो ब्रह 
कथं कथ्येत £ ततवमसीति अन्दोग्यवाक्यमपि नानुपापनपकरणेऽस्ति ; यतत्तक- 
्युपक्रम एव, “येनाश्रुतं श्रते भवत्यमतं मतमविज्ञातं विज्ञात › मिति श्रवणमनन- 
निध्यानानि निरदेशिषत । अथोपासनं निगणस्यापीष्यत इत्येव स्वीक्रियते, तत्रापि 
वक्तव्ये प्रगोवोक्तपासीन्‌ , छन्दोग्यमूमिकायामपि । प्न -- 


! उत्तर््मिस्तापनीये शेग्यप्रनेऽथ ररे । 
माण्डूक्यादौ च सर्वत्र निथुणोपालिरीरिता ॥ ' 


इति (३७२.) भाष्ये दर्दितो निगणवादश्ोको निराधार इति निर्ञातमासीत्‌ । दच्चा- 
नामुपनिषदामविरोधेनैव परा उपनिषदः परिग्राह्या इति न नृसिंहतापनीये उत्तरस्य 
वरम्बनेन निगुणसाधने संरब्धव्यम्‌ । अन्यसवेपिक्षणेन आदावस्योत्तरस्य परिगणन- 
मेवान्यत्त निगणसाधकटुर्भक्षं रक्षयति । उत्तरतापनीयनिरसनश्चास्मदाचर्यिः 
तृतीयभ्रीरङ्गरमादुजयुनिमि भ॑दसाम्राञ्ये विशदं म्यधायीति तत॒ एव तत्‌ 
अन्यच्चपेक्षितमनुसंधेयम्‌ । आस्वपि चोपनिषल्यु उद्रतमतानुकरूलतया प्रतीयमानेषु 
वावयेषु माप्यमाणेष्विमे प्रथमे श्रीरङ्गरामानुजञुनय एव वततव तन्मतानाज्ञखमति- 
निपुणमाविष्छतवन्तः सन्ति । असामिः पुनरिहेकत एतानि विभिन्र्तिगतानि 
वाक्यानि संकरुथ्य कया चिद्‌ गमनिकया तद्धिम दिक्‌ प्रदर । 


तदेवं सगुणमेव भवत्‌ ब्रह्म सख्यं विष्णुषूपश्चेत्यपि आभ्य एवोपनिषद्धयो 

निधा्ेते । न वयमेकैकाऽप्युपनिषत्‌ विष्णुमेव परं तत्तवं॒विस्पष्टवचनव्यक्तया 

तदेकपरसिद्धविष्णुनारायणरमासमणादिपदैरे प्रतिबोधयतीति त्रमः । कचिदुपनिषदि 

तथेव कथ्यते । कचित्त तत्यरतया प्रमाणनिधरितेन पदेन परं तच्चमुच्यते । थेवं 

निर्धारणे सामभ्री उपरुभ्यते, न तथा, ततः किश्विन्यूनमवेनापि क॒देक्तान्त्‌- 
(भ) 


३; 


निर्धारणे सामीति तु त्वमाविध्िकीषीमः । सर्वप्प्चसष्टिखितिसंहारादिसवेंश- 
निरूपणपरेषु वेदान्तेषु, देवतन्तरणि नाम्नाऽपि न मिर्दिद्येरननिति को नाम 
मन्येत ए तदत कारणप्रकरणेषु सुक्तिफलौपयिकोपासनविधानप्रकरणेषु वा का देवता 
कथ्यमानाऽस्तीत्येव तावत्‌ एतनिर्धारणप्रवत्तेरसाभिरधिजिगमिषितव्यस्‌ । 


ततर ईशोपनिषदि प्रथम भयुक्तमीट्पदं पश्चात्‌ प्रयुक्तमास्मपदश्च॒न निर्वि- 
चिकित्स तत्य समधैयेत्‌ । [ अत्र च आदौ ईट्‌पदमेव; न तु ईख्पदम्‌ । ईशा 
वायमिति च पदद्वयम्‌ ; नैकं पदम्‌ ; पदपाढादिप्रामाण्यादिति श्रीदेरिकमा्य एष 
व्यक्तमसि । ] उपरि तु पृषमण्डले तेजोव्यूहनसमूहनपाथेनेन किश्चिदुक्तमस्ति, 
०यत्‌ ते खूप कल्याणतमम्‌ , तत्‌ ते पदयामि, योऽसावसौ पुरुषः सोऽहमस्मी ' 
ति। तत्र दिग्यमङ्गरविग्रहः कश्चित्‌ विस्पष्ट निर्दिष्टः । तच्च श्यं कस्येति 
जिज्ञासमनिरादिप्यमण्डले कस द्पं॑प्रमणन्तरेषु प्रसिद्धमस्तीति परीक्षणीयम्‌ । 
तद्‌ विप्णोरिवेति विष्णुपुरुणादयो विशदमेव वणैयन्ति । छान्दोग्येपि एष हिरण्मय- 
पुरषः पुण्डरीकाक्ष इति पादरी । तथा पुरुषपदमप्यत् प्रयुज्यमानं भगवन्तं नारायण- 
मेव आहयति । “ अथ पुरषो ह वै नारायणोऽकामयत › इत्यादिश्चतिपसिद्धः पुरूषो 
नारायणः । अत एवोत्तरनारायणास्येन ‹ अद्वयः संभूतः › इत्यनुवाकेन लक्ष्मी- 
पतित्वेन रक्षितं पुरू प्रतिपादयत्‌ सूर्ते पुरुषमूक्तमित्येव प्रथते । उ्योतिरधिकरण- 
रुतपरकाशिकायां पुरुषसूक्तस्य मगवसपरतवे तस्यैव नारायणख पुरुषपदमुख्याथैत्वे च 
यावद्‌ वक्तव्यं प्रकाशितमस्तीति नेह तन्यते । स्कान्दे च शङ्करशब्दो महादेवे 
ट इति, पुरुषशब्दं वाघुदेवे छट ष्टन्तीङत्य प्रतिबोधितमस्तीति च तत्र 
प्राकार, ' यथा पुरुषदचब्दोऽयं बायुदेवे प्रतिष्ठितः । तथा शङ्करशब्दोऽयं महादेवे 
परतिष्ठितः ' इति । एवं इष्टान्तीकरणादत्र निर्विवादप्रसिद्धिरवगमिता मवति । पुरुष- 
राब्दस्य तिथगादिविस्तनातीये मनुष्यादिरूपे शरीरे प्रयोगश्च बहुं श्रतिषु 
भसिद्धः । तथा प्र्ृतिपुस्षविवेकमरकरणादिषु चेतनसामन्येऽपि स रष्दः प्रयु 
ज्मते । फत्‌ सकरुचेतनविरक्षणतया कसिमि्ित्‌ पुरुषे श्रतिमिः परतिपायमाने स 
क इति जिज्ञासायां प्रमाणप्रसिद्धिमनुसत्य परवाुदेव एव प्रङष्टपुरषाकारो अह्यो 
भवति । भगवान्‌ बाद्रायणश्च वेशवानराधिकरणे, ‹ पुरुषमपि चैनमधीयते ' , 


३५५ 


‹ अत्त एव न देवत भूतन्च ' ति सूतरयन्‌ पुरुषरशाब्दबलेन भूतव्याृत्तिमिव देव- 
तान्तश्यावृत्तिमपि दीयन्‌ सर्वचेतनविरुक्षणव्यक्तिविरोषे विश्रम दशैयति पुष 
पदस्येति स क इति विचारे, ‹ अहं वैश्वानरो भूतव प्राणिनां देहमाश्रितः ' इति 
गतवन्त भगवन्तं पुरुषोत्तममेव पुरुषमध्यवसातु प्रमवामः । “ दशावस्यमिदं सर्वै › 
मिद्युपक्रमश्च वायु्ब्दाथं व्यनक्ती ते भवत्ययै वादेव पुरषः । एष विमाव- 
यद्धिरीचोपनिषदः कीदृशपरदेवतप्रतिपदनेदम्पयैमिति खयै निर्धयिम्‌ । 


केनोपनिषत्‌ ब्रहमरब्दमेव भयुङ्कते, नान्यमिति न तत क्षटिति निरधारण- 
प्रसक्तिः । पुराणक्चनप्रामाण्यात्तु विष्णुरेवाध्यवसित इति वणयेयुः। यथा स्येते, 
° वेदे मूरिप्रयोगाच्च गुणयोगाच्च शर्डिणि । तसिन्नेव ब्रह्मरान्द्रो मुख्यवृक्तो 
महामुने › इति । 


कटोपनिषदसाभिः परमानुद्रं परिगराह्याऽसि । सा हि ब्रकषशाब्दम्‌, 
पुरुषान्न प्रं किञ्चित्‌ सा कष्टा सां परा गतिः › इति पुरुष्शब्दश्च यथा, तथा, 
‹ सोऽध्वनः पारम।मोति तद्‌ विप्णोः परमं पदम्‌ इति विवादठेशलखाप्यवकाशचम- 
प्रदाय सुक्तकण६ विष्णुश्ब्दमेव प्रयुज्य वक्तन्यमाह । तस विष्णोः पदमेव परमम्‌; 
तदेवाध्वनः पारमूतम्‌ ; यत्‌ तमसः पारं दरयति श्रतिरन्यत् ; अन्यासां देवतानां 
तु पदं न परमम्‌; न च पारभूतमिति विद्यष्टमेतेन । एवश्च सामान्यश्चुतीनामत 
विरोषे पयवसाने युज्ञानमेव । ‹ ईशानो मूतम्यस्य ' इति ईंशानशब्दभरयोगेऽपि तत्र 
रुद्रो न आद्यः ; मूतभव्यस्येत्येतदन्वयाय दैशनरूपधास्वथंख आद्यतया रूटिस्या- 
उ्येति स इह न रद्रवाचीति हि सरवैमतभाष्यसंभरतिपन्नमेतत्‌ । 


प्रोपनिषदि परं ब्रह्म अन्वेषमाणान्‌ प्रति प्रजापतिं प्रजानां सरष्टारं प्रथममाह 
पिप्पलादः । प्रजापतिश्चब्दश्च श्रतिषु चतुसैखे चतुभेजे चोमयतैव प्रसिद्धः, 
दक्षादिपजापतिषु च ; न पटयुपत्यादौ । ‹ सप्तदश प्राजापत्यान्‌ पद्यूनाकमत › इत्यत 
८ इयामा एकरूपा भवन्ति, एवमिव हि भनापतिः ? इति वाक्यरोषः स्यामवणमेक- 
ख्यं प्रनापतिद्यब्दविवक्षितं दयन्‌ नीरुतोयदनिमं नारायणमेव प्रतिपादयति' ! एवं 
येयजामहादौ द्रष्टव्यमिति ्रीस्तोतमाष्ये, ‹ कः श्रीः भरियः › इति कै श्रीदेशिक- 


३६ 
माषितम्‌ । एवरयुप्थपि प्रभोपनिषदि, “ जीवधनात्‌ परात्‌ परं पुरिरये पुरुषमीक्षते ' 
इति अ्चिरादिभार्गेणाऽऽदित्य॑संपत्नस्य रोकविरोषप्रप्तिपू्ैमनुभान्यै पुरुषराष्देन 
निर्दिशति । पुरुषशब्दः पवाघुदेवपरः इति प्रागेवबोचाम । 


एवै सुण्डकोपनिषदपि सत्यमक्षरं दिवि ति्ठन्त॑दिव्यमकं पुरुषपदेनेव 
पौनःपुन्येन निर्दिशति । "ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कतां सुवन 
गोपा ' इवयुपक्रमे उयत्नदेवगणतुस्ये चतुरैखस्योतपततिव्णनेन परं ब्रह्म न चतुमख 
इति श्यष्टमेव । स यतः संबभूव, स इह विवक्षितः पुरुष इति चौ चित्यात्‌ ज्ञायते । 
स च पंद्मनाम एव । 


मणडूवये तु रिवशब्दः स्ट श्रयते, ‹ शन्तं िकमद्वैत चतुथं मनयनते 
 प्रपश्चोपरामः चिवो द्वैतः " इति । तत्र सिक्ख वा सगुणस्य अहणम्‌ , उद्वतस्य वा 
निगणस्येति विमर्शे, तृतीयः प्रक्ररः प्रदुरसि, उपक्रभानुरोधेनोमयमपि इयुपक्षयम्‌ 
इति क।चित्‌ वैष्णवानां समाधिसरणिः ¡ कींहगसाबुपक्रमः £ उच्यते । प्रणव - 
निविष्टानामक्षराणाममिधेयतयाऽभिमताः विश्वतेजप्रज्ञाः प्रक्रमे कीष्यन्ते । तेच 
श्रीमागवते (१२-११.) वायुदेवमूिष्य्‌ह। व्युदपादिषरत, ` स विश्वसतेजसः प्राज्ञ 
स्ुरीय इति वृ्तिमिः ' इति । तत्रोक्तस्तुरीय एवायं चतुथे इति सम्परतमिति । 
अरमनेन प्रयासेन । सुसं पुनरिद वक्तं श्रोतुश्च, यत्‌ ईंडादिपदविरक्षणः ब्रह्म 
पुरुषादिकन्दविसदृशश्च विष्णुकषब्दो विस्पशथेः कटोपनिषदि सुयुक्षूपस्ये स॒क्त- 
मोग्ये प्रफकारणे परतत्वे प्रयोजि.1 तदविरोधेन शिवरब्दस्यापि समज्ञसेऽर्थ 
जाग्रति किमिति विर्न्धानम्थेमनुरुन्धनिः कर्टायितम्यम्‌ । प्रसिद्धयति च 
शिवशेव्दो यथ्रा शङ्करे, तथा मङ्गलेऽप्यविरोषै खूव्या, " रिः शिवा काचन्‌ 
संनिधत्ते, ‹ दिवश्च पन्थाः ›, ' रिवः शिवानामरिवोऽशिवान › मिस्येवम्‌ । तख 
च विष्णोः परवायुदेवस्य परमे पदे आजमानख प्रापञ्चिकोपपुकरहमणिन प्रादुभूत- 
ब्राह्मस्य: सर्वपरकारमोभ्यस्य पुष्करं रिवलमिति शंसनीयमेवैतदिष्योपनिषत्संदभ \ 
रुढकपर्दिपड्ुपत्यादिपदप्रयो गे तत्वन्तरदाङ्का समुन्मिषति, न साधारणे शिकाब्दे 
इति निभःस्यताम्‌ । 


३७ 


अथ तैिरीय. । अत्राप्यन्यख प्रकृतनिर्धारणानुप्युक्तवात्‌ मोक्षा्थविया- 
प्रकरणपरितपदमातते परिद्ीख्नीयम्‌ । त्तर, " तसिन्नयं पुरुषो मनोमयः अमृतो 
हिरण्मयः! इति पुरषपदं प्रथमं श्रयते । ' सत्य ज्ञानमनन्तं ब्रह्म यो वेद › इत्यत 
अनन्तपदं योग्चक्तया त्रिविधपरिच्छेदखूपन्तराहितीमवगमयदेव रद्य विष्णुमपि 
स्फोरयतीति च वदन्ति । त्त्रैवानन्तसपश्चे, ' भम्मस्यपारे , “ यमन्तःसमुदर 
कवयोऽवयन्ती ' ति समुद्शायी श्चयःपतिः पक्रम्यते । सहसीर्षायुवाके च, 
¢ नारायणे महाज्ञेयस्‌ ›, ‹ नारायण परं ब्रह्म तत्वे नारायणः परः, ! नारायण 
परो उयोतिरत्मा नारायणः परः , ‹ व्याप्य नारायणः सत्तः ›, ' अनन्तमव्ययं 
कविं समुद्रेऽन्तं विश्वश्चम्भुवम्‌ ' इत्येवं दहरविधासंदरभ॒सर्ववि्यवे्यो नारायण 
एवानन्तः समुद्रश्शयी ; अन्तःपरवेशवखत्‌ खट यस्य वैश्वानरहिरिखा नीसतोयद्‌- 
मध्यसख। विदय्ेसेव विभाति ; य एवमन्तयामी भवन ब्रहमरिवेनद्रादिशब्दैः बह्य- 
विधादिषु विवक्ष्यते इति नील्मेषदयामलो नारायणः श्रियःपतिभक्तकण्ठं चुष्यत 
इति कथं प्रमाणह्रणानामपेतामिनिवेशानामन्यदे वतापारम्यशङ्काकलङ्कटेपावकाश्चले 
दोऽपि । एवच्च. ‹ तस्य प्रङृतिरीनस्य यः प्रः स महेश्वरः › इति महेश्वरद्चब्दः, 
: तमीश्वराणां परमे महेश्वरम्‌ : इतीश्वरेषु महान्‌ ईश्वरोऽय परमतात्‌ इति 
सयुत्पादिता्थेपरस्सन्‌ नारायणे सथास्यति । 

उपरि, ‹ ऋते सदये परं ब्रह्म पुरषं क्ृष्णपिङ्गरम्‌ । ऊर्ध्वरेत विदपाक्ष 
विश्वपाय वै नमः, इति विद्याक्षपदमप्यत एव सीतोष्णवचन्द्रसूर्यनेततया विष्णावेव 
समन्वितममाषि । विषूपाक्षान्तयामिग्रहणं वा करियत्ताम्‌ । साक्षाद्‌ विदपाक्षमेव 
सर्वज्ञ शम्भुमनुसंधाय प्रणम्य तद्नुग्रहमावितपरमा्थेज्ञनो व बह्मवि्ायामवतरतु 
मुमुचुः । न पुनरेतन्मन्ते रद्रभवणमत्रेण मुक्तये सु्यतथा मुसुक्षुपाखल तख 
सेद्ति । यथा अधस्तात्‌ , ‹ तद्पुरुषाय विद्महे महदिवाय धीमहि › इति मन्तो 
नपिक्षितकिश्चित्साधकः, तत्त, `“ नारायणाय विद्महे वघुदेवाय धीमही ' त्यपि 
श्रवणात्‌ , दुरगिदन्तिगरडनिर्विरोषं पाठाच्च - तथेवायमपि मन्तः । 


अथ पुन्रादिप्यमण्डरन्तवैर्तित्तयीतनुहिरण्मयपुरषोप्रसनं तत्स चज्यसाता- 
फल्थरदे ` विधीयते । अआदियमण्डखन्तर्विराजमानध विष्णुरिति. प्रागेद. क्सि । 


६३८ 
देतरेयोपनिषदि तु आल।दिपदानि साधारणन्येव सन्ति व्याख्यातमागे । 
अन्यास्यातमगि तु ततैव, " अ इति ब्रह्म इति परस ब्रह्मणः अकारद्ल्दवाच्य- 
त्वमावेदि । ‹ अ इति मगवतो नारायणस प्रथमाभिधान › मिति तु अवेदान्तिनोऽपि 
विदन्तीति किमत निषूपणीयमत्ति । 


छन्दोग्ये (बृहदारण्यके च) आसत्रह्मपुरूषशब्दा एव श्रयन्ते । अपहतपाप्मा 
पुरषोऽयै पुण्डरी काक्षलादिना प्रसिद्ध इति च, “य एषोऽन्तरादित्ये हिरण्मयः पुर्भो 
ख्यते हिरण्यदपश्ः हिरण्यक्रेश आ प्रणखात्‌ सर्वं एव दुषणैः । तस्य यथा कप्यासं 
पुण्डरीकमेवमक्षिणी तस्योदिति नाम । स एष सर्वेभ्यः पाप्मभ्य उदितः ' इत्यत 
व्यक्तम्‌ । मधुविधयायाम्‌ , “ तद्धतद्‌ ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे इति 
्रह्मोपनिषटुपदेष्टणां मध्ये ब्रह्मा परिगणित इति स न प्रं ब्र्मति खरसतिद्धम्‌ । 
गायत्रीवि्यायां ध्रियःपतिपरपुरषसुक्तगतः, ^ तावानस्य महिम ' ति मन्त्र उपत्तः | 
पुरुषविद्यायाम्‌ , (कर्णाय देवकी पुतायोक्ता इत्यत आराध्यतया श्रा ङ्ष्णो विवक्षित इति 
चाभिप्रयन्ति; एवं संवरीविदयायाम्‌ , ‹ दिरणयदरेष्ो बमसोऽनसूरिः › इति दहिरण्यकरिपु- 
हृदयमेदकवद्भातभयङ्करद ्ामाघुरः श्रोनृसिंह इति च । वैश्वानरविच्यायां पृरथिव्यादि- 
पादादिवणैनेन विश्वरूपो वैश्वानरे वेदिनः, यः विष्णुरिति महामारतादौ सयते | 
तदेवं विष्णुपारम्यसैव छन्दोग्यादावपि यथायथमुदेखः स्यष्ट॒व्‌। कथमपि वा ; 
नान्यसख । 


पुरषशाञ्दनिर्वैचन तु बृहदारण्यके, "स॒ यत्‌ पूर्वोऽसात्‌ सर्बसमत्‌ 
सर्वान्‌ पाप्मन ओषत्‌ तस्मात्‌ पुरुषः इति सर्वपूर्वखितत्र सर्वपापप्रदाहकत्ाभ्यां 
परमासन्यकारि । एक्ज्ञातीयानि बहूनि निर्वचनानि पुरणदिव्णितानि उ्योति- 
रधिकरणटीकादिषु द्रटव्यानि । एवम्मूतस्य पुरुषश्च सूर्यमण्डकमध्ये समुद्सतो 
रूपमपि, ' तस्य हैतसख पुरुषस्य रूपं यथा माहारजनं वासः, यथा पाण्डाविकम्‌ , यमेन्द 
गोपः, यथाऽम्य्चिः, यथा पुण्डरीकम्‌ ; यथा सङ्कष्िुत्  मित्यनेकमकरं प्राका्ि । 
सर्वरूपाश्रयसहल्किरणमण्डनसय सर्वमपि खूप संभाग्यते । सर्वथाऽपि सरूप एव 
स एः । मधुत्राह्मणे च, ` युक्ता छख हरयः शता दश्च › इति, " कृष्णदूपाण्य- 
नन्त्रामि › इतिवत्‌ अन्तर्यीमिणो दरेरनन्तानि सरूपाणि द्यन्ते । तत॒ दरशिब्दो 


३९, 


विष्णौ असाधारण इति आबारूमधिगतोऽ्ः। उपरि चाकल्यन्रह्मणे, ' तं लौषनिषदं 
पुरुषे परच्छामी ' ति शाकस्य पयैनुयुञ्ञानो याज्ञव्क्यः उपनिषदां प्रतिपाद्यो 
मुस्योऽथेः पुरूष एव, यथा पुरुषसूतखति प्रस्यापयति । पुरुषश्च वादेव इति 
प्रागवेदितम्‌ । उपरि पूणत्राह्मणे च अक्ष्यादित्यमण्डरख्यः पुरुषः प्रत्यपादि । 


तदेवं कस्तैततिरीयकष्डोक्त विष्णुनारायणादिपदामिधेय परमपुर्षविषयकतया 
पूर्वोत्तरोपनिष्ट्रतानां साधारणश्चव्दानामाज्ञध्येन संगमनात्‌ अन्यादददेवतेकमसिद्धसख 
पदस्य परविदयाप्रकरणे कवचिदपि दशस्वपि आसूपनिषलु प्रयोगायुपलम्भात्‌ उपनिषद 
इमा विष्णुपरा इति एतदनुरोधेन इतरा उपनिषदो निवाह्या इति, विशिष्य निषपणे 
चोपनिषदन्तराण्यपि विष्णुपारम्यस्य प्रायोऽनुद्खानीति च विभाव्य तदिह संगृह्य 
साभ्पतं सदहृदयहृदयसंभीणनाय दसनीयम्‌ , अनाग्रहेण शंसितवानसि । तत 
आत्िकोऽनसूयुः प्रमाणम्‌ । 


अस्य प्रस्य ब्रह्मणो विप्णोरनपायिनी श्रीश्च तत्र ॒तत्रहोपनिषद्यु॒मूढमुप- 
दिश्यते । आदित्यमण्डलेऽऽन्त्ैदये च हिरण्मये पुरुषं प्रतिपादयन्ति बहून्येत- 
दुपनिषदन्तरतानि वाक्यानि भगवतः नित्यश्रीसंपकं निपुणं दशीयन्तीति संप्रदायविदः । 
तैत्तिरीये अन्तर्थामिणो नारायणस्य निदख्पणे प्रवृत्तोऽनुवाकः, ° तस्य मध्ये वहि- 
शिखा अणीयोर्ध्वा व्यवस्थितः - नीरुतोयद्मध्यखथा विचुष्धेखेव भास्वरा । नीवारशजञ- 
वत्‌ तन्वी पीतामा सात्‌ तनूपमा › इति श्चतिहदयमपि निमील्य नेते निपुणं भाव- 
नीयम्‌ । बृहदारण्यके च याज्ञवस्क्यो जनक प्रति, “इन्धो नाम, यमिन्द्र इत्या- 
चक्षते परोक्षेण ! इति भगवन्तमिव, ‹ वामे ऽक्षिणि तख पी विराट्‌, इति त्पत्नी- 
मप्युपदिद्य पयोरेष संस्तावः, अन्नम्‌ , प्रावरणम्‌ , सतिः सच्चरणीत्येवमन्तदेदये 
दरयोरनयेोरदम्पत्योः सानन्दनिवासं सम्यगवगमयतीत्यल्मधिकेन । शियः प्रभावः 
श्रीसूक्तादिपरश्शतप्रमाणान्तर - तद्धाष्यादिपरिजञेयस्तु नेह परस्तुयते । 


हितम्‌ 
अस्य च भ्ियःपतेरहरहरभ्यासाधेयातिशयं दरनपमानाकारं प्रीतिपापनने 
ध्यानयुपसनापर्याय प्रगुक्तमिव प्रपद्नमपि परमपुस्मारथोपाय इति म्राचामदेशः । 


© 


अयमप्यैशस्तत् तत निगूढः! यथा ईशोपनिषदि अन्ते, ‹ ओं क्रतो सर छृतं सर! 
इति, " मूणिष्ठा ते नमउक्तिं विधेम” इति च | कटोपनिषदि, ‹ यच्छेद्‌ वाङ्‌ मनसी 
प्राज्ञः -- तयच्छेच्छान्त आसनी › ति वैष्णवं पदमधिगन्तु, तद्ररीकरणमुपायः 
प्रद्यैते । ' पस्य चं वरीकरणे तच्छरणागतिरेवे › ति च विदितवेदितव्यरवे दितम्‌ | 
मुण्डकोपनिषदन्ते च, ' संप्प्येनमृषयो ज्ञानतृप्ताः कृतासानो वीतरागाः प्रशान्ताः । 
ते सर्वगे सर्वतः प्राप्य धोरा युक्तात्मागः स्वैमेवाऽऽविशन्ती › ति संपूणेज्ञानान्‌ 
संयमिनः समाधिरभ्यपरमयुस्षार्थान्‌ प्रोच्य समनन्तरमेव, ' वेदान्तविज्ञानयुनिशि- 
ताथः संन्यासयोगात्‌ यतयः शुद्सच्चाः । ते ब्ह्मखकरे तु परान्तकाले परामृतात्‌ 
परिमुच्यन्ति सै › इति महाविश्वासक्षालिनां परमामृतात्‌ प्रमपुरषदेव भक्तिखा- 
नापन्नात्‌ मुक्ति परे्सतां प्रतिपादितः संन्यासः प्रपत्ियोग एवेति युक्तं प्रतिपततम्‌ । (सं 
न्यापस्त्याग इल्युक्तः शरणागतिरित्यपी › ति संन्यासशब्दो भरन्यासे हि परसिद्ध एव । 


तैत्तिरीयोपनिषदन्ते, ‹ न्यासः पोक्तोऽतिरिक्तं तपः! इति च युपरसिद्धम्‌ । तत 
हि सत्यतपोदमरमा्विरोषं मानसमपि भक्तियोगे परिगणय्य, ‹ न्यास इति ब्रह्मा 
ब्रह्मा हि परः › इति न्यासस्य सर्वेत उक्करषं संकी, आब्त्तिरहितस्य, अचिरेणाना- 
वृत्तिहेतोः पुरुषपिक्षामनुरुष्य यथाहं प्रारव्धपरिक्षपणक्चमस्य अकिञ्चनधनस्यासख भक्ति- 
योगादतिरेकम्‌ ,"तसान्न्यासमेषां तपसामतिरिक्तमाहुः ' इति बहुसंवादस्‌चनपूवैमुपपाचय, 
विधाय च तम्‌ , पुनरपि प्ररीसने भवृत्तिरधीयत, ‹ एतद महोपनिषदं देवानां गुह्यम्‌ › 
इत्यादिनेति न्यासप्रमणनिगमगणगणनावसरे कनिष्ठिकामधितिषठति नसतैत्तिरीयमिति 
निश्यप्रचमेतत्‌ । 


एेतरेयोपनिषधयपि अव्यास्यते भागे भुमूर्षानिमित्तदर्दिनो मेक्षदेतु- 
मन्तेजपो विहितोऽस्ति । तथा छन्दोग्यमपि मभ्यं एव पुरषविदयाप्रकरणे षोड- 
शाधिकवर्षरतजीवनं विद्याफरुषुपवण्ये, ° अपिपास एव स बभूव । सोऽन्तवेरखया- 
मेतत्‌ लयं प्रतिपद्येत › इति मन्ततयमुपदिदरय, ‹ उद्‌ वय॑ तमसस्परि -- अगन्म- 
उयोतिरूवमम्‌ › इत्यनायासेन अब्या्षेपेण मोक्षथानसंपरा्ि संदरैय } नून न्यासमेव 
वि्ाममिसैधत्त इति मिदख्पणनिपुणानां निर्विंश्ययनिर्षायमिदम्‌ । परीकिन्मह्यराजः 
सरा्तत एव॒ श्रेयो स्प्यः श्रीशुकमहरषिपरमानुग्रहपाती भूय ब्रह्ममय गत 


^. 


इति श्रोमागवते परोक्ताम्‌ › श्रीविष्णुपुराणे ( ४-४ ) वर्णिताश्च, (खटाङ्खो नाम 
कश्चिद्‌ राजर्षिः अच्युताप्मकमेव जगदररोषै प्रागधिगतवानपि देवघुरसमामे देवैः 
साहायकायभ्य्थितः तेषां पिथ विधाय तान्‌ दिस्सितवरान्‌ आलनः शिष्टमायुः- 
परमाणमनुयुञ्य, ‹ युहर्तमात्रमवशिष्टमस्तीःति तततः समाकण्ये पसपरण एवास्छकित- 
गतिना विमानेन मस्थरोकममागम्य, "भगवन्तं प्रप्स्यामी  दध्यवसाय भगवति वादु- 
देवे स्वातमाने युयोज, तत्रैव च ख्यमवाप ' इति कथामनुसैदधतां स्वरसावणम्यमे- 
तत्‌ , यदनेकजन्म्ससिद्धानवरताव्तितेन मक्तियोगेनेव अन्येनापि केनचित्‌ 
कारानुगुणेन योगेन अकारुकाल्यं खाने सुभापमिति । घत एव्‌ खटाङ्गः पररौसितः, 
^ खराज्ञेन समो नान्यः कश्िदु्या भविष्यति । येन स्वगादिहागम्य सुहूतं॑प्रप्य 
जीक्तिम्‌ । वयोऽतिवहिता खक बुद्धघा सव्येन चैव हि » इति । नून मायाप्रधान- 
महायुरसंहारसमर्थन धानुष्कधुरन्धरेण खटाङ्गन ब्रह्रक््यमपि मायामयपधानकक्च 
प्रच्छन्ने प्रणवादिधनुस्संहितेन प्रघ्यङ्मयेन बाणेन क्षणमात्रेण विध्यता परब्रह् 
परिपूर्णानुभवपरिवाह भूत परिचरणसाभ्राज्यमाससादकारि । तदीदशा एवेह 
छान्दोग्यपुस्षवि्यावसानेपि तैतिरीयपुरुषवियाग्रक्रम इव कथिदुपायोऽभिसंहिते 
इति शिते, सोऽयं न्थास इति न्यासविधायिनानाप्रमाणानुसीरेण निर्णीयते । जन्ते 
चास्या उपनिषदः श्रूयते, ' दयामाच्छबरं प्रप्य शवखच्छ्यामे प्रपचे › इत्ति धन- 
दयामे भगवति परपत्तिः, फरश्च, "धूल शरीरमकृतं कृतात्मा ब्रह्मरोकमभिसैमवा- 
मी, ति, " प्रनापतेः समां वेश्म प्रपये, › * छिन्दु मामिगा › मिति च। 


बृहदारण्यकेऽपि ब्रहमपरधानविद्यानामवसाने ईसोपनिषन्मतः, “भूयिष्ठां ते 
नमउक्तिं विधेमेति प्रपत्तिपरः श्रयत एव । तदेवम्‌ , शताशतरोपनिषदोऽन्ते यथा; 
४येो बरह्माणं विदधाति पूर्वं॑यो वै वेदांश्च प्रहिणोति तस्मै › इति मोक्षकामख 
भगवति पत्तिरपायोऽदर्दि, तथा बहीष्वीशाद्यपनिषतस्रपि आसित पराम नूनमिद- 
मपि निवेदनीयं भवतति, यत्‌ तल्रभवता श्रीमन्निगमान्तमह देशिकेन उपनिषत्स्वि 
भगवद्रीतासूपनिषसयु चरमानुसंधापितिस्य शरणागतिश्कोकस्य व्यास्यानारम्भे विहिते 
मन्गरूशोके -- 


(पा) 


४९ 


५ य उपनिषदामन्ते यस्रादनन्तदयाम्बुधेः 
तुटितजनताशेकः -छोकः स्वयं समजायत । 


इति भगवत उपनिषद्विदीस्योपनिषदामन्ते विराजमानतावणेनम्‌ , तत्‌ तस्य 
गीतोपनिषदामन्ते मुख्योपनिषदामन्ते चोक्तरीत्या भक्तिखानाप्त्या भरस्वीकार्‌- 
प्रायणत्तया सिति खदूरं परिशीच्येवेति । कसादयम्थः एषु वाक्ये प्रधानमूत- 
प्पत्तीदम्परतप्रस्यापनपूं प्राच्यैराचार्यनं प्रत्यपादीति चेत्‌ -- यसाद्‌ भगवता 
भाष्यङ्कता पुरषविधाधिकरणे तेत्तिरीयवाक्यपरस्ताव इवं भगवटरीताचरमश्चोकेऽपि 
गचरन्थामिसंहितोऽप्यथेः स्पष्टे नामष्यतेति सच्चिन्तय संतोष्टम्यम्‌ 


पुरुषार्थः | 

प्रदर्दिते तत््वहिते । पुरुषार्थो ऽवशिष्यते । स इह निःत्रयसात्मा । स च 
तमसःपरस्तादवसिते पुनरावृत्तिरहितं बन्धनि्क्तयुरूषपरिषत्परिरक्षणानुगुणस्येममानि 
परमे पदे हिरष्मये परमकारणस्य परस्य पुंसः परिचरणेनानुसञ्चरणेन च मकन्‌ 
परमानन्द इति संग्रहः । प्राय उपनिषत्यु परमं पदमिदं यथायथं प्रतिपादितमे- 
वासति । किं बहुना £ दशोपनिषदन्तश्चतो मन्त ॒एकसावत्‌ क्रियासमभिहारेण 
अथानुसंधानपथमानीयताम्‌ । अधिकरणसिद्धान्तनयेनारोषा अप्यर्था अधिगत 
मविष्यन्ति । अधिकरणसिद्धान्तो नाम उच्यमानः कथ्िद्थः खान्यथानुप्त्या यान्‌ 
अनेकान्‌ सर्थानवगमयति, यान्‌ खस्वर्थान्‌ आधित्यायमेकोऽर्थोऽवतिष्ठते, तेषा- 
मपि सिद्धिः । पयतेहेव, “अग्रे अग्रनेतः! परमात्मन्‌ ! मां नय › इत्यनेन उपरि- 
तने स्थानविरोष परति नयने यदि न मवेत्‌, न भवेदेव मोक्ष इति सिद्धयति । 
सुपथेत्यनेन, यद्यपि खाने तत्‌ मागोन्तरेणापि गम्येत, तथापि सिरावस्थानकामेन 
पुंसा शोभनेन पथा गन्तव्यमिति गम्यते । राये इतीदम्‌, अनपायिधन भोमोप- 
करण बहुरु तत्तास्तीति बोधयति । " विश्वानि देष वयुनानि विद्रा › निति च यथा 
तेसेरमुष्ठीयमाना उपायाः ज्ञानूपाः, तथा अयमपि मयाऽनुष्ठितो भक्तियोगः 
प्रपत्तियोगो वा किंश्चित्‌ विहितं वेदनमेवेति न मे उपेक्षणं भवतो युक्तमिति भगवन्त 
मति निवेदने सूचयति । ‹ युयोध्यसत्‌ जुहुराणमेनः › इति च, सर्वेपापविधूननपूैकं 
माप्य तत्‌ खान्‌ । अतः तत संमवन्‌ भोगः स्वांऽपि न्‌ कर्माधीनः › इति 


४३ 


गमयति । ' मृयिष्ठां ते नम उक्ति विधेम ' त्यनेन चेदमखिल्मनुदरितं भवति, यत्‌- 
एकं नमः प्रपदनास्यमिह कृतवन्तः, ' बद्धाञ्टिपुय इष्टा नम इत्येव वादिनः 
इति रीत्या भूयोभूयो नमो मनसा वाचा कायेन च करिष्यन्त एव खाखन्ति ; 
यसे नम इह छतवन्तः, तस्मा एव तत्‌ तत्लापि करिष्यन्तीति प्रापकः प्राप्यदवेक 
एव । यस्मान्नमः क्रियते, नस्मात्‌ , " नीचोचयोः स्वभावोऽयं नन्तृनन्तत्यतास्मकरः । 
रह्ीमवति नीचो हि प्रे नैच्य॑॑विशेकयन्‌ › इत्युक्तरीत्या परादरमेदः 
सार्ब॑काटिक इति । उक्तिमिति कथनेन, वाग्न्यापारस्य विविधलानकरणसाध्यस्य 
करणकटेवरसम्यपेक्षतया, प्रागेनोविधूननस् वृत्तया च ततर कर्मनिरपेक्षक्मनीय- 
विग्रहपरिग्रह्ये सुक्तघ्य ज्ञापितो भवति । विधेमेति महोत्छाहव्यञ्जनेन परिचरणस्य 
प्रकामभोग्यल प्रस्याप्यते । 


एवमतरोपनिषदि व्यज्ञितानामर्थानामुपरितनीषु यथायथं कण्ठो क्तरस्तीति न 
केवरूमेतावत्‌ , अचिन्तापदान्यपि अनेके अंशाः प्रतिपादिताः सन्ति । यथा -- 
स्वगे छेके ज्येये प्रतितिष्ठति (केन. ४-९. ) स्वर्भे लोके न मयं किश्वनासि 
न तत्त खे -- (कठ. १-१२. ); तद्‌ विष्णोः परमं पदम्‌ ( कट. ३-९.), स 
सामभिरुत्रीयते ब्रह्मलोकस्‌ , पुरिशयं पुरुषमीक्षते, यत्‌ तत्‌ कवयो वेदयन्ते 
(प्रभ. ५.१), वृक्ष इव सन्धो दिवि तिष्ठयेकः, हिरण्ये परे कोरे विरजं ब्रह् 
निष्कसम्‌ , (सुण्डक. १-१; २-२.) परमे व्योमन्‌ सोद्लुते सर्वान्‌ कामान्‌, 
एतत्‌ साम गायच्ास्ते (तै.भा ), यदक्षरे परमे प्रजाः (ते. १-२. प्र. ), तमतः पारं 
द्रीयति भगवान्‌ सनुभारः, स एकधा भवति त्रिधा भवति पश्चा -- शतन्च 
दश्च चैकश्च सदल्ाणि च विरतिः, न परयो मृ्यु पयति न रोगै नोत दुःखताम्‌ । 
स्व॑ ह पद्यः परयति सर्वमाप्नोति स्वैश्च, स यदि पित्ृखोककामो भवति -- यँ 
यमन्तमभिकामो भवति सेस संकद्पदेव समुत्तिष्ठति । तेन संप्नो महीयते, सर्ब 
तदल गत्वा विन्दते, सङ्कद्‌ विमातो वैष ब्रह्मकोकः, असच ह वै ष्यश्चाणैवो 
ब्रह्मलोके वरतीयघ्यामितो दिवि । तदैरम्मदीयं सरः तदश्चत्थः सोमसवनः तद्‌- 
पराजिता पूर्रह्यणः प्रमुविमितं हिरण्मयम्‌ , परंज्योतिरपसैपद्य स्वेन खपेणाभि- 
निष्पद्यते ! स उत्तमः पुरूषः । स त्त पर्येति जक्षत्‌ क्रीडन्‌ रममाणः सीभि्वा 


99 


यानैर्वा, प्रजापतेः समां वेद प्रप्य › (छा) इव्येवमादिषु । संपरयुपस्यितकतिपयसखर- 
निर्देशमातमत रि्तरभीरणा कृतम्‌ । कौषीतवयुपनिषस्रकारो च विदं विजञाखते । 

एवम्भूतपरतत्वहितपुरूषाथत्त्यरा इमा उपनिषद इत्थं भाष्यपरिष्कार- 
परिष्छता सुद्धिताः । अत्र सितानि भगवन्नामानि गुणविस्यातानि गणयित्वा सम- 
नन्तरे सरे मकारायितव्यानि, यत्रान्यांसामपि कासाश्चिदुपनिषदां पुर्षूक्तस्य च 
्राचयैराचः शारीरकादिषु संबादार्थं समाहपयोदधूतानां माप्य सुदरणपथमनिष्यते । 


एषाच्च श्रीरङ्गरामानुजघ्निवराणं श्रीवरदविष्ण्वाचायं इति प्राचीना्रमे 
नामधेयमिलयभ्यूहितुमवकासं ददति एतद्विरचितायाः भावप्रकाशिकाया: तास्कोशा 
इति किश्चित्‌ संभयुपिपामि, यत्‌ परतताद्‌ विमृद्य निर्भय भविष्यति । 
यथा छन्दोम्यल, यथा च बृहदारण्यक, तथेव यथावत्‌ परिरिष्टोप- 
निषत्सरस्यापि परिष्छरत्य मुद्रणम्‌ , परमेण आद्रेण पारमार्थिक परमपुरुषश्रीनिवास- 
प्रतिपादकस्य सिद्धान्तसख पशचकषेमाय परितः प्रचरे बद्धशद्धया विशिष्टदित- 
भाष्यप्रक्षाद्चकसमित्या समुचितमभ्यथिता अपेक्षां व्याजीक्त्यानगख्मधिकेनोपपाहेन्‌ 
स्वयमेव पठृत्ता श्ीवेङ्कदेशरदेषस्थानसमितिः समादिषटवदस्ति । तदनयोः 
दरयोरपि समिसयोरविषये कर्तव्यं छृतक्ञतानुसधाने ततैव यथावत्‌ करिष्यन्‌ इदमेवाते 
निविमन्सामि, यत्‌ -- 
पनित्नश्यवेदान्ततद्धाष्यमालां 
परिष्कारहु्ाथ्यसंदभमन्याम्‌ । 
समेष्यद्धिरेषं सरे संघटय्य 
स्व॑ धतैमिच्छत्वय॑ श्रीनिवासः ॥ 


श्रीप्दपुरी इति 7 
उत्तमूर्‌. ति, वीरराधवाचायेः 
१०-१९-५२. ( उभयवेदान्त्रन्थमाखापादकः ) 


ष्ठ 


चु. शारी. 
१-२. अध्यायौ. ३-३-१०. 
२-१. .१-९. 
३-२. १-४-८. (र. प्र) 
२-२. ३-२३-२. 
र-9. १-४-८. ध. प्र.) 
२-५४-७, १-४-४. 
9१ ॐ-१-२. 
२-०-१०. ५, 
२-५-३२. २-०४-९, 
२-५-१३. २-४.३. 
2-. १-४--९. 
४-१-१९. २-९-२९. 
४-२-३. १-४-२. 
४-२. २-२-५. (२१) 
-४. १-४-६. 
५५-२-१०५-११. %-२-९५. 
५-९ -५. ३-३-१५. 
५५.५५, ३-४-१२. 
५-७, १-२-४. 
= १-२-२. 


बहदारण्यकविषयशारोरकसथख्सूची 


=-=" 1<+~ 


चु. 
^ 
६-३२-९ १ ०, 
६-४-२२. 
3--&. 

99 
६-9-१६. 
&-9-१७. 
६-४-२१. 
६-४-९२. 
६ ५. 
७-५, 
७-६. 
५-१ ०. 
८-१. 
८-१-१४. 

११ 
<-९. 
८-२-१५. 

११ 


८-२-१६. 





शरी. 

३-२-१४. 
२-२९-१. 
४-२-८. 
२-१-२९. 
२-१-९. 
१-२-८. (३१) 
१-४-३. 
२-२-१६. 
२-४-१. (१५) 
१-४-६६. 
२-३-५७. 
२-२३-६. 
४-२३-१. 
२-३-३० 
२-२३-५. 
३--७, 
३-१-१. 
४-३-१३. 
2-२-४. 
२-१-२ 


बरहदारण्यवाक्यानां श्रुयन्तरसंवादादिथल्सूचो 


न """0्लिषतोटोक्न्ण 
बु. ३--१. तै, ३, अ. धन्त, चु. 
३-३. छा. ६-२. ६-४-१४. केन्‌, २-५; कट. ६-४ 
३-२३-१९-२१. + १-२-१०-१२; + च. ३. 


२-२. ६-9-१५. कठ. = ४-५५. 
२-४-१. टे. आस. १. ६-४-१८. केन. १-२. 


२-४-४. युबा. २. ६-४-१९. कट. ४-११. 
२-४७-७, तै. आ. तदात्माने ६-४-२१. छा. <-४-. 

स्वयमङ्कुर्त . ७-२. 9 <-२-२. 
ॐ-१. कौषी £. \9- ८, 9 <र-५. 
४-2२-१८. प्र. २-9. ७-8&. ‰) २-' ४. 
४-१-१९. युवा. ४, ७-९,* २-१२-८. 


५-८-७. „ ३; प्र. ३-६. ७-१५-१-४. ई. १५-१८. 





६-२-२. ए. आत्म. ३. ८-१. छा. ५-१;को. २. 
६-४.यदा सर्वे. कट. ६-१५. = <२. „+ ५३ 
६४.१०. ई ९ ८-३. ५ -२-४. 
९-४-११. ३ ८-४-१. „ १-१-२. 
चर. ऋषिदेशादिनामानि. 
अयास आङ्गिरसः पु. २९ गोतम; पु. १४४ 
वामदेवः ६५ मद्रान 
नासविर्गा्यः ११६ विशामितः , 


जबातसतुः कयः 93 जमदभिः 9) 


वसिष्ठः पु. १४४ 
कद्यपः त 
तरिः र, 
मेतेयी १५५ - २८४ 
कात्यायनी १५५ + 
दध्यङ्‌ आथर्वण १९० 
अध्वने , 
जनको वेदेहः १९९, 
कुवः १9 
पञ्चाखः ् 
अधरः २०५१ 
जारतकव आर्तभागः २०९ 
भुज्युः खभ्यायनिः २१७ 
पतञ्चरूः कप्य; $ २४ 
गन्धर्वैः „ २३५ 
युधन्वा आङ्गिरसः ५ 
पारिक्षितः न 
उषस; चेक्रायणः २२० 
कहोलः कौषीतकेयः २२३ 
मौ वाचक्तवी २४९ - २३२ 


2७ 


उदाल्कं भाहणिः २२४, ४५१, ७५४ 
कबन्ध आथर्वणः २३५ 
कादयः, वेदेहः उपलः २५० 
विदश्वः शाकस्यः २९४ - २६० 


जिला शैरिनिः २८९ 
उदङ्कः शौल्वादनः ९९१ 
बकः वाष्णीः २९२ 
गदेभीविषीतो भारद्वाजः २९द्‌ 
कौरव्यायणीपुत्रः ३९३ 
प्रात्रदः ०९, 
शतक्रतुः आरुणेयः ४२८ 
प्रवाहणो जैबलिः ति 
गोतमः ४२१ 
वाजसनेयो याज्ञवल्वयः ४५१ 
गर्कः केडग्यः 9 
चूर भागवित्तिः # 
जानकिः आयस्थूण 9 
सत्यकामो जाबारः 9 
नाको मैद्स्यः ४५४ 
कुमारहारितः 9 
नैर 


[1 


> वंशब्राह्मणे स्यङत्रये ( ४. ६5 ६. ६.; ८ ५. } पठितसस्ि । तत्र बहूनां गुरूणां 
नामथेयान्येव निर्दिश्यन्त इति तत्रेव तानि द्रषटन्मनि । 


१४. १ ६५, 
२५. २५. 
२८. २१. 
२९. १९. 
५८०, २२. 
७४, २९. 
\9\9* ए, 
९२. ¢ र. 
१५३२. २. 
१६९. ११. 
२९.४. २९. 
३५३. १८. 
८. निमित्त. 
७९. काडिन्य. 
१५२. आका. 
‰% एकं एव्‌ 
१८५. आदित्यः 
२००. अनन्तः, 


रोधनिका. 


नतन 9 
कर्म ( कर्मसु ) १७२. २. (अभिवदतीति पूर्वम्‌, 
ततरैकस्येव श्रृणोतीति च पश्चात्‌ 
खपफरु कचित्‌ पस्यते एव- 
रलं मुपरि ७४ पुटेऽपि ) 
कारान्तरय॒ष्टत्‌ १८१. ९. जीवक्क्षामेदपक्षेऽपि 
दरौनवेदनो १९९. ५. पञ्चानां 
निसृणाति „ १५५. पश्चारु 
नोदाननसमानन २११. १९. केव्रस्वष्सु 
स यद्यनेन 
विज्ञानघनः (विक्ञा- २५२. २,४. यद्भूतच्च 
नमयेति पूर्कोरोषु २५४. २२. जीवस्य शाना 
सितम्ुद्धम्‌ ९) २६९. ८११९. प्श्चाछानां 
प्रा (भ्र) साद ( प्रसादखनीयेति कोशन्तरेषु पाठः ) 


य इदं मध्वदमिति मन्ते (अत्र अद्भष्ठमात् इतीदमञ्ुदधम्‌ ) 





कतिपयथुख्यप्रमाणाकरसुची, 
वि. पु. १-४-५१. ३७३. वर्षायुतेः. म.मा.कणे. ८-२-१५ 
„ १-१४-२८ + यथारला. वामनपु, ७४-४० 
याज्ञ. २-१४२ , तेजोब. वि. पु. ६-५-८५ 
% २-१४४ +> यद्द्मणः. तच्वसार्‌, 
ठे. आलम. २ » समसत. वि. पु. ६-५-८४ 
याज्ञ, ४-६६ » नान्तं „ २-५-२४ 


३६५. वेदोऽनचृतः. शरी. भास्क. भा, 


यत्‌ सप्त 
एकमसख 
तीप्यालनें 
तसिन्‌ सवं 
कसात्‌ तानि 
यो वै ताम्‌ 
स देवान्‌ 
यतश्चोदेति 
त देवाश्चक्रिरे 
अवागि ५ 
तस्यासते 
तद्वां नरां 
दध्यङ्‌ ह 
भआथर्वेणाय 
सवां म॒धु 
पुरश्चक्रे 

पुरः स पक्षी 
ख्पं ख्यं 


इन्द्रो मायाभिः 


यथा बह्वः 

तस्य खोमानि 

त्वच एवस्य 
( ९11) 


बृहदारण्यकोपनिषद्रतश्छोकानामधांश्चाः 


नमन 


तसात्‌ तदत्ण्णाव्‌ 
मांसान्यस्य 
अस्थोन्यन्तरतो 
यद्‌ वृक्षः 
मव्यैः सन्‌ 
रेतस इति 
धनष 
यत्‌ समू 
जात एव 
विज्ञानमानन्दं 
स्वन्‌ 
शुक्रमादाय 
प्रणिन 

सर ईयते 
सखम्रान्ते 
उतेव सखीभिः 
आराममस्य 
तदेव सक्तः 
प्राप्यान्तं 
तस्ोकात्‌ 
यदा स 
अथ मस्यैः 


अणुः पन्थाः 
तेन घीराः 
तसन्‌ शु 
एष पन्थाः 
अन्धं तमः 
ततो मूयः 
अनन्दा नाम 
तांस्ते प्रेत्य 
आत्मान चेत्‌ 
किमिच्छन्‌ 
यस्यानुवित्तः 
स विधक्त्‌ 
इहव 

य एतत्‌ 
यदैतम्‌ 
ईशानं 
यस्पादर्वाक्‌ 
ते देवाः 
यिन्‌ पश्च 
तमेवमन्यः 
प्राणस्य 


तकज 


३५४ 
११ 


२५६ 


मनसो ये 
मनसैव 
मृत्योः सः 
एकयैव 
विस्जः परः 
तमेव धीरः 
नानुध्यायात्‌ 
एष नित्यः 
तस्यैव 
पूणमदः; 
पूणस्य 
हिरण्मयेन 
तत्‌ त्वे पूषन्‌ 
पूषन्नकरष 
यत्‌ ते पम्‌ 
वायुरनिरम्‌ 
ओं क्रतो 
अभे नय 
युयोध्यसमत्‌ 
द्रे खती 
ताभ्यामिदम्‌ 





मन्धकमीदि-अग्रह्यविषयमायगता मन्धाः भमुख्यलादिह न प्रद्िता; । ते ४४९, 


दुरप्रमृति अन्य एव द्रन्याः | 


॥ श्रीः | 
बहदारण्यकोपनिषदथंसंग्रहकारिकाः 


कन्ण्वदीरो०-= 


सुङ्के वाजसनेयास्ये यजुषि ब्राह्मण सितम्‌ । 
नाञ्चा सतपथम्‌ ; तत्र बृहदारण्यकं शिरः ॥ १ ॥ 
कण्वे माध्यन्दिने चा काण्वं भष्येर्विभूषितम्‌ । 
अत्रह्माथं विदुग्याऽऽय प्रव्म्याध्याययेोद्वैयम्‌ | २ ॥ 
ब्रह्मणान्यत्र संस्यातान्येवे तार्तीयक्रादिषु | 
षट्‌ च षट्‌ च नवैव षट्‌ पञ्चयुग्दव पञ्च च ॥ ? ॥ 
1. (१) अश्वमेधाशसंसपुष्टुषःपरभृतिददनम्‌ । 
उक्तमाचे (२) ततो सत्योरकच्चित्यायिसंभवम्‌ ॥ ४ ॥ 
संवत्सरस्य तज्नस्य यष्टुरङ्गस्य चाश्चताम्‌ । 
विदरतोऽसवशमेषे मृत्युकौदिप्यदरीनम्‌ ॥ "+ ॥ 
(२) जसुरस्पधिदेवेष्टौ वागाद्युदरातृवैकरीम्‌ । 
प्राणदाक्ष्यञ्च चिज्ञायोद्भातरि प्राणमव्रने ॥ ६ ॥ 
पाप्पहानिं प्राणनानोपसा अन्ते जं वरम्‌ । 
असतः सद तेयाच्जापरच्चाह तृतीयकम्‌ ॥ ५ ॥ 
अथो तृतीयतुरयात्त साक्षाद्‌ ब्र्मनिरूपणम्‌ । 
आतमा पूर्वैमहभ्मूतः पुरषो मिथुनातमना ॥ ८ ॥ 
प्रादु भूयाकरोत्‌ यष्टि विष्टिं देवगोचराम्‌ । 
अतिसुष्टि तथा श्रयोदेवख्पामिदं यतः ॥ ९ ॥ 
व्यक व्याङ्कतं सत्‌ प्रविद्यन्तर्विराजते । 
' अतत अ्तमेदयुपांसीत पदनीयं प्रियच तत्‌ ॥ १० ॥ 


(४ 


# 


(*) 


1५. (१) 


(२) 


(४) 


५५२ 
अहं ब्रह्मस्मीदयुपासापराः सव मवन्ति च । 
उपासितुरमूल्ये तु नैव देवा थपीसते ॥ ११ ॥ 
अन्यः सोऽन्योऽहमित्येवे न विद्यात्‌ य स्तततत्ववित्‌ । 
पटयुभेवेत्‌ स देवानाम्‌ त्र क्षत्रादिसष्िङ्त्‌ ॥ १२ ॥ 
देवरोकेऽप्यतः क्षतक्षतै धर्मसस्यजेत्न तम्‌ । 
आसा नाविदितः पाति जाय।पुत्तधनक्रियाः ॥ १२ ॥ 
मनसिसखिनस्तिमा यानि वाक्‌ प्राणोऽक्षि वो वपुः । 
अथेतलच्चमे परोक्तं सपता्नन्राह्मणे विदम्‌ | १४ ॥ 
परसिद्धमन्ने सर्वाम्‌ देवार्थं दवे इतादिके । 
पायं पयश्चान्यत्‌ त्यं त्वासाथेकदसितम्‌ ॥ १५ ॥ 
अक्षितिः पुर्षोऽक्षीणमेतपखक्‌ सुक्तिुक्तिदः । 
ते लयो वाङ्मनःप्राणाः तान्‌ नाना साघु भावयेत्‌ ॥ १६ ॥ ` 
अथ सप्रत्तिकर्मोक्तं पित्ता पुत्रानुशासनम्‌ । 
परयता दिव्यवागादि िम्ुनाऽथ च तत्रये ॥ १७ ॥ 


प्राणस्याश्ाम्यतः ्रष्ठवम्‌ , बायोश्वास्तं हि नैति सः। 
तस्मात्‌ प्राण्यादपान्याच्च (६) नाम्पक्रियामयः ॥ १८ ॥ 
तुरीयाय तु बाखकिविचच यत्र व्यपोहति । 
आदियपुरषादीनां ब्ह्मतम्‌ तत्त्वमाह च ॥ १९. ॥ 
अजातरातुबराकिं सुषुपिखानबोधनात्‌ । 

शिद्युः सदामस्थूणादिरविंचित्चमसयितः ॥ २० ॥ 
उक्तो द्वितीये (३) ता्तीयि मूतामूर्तवपुः परम्‌ । 

र्थ परोक्ता च मेत्रेथीवि्ा ज्ञानधनारभक्‌ ॥ २१ ॥ 


(५) मिथो मधूनि मूतानि प्रथ्व्यादीनि च त्तम्‌ । 


ह्ममृतमय प्राह दध्यङ्ड्धोऽश्चिनी मधु ॥ २२ ॥ 


५३ 


(६) स्वयम्भुत्रह्मपयन्तो गुरुवशसततः श्रुतः । 
भ. (१) गवां सहस जनको अहिष्ठायेति दत्तवान्‌ ॥ २३ ॥ 


अन्येषु जोषम्मूतेषु याज्ञवस्क्य उदाकरोत्‌ | 
अश्वजछो नाम होता तमारेमे च परीक्षितुम्‌ ॥ २४ ॥ 


अतिमोक्षान्‌ संपदश्च सेोप्राक्चीदतिगाधितान्‌ 


(२) अहानतिभ्रहानार्तमागोऽप्च्छत्‌ तयेत्‌ ॥ १५ ॥ 


प्ा्ोत्तरं, मृतः कुत भवेःदित्यपि पच्छकम्‌ । 
नीत्वा रहसि संमन्व्य यथाकर्मल्यमाषत ॥ २६ ॥ 


०, क 


(२) पारिक्षिताः केति मुञ्युः अश्वमेधिगतिं परः । 


(४) 


(५) 


(६) 
(७) 


पृष्ठे अह्यण्युषस्तेन लपरोक्षेऽविखछन्तरे ॥ २७ ॥ 
प्रणनादिकरं जीवखान्तरं ताद्दौ जगौ । 

तथेवाथ कोलेन पृष्टो सत्युन्तदूरगम्‌ ॥ २८ ॥ 
बास्यमौनादिमद्वेय परं ब्रह्म जगौ पुनः । 
अबादिरोकाधराणां प्रभाः ग्म्य; समहिताः ॥ २९ ॥ 
उदाखुकमवोचत्त सूत्र वायुः समसतधृत्‌ । 

अन्तयाम्यमृतो जीवात्‌ परश्चिद वितामिति ।॥ २० ॥ 


(८ ) पुनगाग्यां सर्वकार्याधारं प्रष्टस्वमाषत । 


(९) 


अव्याङ्कताकाश्मथ तक्षरं ब्रह्म शासकम्‌ ॥ २१ ॥ 
प्रष्टं ्हिष्ठमप्येनं विदग्धः प्रत्यवसितः । 
देवसंख्यादि पम्रच्छ पुर्षानष्ट च क्रमात्‌ ॥ ३२ ॥ 
रुन्पोत्तरोऽप्यषच्छत्‌ तं करुद्धं दि्देवतादिकम्‌ । 
अथ प्रष्टा समानान्ता त्सतिष्टापरम्पय ॥ ३२ ॥ 
सवैमुक्वीपनिषदं पुरुषे पुरुषातिगम्‌ । 

ष्ट निद््महिष मूधपरतमनुत्तरे ॥ २४ ॥ 


४५४ 
तस्याज्ञस्यापतन्मूधां तस्याखीन्यहरन्‌ प्रे । 
मृते देहे जन्महेतुं परष्टा विप्रान्‌ जिगाय सः ॥ ३५ ॥ 
प. (2) अष्वन्तान्‌ जनकाच्छरत्वा तत सृक्ष्मांरवादिना । 

(२) याज्ञवस्क्येन कथित इन्र ऽक्षिस्थो गतिशिताम ॥ ३६ ॥ 

(२) किञ्ज्योतिरिति प्रष्टश्च सूश्वन्रोऽनस्श्च वाक्‌ । 
ज्योतिः पुंस इति स्माह स्मरे ज्योतिः स्वमि्यपि ॥ २७ ॥ 
विमोक्ष पष्ट आह स सुषुप्ति (४) मरण तथा । 
निष्कामस्य बअह्मभोगमिहासुत च विस्तृतम्‌ ॥ ३८ ॥ 

(५) मैत्रेयी ब्राह्मणे (६) वंशब्राह्मणञ्चेषदन्यथा । 

प्रा. (१) प्रणवोपसनं (२) दन्तिदयदानाथेिक्षणम्‌ ॥ ३९ ॥ 
(२-४) इृदयोपासन द्वेधा (५) ग्याहृतित्रयरूपिणः । 
अहनंभ्नो ऽहमा्यस्य सू्ैगस्याक्षिगसय च ॥ ४० ॥ 
सत्यस्न ह्मणो मुख्ये विहिते द्वे उपने 

(६) शण्डिस्यविया (७) ब्रह्मलं वियुतो (८) वाचि घेनुता ॥ ४१ ॥ 

(९) उदर्यामरुपशमो (१०) वाय्वायादरदीताध्वना । 
अरोकसेकसंपा्िः (११) व्याधिपीडादिकं तपः ॥ ४२ ॥ 

(१२;१३) विरचिन्तोक्थादि चिन्ता ({ ४) गायतीत्रहमवेदनम्‌ । 
पाद्ये तुरीयेदधे इष्टिः (१५) पूषादियाचनम्‌ ॥ ४३ ॥ 
पा, (१) उ्येष्ठशष्प्ाणविद्या (२) ततः पश्चाभिविद्तिः । 

(३) मन्थकमं महारथम्‌ (४) महितापत्यरुन्धये ॥ ४४ ॥ 
कर्तव्यानि (५) ततो वंशः कूटस्ादित्यशेभितः । 
तदन्यरीतिपपयेवं बहदारण्यकसितिः ॥ ४५ ॥ 

*+ २३७, २८५७, पुरयोः स्थिता सरक पि न्याः । 





॥ श्रीः ॥ 
समाष्यपरिष्कारब्हदारण्यकविषयसूची 


आरम्भे शान्तिपाठः -- मङ्गरम्‌ 
अवतरणिका-वेषायधिकरणम्‌ ् 


२-१, अश्वव्राह्मणम्‌ 
अश्वसेधीयाश्चयङ्गषु उषआदिदष्टिः 
आदित्यादिमत्यधिकरणम्‌ क 
अश्चानुबन्धिषु दृष्टिः 


३-२, अश्वमेधत्राह्मणम्‌ 
अश्वमेधादौ टष्टिविधानाय मृह्युकतैकसषटिवरणैनम्‌ 
प्रयोजनवत््वाधिकरणम्‌ र 
मृदयुत्रहमणोऽकैनिर्वैचनम्‌ 
चित्याभिदष्टिः 
तदङ्गेषु दृष्टिः 
मृद्युकतकसंवत्सरसषटिः 
संवत्सरकवैकसर्वसष्टिः 
संवत्सरेण यज्ञां स्वदारीरस्याश्चीकरणम्‌ 
अश्वमेधे चित्या च आदित्य प्राुक्ताकेख च दृष्टिः 
अकौदित्ययोरेव मृदयुदेवतात्म्‌ 


३--२, उद्रीथत्राह्मणम्‌ 
मुख्यप्राणदष्टिविधानाय देवादुरस्पधोस्यायिका 
अन्यथाताधिकरणम्‌ कुः 
वागादिकं प्रति देवोक्तवावयेषु श्रीमाप्याथविचार्‌ः 


३१ ४ 


५; ६ 


१९ 
: ०9 
२२ 


॥ | & 


वागादीनामसुरपरामतत्वम्‌ ~ 
मुख्यप्राणस्य अयुरपरिभवितृतखम्‌ 

उद्वातरि भुख्यप्राणदष्टिः 

मुख्यप्राणस्य दनामकलतम्‌ 

मुख्यप्राणेन वागादिष्वापादितदोषबहिष्करणम्‌ 

तेन वागादीनां यथावत्‌ रक्षणम्‌ 

तेन स्वाथेगृहीतसा्नस्य वागादिभ्योऽपि विभजनम्‌ 
मुस्यप्राणस्यानेकर्प्यादिनामनिर्देशेन तचिर्वचनम्‌ 


मुख्यप्राणाणुत्ाधिकरणम्‌ क 


अभ्यारोहमन्रः 


३--४, आत्मत्राह्मणम्‌ 
सगौरम्भे आत्मसद्धावः 
अहमस्मीति तदातन्य्ाहरणस्याथैविमः 
पुरुषशब्दनिर्वे चनम्‌ 
खीपुरुषख्येणाविभूय मनुष्यादिषष्टिः 
अभ्यादिदेवतासृष्टिूपविसष्टिः 
अतिसष्टिः 
अन्यङ्घतखूपेण आदौ सतिः 
स्वस्य नामदूपाभ्यां व्याक्ृतचम्‌ 
तस्यासनः सर्वैलान्तःपवेशः 
तस्यैव प्राणवागादिलम्‌ 
कारणताधिकरणम्‌ 
स्मृत्यधिकरणम्‌ 
स्वनानुपपत्यधिकरणम्‌ 
एकैकोपासननिषेधेन आ्मत्वोपासनविधिः 
आत्मनः पदनीयतव प्रेयस्व्च 


ॐ % ® 


९६ 


५७ 


॥। 


२८ 
९९ 
२०७ 
३१ 
२९ 
२०-२८ 
२६ 
२५७9 


४९ 
छद्‌ 
9 
७ 
प्म ७ 
५५१ 
५५२ 
९१ २ 
११ ०, 
५५५ 
१३ त्‌ 
९१७ 
५५८ 
&०-8&१ 
६२ 


॥ ५9 


जहं्रह्मस्मीप्युपासनविधानोद्धातः 
एतदुपासनौ चित्यनिरूपणम्‌ 
उपासकस्य देवेरनभिमाग्यलम्‌ 
अन्येषां देवपटुत्वम्‌ 
आसत्वोपासनाधिकरणाथेतत्वम्‌ 
देवरोके इन्द्रादिक्त्रसष्टः 

तत्त वैद्यादिसष्टिः 
क्षलक्षलमूतधर्मघष्टिः 
लोकद्वयेऽपि ब्राह्मणादिविमागः 
ब्रह्मणः अविदितत्वे अरषकलम्‌ 
जीवाःमनोऽपि सर्वभूतखोकतम्‌ 
आत्मनो जायापु्तवित्तकमपेक्ष 
मुमुक्षोः बागादीनामेव जायादिपत्वम्‌ 


२-^, सप्रान्नत्राह्मणम्‌ 
अन्नकषप्तकसष्टिः 
अन्नसप्तकविवरणारम्भः 
अन्नसप्तकलषटृक्षितिपुरमोपास्तनम्‌ 
आसमा्थवलप्तमनोवाकमाणासकान्नतयविवेचनम्‌ 
मनञदिषु तिष्वनेकविष्िः 
मनञदित्रियस्य आधाराधिष्ठतृनिरूपणम्‌ 
अनन्तलोपासनम्‌ 
षोडशाकर्चन्द्रस्ताम्यं पुरुषस्य 
रोकल्यलम्भकं संपर्िकमं 
पुतरबटेन पितुः देवरोके दिम्यमनञादिपातिः 
इन्द्रियाणां श्रमप्रसक्तिः 
युस्यप्राणस्य अपरिश्रान्तत्वम्‌ 


(र) 


<! 
८२ 
८८ 
८९, 
९४ 
2,९१ 


९.८ ~ ५, ध 
१०० - १०२ 
१०३ 

१ © 


१०५. 


११ # 


भणि 


इद्दरियाणां प्राणद्यन्दभागितम्‌ 

इन्दरियदेवतानां सार्वदिककायेकरणसामर्थ्यामावः 
प्राणदेवताया अनस्तमितत्वम्‌ 
प्राणनापाननविष्नस्‌ 


२-- ६. 
आत्मनो नामषूपकर्मत्रयालत्वम्‌ 
४--१, बार+किविद्या 
बासकिना मजातक्षतवे मादियपुरुभदि -खलातन्क्मनिशू"णम्‌ 
अजातशब्ुणा सवैसख तख अब्रह्मबोधनश्च 
वालिकिना त्छज्ञानाया जातरातरूपसदनम्‌ 
्षतियेण ब्राह्मणायानुपनीयोपदे च्यः 
युप्पुरषप्रबोधनस्‌ 
संबोधनतिरोषाणामथविरोषविस्तरः 
भाप्याङयाविष्करणम्‌ 
युशचपुरूषस्थानमूतपरमातमोपदेञ्चारम्भः 
कमैषिकरणम्‌ 4 
तदभावाधिकरणम्‌ ड 
प्रनोधकटे परमासतः सर्वप्रादुावः 
परमापमनः ‹ सयस्य सत्य › मिति रदस्यनाम 


४--२, चिशुत्राह्मणम्‌ 
सुस्यप्राणछ्छ रिुत्वेन रूपणेन दामस्थूणादिविवरणम्‌ 
अर्वाम्बिरुचमसविदोषप्रतिबोधनम्‌ 


४--२. मूतामूरत्ाह्मणमर्‌ 
अधिदैवतमध्यास्च मूर्तामूर्तश्ारनिषूपणम्‌ 
अक्ष्यादित्यगतपुरुषरूपनिदरौनानि 


- ११६ - १२९२ 


१२४ 
१९५ 
१९५ 
१९९ 
५.५ 
१२८ 
१३९ 
१२५ 
१२७ 
९. 


१९० 
१४२ 


१४४ 
१४८ 


८ ९, 


ह 


नेतिनेतीति अहणम्‌ सत्यस्य सत्यमिव्येतद्विवरणभ्‌ 
उभयलिङ्गाधिकरणम्‌ छ 
पराधिकरणम्‌ क 


४ --४, प्रथममेतेयी ब्राह्मणम्‌ 
सृन्यासप्रवृत्तेन या्ञपरस्येन मैतेष्ये द्रव्यविभजनम्‌ 
विरक्तया मैत्र्या विचोपदेशपरा्थना 
पत्यादिप्रियत्वस्य आलसकामाघीनखनिखूपणम्‌ 
आत्मनस्तु कामायेप्येदथेविस्तरः 
आ्मोपासनोपदेशः 
सर्वस्य आसमतादात्यध्युत्पादनम्‌ 
दुन्दुभ्यादि दृषटान्तीकरणेन इन्द्ियनिग्रहोपदेशः 
सरस्य महामूतपरमापमनिःशवतितरूपता 
उदक्षप्रास्मेन्धववत्‌ परमासमनो विज्ञानघनासमघम्‌ 
न प्रेय संज्ञाऽस्तीप्येतदथेनिखूपणम्‌ 
यत्र हि द्वैतमिति श्रल्यथेविवेकः 
वोकंयान्वयाधिकरणम्‌ 
पारिषुवाधिकरणम्‌ मध्ये 
नैकसिन्नसंमवाधिकरणम्‌ 
अंशाधिकरणम्‌ 


ॐ ॐ ॐ ॐ 


 ४--५, मधुत्राह्मणम्‌ 

मिथो मघुमूतेषु प्रथिव्यादिषु चतुदश, भूतान्तगेतेषु चं 
तावदु तेजोमयाग्रतमयपुरुषग्थितिनिषपणम्‌ 

तस्म सर्वभूताधिपतिल-सवाधःर्वादि 

मघुनाह्मणमहिमनिरूपणाय दध्यङ्डशधिदरत्तवणेनम्‌ 

परमात्मनः सवेररीरिवकिदादीकरणम्‌ 


१४९ 
९५० 


१५४ 


१५५ 
१५६ 
९५७ 
१५९ 
१६१ 
१६२ 
१६५ 
१९६ 
१६९ 
१७१ 
१७२ 
4 
१७६ 
१ \७\9 
१८० 


.... १८४ - १८८ 
९८९ 
१९० 
१९३ 


&5 


` ४--&, वेशव्राह्मणमू 
भुस्परमपर निर्देशः 


५--१, अश्वलब्राह्मणम्‌ 
जनकयज्ञे कुःूपन्चारुदेशीयत्राह्मणसमवायः 
जनकेन ब्रहिष्ठाय गोसहस्षपदानम्‌ 
यारवस्क्येन रिष्यद्वारा गवापरुद जनम्‌ 


सदसि परीक्षारम्भे अश्वरुख मुद्युमोचकहोततादिविष्ये प्रभाः 


याज्ञवस्वयस्योतराणि च 


५--२, आतंभागव्राह्मणम्‌ 
आर्तभागस्य अहातिग्रहविषये प्रभः उत्तरश्च 
मृदयुयेस्यान्नम्‌, तसः उत्तरश्च 
मरणकाले प्राणोक्रमणभवामाक्प्रञ्चः उत्तरञ्च 
मृतपुरुषपरित्यागिक्स्तुविषयप्रभः उत्तरश्च 
यृतपुरुषभवनख्यानपरः 


आर्तभाग सजनात्‌ रहसि नीला संमन््य कर्मानुगुण- 


मिद्युत्तरकथनम्‌ 


५--२, सेज्युत्राह्मणम्‌ 
भुज्युना पारिक्षितः कुतर गतता इति प्र्षकरणम्‌ 


तदुक्तगन्धरवामिहितरीत्या अश्वमेधयाजिगतिखानादिवणेनेन 


रयुततरणम्‌ 


५--- ४, उषस्तत्राह्मणम्र 
उपस्तेन अपरोक्षसर्वान्तस्रह्पक्षः . 
प्राणित्रलादि विशिष्टान्तरात्मनिखपणम्‌ 
उष्छारायादिक्णैम न दृष्टेरिति श्रत्यथं विचारश्च 


„० २२१ - 


५ ©. ५9 


१९९ 
२१०५५ 
९०१ 


९०९ 


९०९ 
२११ 
९१२ 
५8 
२१५ 


९१६ 


२९९. 


२१८ 
९५० 


२२१ 
२९२ 


६१ 
५---4, कहीरत्राह्मणम्‌ 


कहोलेन उषसतप्रश्चस्य पुनरनुवादः 
अश्चनायाघ्यतीततवादिवणनेनोषठरणम्‌ 
एषणात्रयन्युत्थानवणनम्‌ 
बाल्यपाण्डित्यमौ नविधानम्‌ 
अनाविष्काराधिकरणम्‌ 

५९४ 
सहकायन्तरविध्यधिकरणम्‌ 
अन्तरामूतम्रामाधिकरणस्‌ ` 


ॐ % %ॐ& 


५--8. ` प्रथमगार्मीत्राह्मणम्‌ 
गार्य अबाद्याधाराणां प्र्राः उत्तराणि च 
अतिप्रभरकरणात्‌ गार्गीमसेनम्‌ 


५---७, उदाटरक्नाह्ममय्‌ 
उद्याकल्य सूत्तान्त्याम्युमयविषयकः प्रः 
वेयुः सूत्रमिति प्रत्युत्तरम्‌ 
पृथिव्यायन्त्वर्तिनः पर्सागृतस्यान्तयामिलवोक्तिः 
परघञ्थैविवरणम्‌ 
अन्तर्यामिणः अडृ्टलविरिष्टद््ूलादिवणेनम्‌ 
अन्तर्याम्यधिकरणम्‌ 
ज्ञाधिकरणम्‌ 
ष्रायत्ताधिकरणम्‌ 
उ्योतिरादयधिष्ठानाधिकरणम्‌ 

५-- <; द्वितीययामीनाह्यणम्‌ 
पुनुर्गाभ्यां सर्वकायाधारशः 
अत्याङ्ताकाशकथनेन प्रुत्तरम 
पुनः तदाधारप्रभः 


% ® ® ॐ 


९२३ 
२२४ 
९९५ 
२९७ 
९९८ 


२९९ 


५. ५.4 


९२५ 
४९. 
२२८ 
२२९० 
९४२ 
२९५४ 
२९४४ 
२४७ 
२९४९ 


२५० 
२५१ 
२५२ 


६२ 
अक्षरस्य प्रशञासितुः प्रतिपादनेन भयुत्तरम्‌ 
माम्य ब्राह्मणान्‌ प्रति याजञव्स्वयस्य अजय्यलनमस्कार्यतखयो- 


राविष्करणम्‌ 
अक्षराधिकरणम्‌ क 
आनन्दा्धिकरणम्‌ कु 
संभृत्यधिकरणम्‌ छ 


५--९, शकिल्यत्राह्णम्‌ 
विदग्धेन शाकल्येन देवसंस्यादिभ.भाः उत्तराणि च 
आयतनरोकञ्योतिःकथनःपू्वैकमष्टानां पुरषाणां विषये क्रमेण 
पश्चा: उत्तराणि च 


तर्जितेनपि शाकस्येन पुनः प्राच्यादिदिग्देवतादिप्राः उत्तराणि च 


सर्वत्र प्रतिष्ठात्वेनोक्तस्य हृदयस्य प्रतिष्ठाप्र्नः 
क्रमेण समानपयन्तप्रतिष्ठापरम्परोक्तिः 


अथ याज्ञवस््रयेन अनुत्तरे मूथेपातश्चापपूर्वकं पूर्वक्ता्टपुरषा- 


यतिक्रान्तोपनिषदपुरुषप्रशषः 
शाक्लयोनित्वाधिकरणम्‌ 
शिष्टापरिगरहाधिकरणम्‌ 
महदी्ाधिकरणम्‌ 
समुदायाधिकरणम्‌ 
पटूुप्त्यधिकरणम्‌ 
योगप्रदयुक्तयधिकरणम्‌ 


च ॐ ॐ ॐ % ® 


विदग्ध्ाकत्यस प्रतयु्रासमथतया मूधैपातः रिप्या"नीता- 


नामस्धां तस्करेरपहारश्च 
याज्ञवल्क्येन स्वान्‌ ब्राह्मणान्‌ प्रति प्रारम्भः 


वक्षृष्टान्तविवरणेन शरीरे गते पुनः प्रदुमाक्कारणते्यभः 


विज्लनानन्द्ह्मवचनम्‌ 


६२ 


६-- १, अणन्तत्राह्मणम्‌ 
याज्ञवल्क्यस्य जनकं प्रति आत्रजनम्‌ 
अपू्वर्थोपदिटुश्चुणा जनकज्ञातविषयकः प्रभः 
जिलादिविदश्धान्तोपदिष्टाथेनिवेदने तततत् वक्तव्योपदेशः 


&--२, ईन्धत्राह्मणम्‌ 
एवम्भूतोपनिषद्रेदिनो गन्तव्यदेरमजानते जनकाय अक्षि 
गतेन्द्रायपूर्ार्थोपदेशः 
नाडीहृदयपुरीतदनुबन्धिविचारः 
तस्य पुनः जीववेलक्षण्यवेदनस्‌ 


६--२, किञ्ज्योति्ाक्षणस्‌ 
कामप्र्चवरदानात्‌ किञ्ञ्योतिरये पुरुष इति जनक्परन्नः 
याज्ञवल्क्येन आदित्यादित्योतिष्टोपपादनम्‌ 
आत्मनि करैतवानङ्गीकारि-अद्रेतिमतदषणम्‌ ` 
वाचस्प्युक्तजीवाध्रितावि्यापक्षस्य तदीय्रुखेनैव दृषणम्‌ 
ब्रह्मधिताविदयपक्षदूषणम्‌ 
अविद्यान्तःकरणयोरूपाधिलायोगः 
स्वपरखनि स्वथञ्योतिष्टनिषपणम्‌ 
संघ्याधिकरणम्‌ क 
स्वमरसृष्ठिपक्षे परोक्तदोषनिस्तारः 
स्वपे बहिःसञ्चारनिरूपणम्‌ 
गाददुपतस्य बोधने दुर्भिषञ्यापत्तिः 
जनक्रेन विमोक्षाथवक्तव्यप्राथेना 
याज्ञवल्क्येन प्रयोधस्खयुषुक्षिवणेनम्‌ 
दुषुपोौ बाह्यान्तरज्ञानराहित्यम्‌ 
सर्वैसंबन्ध्राहित्यम्‌ .. 
तदापि ज्ञानस्य विपरिखोणमावः 


६9 


युषुत्तिथानस तरह्यरोकस्य परमानन्दता त ३३१ 
शतगुणितानन्दपरम्पग्‌ श्रोलियानन्दश्च (4 ३३२ 
प्ाज्िनात्मनाऽन्वाषूढस्यान्तकाटे सर्वप्राणसंशषः २२३५ 
६--9, 

मृतस्य हृदयामरपरचोते सति गन्तव्यनाड्या निच््रमणम्‌ ३३७ 
प्राणादिसहितस्य विदयाकर्मसमन्वारम्भः ह ३३८ 
देहान्तर्षिः 1 २३९. 
तत साध्वसाधुकमनुरूपवम्‌ 1 ३४० 
गतागतम्‌ २४२ 
निष्कामस्येह बह्मसाक्षातकरारः क ३४३ 
आसु्युप्क्रमधिकरणम्‌ डः .... ३४४ 
रेहिकनह्ानुभवकालिकयितिः १ ३४५ 
देवयानेन आदिव्यद्वारां मोक्षखानप्रा्िः ३४७ 
अविदुषोऽन्धतमसाभिगमनम्‌ 1 २५० 
देवते ज्योतिषं ज्योतिषं उपासनम्‌ ध ३५१ 
पञ्चपश्चजनशन्दाथेविचारविस्तरः .... ३५४-३५५ 
सुंख्योपसंमहाधिकरणम्‌ धूः ३५९७ 
नेहनानासतीव्येतदथविचारः 1 ३५८ 
मिथ्याखनिरासाय बैद्धमतनिरसनाधिकरणानां प्रावः तः ३५९ 
उपछन्ध्यधिकरणम्‌ क... ३६० 
सर्वैथानुपपतत्यधिकरणम्‌ ठः .... ३६२ 
मिथ्यात्निर्वैचनप्रकाराणां निरासः ५ ३६३ 
मृषावादे शयल्यवादवेरक्षण्यनिरासः ह # 

परपश्वय रादश्ङ्गसाम्पापरादनम्‌ इ २६४ 
शृषावादे वेदाप्रामाप्यस दुरवारता ४, २६५५ 


त्रह्मभ्‌ पक्वाऽयुद्रषटन्यता ४ २६६ 


९५ 


परमात्मनः विन्ञाचमयाधरि हदये सतिः 
सर्वैवशिलादयस्तद्ुणाः 

कामायधिकरणम्‌ कु 
अस्या हादैबि्यायाः निर्मुणविचालस्य परोक्तस्य निग: 
अपच्छेदनयेन निगणवाक्येन सगुणवाक्धवाधनसखायोगः ध 
गुणनिषेधवचसां सत््वरजस्तमोगुणविषयतवम्‌ 
ब्रह्मणि गुणसामान्यविधायकवाक्यानि 
विनिदिषावाक्यम्‌ ` 
अयीन्धनादधिकरणम्‌ 

सर्वापिक्षाधिकरणम्‌ ` 

विहितत्वाधिकरणम्‌ 

विधुराधिकरणम्‌ - 

एषणाव्युत्थानम्‌ , नेतिनेतीति अहणम्‌ 
विदुषः पुण्यपापक्चिन्ताया अप्रसक्तिः 
दामदमाघधिकरणम्‌ ध 
ब्रह्मण देश्वयेमोक्षोभयप्रदलम्‌ 

जनक प्रत्याशाप्तन्‌ 


% ॐ % ॐ 


६--६, पुनः वंश्व्राह्मणम्‌ 
७---१. 
प्रणवप्ररीसा ~ तदुपसर्नाय 
पूणैमद्‌ इति मन्त्राथविचारः 
दुमदानदयारिक्षएस्‌, 
हृदयविषयकमुपाछनम्‌ 
सत्यराब्दनिरक्तिः .. 
अहनमकादि्यपुरषविचा 
1 


६---५, दि तीयमेत्रेयीत्राक्मणम्‌ 


=» २९ ६-२९५ 


२७९. 
२८१ 
२८२ 
२८२ 
२८४-२८९, 
२९० 


२९.१ 
२३९९ 
२९०४ 


२३९.८ 


2... 


६६ 


अहूनामकाक्षिपुरुषविद्या 
संबन्धाधिकरणम्‌ र 
७-- 8, 
दचाण्डिल्यविद्या 
समानाख्याधिकरणाथेतत्म्‌ र 
७--७, 
निच्यद्रह्मद्ि 
७-- द, 
वाग्धेनृपािः 
७--९, 
देश्वानरामिदमनकाछः 
७--१०, 
वाथ्वादित्यचन्द्रमोरोकद्रार अशोकलोकप्राप्षः 
"ज ८ 
व्याधितसंतापादौ तपोदष्टिः 
७---१२. 
विरान्नप्राणोपासनम्‌ प्रातृदाय तसित्रोक्तम्‌ 
७-- १२, 
प्राणे उक्थादिरष्टयः 
७--९४. 
साचित्रीगायव्युपाधिकब्रह्मोपसनस्‌ 
तिष पदेषु तिक्षो ख्यः 
तुरीयः पादः तत इष्टिश्च 
गायत्रीरब्दाथेक्चनम्‌ 


कतकत्यादचिन्तनादुगुणः वख्व्मतिग्रहविरोषेष्यपि दोषाभावः 


५०९१ 


४०२ 


८०२ 


८ 


% ७११ 


०६ 


© ५८ 


४०९ 


४१०५ 


४१२ 
४१३ 
५१४ 
४२७ 
४१६ 


६७ 
तुरीयपाद चिन्तनगतप्रश्मनाक्ति प्रति सवैप्रतिमरहदोषाणाम- 
प्यपर्या्तता 
गायत्युपयानम्‌ 
तदा फरविरोषप्राथेनप्रकारः 
जनक्रेन बुडिलय गायत्रीविधानिष्ठाय अथचिषूपमुखोपदेश्चः 
,७-- १८५. 
ईैसावास्यगताः सुपुश्चकतकपाथेनामन्त्ाः हिरष्मयेनेत्यादयः 
८-१. प्राणविया 
व्येषशरष्प्राणविदय] 
वागादरवैसिष्ठालवादि 
सुख्यप्राणवागादीनामहश्रेयोविवादः 
वागादीनां संवत्सरपवासेऽपि जीवनस्याश्चतिः 
प्राणोक्तमणे स््वर्जीवनारक्तेरनुक्रमपा्थन 
वागादिभिः स्वगतवसिष्ठालदेः प्राणे ऽपेणम्‌ 


{^ 


बलिमपेक्षमाणाय सवांन्नपानानामन्नवासोखपत्वनिवेदनम्‌ 

<८--२. पञ्ाग्रिवरिवा 
पश्चाथिविच्या स 
दवेतकेतोः पच्चारराजपवाहणपा्िः 
प्रयस्माच्यदेञ्चादिविषयाः पच्च प्राः [ 
अजानता श्वेतकेतुना पित्रे गौतमाय तदैवागत्य तदुक्तिः 
गौतमेन प्रवाहणे वदुपदेशपाथेना तिक 


दयपजन्यष्थिवीपुरमये पिदरपपशवम्युपदेरः ह 
विद्याविदामर्चिरादिमार्गोपदेश्ः 


वैचुतात्‌ पुरुष इति पश्चम्यर्थोपपत्तिविचारविसतरः 
हृष्ठादिकारिणां धूृस्दिमार्गिण चन्द्रपाधिः ५2 
आष्यायस्वापएक्षीयस्वेतीव्येतत्पयोगाथेविचारः 


१४ 
१३ 
९८ 
५२०५ 


४१९ 


४२९१ 
४२१-४२२ 
२३ 
४२३-४२४ 
४२४ 
४२५५ 


4, 


०९६ 
| 

२७ 

४२३० 

४२२ 

9३१५ 

 #+\ 

३ ८--४४र्‌ 
भ,४द्‌ 

28. 


६८ 


पुनरावृत्तिप्रकारः 
तृतीयस्ानोपदेश ~: 


८-- २. 
मन्थास्ये कर्मं महु ्वफर्कम्‌ 
मन्थं स्वहस्तेनोदहय प्राथेनम्‌ 
साविव्यादिना आचमनम्‌ 
प्रातरादित्योपस्थानमन्तादि 
मन्थप्रशसा 
मन्थप्र्कतिद्रव्यगणनम्‌ 

८---%, 
विशिष्टापत्योखत्तये कर्तव्यम्‌ 
वाजपेयप्रकारदष्िपूवैकं खीसंगमप्ररीसा 
रेतःस्कनदनमतिबिम्बदशनप्रायश्चित्तम्‌ 
लियं वहीङ्कुत्य जपादि 
जारस्य हानिकट्पनायामिचारिकम्‌ 
पण्डितदुदिलुप्पत्ये सव्किषटपत्रोसत्तये च कर्तव्यम्‌ 


नानाप्रर्रिण वेदविदां दीषांयुषां पुत्राभामुखच्यथेक्रियाः 


त्रोकर्षाय पूवं पश्चाच्च कर्तव्यानि 


<-- ५, 
वंशब्राह्मणम्‌ 
याज्ञवस्वयस्य आदित्यात्‌ शुञ्कयजुःपर्तिः 
गुरुपरम्परान्तरसमावेशचः 
माष्यपू्तिः 
परिष्कारपूर्तिः 


४०५ 
४४६ 


%‰\9 
५९ 
८० 


४५१ 
४५२ 


४५५२ 
1 
ठ १८१ 
८५६ 
४५९9 
2 ८ 
०८५९ 
४६ --४६२ 


"६४ 
०६५ 
४६६ 
 &\9 
४६८ 


रिप्पणपरिशिटम्‌ 
{ संगतिप्रदशेनम्‌ ) 


अश्चमेधयागो यागेषु श्रष्ठः ब्रहहत्यापयैन्तसवैपापक्षपणक्षमश्च । त्रष्ठय्च, 
८ अपडावो वा अन्ये गोअदेवेभ्यः परावो गोभश्वाः ` इति प्रशषस्तपुतया श्चतगवा- 
शवमध्येऽपि वेगबलवीयादिसंपद्तया विरिष्टो योऽशधः तहुव्यकलात्‌ सर्वदेवक्चषटमरना- 
पतिदेवताकलाचच । वक्ष्यते हि द्वितीये ब्राह्मणे, (ते संवत्सरस्य परस्तादासमन 
आलमत ; पन्‌ देवताभ्यः प्रत्यौहत्‌ ` इति ¦ ईदयोऽप्यश्चमेधः, यावत्‌ उत्कृष्टे 
ऽप्यदवे इृष्टिविरोषवैशिष्ट-य न संपाद्यते, तावन्न वीर्यवत्तरो भवतीति अश्व इष्टयः 
प्रक्रमे उपदिश्यन्ते । एवं कर्ममवणं जनै कर्मानुष्ठानरोषतयेव प्रथमं॑ज्ञानमार्ग 
क्रष्टूमिच्छति श्रुतिः । अथ द्वितीयत्राह्मणे मृष्युजयाय तदश्चमेषानुतन्धिष्वेव 
चित्याथिसंवत्सरादिषु दृष्टिविधानाथ मरदयुखूपं परं ब्रहम प्रस्तूयते । जितसत्योर्जीवतोऽपि 
यावत्‌ उपकरणवक्ीकरणं म भवति, तावत्‌ वक्ष्यमाणं ब्रह्मनिध्यानं न संपस्यत इति 
मुस्योपकरणभूतसुख्यप्राणदृष्टिरद्रातरि विघीयते वृतीयब्राह्णि ; तथा, ‹ असतो 
मा सद्‌ गमये 'त्याचभ्ारोहमन्लनपश्च । अथ चतुथबरह्मणमारभ्य साक्षाद्‌ बह 
प्रसावेः । तत्त सर्वास्वपि ब्रह्मविद्या नमतवेनोपासनलानुयायिवात्‌ तदुपपादन- 
पूषैकसुपापनविरोषोपदेशाय आत्मैवेत्यादिनोपक्रमः । तत्र छन्दोग्यसद्ि्या-तेति- 
रीयानन्दमयविद्यादिदर्दितरीत्या सर्वभपश्चल ब्रह्मास्मकतयेवोरपत्ति; ; अतो विशिष्ठ- 
ब्रह्मण एव कार्थत्वम्‌ ; अतो राजभत्ययोरिव न भवति ब्रह्मजीवयोः संबन्धः एथ- 
विसद्धिषपः; अतस्तथा मतिर्यावदस्ति, तावन्न तत्वज्ञाननिष्यत्तिः । अतो ब्रह्मज्ञा 
भामपि परममतितन्बमूतसख शरीरात्मभावस्य तननिबन्धनैवयस्य चापरिक्ञने देवपटयुव- 
मपरिहायैम्‌ ; तसात्‌ तत्र जागरूकः स्यात्‌ ; अहंबरह्मासमीत्येवं वरि्यादिति रहस्यमथं 
विक्षदमुपदिङति । अय्म॑शोऽवश्यमवधेयः । 


एवं तृतीयेऽध्याये जगद्भह्षणोः शरीरासमभावः, अहब्रह्मासोद्युपासनञ्चोप- 
दिश्य एतददीकरणाय आदित्यपुरषादीनां जीवानां साक्षाद्‌ बरह्मपरिणामल्रकचंशत् 
मावम्‌, युषुपिसथानभूतस्य प्राज्ञस्य ब्रह्मणः सुषु्ठजीवपेक्षया अन्यत्वम्‌ , तस्य 


\७ © 


सत्यसत्यलात जीवानामपि सत्यत्वसद्धाकच्चोपदेष्टं बालाकितब्राह्मणमारब्धम्‌ । तत्र 
विद्यायां प्राणा वै स्रत्यमियुक्तं जीवानां प्राणत्वमनन्तरेण ब्राह्मणेनोपपाच सत्यस्य 
सत्यमिति प्रागुक्तं प्रकारान्तरेण विवरीतुं मूतामूर्तबराह्मणस्यारम्भः । प्रमामोपास- 
नस्य वैराग्ये सत्येव युकरलम्‌, सति वैराग्ये श्ियोऽपि विचोपदेशाहैतवम्‌, 
अपरमासनि वैराग्यस्य परमात्विषयकरागस्मृद्धिस्मेधनीयतया परमात्मनः प्रियत- 
मत्वश्च बोधयित मेत्रेयीब्राह्मणस्यावतारः । अन्तयामिणो मधुस्तमस्य संकस्पसंपका- 
यत्तमिदम्‌ , यत्‌ जगति प्राणिनां प्रथिव्यादीनाञ्च द्यते मधुलवै मोग्यलमिति, 
पूवम्‌ “ अप्मनम्तु कामाय सवै प्रिय मवती' द्युक्तस्य सुखान्तरेण मनस्यपेणाय 
मधुव्राह्मणं प्रस्तुतम्‌ । तल्लाशविभ्यामेतनमधूपदेष्ठा दध्यङ्‌ आथरयैण इत्यभिधानप्रसङ्गन 
पुरिशयस्य परस्य पुरुष, ' पुरुषरूप ईयते इति बहुप्रकाराणि रूपाणि अहितानि । 
एवमिह तृतीयतुरीयाध्याययेत्राक्चणानां साङ्गत्यस्य दिक्‌ परदरितेति द्र्टव्यद्‌ । 
तदुपरि तु मरगेवोक्तपायम्‌ । 


षषठद्वितीये (६-२.) याज्ञवस्वयेन इन्धमिन्द्रनाम्ना भ्यवहियमाण परमात्मानं 
तयलीचोपदिर्य उप्युच्यते, ‹ अथेनयोरेतदन्नम्‌ , य एषोऽन्तहृदये रोहित- 
पिण्डः । अथेनयोरेत्‌ प्रावरणम्‌, यदे तदन्तहदये जारकमिव इति । 
ॐत्रोपनिषद्धष्ये. अन्नं मोग्यं प्रासादखानीयमेतदेव ` इति स्पष्टे छ्रयमानः पाटः । 
अत्न पाटे एवमथनिणेयः कर्तव्य आसीत्‌ । पुरीत्ततो वस्तुतोऽन्नलायोगात्‌ मोन्य- 
कथनं मोम्यपरमिदयुच्यते । मोग्यताच, “ भोक्ता भोग्यं प्रेरितारन्च › दयक्तरीत्या 
पदाथेसामान्यस् मेोगविषयत्ेन परिगणनसख सर्वदनसंमतततया मोगोपकरणप्रासा 
दायमानतया । प्रसिद्धा च परमात्मनः पुरीतति खितिः। ‹य एषोऽन्तहृदय 
आकाश्चः तस्मिन्‌ होते › इति तत्त॒ परममसनः शछयनवर्णेनात्‌ तदर्थप्रास्ादख्पेण 
पुरीतद्‌ भाव्यते । उपरि च शयनकालोपयोज्यं प्रावरणं ददयैत इति । अत्त भ्ये 
प्रासादखानीयमि्यत् ्रसादखथानीयमिति साद्‌ वेति सुहृत्‌ प्रा्तावीत्‌ । भन्न हि 
प्रसाद्‌ इत्युच्यते, न तु प्रासाद इति इति ततर कारणमुपन्याखत्‌ । अध, ' सत्य- 
मेतत्‌ । इदं प्राय विभृष्टमेव । विरमे कारण न केवलमूहमालम्‌ , किन्तु देव- 
नगरीलिपिभन्थे तथाषाटदीनमपि । विमृश्य च प्रसादब्दस्य अन्रपर्यायतया 
गेवग्यदरे कैष्णवैभन्ा प्रयोगेऽपि तथा संस्छतद्मन्थेषु प्रयोग वा क्त्यरकरेशस्य 


९ 


व[ऽनुपलम्मात्‌ न प्रसिद्धयेदये पाठ इति तदैवोपेक्षितम्‌ । संप्रति प्र्रकारणाततु 
प्रयोगौ चित्यमस्ति न वेति पुतनर्विमरी परवृतिर्भवती ' ति समाधाय तदर्थं यते ङते- 
प्रसादनसब्दो नेवेधवाची कोरो दरित उपलब्धः । षटदर्धातोर्विंशरणार्थकवात्‌ 
त्डुखादेरविंङ्केदनवशाद्‌ विशरणमपि मवतीति प्रसादशब्दो व्युप्पादयितुमपि 
शक्यते । मन्थे प्रयोगपरसिद्धयभावेऽपि वेष्णवव्यव्हारपरसिद्धिमलरुष्य श्रीवैष्णवे. 
मष्यकोररेवै प्रयोग आहत इति च शक्यते वक्तुप्‌ । एवश्च अच्शन्दख प्रसिद्धो 
ऽर्थोऽपरिसयक्तो भवति । वस्तुतोऽश्य मुञ्यमानलमावाव्‌ , नेदं मोऽयस्‌, किंतु 
भोग्यम्‌ ; तवतैवान्नमिदयुच्यत इति ज्ञापयितुमेव भाषितम्‌, मग्यमिति । प्रास 
दत्वमपि भरोपितमे4 न वा्तवम्‌ ; तथा प्रसादत्मेवारोप्यतामिति निमी नेद- 
मयुक्तं मवति । एव रोहितपिण्डः इति पिण्डरशन्दपयोगोऽपि संश्िष्यति । 
घबारोपनिषदि एतावति तासयामवेऽपि छेहितपिण्डञचब्दप्रयोग अस्तां नाम । 
इ ख्वारस्मसीति इदं गृद्यतामित्येोच्यते । एवमेतद्थेस्वीकारे उपप्चे सति, 
इदं किञ्चिद्‌ वक्तुमप्यवसरो भवति, नूलमल माष्यकौरः भरसादशब्दपमयोगः क्रियमाणः, 
सामान्यतः अच्तत्रेत ख्पेण न विवक्चा; किन्तु नैवे्यतवेन स्पेणेति ज्ञापन 
इति । तेनाख लोहितपिण्डस मगवते मैवेनया अरपेणप्राविश्चिकीष्येते । सृक्ष- 
विमय चायै हृदयान्तरीतो मांसपिण्डः असामिर्ुञ्यमानस्यन्नघ्याणिष्ठां परिणाम 
एवेति युक्चवम्‌ ; छन्दोभ्ये, ‹ अन्नमश्चते तरवा विधीयते -- योऽणिष्ठः तन्मनः ' 
इति अवणात्‌ । चाहृरमपीह द्र्टम्यम्‌ । हार्दाय भगवतेऽसामिर्मोजनकले भोजन- 
पात्तखमन्न निवेदनीयम्‌ । तत्र स सूक्ष्मांशे गृह्णातीति च साक्लम्‌ । सृक्षमाे 
तेन गृहीते स्थूल्ंशः प्राणधारणायासामिर्पयुज्यत इति मन्महे । वस्तुतो दादय 
निवेदन नाभ, ` मुज्यमानस अस्यान्नस्य वेश्वानरछतेन पाकेन निष्पा्मानमणिषठाशे 
हृदयान्तरीतमां सपिण्डरूपेण परिणस्यन्ते सख॑ भोग्यतेन स्वीक्ुर ; तदरथेमसाकं 
भोजनमनुजानीहीति निवेदनमित्यपि प्रकृते वक्तं शक्यते । तदेवं प्रास्तादपदसख्ने 


अ ९ 


प्रादपदपालोचित्यमनुरुष्याम्यृह्य एषे निवेदितम्‌ । यदुचितम्‌, तद्‌ म्यम्‌ । 


तृतीये (६-३-९.) ` स्वये निहत्य स्वये निमीय स्वेन साक्ष स्वेन 
उ्योतिषा प्रस्मपिति । अलाये पुरुषः स्वये ज्योतिर्भवति › इति स्वयम्पदे ओौचित्यमेवं 


७९ 


ग्ह्मम्‌। यद्यपि नागरकालिकपदार्थां इव स्वापिकपदाथां अपि परमातघष्टा एव ; तथा 
परमात्मखष्टस्वामिकादित्यादिञ्योतिरधीनः तदातनवस्तुप्रकाक्च इत्यपि मवत्येद - तथापि 
जागरे पदार्थाः बहूजनसाधारणलात्‌ बहूनां कर्मणा परमात्मना खष्टा भवन्ति । स्वम तु 
केवरं दुप्तपुरुषमालानुभाव्यानां ततपुरषकममाताधीनतया प्रधानकारणीभूता तदेकगता 
सुञ्यशेक्तिरिति ज्ञापनयिवमुक्तिः । तथाच खयमिपि भेोक्तपुरुषान्तर्यादृ्तय इति । 

६-२-२३. पश्यन्‌ वै तन्न परति । अल्ल ॒परयन्निति प्रयोगः 
दीनख्परिणामस्वरूपयोग्यज्ञानवत्तामत्रेण । इदमन्यत्रपि दृष्टम्‌ , ‹ प्यः परयति 
पर्यन्तमपद्यन्तश्च प्यति । पद्यन्ते पर्यपदयत्वात्‌ पदयापदये न॒ पयतः ' इति 
यथा । न हि द्र्टदष्टेविपरिलोषो विद्यते इत्यत्र वि प्रि इ्युपसगद्रयेन विरो- 
षेण परितो रेपो नासि, ज्ञानस्य वैरोषिकादिमत इव॒ खश्पेणापि खेप नास्ति; 
रारीरधारणादुपयुक्तावस्ां रोनापि सोपश्च नासि ; किन्तु दरीनखूपावस्थांरोनैव छप 
इति ज्ञाप्यते । एवमुपयेपि । 

६-४-१४. इहैव सन्त इति । अल, ' इह चेदवेदीदथ सत्यमस्ति न 
चेदिह विदीन्महूती विनष्टिः । मूतेषु भूतेषु विचित्य धीराः प्रत्यासा्टोकादमूता भवन्ति 
(केन. २), इह चेदशकद्‌ बोद्ध प्रार्‌ शरीरस्य विससः । ततः सर्गेषु लोकेषु 
रारीरचाय कलपते ॥ यथाऽऽदर्च तथाऽऽप्मनि यथा स्वप्रे तथा पित्रके । यथा- 
ऽप्यु परीव दरदो तथा गन्धर्वरोके छायातपयोरिव ब्रह्मरोके ॥ › (कट. ६-४, ५.) 
इति वचनानि जन्मान्तरे रोकान्तरे च ब्रह्मज्ञानं पश्चादेव संपादनीयमि्युपेक्षावार- 
काणि सरणीयानि । 

६-४-२९. योऽय॑॑ विज्ञानमयः प्राणेषु इत्यत ॒विज्ञानमयकब्दो 
जीवपरः, पूर्वं तथेवोक्तवादिति तावत्‌ उक्तमेव । यदा तु विज्ञानमय इति परमा- 
तमैवोच्यत इतीष्यते, तदा तस्य प्रज्ञलात्‌ विज्ञानमयत्वमितिवत्‌ विज्ञानशब्द्‌- 
वाच्यजीवमयतात्‌ तस्माचुर्या? विज्ञानमयलमित्यपि सुवचम्‌ । `“ विज्ञानं यज्ञं 
तमुते › इति तैत्तिरीय इवेहापि अन्तर्यामिन्राह्मणे, ‹ यो विज्ञाने तिष्ठन्‌ ! इति 
विज्ञानसब्दसथेव जीवे प्रयोगो रक्ष्यत इति ॥ 

| उभ मत्वु 





88 


(5075 ०४८०5 (र कव्या ४ (10109900 ददत 5८08 
21101 675 765 (ण 


9 _ 14 7 ®$ ॐ ०२ 7 0८ 





1-1(702.00.60 0 कव्य 01510, 


@ॐ ॐन्म^15ॐ(क) @८0@00 ण्ण ९-८-19 भक ॐ! = ०2559 =5॥ ८ 
८1750 = च्छु व्व्यध्यर = 0८0न्म ८८.१0.505 न कक ०८9४5 कक ७१८० 
छ न्यक रू ना 7८०, भ. (वड 9055 0८47(कुभ करा =. -४९/ 
50 = (०८1०5८० 0८109019 ८175 ० (गु 39८2 01.507 = ५9प०५८/ 
50 @@ (4720501 व्व ८/ऊ ०1८0न्य ८८19 ॐ. = (@ ॐ == ००८४-7 55 
605 जन 05.5 ऊू5८.45८41॥12/00्या क िन्छा 5००८ ८ ८1725८0. ढो ॐ 0 कव्य 
सलक 0 9/9 = 1275017 6576509 @ = (कनामा छ. = ८०11० 
क छपर = ऊ व्या 1८ 6/2 ७5८2८1८ -८-5>@/ = (25 न= 2०70 /कन 
न ८09. (ककन ब्व्य 510 ८।ब्ऊ न क्म न्कद/ ८100 ीन्छ कक 
50810 ८40 ९17 ॐ0/ (०८०क्वा ८1८ 1८ ०८60 6 क (© गा ८0८ /7.5/56254 (24755 
3.50 95.०5) 2-62॥ 55०6556 ५6 ८1/28/0 -भृ 2 52.00 ०9८ ˆ @ 
००० छु =क्र ८0 बुध (9८12 नान्व 7, = @@ 
००7८-५ ० न्या ०-८-09 रू (कं (10 १८०८०७ब्ब भ८०न्य८॥ (८।५। 
749 = @@(नन न्न. ८4 (470८0 बब्बछाकन् = 2-का, 9० धीन्म 
(०८0 (मा (4 न्म ०८८67 =¢ (551119८2. 

{2 काव्य" न = ०८१८८ छर दव्वऊगीक च्छ 
खाना भाष्या ऊ छपर ००००००० = 6०८५५ 558 > &म = ०2०० 0 =-0 
०512८106 (905. पष्क "0 ॐ = 41046 @ए¶ व्ण 28 9.0 
००८१८ ।0ि्न्वा ८ धन्याक क्क व्व, 40/78. छर्म 
भनसा कव्व कीन (रक 06 व्यर भ< 1050८0 नगा 89८2 ८/१. 
5/5 (@० न ०२ /14८192 शचा व्ण 5850@ ऊज छण वणप न्म (@नक८ 
क्कवीन्माथी भगिनि ८1०४७ नगक छ 0८८952८ भुद्वव ® ५ -6म 5 कन 5 ककत 


% ९-110 $ नणा7\४ 


ॐ) = @(7 ०००८0 ०्ब॒ डण न्ण 5०.51८ ,2.5क्निरन्लिन्ता 5 (205०958 
057 ®ख(क/9 ८ठन्य न्व छक (क छठोरर =. = वध वगी5575 = रू7००८ 
८9@"2. -भृकन्य !4 &५/ ©>00/ ०/४ ०००५८ 0८47५ ४००३ 2५7 = @2८7 
10.557 @ =95 2 (ख (५८।न्य =-98 5८20718. = कर > (2056 14712104 
८८0न् ॐ-- 


3 - 1. ~= 2.05 ५759057 भुणा ना = =9 जनिना 957 
ॐ (ठ 9671 पतीन्ा 529+ कन्य) (ववद्य (@0न्णाक्ण पर ककनाकष्ि ०84. 
०1257 @9/5 नथ-छे0८ब्) 270 ग ब्ठा 0.2 ८00 काना ना @००.ॐ रकन 5८1 
८1 व्क कानवा 0८ब्ा-400, भुजिना भूरर 590 (0,00.0८2 
-9००5== 725 क० ०००55 ऊ, 9517 @/ 5 952 (क (न्न. ८2 (न्ल 
ॐ८८ ००४5140८ 10. ०7400००८ 080 कना = (= 302) ८५0७ 
न्क रक्लाध|2 -@@9770.80. कला (न्वा 0नक ४ सना 7८८४ ८4169 
न्नव 0८0न्बा9/2 =र..्लिन्ला 051 = ८1150 ०४ ८।@५७त = (2551 
4 वकण ८2 @.5नी@.@ 6०50 @टकनेक ८।९४ब् & ८1८11 न्वा ®ॐ&7 ८5 
(८१४००८०. = (१०८1 = (1 व्य ०८ 9 (2 2/7 ०5००.500 4, 
499 म८।न 17, न्वा 2 ८2/20 (शीन्य (८ (107 ८1८19.5 (गोम. 
(८.० 920 (54८1-0 ना ना ॐ. 

3 - 2. &(72ॐ नज्या न्न न् ==> ०८0न्न 2 197 1 नवी5ॐ८ १ क चव्य 
८ 5511 10८8 == 1259 नन्न 2 ८05 69/18 -95,2(@ = ८० न्म 
-भरून्मी 4.90 @(गु ०५०० ५॥क्ा (17 15८0 (नृ ध -5०८./5 र. -2४०८.ॐ = ‰2-@/5 
८407 7८2८0न््य ८0० = (्िककन्ल @०८/१८(कगा (9 न् ८.27 ४-- 


2 ठान्ण्या व्थान्क @खव्वय(@/2, 2-न० र ५9.55 -9कन्ठ = ८6 
व्क" ८506 @‰० ००००४ ॐ ¶ @५। (6८5८2 (25010५6 2 ८.49 ८0/05८0 
कनन क्व 5 ० ०० 0ङ 2 -आ5्ोक सन्याछिणकछ तन्या ७-०५८५ 
10, .5ऊ नर ना न-०५८० 85, = -भ८ 7.5 8०८ 2-न्व्य ^ 09/29 49, 
(9८८1405 कऊन्ाकिण ९-०1110555 शनक 2 ववम 0८ कव्व 57052 परकर 
(०८८८ ¢ (८140520८ (1८120 ॐ. = (@रोढ5 छन्मछनिन्या @27.0 ८00 5८0 19/0८ 
(9 (च्व्य^ 7090-9, =-= 5 नारक ५1.0.05 5८८ © ०7 53.5 
ॐ(क2.50८/7. ॐ! (क ० न र9 = (ननक्षे ना ८29 ८/5. = (८१५9० (रोर 
काल्ा८0 नकवी" ५८15 छक 0/5 ५1०, 2) ८.०.99 @ कषक 
ध.8५,७2ऊन/ 19 ॐ 0 भन्न =, (8011009 ०4415050 न्मा ०००५. 
च्छक 9 कक) छण 197 क 5.59 => ८11 १1 * । (149 @ 0550 रति 
०८० अ, - = @०=४/.&! = (क^ -.@ (००/८1 (2८476 @ ५।००८०क ८.८.१9 (21610 


0 अ7ब्छ५150 3. 3 


@^-८2 =५।७ग (चयन) (0८०० न्य "५८१८8. -भडन्मरछ छक 10709. 
(नरक कन्मीण्येन्या नभर ((कदकक उन्म अर(कु ०१८५८? 
न्म क्का कष्छकना 0 कूष्म? ८1795 ऋ (द ० कन्मी८५।क द (8 कनिज्नान्नान्ठ 
८496 धिन ८41 निमृ _ (नाना कषनु2 किदिन,ॐ5@ नज 9६. 
(्रिष्या्न्य८2 -भकन्मी निधन 2 (ग ०५८0८120 ८17८0786 = ०४८2०590 
०८०० ०20 व्व 7 ८0 2 (०2 ९/८1८० २-ठठ्व^ ॥ छे / ॐ = (०४।०९/.कंक४ ८27 @/ 
०८०28०00 590 (2 =-2"9८0 क्मी८.।१५ ८५० ००1०५ क ८ २ ०9.7८ ना 
र कं८/ (धरण न्कीकक्ा८+ 9 0.19 (ख.£ (७०८८ ज्ण ५/78} 18.05.85 कण 
० कन्थ 5525 = (ृच्ण्यन्व्य ०054 / = 9/25.5८0 9 नभे ॐ (न्न्य गत्य 
०९ ०१55 ॐ. = (८१८, 5 (ष्ठन ८7055) (कृशेन ८9८12८07 
आन्य ८1110785 ० (०क(खु अज्ज ज्ज ८5 (८ 10;50 निज्ा-4 -शरढ5 = >०८०९/४४ ग 
15न्क रू नर व्य ८ _ निर 2 ८2 ८07 (ना ऊर ८१ ज्य (०5050178 
5 का ज्छ) ०-चम्ोकण ८५ ८०८ 5 + मठ ००८०० न४0 @.5 25०5८1८2 
कन्यय ५/(गनीिन्य 6707. 0८7८7 छव कठ.2 ० ज५५/ 
(मकि न्य न ज४०.कज्ता 2 -छ@क्छा रकम ५9 5० 0 5.5 ८7.51 -‰5 2 (उ 
थ 0 ०्ग न्म नेन्न ८10 (ठ (2८4 ५1८5, २ -। 5 छन ८८/44 (0/7 09 2.४ 
ॐ ^५.80/2 = ॐ = ०।न^ ०8 ०८ ज्वा (0न्य 5 ॐ कठा = श क्रित्ण कन्ठ 
-(-&०५/ ८1 5582 (ऊर 555८-9 === ०/०) ८0ज्ा 2 (1 प व््यी८./ खे 
५. 2.८ -.@ 9८/न्ल्ा८ ० ८कना ८/2 =-= न८2ज्बा. 2८8 ८.5) 
@8०7 (क ०८८1 1925 @5@2 ©८ 7.98. = @ 4 ("१८८ _ 
(<= 5०2,5 5 कव्य 9 &ॐ(ए ०४८०5०00 = रत 9.62 = ०) ०५५५,८ ८1८६) 
-भ = 2105 65 2 250 0 0।6य्ब (कन्यपि्वयो ५/5 किक 8८10. ००12० 
भण ००/९१ 4८/८/ नम भा ०/(क ८2 (सम 7८।७२ 5०/८2, (कन्म निचय न्य न्म ८ ,4-०90 क 
९-@ऊ अग 0 ८००1०८5 =प< 55८10 ऊक्ी@>८५ 2०४ ०००८४९१ ७८.न्ब 
= कूर भन्य न्य ८10 ८004500 ०/1 कूम" 0 ८17०5 ॐ; = -96.5 न४-ङ70। निन्य न्न 
८१०15 = णक = निन्य न्क ८१.८0 12501 कन्ल छ = कनका द्यवा 60 41 
(225०8@ => (1८100 35००58५ (०८१० ०.5 ==, कत्म ® ८६. 

(्िष्यव्णन्मा (260८107 ०८५८।९्५ब्बा = (2750152 ८9 ॐ ८41 104 5८2 / 
14/76 

8 -8* (10८ न्म 2 (0/1 1500 (क8ं = 56८ 44740 = (८17८. 
का ८.7 ङक (597 ९ 14041८2 2८ 1(2.56 = =^1८1050 अ-- 


(6.50 क ८2 = शरन 0 7 ऊ छ. = @०००(क2 = छना ८४ ८.८." 
५८८ न्व ¢ ५79 न् 255 (०४८०5) (भिज 


4 2 110 नणा् 


०.2 ०0 क्कव्क निकप्रच्व्य@ ९.८ व्ठा10.055 5 कनविर्ा &८9ङ 
कट+ (077 527 -छुखून क्छ गन्ला क ८5 (58010 15०2.5 
2 5757 75 धनर / " त्रिक निकष्य व्य, नृनु नशर 
न्म (गढ छा कन्य छवो रक क =-9८009.5.5 5/0 क ज्फृक(क ज @००५५.७ 
51 90110 =८.1८00 ज्या (८१०००८५ (८/८ (9 ०210०24./8 56 5(क न्थन््य 
40 ान्व्म(रि कान्ण.89 ० 602.5 51 = चदन -भन्णण्णतरना 9.55 
® 5 ०9/ -८ न्म = (कीन कन््मव्ण्म(ढ८० 0,02 (@6.940101 50८2 -शरजण ¢ 
कना ८17८1०11 0.5511८1 "6 = 22750 = ०7०. 7521 174 
कष्णन लद्क्व्णव्णापन्०जण ८0 ि.कन्ल, नभृन तकना 95 
प८2 ८१८०८८15 (कन्त -@ ८1767 209 @ ८1८" ८ - (८न्वा 1 "4. (८ 1 
57568 का ०1८104८1 9८ 7 (9@.कन्य 7, = ध्र क्स्म. 17 ८0/00 (2590५12 
०८८0 = नभुजय्र णकनी। 1 ~ (1८/02 941, "11/9.5.6.5 95(कड 
कनमीन्न 5740955 रू7 650 कम्पी 60 %वीढ 5. =-= 405 
कनीन (90८1८542 (2117512 70८ 05८40. (कार नदानान 
न्न्य 0८0, ८170 ।ककक = न्वीनक्विन्ा57> (2590५, ,5०9,5क5नि का न 
' 07८2 रन 0.50 9 कन्ठ (0०009 @८ 55 ८ बता धन्य त, (य्य 
८2 भज 095 अं 5०75 छ (क =-= = ८०7 ब्य 2579 
९557 57275 (वग! ऊष्म कख -शरन्लन्ण ८5 (0599046 ९-व्यया ८ 16225८1 
^न्४्ोकूकू निच्छन््म८ ॐ = (द 0व्व्यष्ठा (न्निकं(कु2 ९-क्म2०@८/ ८०.22 
2०.97८ 5@/2 ८75८0 @८4.0.0न्म = चछक@ = (ध00क््यव्मीन्म 9८ 
6४८०००५ 416 ॐ» = ८/75८2 = @नखक्लेन्ठा 00 ९ कंक 755 (दो ८५114८1 
८८ -८-. ८ धन्यके) ८115509, 9207 ्िकू नान्या ८170 12 @0@@षो 
८ + 5८067८0 समाक = 00 क०न्ध(क.2 = 5210079 ८1055111 11“ @ 


^ (८6८14 @@ (20, 


्िष्न्न्ा ८ ०0 (वोन ८41101246ब्ध्य 2 (2८0 क, ८47 (6्व्या.@ (@८ 
८4० कीरमुिकमीन्य ८/0 ८/0 न्ता 2255 = 0८ 40्7ब ००, 41 
०८4० © र(क ७० @८(एन 2 -5205द, 2 5 न 7 ० न 
212 5.52 (5 ऊरू ५८५ ००८०८07 ५9 1८/50 « 9740 ° न न्ठान्म^1 
८/१ ०८०ब्न ४८2) (255 @०746 ९7 ०्व्म छण ॐ & >® ०५०८9 ० 0,50.05 
(छ करे (न न्मरलफृन्ब ० नस्ता 20 न्क क, 9.0खु कणा ८०७ 10 
कष र ००599 = धशष्न्न्ना छाव 050 ८5. 
नन्वा नण भण (क, द्िछमीन् कोठ @०ी 9 56/2(कः 
ध्थकृकतान्वीन्यीन्म छ = =ग9८/ = कको 2८८ = व्छन्छि 0८०न्य 2 
(वन्वन नाः क्ब अन्ता ८८2 ->5 299 ८6/5० 0८.10 


090 प्रस््सक50 3 8 


व्छड(छ (धीक कि वूु(ीन्मन्क 040 व्व ५ व्न्य 
८१०४८ ८ (०८19 0 न्म ज्ला 2912 ०-09-८9, 


@5@ ८५० रोम म्‌ यथि न्वा ८1401 5८005 ४2८, 2570८ _ 
9५ (८८. 

8~4. (1508 56501. = (दकन्ना (20.55 -छु527 निच्छव्क 
(1.9२ (1400 ५925 ॐ, = =^, ८7-9 ००८०९4८0 ब्य ०5. 
(णक र ८ कज्ज (@-म5क४ज्ा ' जन्या ९1755 ङनिखाव्यम 
८-ॐ, & ०/० > (21८8 ९ -च्छक्लिन्यी क (कन्त छिव =" क चा ८ "0८22८10 
८ छक्व * गन्ल ऋ-न (क तव्ण 2८0 0८।०ब्वा, (01002447 थर 
(2८179 ज्य छञ्ा जण्ठा 5.0 (क) ९ छठ्ठा एत निन्मन्मा ८५८८2 27 
नीज्या ००८० क्वा (वव८0द्सन्  0िन्मन्यच ककु 57८0. (रो 
ऊ (क) (1 धृधनेन्यज्वा 0८ 4/7 2 नक. 2.9 क्य @ > ०2.72 (खु 2 
व्न्य ८2 (धो "1157112, गक च्छत८ ८7८0 क ककि ज 75 ॐ ०99० 
579 ८०7५0. न क! 5/7 नजो =ढन्ण (न्मी ८/ ८८1८ 1०75 कव्य (205 
०9 ८८/०5 ॐ. = (9.0, (दीव्य 70.507 बा.0ी (मु 550 9 570 न्म भन्तः 
@ ० 1०.5.८2 (छक्यम ८ 7 0८0न्न% (५,८५८.१८ ०79८2. = 
००१58८40 छ! अन्म ८1८, 0८००्दा (70 70/59, (01209 @8 रने 2 2. ढो 
८6 = अन्गी ८०८ जयोक = कण-ण्छ2 01 0८0 == (कोण ववम -12/0.50.क्ा क 0 
०971044 ००७१५१८ (तम. ८2 (765 ०८70 2 (गो ०८०7 = 99 ०.० 
ततथन्मा 6०75८ 905 कनि कपष््य 5, = छ @ = (क (क) 
०४9८4 2 (178५175 = ०-@०5/2 => 2 (कन्नेन्ठा 0 आ. 1) ८/1 (4 
तन्म 06८07 59 = 57669 (0.01 119.5.5 कण? 070 ऋ्डन्य = (ष्वव 
० ॐ 5(क8॥07 ' न न्क @ तर्के कणि व्यावो ८०८०१ (0वील्टन्न. 
(1/0 न (कक (0 ्टोन्य + = (छ्िकन्यन्य ८2 कनिन्मां कथ्िणिपकव््की 
५,75८.0 ८ | ¶ न्वी ८17 ऊ ८0 (07 न 4012८ / व्थव्ठप्निन्छन्य नक्छन्णा 
ध व्क] कमु ०८/59 "0, तन्या (205 @िक्यी न्या 4912 
2 नाना न्कककमीन्मीन्या. 910 = -भरन्मीकय८४ ८162८ 5 ॐ (-भडन्यी 510 
८1०70. ८00००410 68@9 (2054 (कना ना प्क ू५ ८2 ‹0040 ब्ध ०।न.) 
नमन अलकान्म2 ८6.00 = (उक्व्णा रका? कणणनुध्ी ॐ, @4 
नतो वभनम नन्या व्क च्म) उ८८न्ध्ा (जण ऊन्5ए0.6 
छि) ८ न्य ०0 च्छि प ०न्मीरूमीन्त नण्ठम्ुषद0ोन्क -भकिन्भमुध्वः 
64.1८0 (०५५७ ज न्भ &1@4.3८67, 


न्नी 6.5 5100 06 ॐ ८०71 = ८५८१९८८ _ 1.1 
1422 दन मकनन कन्ठ जनन्य ०02 कन्म 


8 ४ 11 5नणाष् 


210 ०7507 (20. 50 ८०00८ ०८ (श @0@० ०५०० ॐ 
८975 57106 (ककण 14८0 ०८42." 2) 5 २-००&क धन8८07 
70 ल ८ना ककि) 0८105 ८ जत 0507 (क.8. = 6८ न्त ॐ २ -5क2 
५4 न्ग 2 ८1(क 58८71८15 (/11.990/9, शर कन्नी५/७ा ॐ 97 ०्गी5 ८१००८५95 
(1(क० 9८1८56८ 17.9100 (को 21007 2 1 - कक कड न्मी ०550 00@0 कू 
०८. (15.75 @ 2 ॐ, (रोर ५/५ न््रा कतव्य @टो0न्छा, (रोर, 
272८002 / (रो कवण्यक्व्ण ८2 ८4्कब्वन्ला) ५ क(क) कव्व) छता ८०न्म ॐ 
नन्या ८9580 5 = @7 19८ ककका ८५ (०८/00 @ 5 ५०20 = 
5155 (3 @ ४००८, ०) 5८ ने जा / ॐ. 


@ ८144 @०(० ९८ 6्वा ४9/02 छ 5८27 2 ८८ 1(]5 कंन (@)०5,5 ८/2) 
८47 2 -2 (८ब्ा 2 = ००/०८ ०० ०९/०८ ~क = (न्य 76 (पकक 
००772 छु न (ख ०.८" (| (कक छन्न 1275४/ 0८0 2 ८/0 6गीक क 
० 018. =भ०४८ ५८117 _ नव्यम 4.0८ / 1८0 (धोक 75८2८, (दोकशण ऊ 
@कपक्व्म (2८ न @४००॥ ००090 (000 / कव्व, = (दो कए ज्ल, ८/5 
्रन्ठा) (न्य 0८०० (काना न्य जक ०97०४290 ८02८1 
८१८८८ ब ॐ, (विछ ५1८17०८5 (20552०24 व्वीन्यी = ड्म 5.9 
८० = (140८८16८. जठ ऋ) छत क्ता ८40 010 @८0न्ग छं (कन्ठ छण ८४ 17०9. 
35 57 न्म ०00 160 षो गण © ८१/८9 ००४५5 ०/9 0 ॐ. = (&,5 ०००5 
ऊ, कम र्‌) (0.040८5 (न्ग. (क८0 = (द्िःक्न्य 2 ९.८, ०४5 ॐ ("4 
८क्४क्क८+ ०11 (मृ क्(्तठना. न ०7००४59 ०9८6055 7८2 
उ.5@ 0 न्मा ८1/07 (5८062८0 ८0. (2050 = @77 >, @0"40./7कू ण 500. 
ऊन @7 (20८) (57८० क @7 1567८ 10/@.55..51/0 रोर 75८07 62 
८100110 (0८०16 @०0ब्दा ८ नक कण्ठा (कुज्ज 5. ॐ) 57240 ९1८00 0८0 
९179806८ 10 101 कषे 927 क ८9५ /न्वा = ०/8 ८6060 1८7 (0 क्वण ८०/ क 
०८195710 ८ एत्वा (42८00 ' गना 2 (कण्ठक तकन) 
८ छठा (०७५।८./९०/०व्य ८2. = @॥ भन्न न्या छग == @0 क (क 2८/75 
40 ८005८006 0012 @ज7.5.5 50 2095559 न न््म0८2. = (@ न 2/152.00 
८40905८0 (=> ८१००1.@ऊ छ ८/1 @ => ०9८0 (००८१८. (2527 क@ए9 ०८१ ०००/ 
47. न्मु छरू(क ८2 (@ ॐ57 न्म छ 5100. 

न न्व्व्यहव्ल2) ^ एतन्मा (10८21000 ' अष्टा 40.55 २ ८10० 
-0./710 कन्म (क कुर्न क्म ८4 ८2८05655 हुं ८०१ कन्ठ 6ि.06न कषण 
८०४ ८1112055 धना ना ८.१८. ५.८.105 62५9 50 ऊ छणृकू(को क 576४ 
छठ = 7 छर ८20@ 1176 2 52 (011८1 (क्रन्य ज = @८णो = (८न्गी.क 


णर (छ) + ८1०४ ८०0 त्रि न 2-67 (0८५८ ९०४ चक ऊष्म @@ ना710, ,5/// 


(क्च 50ा ववज 512 8. ¶ 


14/11 1/1. ^ 1८ 1.1 ^ (11 (; 
(८2 ८ (0(नरिकना ९०2 (८1८ ८17 @ 2 ०20 व्छक्व्व द ५ 9(णु 5८0 
०2.58 निष्व्छव्य्य (कवन, = @( ८270 {85.57 ® =-८- (ग 85८८ 9 
छ "9खक८॥ (+न (0795 @ङ(क ^ (19०07 ५95 छ 0072 02269 
505 > - 5275 ७ (खोच््य। 7/9 @(75.5.565,5 ८4०59 _ (204 ५12८0 
०० ८०ब्गी.57 (क छ 5८८ न्म ८5 (9०८५८15 == (40५. 
८000 © ॐ. 


5०, ०० 5 8.8112 ८10 0८0 0०बव्क्ा = कम 0ी८।न्/ ०० ०५५.०्ा (छन 
त्रव्य अन्वा वेकीनभव्छ्मकि्‌ = (@्रिनितन्य) क(मृन्वयक्य) तए क्ठा, (पन्य) 
८79 ८ब् ) ५।५०ब्दा) (2) कय्कष्ठा न न्मा 02/77 =परर सक 04./ 
कथक (41 ८2/05 नण 59052 ॐ = @/०४-ग-(ग20 - छ 5 2५1०० ०/ 
5 ~ ८०{6कंक उम ष्का क ०५८7097 = (कक = (०८।०ग न्वा ८1८/9/0 क 
5०5 (अन 0.8. = (440 ९2८०ब्ग्ग दम 9८ जम 7८/25 क 9८7 9.55 
5 ८0ब्बा०0 कच्छमारिः छु 14५553०9; 0 ॐ=^2 
0५/८५ ८1.20 50८1905 (क र ८0 (07719८6 2 । 50775 9 
कन्म व्ककक्लोष्ल@न्ल 7 = छो 21८6 111 710८0 6व्व (न्या = क 0५.214 (© 
८।०००55 9.9119 ८००८८ -८ ०००5५10 @ न्मा ऊख = @‰०@८० न्म (4002 
८० कन्य. 5/7 न्य = -9. 29.5.50 507 (59८0०550 17 (2 @ 
(92 (1719 ८/1 न्क्व = (व८८. 14 (१८1८-८ कण 0८/ धा 95 (@८2 न्यभण 
८47 =-95 2 (छु 376८2 =^ ०८ -८/ @८ क्च धकर 7८1८151 50८0 
107 (छु.8, = 37८05 8.2 ७८००८१५८ न न्मा 2 &@०क८ ८4051, = 57/99 
@9८2 (०9 नु/ ण 2५9८ ८८5 57 (6.5.942 @ 41710, 50710८02 @ ०४.5४.1८2 
(८0 ब्ना 25040 छर ५/7(णक @८2 57८0 ८० ना ८१ॐ ०८10 5. 


(@ ८५८40 ८५८८ ८ ~ (+ ८0८0160 नण ङ। -भ 2५८५८८८ क @ ४ -। ०126210 
ऊ क्छ ॐ, 2,57.58८ 117 ॐ ००5८० न 5/7 न्छ 2 5०] ८0 ४ म 015 
57105 रन्न ८।क४ छण ८।००८ ८/ॐ ८27 -5 ८7 निकेज्छा क, 1111210. 
०22५ 1.004.105 2४ ऽता (20 ८ (70 5 7105525 (८/0. 9/८0 -शरक्ठा ८।०्ब् 
-८61०] 20८2. * 5८27652 = ८८7 ०८।८,०८(यक ==> = नकम) 
(0८१० ८1८@८8. =>. र (कु 5८८7 न ‹9कन्म्‌८9 ८/0 50./606ग` ८१०४ 
5) 0 ॐ. 

० क्य ८८ 28८ (रोकना, कन्ननिल्मयी०9 कानना 
ध्नन्न ५/5 8007 ८01 9 रूका (० ==५५०५57 5० 5०7 छण, ०5 
८०75257 @ ० (धक छण 5 (८2) ज 0.85 = 5 ८।७ब्य 6 कना ॐ" 147 


8 175 नणाप्0 


ऊक 0८ 2579115 (9.5 र< ७ (८2, ॐ @/- 2218 न्य न्व्य 
९-व्व्म् (99 ०;57 ० (न्मी क 5 @ ८8, (6 ॐ कव्य व 0 (ग 250 ऊन 
८।क ररक) ङ(@क ८2, (न्क ५०041 1509 = (-न्येषिक न, 5011) न ८2८ 
८0 नक ८4 1407 नकर कक. = न @४९४ना ० ८00@गोक्ष(करन्ा 2 ०0/72, 
चछ क्व ८07८॥ = ४7 ०८८५ 01८2 तरनी @)८2 = (40 ८07.5८007 = कथा ०75 (छु 
(सूनु (0८ @)५/ ‹5कभृ ८/7 5८।(क नि प्वोन्मी & ५1592 ॐ: 
2.5 2 

भकष जनना (0८१०१८५८ 152 (क ० (०र (कड &@ सकोष्ेकना 
@व्न्ण्म@/2, = @गृन्छन्छा (कष व्न्य ककन निकन्त। (कवन, (5 ककन) 
८०८29 0 नर्क न व्ण कतक्णा(खु८2 0८ कन्म ८,78.5 भण्व्म 
८7८2 = (19 ८075८00 =-८- 90 म 0 त्ला = 5०७ @ न 2००5 ७८, 
००7८2 ०9८०८ न्म ॐ, छर = ऊ.5. ऊख (०किणन्धे (ए0कन्णन्या कणन 
(@८2 (न्क्व्म ८0 == @ऊ (क) = = ०/० = (04न्ा न्मी क-- 
८ 44 = ८०न्म कनक = =म०ढखोऊ5०/ = 9कनण[ककना, = =-95,0(@ ०0७८ 
दद्मि दप्रह्व्यक्वा (5० कन्न्ा ; = रऊक्व्य ८0, ऊ 50 @2005/ (20 
८9540तन्य १ज९०्य^ 070 = नभकव्ठा ०-(-@न 500) क त्का कथक्ष8 नने 
८07 (८2, (@०० ०८ॐ0 ना @ {@ो@5 शन्न (7 न्मक) ५95 ॐ (०८००० 
निरन्नया नभृन (60क्कव 2. ८1०5 @क्व्य@८8, नकन ८2 
01/८1 ,91.6. 

8 -9. क्ष्म 5ष्क5017 9फ८ब्धन्ठा चछुढन्माक्छण 
०5८5 कछ च्यन्ककथ क्य नभन्ना ०2८15 दछन, = -90,0क 
केन्य न न्क. ०८40 ॐ ०८ क्षोष्कन्य , = 3.57 5@कमेरन्य. छ 
(किण न्म क) ००7 न्वा (जम 7 (खु (००08 
वन्या छि 5645 गणक (८० न ०9/20 (कं (7 
भिक्वन्नाक = @0व्वान्छठिं कन्ठाकषूाख ००० कं0िकव्य्य कन्ठ, (रो, 
नरव्लन्मक (ना. =9&614/7 ८6 0०940172 .5। (97 ङक्षिन्ठा 2 न्म  @/* 
न=. (छोकं आ क्य ॥2 ८170 न्ा ८५ 0िक702557 ¢ ०.5 ८00,5 ०.1८ 
नलं (छन्यान्य @कन््य9. कष्णन 18220 (0० @, | ८17८. न्बान्ण 
८०0क्क (10 60.807 ०८4 0८10 -न्नय + क (कव्व 010, = नतर्व्थन्यान्यद् 
कीक, न ० न्व(मुङ(क.2 0८17 कन न्या नभून्यान्मा ^0072/ क @0/0 निन्छा 
50 (ह्वय 6.5, 2) ॐ न ० नण ¶ ङ (कछ 0८751०८ 512 न व्छाण्ग 
कण; व(गोकछिन्य0 ८0 न्नर (कव्नन्य (०नीकक पुन्ठड्य्व 
नवम 92. @ ०००७५, ८7८8८6०८" 5742. (5 न्००्क5 न (नगृ निन्य 
०५०८८ -८~ नम व्या काक कम 7 6त्का © ०^55.9 8८2 ००८2(क 89.918 मेर 


09 ष्व्लपड0 3. 9 


सकन ऊ ०96८८१८ - कतजव्या (0 ग्णठाना (८ ज्ठा0 ऊ ८८ 
सधाक क नि ऊ ८02 कू(ना ५/0. (1101241 
50545141 ८०७० ९0742, (+कः @7.9र (जु (०००८० 5८(0८4,,2 न्भुज्यन्ल 
075! (7@, = &>.@ (क ८2०००52, ककल "5 =-८ = (एतज (2055 
८/1 2 ८/ ८८2 5148. (०5०7 215 छक (ठ ८7 .91ऊ (८1 ८1 न्क # 
धन्यता ॐ" 9210. -265 ८/7 000.) = (० ५८6८17८० (कछ 
50 छ्य ८0१6 ॐ (@) ©^ 9८1 ८७०८ -च(क 2 ८/0 1605407 न छठा (०/64./05 
८०207 (1 २०2८9 /८165. = मय पीना (20८17980110 00 (क (कन्न 
नेन्कन्दान्छा ८1@ दल्व्स@. 

भ्रनना कन्म करर 5» 55 नङ व्ठ्म @० न्या 0652 (@ि4्ठ 
न्िक--८0ब्वा 40) नक (छ) ल क्व्यन्ला नन्ना८ (८, न कन0- (कोठ 870५।४ 
ऊनी 110 ८०न् 85 (0 5@८ 1८00 छवा ॐ, = ८०न्क ॐ (०.०, 5 8, नन्मे 
505) = न्प्य न्वी 2 ८/८ -८ ड =-८ ~ क व्य 101 10075 ; 00५92८१" 5 
=^ 0८ -5^1८८ -८- 57/08 6४2४. = ०9721 /०/.ॐ, ००25 ००4८4८15, 
&2५८८ ८195, 5८०८1०४ ड, = ०5519 न्क (कन + 2.500.112, नभृन 5 
८/8, 0 ०/८" ॐ5/29 भन = ८१४10104 ८17 @षना भक 0८/50 नण 
८00० @ ८०न्ग 85. = (धन्ला ८कूकूक निना भाक (कल्ला ८, 5्िकनन 
ऊव््यह्टो 2 ८177 ऊरू (204 ५1८20, = (०न्ग 59 © नन्क50) = (0.0 /907-2. 
(@्िष्यव्ण ८0 ०क(भकून्य 2 = (@5 90५12202 = 4050न्य ८० ७्गा ॐ, = ०/6 
5८०07 (नकम क्षि 5८०7) न क्क = 115 दर @/0 ०7 कद्वद न निन्य 
००८1८0८8. छर भर िन्न रक भरना ०४८ < ८ 75.51८. @० तवा. ॐ 
८40 व्य्यन्ला ॐ (1009 = 97 = @/0405 ~ 2 ऊक ~ नड 
न्क ८/9 (00९7 ्रोङक्लिन्या ॐ. (25 कन्या नभन्नान्णक 
नशन छु8८01 कन्न त्नी 5041४ (0८100 ध्िन्ठा 2 ऋ. = (@०० ०० © न्छा 
® 97515 का 7 कन्म 2 @ न्वा @ @/5 करना क| ८5 (6.2 12 कन्य (कपनः 
(> ०१५./76.5 9 रक ना क०0 ८17 9.25 (ऊ ०८० 7/5. {0.42 (क 
च्छु ष्यकना न्क) (क कथ 0 ऊकन्छन्ककूना ८1050 (© 
८।७०8५| ८०.041 क्छ 9८2. (रोक -भरन्मल.क करन ष्ठ ९-८ अ ८८.277 (क 
-भरन्ण55100 न्ख ८1० न्यया. 

@ >> ८407 व्य रक कवक 5५ व्वा स्छनिध्न्छार -भरेष् 
ॐस(खुर क्णकना ८196209 = ८ द्वण ठा कष्ण्कन्य ८6०24८2 1479 
न्क @@नन्णन्मछ5 ८9(न् ॐ = ८/6 05. = भ 
@५॥ ०४०८५ = ८।ब्ता ०० 5 न्य ८2 -भरनन्ल =-= ऊ2०००८। कव्व 
न्भ (110 ब्रकर्(क 0 -41(क० कन्म, छरूठिन चनम 

् 


10 2 11 कणा 


52/20 @िन्छ 10 न्ट) शण ८१0 ७दा 9 ०-८154 10510, ८111 ॥ व्व ५/७ =-८ 
९ ५0्65कन्मास9. (225 किशन 17०2 @ 7८ 
८।(पभ.212 (19622 ऊकिणकज़ना ना ००८ न्त ब्ठ + 57न्य @़ =, = ॐ 
-म6 ०90 ॐ, -4८6 ०2८5 ऊण ना छार ८1 णठ प, = -त,57 ०८ 
05085, = (|> तन्म क्ण ५८ 1000 जण. 451 8 ष्ठा 59 
आनना (क(- (र नयत्यरमा, -29@ 11855८1 19/2 (22४८ @2 
००07० (1855 ०८ (करू @८0 (८1769010 = सरन्न क्ल्य ०४/०८ 
552८0 01578 ॐ, = ॐ ८6557219 2-1-०9 (गक (ख (27 षेक ऊण 
> (@८५ ८9 @िण 5 9 रकन (हव्या (कच््य। 1 ८1760 5 51 
रूण 5 ८ |(ोचन्छा (0 6 छो @¶७ता + 


244 ननाम (न्ड 0८10न्न््य@८0 न्माकक्कना 
@ न्वा (८6. ०2८, > ॥ 5८2, = 19 50०95८29 56 @7 5८8 गणा 
८.10 @/ 197 @, @1८00/5/71601कष्ि = 9 ५1576 (9 5 न्धा क (कन्म 0. 
०००१ 57601 /7 क कदा ५1912 ८109970. = ०9541 (95 2४ -ड। ८, 
5४7 5८9} न =५।८च्४ब्ल॒ (5०४ 50८0क्म (1८ 10८0 = ०४.57 छा 56, 
(@,5 ०५/50 ८0न्म (11.1005 = मणं रकेण 79000 55.557 5@9}) = 056 न्ना 
0०९८1०7 5650 0८ 1002502 (5; 5 न्म 8 5८ -न्छा (रो (म८।८ 
2.57 9, 5740@ ( 150 कण 1८5 ०८12959 @न्छन्व्य 9८0, = कत क्ला (०0 0ब्य 
०००८ ०/5 2 (क (न्न न्य (18.80 कय ८०० 25.53 & @/5159 ५.९ 26८2, 
2०975010 92710 ‰&* न क्वा = श्रय न्नी८ 12 = &@ ८५८०५ < क क्व्व्य 9८. 
-अरनॐ/5 शरेण 0010111 {क नका कव 9) कछ न्म @ ०50८0, ५, @] (2०4६) 
०४८20 12/88 मन्णन्य = = कच्थिक्ण्यक८४, नमृकन्णा स(मृकंनश्न्ान्ण 
9८ व्वी@, ५८ ००८८१९८6 0८2 = @ 25150 14155575. न 
०८10 /८2 6५/ ०५८ नन् र्(छ 0८0 न्क ८०5 6०.2०5 ००८2८ 179८4 
८।९८छछक (ड ककय ® ०८८ न्दा 9 5565 ८ ८1512 (कना छिमा 14० = / 5116109. 
@^८4 0८11." ८ - 9.50 @ ८ न्ग 9.0 (@८0 (वना कवली" ८2 (10 22, ॐ 
-भून्णक्ठा @0@८ = ष्ठा 0545०८05 = 570८-८ (कक्कर; &ऊक्षेङं 
निकमे छगक्ि(ृन्मन = ्वोष्ष्य्य ८8 (ध576कब्क 7८14157 (5.90 छण 
(क्ल नण्याक्चिकन = (्ोन्छन्यव्व्यन्व्ण 0 (वला ०0990 (रीड *क्चिन 
82 0८12 कक च्छा वया व्णक्ठा ०/0 छकणक्चेक 0ि5धाव्छकठक नान्मा 205; 
दन्य क णन्यव्छा ग क्ला०क०८क्ा८५ (८12 नमात (लक्षिन्या, (दो 
धकण्णन्या (कणिकन्णा ना ० 0धान्क 94००५ ८/6 ब्न्ता ० ीन्ना 2.59 
त्कर्ष ८/8 == मिक ङ(क0 नरना न्व 55 न्छयकन्यु 2, 
८८18 8,2 8८ ८005075० @2८ ९ ८५८./0 कणा, 


कुषम 510 3. 11 


2225 = (44 ्रच्व्यन्छः ८9क5क ८0 जल ८0 9४1 ८, ९7 (छ 
(णन न्मन्कव्छरूना ८4०८ (@िकन्यिज्णा करना (करक ०5८5 
क०ण्यन्वम (9८0 ५9मृचक 0 यज्या, 2 कि ८2 (नु5. (116०525 % ॐ“ 
००@5.5क नकन (क ८/4 0८५5०91 "। + =© भरर न 
(०८.7८2 = कक = © ==" 9/0/6,0.2552/ ध वीन्य त = -प्रणणणङ्छा 
201 11450०9/468८10 2142 = 5471८. 967 05.) ककण 571८. > (0 (णु 5 
न्न! ८10. @. 5.0 क नभृन 000कन्धी प्रू दन्म07.८ 9िज्छा2 (7 
व्य्णक्ठा ०८१८७ 2८ = 2.5 ८9८ "ककन रावा जला. (ख 25 ,9 (८ 
०८06010 छट) ५97 ८१८ब्न्गी न्क @/ 41०59 ड 0 कत्रबय (ऊ ००.5०5 @ (22 
ॐ ८176, प्व्कव्यक्ठाकना जगन्ठा@ (00 गणज्ा © 14/50 ॥01* 2 _ @% 
5५/55 @८2 भिक ८१८ /(क्न्ठा @ ल्वा. 

(@रिष्यनन्य८ ९ -८-छना = 410 च््ा (5 2910 (नमी ॐ^0)८4/8 
1 19 0 
५152८ ८157 @े८0न्म र, ज 7. ॐ 05073४2८ “97८ 1^ +न जजन ॐ 
मऊ ०८५05 = 01८8 व्छव्यछव्ण्य ८0 (4 (मु८९८। निन्य क्छ 9.5 =. 
@0 न्य = नर्म वक्निन्ना (45५८, 899८ ।न न्म न्या 2 क कू व्ल, (@" 144 
००००८ 5०५००1८2 2 शय 55 क. = गणो 7८5 2907 र ,5०/०2.55 
कफर 2 भुन्थक८०व्या 0८03८ कव्य. ०00 न्धन्क न्ट 
०5८५47८0 = (7 7८८150०८ ८7 50 = स्किन =८च्णच््य ८0 ८9८ 
ॐ“ = कथ ॐ74479कना = न्यक गणु 1८/5.0(क/2 अत णजन्ठा 
नण ५८2 = उच्चय, = छुन्क क नध 2 07555. भशन 
(250०2540 5 = कमु6८-८॥ ८40 7 च्य 0/0 ०८/१5. = 11047 @व्टो५.,7405 (@८८य्दा 9 
(०७०८।४० =0@0 5८ 5 ऋ१८८९्छन्ब/ नभि नयु 0152८ 0 ्४ठ्ठा ८० 
2.न्८ा कथा 4 [0५.112 ८ 1920 न्ता. 

3 ~ 8. द ¶ ०. (क क (१८५८1८८ (25.57५ रकिा८ ८ ॥(ट@ 
-25.0 (र ८०.०८८ -८- न न29 = (7075408 के = दवप्त्ण्य 
नन्यन्म @(००क८ ५८१0 -छजज्य 0, (100 ज्म 0 = 2को5/2 ; चछु(तन्युः 
295८0, कछ 5८24 -भ 9०.1.50 5८/79 = =-9८2 (मोक @८०ब्ब ८५८10 0 ॐ. 
न ८८10512 नण्छर्ि5.5 ८/4 ५; 9१८५८ 15090८0, = ०0००७ ->८0८फु5 
नि८०न्ला ¢ ज ऋक्ण्य॥ क्छ 5८1 @10 (40 08ब्या 0/0 1411. 4.10 
400०0 व्ण ८10 (व्या ०००८ 16.540 ८9 .करू 8 = > ० @106ए 
८५०७० ® (००००८1८0 -8^ - ५9 (क 0. ०0८00 ८/कऊ मा कक ८०क क (गुं 
(स ^/नकटकन्‌८2 =क्र = सक्ष्वा 00 कष्य = कछ 9८।५"५ ककन, 
च्छु = धकव्यनिन्य न्म 9८53८ ॐ 5८0 71954 1८04.465 
9८2 निन्त 2 50 09/04, 


12 2 1 5 अणा 


21114. @०ज्छ (= (०254/70.1८676ला क! = 50 (017 1 कन्ठ 56 ००७५। 
0८615517 क (ठ) 9 ०००७ ककं ५। ८१०/6८148 (ककव @0८८न्ख >, न्क 
ॐ @क(6 === ०8158०28 = 02575. (कभु 9 © ००८1 0.579.555, 
छकख ज्य ८०0७्व छं 07650 © निन्य क्वा ०८ 17 भभैक @ छव @0)८0न् 
०9.611 15505 भढ @०=५./८1८० ०४१! " 4 6५/11, = @&/0@ न न्ला ,४ 10 
-9|-ॐ 5८07 215८ ( (ठ 85 (८9 9००८००2 ८.40110, (द्ढ,5 ०005440 
०००८८11 ०5०० 41.55०. 50 क ना न 19.55 9.91/2 (2 ८ - 
४2 (0८/00 ०0.197 नीत व्ल ^ 251८2, भक ००05८17. = (नतन .5न 
= अऊ (छ. 0.50 ज्य ० =५/क/ श(907 9/7 ० कक 0.55 ०7 (न्व्वम 
@/८2 ८4५17 0े८0०्या क = (00 व्यम 7895 65275 @ए 5 (@^2 छ कठा (खं ककण फ 
(@८2 2८001500 ना का न्क = नमा ककष, 2 (17 गन्म 19 0) ५/८ , 9/5 (क 
(६ नकव्य ८8 (10 0०व्वज्छ = (@005०04/ सू(कका 01८2 (40 0क्य्यव्यीन्ठा 0८ (८८ 
००८१01८2 अ 49 (2८1८140 शकरा प कव्व ८006 = ८0755 @/ ० ८/7 नणय ८2 
(०१०५/०.ॐ! @>(ण्‌ 22/72 = ०,८.1८ 1८ ८ 5010. (छोन्मी ० - ८1 ८5८0 ०9.552 ८ 
ॐ @7. 9.9 ऊ ८1८19८8. 

& ~ 1. (-आष्णाई 698 6501-८ न्क्ष भन्न (11 खोक नक्ठा न्म ऊ 
८47८0८0 छक न्म ८2 ॐ 2८1८117 कन्थ भा भाक =7205/ (भक्त्य =-42075 
८57 न न्म ॐ ८0 = => ऊन @टृो(पव्छन्नी ८2 कण्ठा 14/00 छप न्य 5०2 .क = ८4. 
०9 छक नामान {0० (षुष्यक्षाल्ठोज्ण, छा 5 (पष) नक्ठान्मी/ ८2 
८10 ८2.086 कच = निच. 0भन्म न्यक = निर क्वन्म 50 "405 
८+कककद्िकं 5 व्वा (००८८७, ढक = ८00 न्ना 0 ००००7 2०८ ऊ 
ना ि्षिन्ण0न्य नन्छा- -भनदछण @7@ @४(धज्छा ( 1797 8८/10 गथ४-ॐ7५। 
८०न्य४८ 69८0) 90 ८06ण्य ८ 9८09 (नान्य =, छर ८112) @70| (20.594 । ८१७४ 
०9८ 1 5नी.90 =® (५/७ ना ततनन (25८0055 @/) (11/46 
८00 कच =) -9 7557 -2/55 ९5.8०5 (0417041 | गच्छन का ८० 
2 कधा ८0040 छल (47 (00.865 2 छण प ००४४ । न ५न्न (पीना, ०८ -न्म 
८407 क्ण के -भच्छन्गी-/2 & मु२८। ८475 ढ। ८11 ८2८0.85क.5 ५1.१८ १८५ ८ यगन5 ॐ 
तिन्वा(धृन्यर नभरन्छिय ८/0कन्ध 112901८ कठा ०४ 1940. -श्रन््य ८ ५95 
2-/51@८0 @(गन्थ ननी ८- ८2 9०० (2.5. 5= नरकन 0, 01 7८/०/९न्य | नन्च्ण्य 
क््मी 2 ९ -@८.- ५००८ ८/न्क [ ००८०0 व छन्न | नान्य 0०", -भमन्य 
न 5.97 710न9ककू<८ = क्कक५।न्छ == नतव = ५45०७०5 0,56,40, 
(@िष्लन्म (205) 2)", 05 9655 = वीन्छन्ता 2-/0021(८268८4॥ 52 
कि(गतक्वा नक कन्न व्न्य 5002८00 गन्म कील्यान्कीटोन्नर 
८.40. क क ८० ८1766506 ककन" 0.0 (क "भरकः -भनॐ= (८0.56.35 
50 > --2 0215 @9 (८2 8८/59 97.80५./205(9 9450 5900 0 कमिप 


10 900.8170 खला ४1510 4. 18 


नक्णिक्ा 2८7 (०८) = ०9५105८4 ०५955 नतक हन्य 
00 ८1८ब्म८2 = चा व्यक (पक(छ८2 @¶4 कमी = भकूक्मर 2 047 कन्यय 
50 (2 एज्या 2 नन १०>-०क @8 ९41 6८० न्मा नज्प।८।०म 2 
का ५ ८०.201 1295 51, = =9८(ख $क्ा छ 20055550 ता क्ल ४ = 0८10 701८1. 
छ कना ©) 5 प ५"97 5 क (17? 5.8.59 ग कम ८1८ १0८2. 0950 /5.8.89 न 
नी. (८2) (०0८29046 4) ८10 ५/9 (कत 6 क) (0300070 ॥ एन्य = छ 
(0807 (17 ८2/09.5 ॐ! -9.30८/59 (क ८८0 न्य 6.55 9/2 ७511 1140.9ा @/7 उछ 5/5 
(०८१०9८८ ब्य 5८/72 255 (111 @ए @@५.2 = ०5, (0५। छट 
61415759} च्छुकत= (15260 (८ (मभा 7८/ ०9 भा 21८2 ८41 
८072८00 व्धन्मी/ 89० ९-,(छुकिन्य(कीज्म, = (धोक व्धनव््यञ्व्(ढ/ 9 नकन 
78८07 कक ८2 =प/ 55८1 ८14 1078८01 द न्मी। ८65 ॐ, 0). (106 न्मी जा 0 
0८0. @न21/407 ८/7, = (9.0. (12८1८19 @5 877५८ 
छ)( त्वा 76. न ॐक्ा अज्म जक्षि 19 0८1 किच्छा जस (255८4 
८1008८09. (ख = ००,४८./58.0 ८2 = ०ण5५/०८०न्म॒ (द 20०४५, (०८१५ 
7८2 = श्रच्व्यक्लक @गनाञ्जा८५८,9८0 अपर (क८0 ८0 न0ज्म ०४४८ 
निद्छव्य च्छीकन्ठा @८ (मभा ८5--- गन्त 0270. 0कनान्ई@ढी ५10 
ॐ क्ोश् 9102 = छ्य. 

42, (ञ्च्य (ज्जा 5८075220 05०50 (कु 
क न्य कक 9 भा क (छ)67 ८789 = ५८०55 .@ (८6 = (10 012/.06क्म ८8, 
@68 न (100 ब्ग. (छ) छ 50792 छमा भा = ०0८2८/55 ०८00 2/7. 
न, ८।००0 (छ, (4 पच्य भन्न ८१ (णो ८।7/ऊ क्ता क, (कोक, (ख 7८111 
मणक न्छा ८2 &2070)5८ 10, = (2) ॐ @ 2/० ५८८ ०9०१८ (ठ2 ०४७0 न्य८2 40 
2 1 -&, (किक =र्धुडभन्मन्म 0 -आान््मीन> 5८ 40 19 ऊ 0 जद, =८"८ ऊं 
क500(0ष् छा -भन्यन्म ८०, = (िष्कान्णा ८0 ०-6ब्व॥ ८.50 छण च | नत्क 
अ=ॐ0 55 @अ८0 न कि 4८527. @0रू5 नि = ऊच्व्य) 7.5, कक), 
०५॥ 0)4न्ता 2 की (2८.80५, 5 न्ना ९40 0ब्ग्म कण्ठकुन्ा 05 8/0 (कुना, 
०0 = ७००४८८2 = 1 756 व्धयेशा9िछऊनय = क = ऊक ऊन 142. 
ककण्णन््मीन (८400 ब्व्य. (क) कणठनि्ान्या2 निर्ण ङनान्मा (.कन्न्करून 
क 101८) २-०कना ना = २-०्य 5००८0 (८0० ००८, कक नड 
०7५1110८ 500 ॐ! ०८7५4८५1 1.0. 62९९ ना भा), ८० @०८ ८1 
८१८..ना न्ष 27 2० कन ८07४/5 कन्ठ 0/2 52०० ८।ब्वा0 = ०५15 
न 6829. दना का छ ८10 कव्य भिन्माज्ठा 501८0, = -99= क (259१८12 
सनि न्य न्ठा कमधिकछना कमी १८.१6०501८0, = ८17 ८560.565८0 ८७८० ०75 (2 
^~ ०9 कग @ (खु ०००5५110) 2755705 -भन्म न्य ८2 (छ 0५0 ऊ न केना 
@/०क क ८।०द क (0 क्म ८०० 9. (55 ८40 ॥ 126 0व्डा ८2. 


14 ९ 11 कमणा 


4 ~ 3. 21121058. (क (@कन्न्कक तकर यन्य, = ऊक्यय अचल 
क्षेक्क ८2 4०926 भरकम क्छ ^ 525 = ,5 22५9९१८० 
व्ुद्ठन्या (व्व्छ+ ®) (10८ ८152 @(7न८त्कक ८10 = -माव्ण 
190०905 ०7019८0 छु ५1010 0/0 000८ @८१८2, (@ो5/5 ८10 (21006006्ग ॐ 
नथ-ो0८।१0ब््क/ ०599८20 = कष्व्यव््वी 2/2 = व(मुन(ढ नकाक्व्म (रू 
क ॐ = नण -ॐ7॥ ००८ ०90८2) कष्ण ८0 कन्यय कको रक न्म (दन्ठा 
नन्फष्यान्य का (8 िन्ला नण 0107 (छु.0 न्पेष(ठमभान्ा (दभन्‌ ०/6 
0201070 @८+्रिन्म = ००71 (01 (८9. = -95.5८ ८ [(एृ९- (8 क्रिन्म 8/0 
(60न्ण छ (०दछकूनानन४@0 0, नन्वव (2८9, = ्ोह 751 ८1८ (=>; 
-भखन्मी 72४, = ० ज6,5710न505 = (कन्ठ न्म ऋ ग ब्ठा ८0 .ान्ठा 89/28, 
50.55.300. = (@ोन5 = ८८.6.50.कङू(छ = (न्त न ल्कृगीङमेरू१.8क @८०न्मी 
पव्व्य@. 55 (41 (010न्ककक = (@ोच्छच्ना @75@ ५.00 / = ०9150 ॐ, 
नण. 9 9 0<5@ न ८5 न, ५/ 01८0न्छा 2 (@्ीक्कन्य = ०८ 14/60 4/7 1 1 08४09 
@ीढन्म @८०न्त ८० (ऊ ॐ >१ ०1 (ठ ८2. 


4. ~ 4. 0/7 छ, ८/7 = 510! = (0दछणन्भककी © @7 (88५७ 
००40. 0 09654 ८1 (108 क + 5 ष्ठा स 995 ऊ 10.555 ०9८ -@ ०४०० (क 
०8100 5&(5 न्न. = ९ -न्वा ऊ (5 = 57 ,5८/0८न्कऊ(छ.2 0575 .5८/ 94 
न्ध्य ०८५५. 08 कठा भ कठा (9 


6४.5४० ("1016 ८1८ -15.@1/) ८।३य्ग 6 = (92 05 ॐ! (०14८1 
८4५८ -7.9902 5 @2ो@ ८6 ७८2 (0८1. (204५८57 £ 


८/7 ध (@04-५7ॐ, = 0 स्व का ना @7 = ५7 (682 व्णव्ययाकव्ण ८0 
84140 742 74 ५० | ८।न्य्य5 कि छो 21002 (011 19990 ०८८ 
(9८2८ ०:30 8८0 ५५००2. 

6510-1 न्थ 85057565 निरक्व्य्याकरि न्य गन्ान्ना 
०५५९४! = 51.2.05 9८८1८195 ० 1,5.55 5 ॐ > ८. 

५--&ि नन्व (1054 / ५/१ व्य ८05 (कु 5 ८/4. (17८1815 
(अन्वेव (ध = ५! 2-८- कए. = नन क कक्च८न्म+ ०0 (न्ण्य 7 
ॐ 7706 रूण. 

0-2-12, 5००५०. 

५10 (गोन्मा ८० कठ (५८० ऋ ((मयन्ना -भूकि्न्या ८00 
(1111 {0.3 3 1 7 
ग्केव्ठ विद्ध्वा न 57 { (9 भदक 0/100(0नड(क ०१०८ (नाकि 


ता 908706५5 4. 16 


प्कव्णा क्कम्‌] -भूष्ठष्यज्या (9८80 ०0050 2 ८८य्ब ८८ 27 ऊ (2 
८0८ 1८07005 ०5, 9 9 ८ अय ८2 5 न्ल -भदव्यल्ल 2015 9 ण ,ॐ.5/॥ 97 2 
=>, = न कन्म 110८८27. = छु 5८८ (८1 ८675८50) भक ॐ -शरषछणक्म 
00 (® ० इ ८न्ना  2प7.(0 न्ण न्क 5८ ८१2. नि ८ब्य =. (@) ८414. 
-भृष्यन्या न्व 2/9 दयक = (00८07012, = @न@& ५/5 उन्नमय 
2.5 न्व = 0/6 नध ०४.४०5 29110 9८ ˆ क न ८041740 540 (५9010053 
0.75 (क८2 (17 10071565 ००० द ८0 न्म भढ = ०८007०० ०८6 ० (5 
@‰2 ००८८7 = ८-1-70 0/5 ॐ ८40 ज्ठा 5 @& ० (70 8.3.29८. (न्न्य 
८2. @ 5 ८957. < सव्यम ५ - 0 क न कव्या नक 0015 ऊष्म? 572, न-एक 
०४०४ ॐ।>८2 5८76 9८" । „92141 1८ ˆ ॥ न भष व्न्तीन्परक ८४ ८11१८. 
95 190८2. = न कच्छा ८० छ 5100 न 4८/71. (नक 5 ५,००5.0८ (55 
१५.०८ ८/८ < ०० ज 9८1, नदष (2059017 जा = ० 0/ककक् ०५7 
5८101100 = =८15 = (0 ८ 75710595 (क 2८07, = ०८5८8 = <८ ^ चकं 
ऊ @.न्म पिणक 5 © 5८11158 5955 व्वा ८६० = कन्ठ 
८1८2 न्वा (@)550५ 15 क्ा]5 = -०(- रूक्षे ङवव्व्य^ 7 @ = ८/० ऊ न 
८1/20/5907. 2 -1115 5८" 4 &0@ न्क 6 ऊक्थ5 ॐ ८10 59८ 
८41 &,7@ भना चछ" _ नन न्न छ्य) 9८४ 0८(कछ्छढन्ककन्व ब्धद्दफशा 
८०००९९८१ ५५ ^+ छ 52168 का ॥ 0 = ००5 ॐ 19.02. (6१.05 58 ०५ 
@ 2 ॐ, ०2 @छए7०7.5८00 (दो 05.561 5। ००1न् ००५५ 090 कद्सिन्ा 2 ॐ. 

6४00-0. = (च न्य व्य क गन्म ऊ(खु 10780 (ती कद्लेन्म 05. 
(76671510 2 09.८८.१5 ००८0०2० छ००८/ (9 5 = (20401 87), 

प्-- 92 ५9 ©0५ज ब्ल. (का न्ल गक् कच्चन, = -9४/ 
०१८० ०5 == = (० = 9०75८ (नता 952 
.5.30072/6 11.08 (८१० 2 ००८00०० @ए5क८- ८92४ ०५।न्त @0 न्न). 
न 5००78 छु 507 न = @०५/७व ०.१५ ७ब्न्या-- नभाक न ज्छा + 92५12 
ऊक) 2८11५८0 छ = स नया ०772 (००७, र5८॥ = ८000400, 
न (ख८8 ०9८1719. छु ८07 ०.75 (०५,९००7 ०252 29010 = ऊव न 
2 (छ =+ ०८7 @ 570 = न्यनि निरतव्व्छिकधन्ता 
न ्5५। (०.2८, कन्व, = नभदा ०५८।०गकक निखकन्मः 925 2 
07 @/(20 (0.55 भन्न = न 5०४०० £ = (ममी ००24५17 ॐ. 
2550 कदा ५५ कि (छन्दा निस्न्यन्छान्ा (200+न्का& ९।१८/ 
©श्छन्व्य @८2). 

4 - 8. @ॐ ८० ऋध 7८ (न्म = ०06८ 14.40८8 = द्धिन्य न्म ८८ 
0 न्ाधन्४क (रि कना = = &=मन(म (भ॥ नकी.) 


16 2 1105 6णाप्र? 


८० नभन्ना (द्ी(कडद्चेन्यािन्य, = =पर०क०५॥7 व्८०्क--2 (6) ८०४८०) 
प््पक््यन्ठा) ८८०0, कन्न क7 5) कख (ककनान्म (5 6१५८०८७ › 
छ 07509, == 500, = 30/50 1750740) = 50002, = न 4/2, = (ब्ग 
९८001 |, न्क न न्ता 2 ८ ब्दा ०००८० (2005 = ०0 न्छन्व 
.2#5(@2 -भनिम्‌९। कन्म 5०5 नुष्ठम(रि- ^ िन्धे (द0क्नतन्म =5 
5०5 ना ९7५9०90 (22/22, (छ = न @ 2८0 9००८050 @9 (2/2 
2 (= 5०/०० करना = (09 = =. ® ०1८00 ८14. ° (2.5०, ऊगी म 
८ 44८44. ००००८ 97८11 505 (नक > =० ०/7 (क (0.5 = -9@ ० ना + 
@०.2.12 @ 2 @5,5० नक छगक(क कमान 4690 0.5 570न्म 
57655 ०7/20 ८1८0८ = निन्य वा = -अर6500/75) 9 कृकक(कन्य - 
-भनठन्म छु, -अनढन्न -9"5(क50, = -9@@ज्छा भणा ०४००९ ८1८०7 छव 
0८6८2, (न्मन ९ नना (्ो)५८4570 क =9०क न @ न्वा 45050 न्व = 
८2.510 @ 2 न्ण )* 


@75 (2511 80न70/502.5 5५15 (दध्यङ) नन्दय = ८207 ५ 
न्ग" 59@न् -भुरन्मन्मी .न्न्ककना 6017/0(0कना. 55 1800 
५1565 ५/९ ना © -@। 2 (3.58 5ङऊ &=। ‹ ८10, ‹ (255 1090 
०.15655 @)@नी०9८" ८ 7@ = 52०००८५ ©) 2/1 "4. 90 निन्म न्म ¢ (2) 
0 न्न 055०900 न्य, ऊन क्छ ८धन्म ` न क्म (४ =9८ 
2807 वपि, = छुक्नि म ककन (225०8 २ -८2(05८ 4 5४००4 0००८-4 
कवयी. ८1151505 .51 ९-‹०(कुक (ठ).9िक7 ५ न्न = %४०२८/० = ०05 5 
००० ऊक 942. 2 (255८2 = ०5५/क = (क) 970 252४००५ = (कोठ न्म 
(०९८८... न्य (02 (कं 2.05! 529०८2५ 2 ^ 05 (छ 75552405 51909 
@ (12, काक न &/205.5 (००८०० ०२५ ./ क ना @& ००79८00 न व्यन्त 
-अष्तरक्षा, 1 0क्तथपिण (निन्ककूछ507 = नभृष्ठाकान्व(2८0 न 5००00716 @(-5 
5.५ अ---| ननाम) भू ०८०८।७्न (ण 30०0५ / ८65, (2) 8०9० ॐ 
८1८205८0 व्वीढ्ठा निः एषन्न (छ) ककमा @ (८2, = नभन्ना (दीक रू7 @ @॥7 2509 
८10 ¶ वीक) ना न्म © @97 0..07.201८0 (क (द ना ना ०,@य८।८४ (1(@@ ॐ 
८[छमविन्य @न् ८) 0८100 ०८ .द्(कृन्छा = ९-नोा @7८8 ०९००१५५] = ८051(@6 
नना ८106 9090/11505न@ नत क्छव्मी ००05 ७9८ (८0 @6@^ 0/7 आ, = 2-69 
@1५/०@00- 05675 ८ 5 ॐ 5250 ऊ &@ 0 ०८79 1८7 +त ष्छन्ल ० (कं 
00.5.85 (धीन्ल = नण ८2/00 /(00क ना भकना 5 न्ता ॐ ८१99 ५०० 
०0००151८ ककन 7 न ८1० @ ८ (०८ कष्चिन्म (कन्म, 5० 5070 
(0८/०0 -भन्यन्य @(क 007५7 090768८9 905 कक्व्य कन्ठ 000 रना 
पनि शीन्मा, (25 (41 17८2407 6 छ न @ ०४7 ॐ र ००.58.9८2 न क ०४ कज 


"1090 57ष्छ 52 6. {प 


39.900 (क्म .ॐ क नव्य ०9722 उ 542 (10.कक्छ7 न्म = अणच्छ न (ऊनः 
= छक (@८2 ८।७््ग ^ - 72/00. (ठ ८६. 

4- 6. रोड ८८ (4707 10८6बब्क2 (ड) ०9.5०८, = ०।८/ 
6.555@? (कण (०5 नरन््छि न ८20८ +(ृ(ान्ल = कान्कर 9 क्ानो न 
(ऊ) ८0८क = 0८ / ब्या ८४ ८4 /0.क. = 250 (क न नण 
5 वना (छो(क८0 0८10700 6८/ रं उ 0.5 157५ कि (ठर 
(205 कवन नि 205 वणा गणिकक न्छव्य्यनि ©^ न्या १०८५1 198 
(26755710. 

8 ~ 1. ००.50 सद्योन्ण @षएकन्मा 9 कवक सवण 
८।०05.5 ८2१४०८० न्यक @। कि च्छन्म, =-= (क ,5० ८, 
1०४5 क (17 0 ८0८0बब्ग ना कत्वा कन छकन्7 (@न0कणीन्छ न 
०5 5001515 ८44 +6ा८9 ०८५. क ८10 ८210@9.5674/ 52749 @@ मा 
भा @ ०9.254 09.110 @26.5! बकना 2 (2८12४90 न्मा 1675 = ८/0८॥ © छ 
भङ्वण्य कन्ठ श्िन्करकन्या, ८185८ 1/8 ८07 ष्वछन भान्‌ (८175009 
8 (०9295 (छ न्क्ष नि नव्छा व्ल 9020) निखा व्व्ल८- @८०१ क्म ज्यो ००५4 
(०५0८१4० ५/ऊ ०0 ८04 कनी ००८०5८1 0८192 च्छ 97/2 = ८।असकद्ा 
(०५१ न्त. 7.5 ॐ 9 -005.9; = (कनो 55 = ८11 /2८09.5.57 090८५८70 (८4 
८।क छदि ८10 90 @09 र न वय" 0८0न्वा ¢ (कत पीष्ठेन्म+ = (1000८0कव्य 
कना दन्न 01109 ००22, = ^ छान्य केढक्व्यल्ठ ` नन्या कद्ठिणिङूकू 
न ०८5८2 =^ -क 2४ = -^1८0 छ ८/7 छ ०८००८०47 540. ॐ! छ्य 
५10०128 ॐ; = =पर८1८00` | ^ नण ^०स् ४०४ @० | (जजन ककि ०८0८5 कन्ध क 5/2 (ठ 
@८@ ° नन्वा, 1470120 ब्व्व कना (कव्मीककन्यनं ; 5८0क(कक्म न 
न ८4८10 05500 वा ८/7, = =-92 7. ऊन भंड न्छन््नतन्म 
० नि0(ोनत) छक 00 छन्नीन्न (8005509 ८10 कू 6०5< ०0/०५ 
८.77 (5०9 5(@)) ५0 छ ००५० ५७० 0.55 ‹ ¢ कमे (55 ८40 226 
०9.50 ' = नव्ण श्ीन्यन्नढयो7, = -23,2(क 0119०८० =८/7) = ७८5 
110 1010न9कनक 5 केव न्णा' वक्व (0 न्म = ०८० (छु८॥ ककमा @न्यन्व्म 
4.५9(९८अ 1275002 * = गन्या @9(250,5८075 (0.090८00608 =>, @टो#. 
-10000@8.5 = नणछन्धवीन -प=०७7 = = ८ विन््रूरू 
नितठन्म¢ ॐ@न अज्नान्छरकण= = "ऊढं अण कक्चकद)7 ५ 5.55 न 
०/80८00छन्न' ८८ छ्न्म छं न्मी न्न @30८१८.9 61009८2 ०८१2०150 ऊपर. 
900. =+ ०0) "1010८67 गन्दा (ककर (छ)ऊनीक्गी८-2 
०८-@7 9,2(क८2 ८0 क०कव कक्ा८) ८1.208; 600. & 0 (अड (छुरति 
12) ९ ककत ०010 क् ल्क 2 0500102 (एख(करङ्छििण्‌) < ८0८०7 ० कं 


18 ९.1 065 नणा 72 


न्क ररक (250 8(खु9 = @.52नक रक 1/9 = (1.0.000 = =9/= 5516 = 
(9 ८न्४कण ८ (12.712 न्न ढ्छककूका ०955 ००००८ = 0०" 0 20466 
14 

6 ~ £ ५.०८(क 725८ /75न0 न् ८9 1०.20८ ८400८010 
भनेन @कभान्छङकाक @<। "र ५17०००८0, कण 20@/क नका न ८ -@ 9 
9००, @‰=5@, ०7 ऊ (क, ७0 ऊ(ख+ कन्यय) ऊ ॐ» = (०न्म ॐ) = न्क) ,ॐ०कू (क 
न्मन = = 2धन्ल ०9८4 क(ना -98=य @0 करका, छु 
= ९५५ 0८0८ "८ 7८0. = (580127८ ॐ -शृङन्यी+ = =95 शरन न्म (6075 
००८ ८1 ००८2 = रन्छन्या ८64 6्व्य 069८ 0110८00 (400 व्ण्यव्छारूना 
नभ्य ०५09४, ९ ०2 नक (0 छण 9, "८ ॥@/0, न-भच्न्म 
८7 (०८9८2 -भृष्छन्म 575 ५0(गरू(कनि(०न्ठा छ = =+ = न @ > ८2 
००५४ रधनन्य नर (८11 क0िन्मन्य 0 रभा क(छ (०290८07 69 
0८07690) @ ०५०८१८८ ८१.51, ‹ ग छु (17550 | (क गणम 
०2 नज 6०००5550 .5 51 (90 /7 500 ८/० (गमा) न 50 65.85 8.0 (०6 
आ्ष.व्छा कन्य तन्या १ = गन्ला.छ न्णर 64505055 = 5न्नी५। 
व्ण ०उ (5८5 = (न्व्ला ८/5 = ८171119 = न न्दा 50८07 क (कन्य ८20 = 
० @.&@(7नन्म नण ८ - ८17,35/17. 


5 ~ 8. 9.४ (८/7 = नन्वा 1 = निक्त न्ठान्या 5 ०८ क; ° 12.80 
5.5० 57 खना = =-95८।८।०५य ० 0140“ 2०155611 (5 @ए उन 
04 ना ८ न्८ीन्ा (5०890 (कज ज न्ल @(८2. = => (52८ -८4 (०८० व्ल 
८ छाना ((0न्गीकन्य क ०7505 न्वा 4 = @(एो ०५5८५ (97 /0 ) 
144 ..5.9(एेकक, च्छच्छ, ५ & ५. नन्ल श्वान्म ढको, (कणन 
०४०5500 न क्वा ८।द्फब्या = छु ०650 ष्ठा ' ग न्न्य च्व्ठान धय 
© ० का कना ०१ ८.00 ©=. =^ ^। ८/5 ८/7 न्क 
ऊना अक 40744 मितन्ल ^ -& 7८0, =-= कना ०9०४८ 
2 1८6८८ @& ("ॐ न्वः न कठ 2 .ॐ. 

प्वादि णी व्थकणकना -9=>(8/25 ८/7515 (०0/८1/7८17 (छं 
८6८ 5 62 (@८५ ८ न्म ¢. 

112 ---= ० /0,5 ८75८0 ०<०८,८,०५7 न कू ८/7 कन्म 0 का 7, 

परद्य--‹ क्ण 1कन/ ८, @(ण एक ८/ गणका ण 56@खो% 07 
८2 मिजन ०८10 ८0गान्कक् 2०1८590 न्न्य किना भ570/ = नपकन 
(णाना @न0च 6 5/ = (्ोककम (व्ो5 2 (कं (दोण न्म @ (०1 -@(कंन्य का (6 
कधी भव्य णऊक05 = -50@ = (@ि0 न्म © ८०।-क॑=व्वागण्डण 


1090 5706५158 5, 19 


धना क्म @ ०0205 ८6. = =-9क = भज्य ^ -=। 020. 899; =ऊ.2.5 = (दद्ण. 
भक कन्णढठाः (@ोकनयान) कज्ज चठ = ८ ककमा ८4743) 
2790 अन्यक (गो - ८८17 49 ठा = क निका ® 2/7 0199 
न्नगी८ 12 ज0कञ्छा, 271) -भृकद्ा -=०(2 ८05 ८475८65 ०/5 
2 कना {@८- 12 ऊन्वककतव्छा ्विष्कव्या2 -आतछिच्छा नभर ककशव 
0/0 [11 त 1 11 11 41/10. 1 
ककन @9/ 2.5.9८2 (2 > ००59८ 59/०0/5512 ००ऊ==7=(क "8 
०70 |न् व्च गिक्छतञ्ण्य८ 1740. ठेका ^, 


ध्तान्बन्ला ऊना व्धक(ठ८/ (4.0 २-ष्नण जमु) क 327 नगा (2 
^" ८ -ज्छा 7, 

8 ~ 1. 2 कनण्ा-- 11८८7 ाना (4८1 ८0 ज कच्छा 
०० (सना @ ज (9 (08८64 जव्छा क जतजा. @-क ८/7 

017 @--2 (25508८00 > ५91८9. ८/1, = (44 ¶ @प)८४ 57. >. 
न्क कतजव्या रधन्म9 ८८/25 ठ 55८0 -छु(7 कतज्ा = ॐ 


2.० 2) >) ज्छाज्छा (८ ।< स, ॥ ॐ ॐ (07 3 2) ॐ > (कर िन्क्ण % 
०५० 07. ८7.21 जा न 9.5" 

पाद्या व्ण्ण 2) (0ज्छान्म ^) 8८।0ब्ग^ 0) कक0कक्ला (@८60ब्छा 290 
50 ८५ 08 (0065 @/ ८ ज्या = ज 5० ०/2. (क (20 न्व नी ८गोरू(क 
८205८00 2/0 क @ <= ठा क्य,5 0 (9 रण ऊक क ८व्या८ 7८0, एकव = (० क क् छ्ठा 


5८07 8 5978 ॐ ८.00 ॐ -96०.2.005012. 


6 ~ 5. ॐ ङा का, = ९ कष्ण (००८ -4/ क गा =9रू(छ (०.2/00/48 
कन्या @ ८06 (क न छ =. 25८07 ० ज्म क (75 9.97 नय ०1.कज्य ¢ 
७८ शकण. ॐ = २ -धन४७(गृ ००८८ (रज कपी ०८। ८८५८१५५ 50 (20८6 
८ ८ 77. 

011--* ८6, 57512, = 512) ८0020८8, @‰ ८1८13 (20 न्य (१८०७ 
नकन ५0 कन्धा छु = ॐ, = छोय 0105 दक्वा ८17 ८0८0बबदराकना 
(15@0न्ला) (कव्व, 2.०@४5८0 भग न्ा0 =@न्ा ४.91. = (4.02, -09 (@४०५॥ 
०९८2 ०5५५. नि चक्व्म) (०८/75 5300 17567020 @८ 5 क्रं 
निर नन @णृन्लिव् व्यत, = ८10012८0 व्क क्या = ८/१ ब्व्य 5 ./5525८४ = ०८120. 
८0 न्ब्वा (2८,7@@ 80570 = ८0/00. ऊ कव्व 9८0, = (9.8 न 
ढ८ 17 क (८०/०2/7840 ० ०/५ @5.5िण 95 9 09 © ५ ।॥ न्म क्क. छव (कं 
©) ==५५४; ०८/८4 ८477104८6ख्ख्य' भे न्या न्म ८41 10 व्क तछा १ 


20 ९.1 10० ऊंनणा ए 


© ~ 6. ५.० खक न न्तन ८० (ग) कणठ व्वन्याक्छन्यना, (८ 
950 रूकेक्छा ८० छु 1 (०-ब्वा @ छक ८2, भ (कं न 5 छ50 4 (0८0न्ता 0 
(205० ७ ना @, = (्िनन्ल^8 ८0९८० क कण्यकरछा ५47 कए @५७०ऊ 
&५/7 भज क न१८7) 77901८0 @८0ब्न ८० छु कक (5८ -@ ०6 
50 भा. ००८ 6८47 क ८५710८6 ०905215 (@2 5077 0400क्ण' व्न्य 
नटो भा. =! कक 55८4-5 ८। 0छ्य (9८5 ८ ~‹-7@ ,52 न्कीन्ण्म 
(245 31990 ८८न्ठा (7 (कोण. २-८- दन्य -श्रष्णमा रूनान००८ 5408 
ॐ दक्षा # का 

© ~ ¢. ५.०८छु 2 57 नन्वा 1/7 (050 = कङू58& ० 
८59००००८ ५ (व नन 50 कना = =-92५।५८।न्ग 0 ०1019955 
८.ॐ -9>(ृ८-५ ८८छिय अलन ८। ॐ 5517 @ ण्ठा (&@0 ०/८ (५ = =/0)} 
94- कूर -शन्यछिण ८400 व्वा क "(2 7८0, ‹ एषठ छु सन्व्यल्वा ८/८ 
क्क्व ` नन्या (क्न्मन्णव्छान 9.0 ८।कछश्छन0 01८2 न करका ०८29 ‹ मक्षमा 
००5०० 5010 न कक ८ न्मीकक्ा 1८2 57059 र (2 @० 85015 (५० बगती 
ऊन 51५१५ ˆ । _ 5 (८0 न्न ॐ} न न्ा ८००७५१८ @(८१५-५। 
५०००५ न कका ०००24} @0नो ना (कक ॐ 9५/95. =5.50८4719 
5८010 = िषकना =-9-07 कनात नन्ता <। ८ ष्ठा (दनक 
1.96 च्थिन्ठा ऋ व्ण ८7 (01019, ® @7-510, @ 5/8 (८0७0 © कन 72४) 
०५] ८०.65 /(@कष्ण म्ल = ग न्ट भक न् छठृन्य ^ =-= नण-ॐो5/ 5.5 
८1८6) शक = -ग.500.11 1505944 ८2.04.17८ न = ८, कूदना = (८,7८.८. 
0 भन्८0 क 2105 52४ कत्व (८2 › न न्ट (ण. 

पधश्ध-- व्वा भून्मे व्ण्यनक^ -ध ८2. ण्ग, 


2 5---9.6@ निन्य न्त. भिस कन नन्दा (9८ /कब् ना, नपर 06.5 
८44 (० ८४. 


५. (छ्‌ ५/क@ए ००0८6 -955 नण-छ 7000 क (100 6ग्या(िन्म न्ठा 
2८75 975 975 70171.950 ब्ल {८9 (205०80८) न & @1.5 (6.5267.ककू(गएक 
@८८) न कना ८44 ¶ वकर (छ 2, न कन्म 29 १८/८रू(छ१& (2, न क्का 
ध5^07 > र) (@2, कन्न. की" 7८06 न 6००० ०2.0.2 (छ (20 नन 
15 9५८५0 नजन्व > = ०-८५(क) कनाना ननो नान्न ; 6०55 
न्णव्यव्या ; -9न्क(ठ (०,9८८.८ 96588 (भजन्त, 
८०.290 157 {8 ऊर. ीद्टोण | 


०९८८ 6 भ्वी कन्या ८11 0010न का ०5.577, = ८१००८ ८1 
(रका १52 क ०" 2.5 ५.४@ं क्ष्ण -9ठ5 = गणऊकन्छनत न 


-ता90 577 6्व्लध्क0 8. 21 


@@नक ०००० ८८ ८900४ 7, (द्वो ल्क कपे 224ज्दा 2 
छक (व्ल ङन्म ^" ऊ5 9.5¶7/ ऋसे पिञ्छा. 4८15 > = 16.201 0 | 
८० ष् 0 < "क रो" (कव्म। 7 न (2210 अद. ॐ(एुभिज्य ०५०८ 
भणककण्छम कना ना (17 710८0बब्व कका ८708 2८2 ० (न .272 = व्वीष्य्य 
व्य ८9.क5.@। क्ता च (ए0ज्ा ०,०.50 नो + 

6 -8. ^ (ल०्व्यनकद्धिनय | ्क्यव्ययर नान्य (वो उरनन्धेरन 
८5८ "17 न्म = ०८200 (क). ०91 4197८4८ 700 कलि ॐ २.० 
कीन ५ (ग (@=(न0 @्ु9कक (४04५ ' गनव्छ(कृन्भ, र्ना नन 
न्म -भृन्व्य 7. 

सा78-- ५/7 ठ एए ०००5८ [ =7 ॐ>43. 7 ०9.520 0,55.590 ज्गा 
८७.255 (छने न्न अक क्का, ड 57 ज्य 2.0 ०977-9 ङक्ा ००5 (कु 2 
नक्ष्य निन (निन्य जप छ कूमी0 ज्व्यनक८ ०20८007 ८/0 न कण्ठ 


क ® रून नकर =^ ८८/75 न्व, ०9००८ - ५।०१५॥८8. 
पक द्--&र5ण 5०0, रने | 


काढ -- ०.20 (क)रू(क ८9८2 (कंभ न्(कङ 284 (20 न ना ०००८७ 
७6०70 ऊन 70 ५ ना कम 5500) = (कन्या क ००८2, 6, = ००2) 
8 5 (250 @ (0८०6 96.565 = ०.59 = (०८. 19.फक(ल.5 ० ग्ध छं 
ऊ. ८0 = गन्त ८4० = नन्क८ ५4ब्ग + न सवय 
न्ण्ण (2८07, ॐ ५/7.-ॐ 2 


0 ---45 छडाज ०८० न्य (1८/9० (9०५. ऊ(क51 50 512, 
०००८५ ॐ). 

सआ5-- ्िणव्व्य( 748 (ऊना ००००५ ०-2-49 (कन्म न्वा, ०४75 
ॐ < (खु (050 ८97 क ज © ज ०० ००८१०८12 = "छक कू 9.02 = छ500 ८00 
५9क^८, 0.5ॐ ? 

(वाद्-- @ि6श्चिण तं (व्या भय ०८० ज्क्षोन्ला न्य, 5 9८0 
८०न्वा.0, ॐ, ८८न्ल 0, हिन्व का ८न्न८+ $ (ऊ विन्व छ (८०न्नछ ; 
9८8, 65८11 |9 8 (0, दोरक नन्क( ©८णदानान्क० भकना 
का ८० ना 5 0ान्म 5; 0५) छख ठ2) कष्य; कूण ८ न्ब 
८धन्कव्छरछपन्िना म 5555 ०४०४5८0 (1 कन्ा (9१८; 
०. न्ध 1०८0 (915८2 ००५५ 1075 90 /9(भु ८५ ८०य्त ॐ) 
ॐ नन्ककषु (दन्य ८1 ८9522 ; = (कोकिम पन्च्छ/@ (गिलका ०५४ (928. 
(कोन न 5.9 दय जल 7८ ज्का जठ 90 ज्व ज "8 (205 


22 110 5 अणा" 


न्णन्म ० 055८४ ८1 4 (कक्षेव्ला८न्मन @्िरना ८@थकून्मीन्गी व्ल छ 
17 ०/@0 क्षिका जय = "907 नकत व्ठय८ 79८5८ 4. न रू॥ 0८५८१ 51८8, = ८47540 
== ०/ 5८2, = 72512 0८५०५ ०८०००279 = (्रोकन्न = ००८० ००। 159 
७2७००३५) ८7". 25, ८००८-८ 4४2 =< ८6 = ०/7 0/5 
ऊ. 8००८५751, 70 कन्ठ न्न ज्या भिक्न्णन्य हु कू0 ७८2 
404175८4 (| छच्5 29/77} ॐ. 

@®5 0५5 >7८8 ("ङं 70 @ (0८4०८ +य 140 7८0406य 
कदा ८1175.) न्मी @ ००0 ङ = (204५179, 5८09०51 ८0 (०1७५ ॐ 
0.5.290. 95 रना जव्ठा@ =, 0017 (0@कन्य न, 

5 ~ 9. 252 @ ७.०2 ०9555 क्व ८/0 क (कूम न्क 
कना 5८5८ ८८1 1 ८ 00, = (2056895 न्या % ८.17 ॐ ८00. 920 7 
ज्मा. 50102 (क्वा न्ना 0.5०2501/0 न्क ८/9 एकूना न्छरूदणाकू ८ 
। श्ण 40 (खु, ० नण (का दद्छ (00८7 00८0 ० ८/5 = ८/@ 
न्धीज्ठुककक्िा 0410040 छन्न (कं 9०८ नी = ८५८ -।- 0.09 ५0 ङ 
ॐ ८/7 न 2० ०0 0110 9.5 ॐ (7 (2८68/ 77 @टो 00 व्ल 50 &@ो 
८1८2 नणकछनणग्वीक का कध ५.०४(कं (40८0. कषठ च्छ ८6 0७, ०/ज्म 
0८145 =9.55,507 च्य छु, 2८/05 51८ उणा = क्कच @/ = (20ज्ठा 2,०.55 1955 
5० (कीन्म ॐ, = "4.८5 = ८/7 छ छ >= 0/7 = ऊ. 0८0 0८170955 
न्क्व न््य(८0 (0000८046) = 27207. 5 नन्कककन्य न (क्ण ^ 107 
27 ८1000 कठा 067,5८1 ८1००८144, ककं @5८-@ ०४०८ ०1८1007 
०9550. = (9.(छ (००/5८ रना ऊक 2 -85018 = 07 & 
निव्ा०704/) सना (धज) 710 ८०/ (1 एृच्छन्ा) छी 9504 (मन्म 
0०5 ज 65 = ध|(ुखछन्ल, 8८0. ८ [उनृष्न्ा+ कन्य सभक) 
7८0 ( [भ्ल + (150 (04 (ल्म = नज्या 2 न ८-@ (छरा ५/७०८ - 
कनक =. (नो (०व्यन् ५८11 1८0८5 92555 ८15 (क 
-न्‌9 > -153.5 ०55 ५27 नत व्ठा-¢ = क^ 0 ०95रू50/ 1617 ॐ १०८ - 
८1८2 0100. (5/0 ८0.2८2 कना 7 ८0.206 5८/17 60.9005 @ कना नध 
७८ ^८.-व्थव्ठछल्ण्म 216 ५911177 ८4597557 "म, "छर न ५7 ध 
०/7 -9@ ८ ८070५ ‹ भन्छान्ण) ज5०८,0 | (5.5 (7018 
प्०क्यकना ०106210, कन्य (क 919 ० कन्नी( ८ कतो ८105 
णङष्चेन्म ऋ ` गन्त , (&7 95557 जर 64 190 60 ८/7 कक 
(कं ८५4 ऊूकच्छनाकना 75८ 1076850 11211 1194 (1 
८/7 20 ८7०6505. ्विक्णि &7 = कन्य छ ज्वा ह = ज ८15 
८96 > , ०9055 २ -970८21.47  2८/7 59.क ऊक क = ग व्यक == ॐ }° 


092 0ाएष्ठअ५1क0 6, 28 


ककण = & = -८- (9, रू7 @ %। पवो 7८०८८व्ण्य कला ज्जा =>, 
न्क 5055 @च्छन्ण्म ८८. = ८7. 5८2 = (0 7 व्म्यद्िम ॐ 
5755. 578८0 ऊक ००००957 (9 कष्ठ (10495 @ 2. = छ्ज् 
20८2 520 _ ०८१9 5४, (2-0८1-02 @5710.5 5 =" *5(@ @,57८- 
@27-- 

‹ कग .5= (छ 57 कज (10 0468ज्यकन (दिया 3८/50 
ननमा न ०००८, ऊज 8८/४0) न ज्वा न्म ९-1^क(ठ (11 (2/6 
© ०0 ©> ० 9(ग 1८50 8 दण ¢ = -9ॐ% > 5 = (कडि (1,0.80 
-भव्यन्वा उक्रव्यन्कछकमा, कहु 1 2 छजा८।. छव्छा(ककूकं न. 
०८८०्दा ® 9 कण 257 ¢ = @.57८1८07@5 5 @ =८ "ट @न्छा + =..@ 9 ८८ब्दा 
81८075८4 ८, ॐ ८ @कन्०८४ = ८1.7५1 ८१८ 67, = =. 2 
नण व््छा क ८ 16 (१५८१719 (द /77@ =. 2८10८120 , -9>नढक @८८न् 
(८८००501 25८ ८12. ८1 कल्य ८5 द्य 0८१८.*८ ८/0 = ८ 04ञज्ण -9८170 
९८406 = 2506 = ०८00 0जव्णककना -श्रनक८ च्छच्छ (रोर (कुर 
८८ -८-न्य + = (@ ००८० म ®=! -। -०५च्व्मन्ण्य ८१5 (छ) ०2.5८.03 (एव 
न्ग & 5715 =^" @च्छक्व्य 4) 95 कना 9८1, ८ (रो 5०/८2 क 
व्व्य८2, (16 /75172/5 = -9८5= = @ज,क5॥ ® कक = कव केन्स्रन्यय ८66 
कणर 51 -क0न्वव्य र ” 0८८० निद .5.5) @ =920 ॐ न्धक7 | (कन्ठ 
न८-@ (ककव निज्न्ठ@ज्णछन्य) =55८/ तुभशाकछ्णऊ(@2 
-9न त रूनीन्मा 57010 (205०907 ज ०,8.०2 (छ .2 (2८, @ अज्ज 
०४८०0715 20 0 (८2) ८69८ /1 ~र =>. (@)4 क 9700 न ८,८9.55: क 
(@.9 ॐ भा ८१6 यथ (ष्वा २-८19 ग89ककर ० कणी 5०90 ८11 0८2 
(वेष्या ५70 ¢ -भृन्छद््य (द्ोन्छद्ोनिन्कक्क-@ $ निज्ाक @ ककि क 
8 2 ८5 52 न्ेरज्य9 =5()' 0८० न्ब % 02 (खुज्वय क ९ 6.5.500. 51541 
८17८0 (धित ककड 9055 10०9017 = =9 7 52 
165519८ -८ ॐ, = शको ८-0। 92८ तकमा = @0 भग कदा ८/7 
9१ @० ०४८० न्य @==7५(८/7 01८05वा -@ न ॐ ०८-21-40. 
^" 4. कर च्म @ (८0 पनन 7. @@ ०८909 अ" शकना (दो 5 @ो>कनो 
००८21 1.8.531 ०/(कु ८9 (ग्ब @०८ ~क ८ = 0८न्वा 4 ८47 (815 5८ (947 5.845 
ॐ८४ 100 क्षि गिक न्ण्य ८ 74" ८८ ज्व 7, = ((@ो0,5 ॐ 979 (17 ८055 @ 
व्गी८--८0 = 05८4८11 ^ ८ - श्छ ८।०४भन्म न्य व्मुच्छब॥ 5.) 

214८440 = ०79८1८5 = ०,०9.5 ` नन्व 2८0 इ ५/7 छक ५7 
म्र नणकन्ण्मीडानाना नधान (4006च्व्य क दा 0/८2 ८1708; 2 क 
नीक धपा न्वद्य क, 04८" क नीद क <^" 599012. 


24 2 110 जणा 


न कना 0८0 न्ना रूण. = क्ज््य9८07@ट)942 क' 5०12. 
००८5 शण क्वा ० -(छकथ्क @र८"@@ ब्ल" नन्यन्छा+ = ® 
एक 90» = (2 > ८2 ० -^ 2 @(ठ ०9107 2 @10.58.क। 97" ^ 
= (खनमाना = व्न््मक्व् ८0 (50 (क = 0497 = (970 1.1675 90 
5527 क) (120८0 व्ण ॐ, (20.05.517 क (62014. 70 नोक ० ना ॐ 
०9005; ९ / -@ @4-5०.5/ 615.57 5 (८000८14 ९ । -5 01109250 (कु 
खा प क्ण /0 ८/7 ॐ ¢ = ०9०5५968 ॐ नत" 58 2 व्व्य। कक्लेन्छा च्छन्ण 
ल्य्य ८0 धना (ठ-@ 9 व्यय 17950 @0कखायव्य्या (व्ययि, मॐ 
क @ 2" नन्या. न9न्नहटो7. 19,0 (ल न्णकमणन्ण-> ऊक @,50 ॐ, ८/८ 
7८9८0८0 = छन्सान््य = निन्य = ८7 = नि.कगी० @न्क ५८/70 
न्ग 9 निश्वा.55007. (2८५८4 ५175 ५ श्छ. (1 1216) 
नन्क 9.5 3.5.0न्ल ॐ. 

6. ~ 1. शिन्णका्न्म = -छुन्णककिक ९८" = 60055117. 
010 @ए०० 2/7 भ्र 05.507. गन्न क्य ¢ ८।कर कछ क कन्य (०८८० 
9 निनं (का कन्या ०65८140 ८/7 भन न क^०्रनातक्ा 
न ०5755557 5/7 गक्ल(धक्मा भ्रव ((्ोणन््ण@ॐ(खं 
८०३१ @िव्मन्ठा-¢ = 12.0(000/5 = (0500८ ज्या 7) = ०९.८.10. 
=12 (मिज५.,7 ८0 = कन्ल 218 = ०५0 द क्छव्व्य ८ ॥ = (०८0. न 0.9 
ऊकिन्कछ ५।(गगीह्ठ7. = ८ .4क(क= ॐ 7 ० ८,68.565 6८८०1252, (कन्न 
51249 12 = निस्त्ष्ठा छक = श्रव्या = (५ नकद कन््ण करि नकन्लन्म 
(श्ल ०700015. नेका ००7 नि८न्मनधु (कन्कय 500. भकना 265 
नगृ ०55 नार च्छु 6८17 -9८16८175.5 5 51८10 
निकट 9५ ०८ 1कक् 0८05 ात्य रूढ, ० कुक 
08) (नस्ान्कन्य व्यसन ८2050; (9.50 (८ नन्ल0 0" 17000 
ऊछ्फड (८ ८4406. (0505 ॐ निच्छात्व्म ९ ८40८0055 015९८ @िर् कमी 
नपगडकषिन्यान्य 7, धुका? (कण न्क ८60० 2 (18.5८2 व 2८1 50520, 
04 क = 0/0 भिजम व्णा न्म ८2.070 = 191(छ] 94070 = नन्ता ४ ०2०7 2 
८,256.5 5/1 9; भरू ऊन्ा छ 2 ८, ककण 050 कक, (दोर (क2 
९ ८/5 5/0 0510. = ब्ल ०८1 @क्मव्य्म। 170८0 क्ल (56575 
५(गीक27 0५.न्ना (9, 


6. ~ 2. (न्म -भणडन्या -छुन्ण न्ड नद कठव 


= ०595-5 @०८-० ०5ग८2ब्टोन्म, = (न्ना काथ ००८15942 ' 


९.८.198 ८0 == ८/7 = @0@9 ८2.055 = (ण 80904208 == 0110 नाना 
£ (वन्न न्न१८.-@ @ ००४ गक्न्म र न (कक (ककन क ककय 


#। 


१ 


09057605 6. 23 


5.7 ज ज्वा (7 (दोर? =) ॐ जन्क(ल छना 057 9 0.ब्दा 
(धीन्म =90रन्वा ; 2 ८1255 र उ्टच्छ+ -नञ्ठा @८८ॐ 9.1. 
०८००५८८2) = ° (02007170 ! कच्छ = रन्न ८100० ऊठ. 
न्गी८ 2 (धन्या, =^. (द्िढक्ज्या नञ्ज ०८1५7. (@5,85 73५ 
2.80 @च्छ न्म (८0205८07 क (निक, = का दिज्यन्की र 52/52, 
< छर (क ८०००00८० कज = निच (7८८० ब्ग 5. @" = कच्छ 
न्मी = =म ०2०८ -८/ (न्मी ५9ुकक्षि (जा, = (०ब्यी,क वुन्म कनामा 
@@= = 275 (छ. 395८1750 (2८6 = व्क्णमण5ा-उ ८2. नभृन्छभाना 
("1 नना) (भव्या कक ८०0 ता ८0042990 त्याज्य. 305 
८158. ना & न्ता 5(00)८ क व्ल 4 ठ क05.5 ०2०2 "छामा नम छकग 
८८ -। -व्णचणप ८2. = (च्धरषतरून्म भण्ठफजणीक (क) 2) = ८1101 /5.565 गं 
कदा ८10 9 (८2 (८7075 5८4.7 ब्य ॐ 20.) 5५/26 50 ॐ! (2८ढक 
न 045 =! कद @.न्कव नकन्तु (ऋ-ग्-ण् 574} 1740, 225 
८5.9.80 का @ ना = 9 ८00८1 = (6765) ८20972८ (0 न्ना @/05 ०0८, ८, 
5740-5 भा @0017,5 (०८ ।ब्ता 2 (@)८ ,५./# 6८1. 0०5 ८५(परव्सिन्ठा ज्य , -9@ 2 
न्मा ०7099052 रधुन्छन्डा ०४/7न00ङक 9न्न3 च ना ८2/ क्षे(कन्, 
००/०४ क्ण न्बीन (ना ना (मृष्ठा (@ 2.5 ०3८07०० ० 57८ - 40.9८2 
८ व्व ८ ना भाव्णन्या, (100 ब. (ल]2 @5870५2 
रछृरू(छक ८०१८८१८८ -८ _ धन्य क 01 "4 90८0 120 / कय @ 0 ०० 
50 5 5 ०/21८09 = (1.0 0/2,00 ०.2142) = -८7 2/2 ०.00) = 9/6 ०,००.2 
च्णन् ८7८07507 = ७०८८८ च्छच्छ, ८0307470 | @ ८04 
१८ 2 1 1/1 
धग 1८2 ‰5ज छ! 5 =5०2.5 04110 => ०८5 = ७2८07 ककन र) कठव (ष्ठा. 

6. ~ 8. ((०2न(के ००८००47 5८ 55 ००८5095 (955 11017 
(००्ग59न = (वकी ऊ ८1८ /0ध्चेज् 02 51.) ८/7 ध ८/7 ०77८. /2 ©= 
न्व 07, (2107. 25 = ॐ @ छ = ऊ 0852042 01७75४०, @@ 
2 0८2 शीण 95507 = छदन भ कन्गी 22150 © 2८।९८ छा 
०6०7510 (क्रक र@८2 5८ 565 तण ऊ @5८ छ जक ,5 
कूक्ण्म ० (को = ७1 (८०4८1505 ५/0 ह@ु ० =५./7 ©= न 50 ” 
८७ न्छ (८.,¶@ = ०7 ==.@2८5 छन्यरू(क (री ८- 21 नल (०.567.501८2 (< " ८1 
50 ०.5 ॐ1.5 ,5.5 2 ०८०9 22८ 1101-0 5८" (20न्वा 6) (२.5 (ख 
७५/76 न०४७0-० अ ॐ ‡ (|(मृमेषनत -०० 0८12४ >/0.5.56222 न्क्व 
कत्न्मष्ठोन्वा, 

4 


26 2 110 कणा 2 


प्वा-- नण ५ब्दाकब्ठा ५/7 @जणन०-० -भरकह्ट)> 50न्म 
न (८८ 015 @ ०, 51८5 (@ ००४००८८ =© ७५५०८ क @८०ॐ > ८5 56०८ 91 1.4 
व्खिढ्ग न्य". 

श--भ्ध-7४।७ -भरन०.5८6 2.51 1.5, 2 

(--->+6/11.4। == @0 न्म, 

2-- (2८9 ०)"2 (@ ० ०/5 = ००.४9 £ 

५0-- ° -9८,5८/7.5 -भङन्मी (@न (छ (22590 न्य 5८ ०८). 

८ ॐ>। (96० ००75८10 5 2 


५1-- ऊक = छन्य ॐ! ००५ कं 0507५115 9 (कामग @ चन्म. 
® ७८6 @८।कककर्क निचब्छ ति मकण ९10१ ०/क। (० इछ (क ० 
5८ ©=, इन्व, ¢ 

&--०। < 1052975 = ००.5० 2 

५---9"0८10.5 छु 207 न @ ० @र(@ ५/7 @न४०् 12. 

5100 > ०5 न ॐ 

५1--200(7) 5५5 66 @ 110 (कव्या &/॥ ८/3 (25 .504./75/5 9 ना = ०9/16 
= ऊ(खु 500 00704८14 + न्म = (छ 5/0, = न्म =(्रो भरन 
की @१८० ०० =८।८।ब्८०ग , ०४९८५००7 55०95 (= .268/17.5। 9 कख 
©८८००्ग 255 नुगन्करऊक <= -कक्षि(न्ठा 2-1-०7 759८9 र (क ८2 
500 ८17 ८75/क क्षा ०५, (ष्ला+ 2 1 -न्न्मीन्वा-@ ०909८11 -। ०४ ऊ 

८५ ८0८10 शी" 7 ॐ = ००४००८५ कणा कम 28 59 न्न्य (@)55 @ ०४512 
८/7 ०75८0 9010 = 5.29८.१९9 ८1८ क्वा, = (रिव ना ००.८१४ (@०मा ना 
०००८५७75 80० ०9658755 57 9:58 ०9 ०.@5 (खु ५.१ ० 
न४-ण्कछकन् 062 (सन ीधषता) सकितवा, -भखन्यी, (ठु भन्म( 455 
८/7 @9 र ८ रा-७८0 कोक 417 न्न ००८ = = 
तन्या निच्ण८1८।न्ग5 6250 ०८८८ न्क 0 कष्य 
७0 न्म 9०0०900 010 ्न(न्म ^ का ५८।७ग 8 6 नद्छन्या नक &५/7 
व्मववय्कला, (लुकनिन्म्यसना) वतरन, (सगन्यकना, (@८-००८-कना) 0 
ऊमा, नकटा 00 1.00 -छुन्या © ८ -@क दाङ ऊ 0 &(07@न्म, -9न० 2४ (८, 
70 ०2८6.3503८/7 95 (छु ८८०० ५१०४, निजया ८० 60 रर नण 
45८ (0८19०5५ = @्िन्छन्ठ (रिम, भान ०४(ुयुक ००५१८ ०४ कण्ट 
न्रन्नन्ब न्छन्ण्य 7, ननन्छन्ठा (गण्छतेम १०८ (०७01८, 
श्णक८कनीन 155 ०८192 न/न्) =-= ००ह्) = (2०2००, 


~ 


(10 97.576 ५4518 6. 27 


५9८0, 05 0 न ज्छा+ {@@ ००८25८0 ८4.20.094, ८15८4. @7}८0 ® 
मभा म=न 0८1 (नना 7०८. 

2 ८ 596४ 7/5 2 7,45< ८ ऊ छ ^^(&८ 10 क २ ८ 2 ८6०८५, 
८14 (०८५ ।छ!नेकछ0 छवम (तरि = ० ०५५१०ग ककण ५८१2८, 5 5/9, " ज्य ऊक 
णन (100 च८00्ा 955८ (मृष्टा ॐ ८८ ८१०9 = ८9559 5.9 
५-न्म न्म (करक 2/८ ८2 क उन्न ८ धशज्छमा ०,7012०/ 
तकण व््म0ि कण्ठा =^ ८ 0८०४ छ = -प्र9 ८1751 40. (०८0 @ 
छन्मकू(क (को (00 ज्या {2८ 6८०४ 2700 9 75 ॐ 9.० क 50101189 (ञ्छ. 
निज ५।०्ग.8 6 न (19 तजक 2 रिज -2/2 8४/०४ %ः?ि 
(न कि -छुन्ण ठक (0.८ ०9८८1012, © व्वा 11 207, @८ =८८.८/८2 ८१५८ 
न्णनग्णक्ाकककिण्कं कव्ययक्रि ८५१८५८12 2. ८ गक 2 -म&णञ्छा, ("८40८1 
८ -(-- छु क्क>/ ५77 --णन्ने0तकना. =भक (छ ०८175. 5 2 (= 
क(ृष्छकव्याक भ्भुनगानया २८ ॐ (ए0.292८ज्ा > व्यत 7९/11 जख. 
का (कदय ककन्ठण निक 1+ 2 ८ आ 0.कज्छा^ 0. कि ज्छन्मीक) -भच्छज्छ 
न 7 (कीक 1८/87 (र 9) ००70029 = निकूज्ठा ० क्छज्छा (छोषण 
0 चछ व्यकव क्कः ०५. (1८4 3८17-5 50 -20/0/ (छक ढो. त 4 @ठ @? 
८/८कक्ा८ ८ "कन्ध. रत छट कोक 9.90 ( ® न.न» णक (छु ०८5) उ५,.5 2 (र 
८4 = ०८7८१८७९ = ०.5 >ॐ छ 5८07 जम ऊ (ठ 578 2८10. > 
न 0 अन्य @707८/ 5. 


@० (14/@0>9710 =" छज्ज 00 श्ञ्ठा 56. 097 ८2 
© ककि ८०8 क ^ (द्ोन्मीि ज ज्म कख 2100 व =.5८/ (10.00 ५८ना 
(@न्छछव्य (9८2 ' अग न्ठा(्न्य. ५7 ०००८८72 = @ (= (भिज्न्छन्या 
ऊद ऋण 0569, 2 02 (ठ. = 9००८ ५छव्य 75 9, = =9ह 822 
८५6०४ ८47 ८20.5८07 8५00 (न 5८07 नक क, = 505०0००८. 1 " 4 
८. व्ण 5 8८5 (ख्‌ <0कक्णक्ठा = ॐ ऽदा ८6 ८117. ऊू(क "27 ८/7 क 
८47 ऊन न्म क्म 00, (क्रोड (क 2 200) ०४ न्वीन्य 7, 2 2/0, & 2, 
(व्य ८/०) ८170409 = 555८8 = ज च्ठा 2 @॥ नौ ना ००.2.92 न् 20612 
(८/८) "1८17589 (८/० 9942, -भष्छन्णनक८ ए नाना (11005457 
1.3. 2.1.111 
87240 ८ 19 28.59 = ०57०055 ० 09) 1021200 छल 65८2, ५.5 ङरभीन्य 
छन्ण@.5८09 @.5 क्ण 65८89 == 1716 कूटना 6517 गन्म (तन्म ८6 नाल 
न्म 65 छ्‌) क (क = ए ५०।-च्(क ८०८५८ १८-८ - निन्य, =-= 
व्न्य न्म 5512 = शछपन्मा ० 0 75५ क ना (दक ८11 + कमीन्यीन्ल ® 
०५2८ ८-८-०9 (कषणा ०८ -न्ठा.2/5 =>, 55 99/८9 (अर ८ 


28 2 {0४560012 


धन्ना) 2055189 न न्य #कण्कछ्कीङ(क ८० कन्य (200 ८न्म 2 काक्वा 
5710 9४००८ 1५112, = =>" ८ 0 = ८11 ८278107 छठोक -भष्छण्ठा @& ०८ 12 
00 ० ®&८ 175८1८19 ००७5010, = (ज्वा ८/८ 71/15 (ठ)ं 55०, ॥ न 
८8५, 0८ ०८15502 = 057०055, ८01 0 ०८40 ८41८2108 
छएणन्ण 5 ०८0 छन्ना (रोक 1712100.@0८12/10 ०2८1०501, 
-2८1८ 7.5 ८41 (000 @2).97 ८५८१८ ८ - ॐ,5759८/7% 9० @/ ॐ @८ ८५ 
८./75012, 4.0(क (न्यक ८० प्वज्ल उ ०८/7 01000 ऊ © 58615 ॐ 
भण-7८ (८० ->9/0 = ।{ (कए ॐ = 1015218 = (०८.1.96 कठा ०८००० 10116} 
०४८ ऊ 05 ८0/ व्यी८ 1 190 &@ ^ 5.5.52 = 9८, (21८10 8,5 ५9०(छ) 
८17 ८0८08 छ॥ जा ८ = ०1 (094 = 0८, =@ = न्दा] = 0८0 न्म ( 6250 
1.711.110 


=> न्म (1170 ज्य 9 0८17 र छक (ऊ जड @८नी८१८.द्४ब०्दा, ८0०्म 
0150 ज्या (@न क्ल -अष्छकछण ८1 = ८0055 दव्य 9८8, अ क्ा @( ०,न्म 
न @'(क कतना न्या, नन न्छन्न ००० नमा 5 2४. -८6८ 17.5४ न्दा. ‰@८ो 
०७5 (ऊ) 020 (9क्छक्णाकच्छनव्छा, = नभृन्छछण + ८1000 ०००. 5०075 
@ ०. ०400 काक = 5०0 क@* = 7८07 (न्वा ८०० (9011145 ०075 
@"/141407.54607 (400 छ्य न्म रका 79 @न्76 ऋ वदत न्ल ०४/५८ 
छ ८07 ०/७ = =-@57 010 (61447 ५/ == 75075059 = ०5 कीन् , 
=> न्म नण ०.58 0 (@2 500 क ८8 9५८067८2 0511 12.110 =०९7 16) 
1407095 क (075८507५ = शदज्छा (ज्म ८15 ०७५५ (19.50 ०02८0 
ॐ द्वव ८५ 050 क्ल 2909 5029, = ८1720 (० 5८150 @न्म न्म ०८2 
(@कं००४० ८००्५छ४कऊष्क०द०, = (द्रो = भृ्डकरूिण @6)4/5 ०97 = 0107 व्ल (9 
८. न्म 6८06 ५,४10.51 140. १2905 6 005 ॐ कषिन्ठा च्छक, (मिण 
क ८0/०0) ५12 ८0) 50 ज्म ८2, ,5८+ ०४०० न छठा 0 5८00 कशा 92 
चठ .0400 कत (०१०८५. भ्रमय 7 ०८५ ०92८ विजता न्न 7. (@ ०८2८ 
५/7 7 ००5. ८/7 न (5८10 5. ~ 8 किण 55० बव्रछण्य 9८१८५ 
(17 (@्रीक्म ०८295005 = छक्र @15 (2 धीन थी नण८ 7 90201 
००८५ भर्पनाक्षिन्म@न्य, (11 छक5् 2 ८/7 कधव्ठाछी नप केक्छमम 
८५ ज्म कधन्छकण = ५८०711८, (कु, (तव्य ८1/24 ८17 (20८0 व्च 9८07 
कज नजभा का 710. = ५1201 9 कक -आाक्ठा 5/9 19 
(०८०७ ०7८2 @159.9/8, = 5055. ॐ (८०7 क८2 2" नजा 0 क क्चे। _ 
८/7 ॐ" = दिव्य 1८40०1८, (ठु धव्या, ०9 $ 
(५०८८-7, = छर (@ो८ = ८17078८0 ७८०८ 055 @587 
धक्का -9-ऊ@) &८/ = व्वीशिग रिः? 5070204 50465४5 का 1८5 =© 5४५ 


10 97 510ष्व्ल 510 प. 29 


472८0, 62 धन्व्या भ-का ककून्छकफि @८।ॐ5015 ०१17402 = 
0 &7 ण (जग कठ कज्वतकं 0595 ज्म (छन्ना @ो-र5(@ न्य 
०7.565 (05ग कयन = ८7755 ८ जट ८.,7८.। 2 कक = 615 ॐ 
नीमा (किन्न (रीड ०5८८7 ® ८11 (41८4८ ८2 ज ज्ठा 22०५ 0.00 99997 ८ 
८17 20.6प्० ०/7 २ 1 ,55 कक = श्िञ्ण 0/5 => (मे र(छरक ञ्छ ॐ 
@2 7५/०5 ८, ज्वा शक) नशर ००८८५ रत ज्ज ८ 
0िञ्छान्छा.ित्णान्ठा, (दोक (1८075८00 107 ज्ज गीरू(खो = ०८6अ्त 
9श्र (द्छन्यछ८ 7, परज्ञा 19, (+उ्म ©) 462 ०7 9074 ८0 छण ४/2 
०००५| (८० (ठु = =-= 2 = @०८1८} = (2० ८५०८।्द ¢ >¶ (कन्म = 5578 
(0८ न्व (615 न्यक (श्ण ८1८ /05८41 1105 ठम 2) ॐ ००८६9४00 ८1445 
०5४ ८1758 (0 = (८०05 (^. 

6. - 5 व्वा = ००८०581 .411774 ८८.०8 == ०८1८" -- 85 
@न्(ं ८० ०595 (021 = ८100 - कना ना 5" ॐ 505 
6.0 श्ि्रल्ण्िक ८० निज्ज्छाको २-भो ना < ८०ब्या 9, ८/4- 0 ; 
सण 2020 = (कव्या (क. = छ्िष्छन्ज्य (01/८० 97८2 = (०८ 
90 ५1० = = ८/7 512 2.0010 -ॐ। > का द्षिन्ठा ॐ, 

6 ~ 6. छन्न ८/7 ८०2 ^ 44 - 0८/0८ @^- ८६८1670 ०ॐ५./ॐ 
०. न्म ॐ (255 (41 1 (८८0 च्ध्ग 2 6 >. 

7, 1--5. (८5०0 (19 क्वण 2८865 (41 /2/0 = (०८०० 40109 = 20/75 
८/.5०7.5 ८4 चक छण क(क८ 8८७ न (ज्या कठा 0009 (7८०८0 = (०८०० 246 
०.८7 नयी ८11 ./5250100) २ ८0 नण४कन्यी८ (0 57८0479 (क्ल; = 56ॐ८/ भ क्णा ,2 
न्वा ८9कक कछ क्य 0 ©८०य्दा ८9 कवन ८065 = रि कन्छर ८ 
गणा ऊदा = @ कवनेन्ा 2 5. = =52 7 क (20552 (20.55 (@ो = ०/0 ०. 
(मा न 5-- 9, = (@ 5 न 59715 (कव्य (०८८ ८.१55040 16 9117: 
न्गीन्न 042 (7 न्य ^ 25 क(कोु 107 जवा ॐ, (0 उव्य क@नकक ठ ०0 765 (0 
भ्य. 98.55८ ¢ च्म 079 @ 2 204 ०४ 21८0 9.2.05 अ न्म 
50748 95. (कन्न क(क0मिकन्नन्म निच्यन्गी =-- र ०/नन०८० ८०9०० 
010०9712 (०5.56, => ८.।८ /4. (00 12८. ००24 ८1८19 क्षोन्म 2 
50 ८17० ० = ८.9. 51८0 6852059८, ॐ ~ ॐ ज्व ८०07 60 
542 50 0८/40 कम 117 ८८ जनक क 4. ८0 ८0 न व्ल ऋ = 50174, 
1007011, 79 छना ८5 ® ह का जा 51.06 २.००5.562 (क) 6८0न्ध न्मा ५ 
20) ॐ (@ ~ (४-१०४-०९) ग क्ल न्या ८५८८-८ -०क क छक @०८/०४८७7 न्म 
004 ०07 ०56 2 (9 50 त्य ८0 ८47 व्यम ०५8८0 5८ -809 = ८98. 
2८1८40५ न क ८10 ज्य ०/5 (५0 ८0८0100 च २ 247 6वीङरक्न्न्य 9८2. 


30 2 110० नण 


धक्का रनर ॐ410 71940 (1८ कव्रीन्ा ॥णप्रन्ण्छ्ुकूलौी 
@न्छा छ स्किन 10०07---कन्िन्कककनो) (तन्ना) भुज 
नक्ष न्या ००१, = @0 ज = (110 न्य (८ = 5८५८१८0 ८7५5 
किव्ण¶ -पृी> ऊकन्नकना 2 ८,3.59न55र5 ®=" 0 रन्ब/ _ 
(०८/75 ८ 5 † न ष्ठा-@ २ ८2.555 95 0.50 नि रूत्ज्वय९.॥क ना 
(०0० ०५३ 9.57 5.& क ¢ न न्म न्मन 7 = 2,545.55, 5८012 (न्न्ा 
८८. 5175 (5 800, 95799८0 05५10, च्छ @ ७)८0ज्त 2८.44. ° 
नगन्वाज्ल 57. धु अनन्व ककठक्कक 5न्न्कककना ग (1८0 
51 @=०१५५ ८99८2 > ८0 कनक काक 
५75 -/ ॐ @ष्व्व्म८ 7 (0)८८अवा 2 = कदा @ स 1८ 157 क भव्य 6. 
४.३१ नन्मे क 5(2/2 गन्छछ (6८ (जा नेकाव्व्म८ जण (5०0, 
(@ नन क्वयन्य्य 810 ८८ व्णी.50ी८ ८8 ‹ 5 ° न व्ठा (८175, =92/7क ना 2 (2 5714 
कना वक्वा ८4.८19 (ञ्छ ८9 नजकम न उठा क्वो 9ितज्छा भ्भुव्ण्य त 
कन्या नभृन्णण् कनी ८2 शरक नो क0 50 नव् ज्जा ८175, = 
कना 050८0 ००५१८१०५ न्क 5५/72 ॐ 5००८ । (7५12 कजा न कठा ८0 
भ्रम .9@5 ज्म 7 = (रोच व्ण क 50८ रछा 1८5 ज क नच ०५. 
(3 > @,50 ज 16 20 ॐ, = >/7 छता ॐ @ॐ (0८८0 न्ला ॐ 5, 5, 5 द्‌. द्‌. दं 
गन्ना. ऊ "८/5 र" ^ (क .2/ 7.5, = छु 5५/75 2) 0 न्य क 2 
८12 = 2 24 55 ॐ नन्त 0/8. 

नण ५१०८० क ८11८0 ८0८05 92 (छ८+ ०८८77011 (0165 @ न्नी ज्ठा छ 
4.0 (107८4 ष्ठन (क कष्¶कूवा्रञ्छा 25०0 = ०ण5५८।ॐ5,50 4 
११८५ नीकक्सेक्वा 2 ज्वा 7 = ०४58८ / (०८0 जा ¢ कव कनक नण, 9, ०1८2 नन्ता 
छन्ना ८- कान कका 2 जक0िककव्तक्किा (दो रून 
=» > ऋ 29८1 = 255 >०,5८./107 (0८0८2 „50 ज्वा -छु8.2८/ (८न्ग्म" ४.5 © 
(००५८० ऊष्व्णन्म्बी@ 9८८१० ब्ग " (दर (क (8, ५।०५४) ०४-०७७8 न न्ठा 0 
७9.८.47 20785 क 2.०9 क्ठा (205 8८1८6 नग = ०/५५०/ छक , ®) ५।८0०ब्ध/ 
८-००.58@ २.८.775 ८1८ 19८2 ८158. गर; गज्छ = ०८ ८/0740. 
ककव्यव्ययी -@11.17 नरक 1८109८8 ता ८ 158, (खो -9230/5 न क्य 0८447, धीर 
समूद नथ ढकनी 0१००७ कक. ८7८ कन् ८96. कपना 
०. ९१०७८) ८2. 

7, 6-11. 522८० = 50.507 44/58 न= = @०==७/०/८दब्घ 
भक >4 ०८172 कव्व 4 ००५ = ०25००५८८, = (धिना न्ण क्ष 140 21.610. 
९ -८40 भती" 4८/59 = 0 ऊषन्क८॥ ८।क20क 2 (40 नी" 1८4 + ८07 व्यया. 
अ = 9.2.9 99४ ऋउ ओं 5१ कु छ 1555 ८/5 (210 ०५५५७ 


(1892 577व्ठछ ५1500 1. 31 


= @ ५95 975८८) 0८८7 क ८1780 ज (52८47 ०77 5 @च्छढनय 
2५108८9 छु ०८5 कछुकिन्कन्ध 37८12 ऊ(@णु सले ८7575 
८40 ८८८5 > 51८ ८7५५ क्छ क! => <@५/ 7०४८ वज 547 = दमि 
91८15 (440 न्य न> ५५१८८ ८. = 1.1.0 2ज्य + 

¶ ~ 12. -भ्रन्वन्य&००5५1८0 (वब छिन ज755 ८4८2८014 क 
2 -(-0®ीकक नव्य 0८८ज्ना. 9525 1947. न्य जत @८६ 
व ना दा ००८।८४ ८1775 ॐ। = 2/7 5 5८८ ।८द्‌) 7) = -शरज्छा न्म ॐ5क5 @ अ ज्छा 42५2 
(400 व्ववश्िा [्10 नजा. २ ८17गीर जय्य, ०7 ०5.22 अग८2 नतन 
न्न. 29८71055 == ५1 क अम ८ 15735 = चधरन्ठा जक ८2 ५ छप 


८048. = शरक © (477 न्व्व जयन 7/9कक्षेन्छा 5०८0017 ८१0 क्व्यव्ठा ५000 1 


छ @८ न ज्ज ०८555550 7. 

7 ~ 14. (4ज््यश्न ५) (ककय) द णनम्‌ 6) जधा .८ 
८00 कन्म (20117 6555 2 क्प 5८ 01 1. 00 ॐ. 

¶ ~ 14. 7८/2८ 18100017 ०४5८5 = (वैक 072०८ जद. 02८५ 
८1962 ॐ = 0८5 409 न्धा (205 2८155555 @ ज्या = (न्यक का 7 
०८०१८1८ न्न्ला छन्हि @कनक.501/20 (0८1 भ्छव्ठा तष्य 7/0 
८1758०25 = @व्छ तन्मात्र ०८419103 =. 
-/211119८.0 (भशि (०८/57 10 = 0८4 छष्छक्ठा = @0 उ (00८2 (1055595 
धव्या ~ 9८17 ~ ८1717 काआ ०11 नक50 5 907 (1004 
८1८2 ०७८०0 रक्षक (भरत ना > ॐ 1८10 ८-1८19८0. छ ज्य 570 (115 (0 (61/52 
ओ(कङक्षिन्न ०5. = =-०{5 02 (छु 57.5८.15 (0८८० 4 ८1047, => ॐ' ^ 
गण-ॐ70.1८0न््व ८ ०9८00 5765८ (+® 5/0. ज 2 | 2 ॐ ८/0 7 
व शिगणनण-, छन उन्मा ककार = 55 191८ न्द 42, 
दण पजकन्ना 0८007(न्धन्णा (41८17 ८2८01007 ०८17०507 = (5८2 
००८०८15 5/5 = ०८१८८, = @ढठ5 =70/7 = 6 क्ठा 50८5 ८4755 © 29८६, 
नभा ०४३८।८०भनाना = कष्यन्न्नी@८0)  सष्य्यय्ठोन्छा ड ८००८०06 मान 
८40 प व्व्म न्नी @18 = ८17 @ ००८ 01८ 100522.5 7 कन (20८17 रक द्व्य ८६. 
(10 0 व््मज्न < छण क(क =, (गय) ७८०न्य ^ ०८141705. = 5 ५छ ककण 0८८ 
ॐ (2.5 00450 = ०५।ब्य (८1950 ॐ = 510150४ 26 50०० ५। 
८7 ०१८ १८।द्५०बा = न ००5 (10 च 200.5;50 90/15 ७5०8 ॐ. -9 ज्र 
=> ००७८ 6.50 2 5. 5145 = क्तेनन^ 0/7. = =0 ५/0 रो 2 ८ कण्ठा 
क्न ८ (८/८. करेय (न्क ४रू@छफनान मन्य गुध ८।८ब्ब्ब्‌ तव 
ॐ - (+०द्िक८+ 01८19712 ; = जोष ७य च्छ ८।ककछिम८ 0८195८14 
५1८9 (०७५४०7८0. शकक ८ {4-कनव न्ठा८ ०५०24 ८1 11 53 क9 ०.2 गदन्ठा 


3: + &भणाए8 


2 ८40 नणन्ठा/2 निब = (निस्न्ठाव्मी0; कण्ठा ५/7 किण = ८0क5 
न्व 0८20-9 @। -= (क (7 @ ० भा ० 111 कक्ा = = =८0ककषो,0 0 त्ता 4 
=® अनक -तरीकल्गी ०५।ब्ब न्क (0051075 ^ 68.56.550, 
-भङन्यी न 75(@क07 ८/7 ५1181075 = (@्रीड/ 21179951 न कगष्ा ८1 
८114 14.10.55 >910° = 21 + ०1८ 4८1220८2 = (पक ऊ८्य)५, (1012 
086501८4 ०97 (छ ( ८/०, @2८। @०८1८| 20८८] कूनगीन्ीन्ल 0 (मभा 
च्न्ठा 

प ~ 16. (1715007८. (०४5८2 न 4८1०. (10 00.85 किण रू<छ0 कछ 
छाष्ठा(छ) (0650कना (नन @८/7.5८1८/0क्षोच्छा छक्का = (नमन (ज 
०7०1599 == कना ना०००३५/, == (को @.कान्ज = ०८4 (कमा ०८ छ-- 
(0८0 न्न (2011007 (78 9056 @ो@ ० (0510 = @0।-८11 11 " 4.5 68, ॐ 
-96@2@ 55458. (कं (2८/2० 5447 (ना मा 5 ऊूक्व८0 (0 ॥८2न9(ए = 
@  -ॐ---9@०,5 £< @छव्य (9/6, = नथ-ॐ7५/८, र > जा | ० ऊ 5 भा न्छा 
2 न्वयि = @1/7 ॐ कक्षो @ 55 (10 50 ज.क = (ए ७5567 ८0.5 ॐ ख 
निकूकना ०0175. = (ण्ठा व्ण न@०८/ (० रूनोा © ८15ग8क5 स्व्ा 
८.०ब. =@5 2 ८/7 6.5 ८ |(मरधठटोर ५॥७कक्नेन्ल न्न, छु = 61८ /7.5 
नि व्या, ९-८-55 ८ /90.0८6004 ०9८ = ०-40-01 1, (८40 जग © क्ल 2८/07 
नाक्ठा 1/८ धज | गणां ०517 ८0०0८000 7301 उठा | ८/७ ©) 5५10110 
८2०५८, = निकर न् 40204175. = ठक == (077ऊ 5557 (०५० छ्य 
न ्ठा.ॐ 0505. ना भान, 58 0 खा7व्ण्ण@ 5 5दन्छन्ठ्(@12, नक 
न्णाव्यन्कथन्या = -भूरीभुककणणा (0,05.52 = उक क 2०५7 ह, ००05 
नानक 0८०० छ ८17 ८/० कका ०५ ८175568 ०८ ८2, 2 व्ण छख ० 41 6.5 
5८09070 = 5798 5 काठ न= ० (द नन्या ' न कठा 25712. 


8 - 1. 4 8. = 01 न्म्य ८।छप्नज्7 9 ०9.565 4।) (06555616 
नन्छा @न्ल 2८2 = (@)"0@2 ज्व. = (ध 7८06ब्य @' कन १02 ० (20००८) ७>-०८५ 
७0८1203. = (@ो ००००० ० = =-76.5850 56011149 5 ०४71 5 60०८ 
०20.5.3 ना @ ना 0८0. = (05.5551107 95 (कक 92111115 न ना ॐ @/2 
०५20 -05५49 चन @ 200710/01रूदाक ०८15 = 14/0 (ख) (0.5.50८. 
क, ०/9 15 @/ (८400 ज्वा छण ८1 ८4८0 (06.80 (01८00०0 ०505 ॐ 
0 च्छन्‌ , ०5५9 = 2.3 510) कत छण 9, = ॐ70 30092) 2८2 ८00. 
कने ८6.50 2/5 7910 ०9 9८1८4 छु ८06म 2 0) 5८ 6० 56०८5 =ू[2¢@ 
-भृरन्क(क 6८286 60 ऊन 52 ०० ०/५.ॐ। (ढो 5 ८0.59.०5 
2 5८ 1.56 @४-९ 7८/15 (क &-८19४.51 उण ^£ ० (०5.50 @ किक @क र ज्ठण (क 
(००५८ क्क्व @८8 = (को ८०585 9 ०१८ (59 नल (009205८0 /56505 


10 97310 कछ ४३६ 8. 33 


2-550 व्ण 51८ 5 = 82८ व क्वा 4/7 उष 417८ (2042, = ८० छर! - 
@८2) ८० छर ०८120 / 7८ (20489 = ०८ 10/ङ्(मृठ (छन?) = अष्णं 
ध्7@& 9९/6० ८१९५ 7८ (2012) => 60.52 1द50710 74 (2012, ०95८/ रूप (7 5८0 क/ 
८० क ९५./ऊ नी" (2002 @ क्न व. ब्ठोव कन्य, = मदो 55 (05.25.94 = ८/5.57 5 @ 
2 ०00 6.5 ८ 62८ 5८ । (करण 25075 = छ ७.८ अ 5 =८11 147 कण| 
८00५/200/2 नअ त्ठा 507 1०, = (255 10.3.55 ८0729. (@ु © न्क" ८ 
०४८ ८2, ७८6०0, (5८2८2, ०1 405. गज्छ 0 रऊ(कृष्छरून -95.59 ८00. 
नगीना ©) =>८14 ८८.१८ (ट कव्व ८2, = ८6.8.59 ०9012515 ला न्ज्छा ~ वलन 
८23. 4८1८8 5, ५1002) भ न छ, 2- छा) 5 ॐ, भ छा, ८५०५८) 
7 ००८०, ८८न०-ॐ7८0, कक ८0) = कक्य(कक 0८0 0 (15 3/5 (57 वणी ८/६ 
ऊ न 74. (द /2 16075 25 5047) दन्य, ०5५ (न. र्णा 
०० ऊच्छ (नञ्ज @/9. @ 3227162 (@८।@ ८2 (०५५59 ८,= अर्ण @। 
०५८, @ क्ण 9८2. 

8 - 4. @न.5 7172८0न्् 568 @ 19/55 19 ना का) 5 न्म क (क (कन्म 
5८1८1. (क (2, @>05/5 = ९।क्ब्ठाकक्िाः = 2०.919, ०८298 5 @ ८8८4 
५97)" 11 ५5/50 5, 14 ना का (०८14920 कत्ल (0 न्म ८5 न कठा क्ण 54075 
6८ @.5 निचा न्ना (क्ल्य @/2, न न्वाक् ॥112/ क दा = ० ==५८,(२ क ज्य्य (त 
(०८6 / > ¢ ८१5 9 2८/15 @) 09 @<ण 5 ८०7 -ॐ८।९८०्, (कं 
(०5०८ ना काजवा, @न्वा-छ एन्छकण्क्ा ५17८०) लक्षणा 
(5 12427 ब्ब नल्व ८4 ककण ० न्धा न्म क201/0 =^ 5क 
ध्छवन्म छु (धनाक्षड(ख) =9(म20८ 12) ८-40-55 ७7 ० 
0८12045 (०८।०्य्४ (9.5 न्न्य @0८5 ब्य 8८111195 20.215 ० २०५५ 
नन्व @/2 कन छन्न 2०००० @़ ८00715८4 ०८.१0.00 न्ग + 

8 - 5. @ ८४ 11002000" (कन्य छू (खु 2 1125500 २५५ 
८० 00/05 @).507८ कलो ^ 17 ८0 12८0 (०८06 1.2 11 ८0८ (एभ्य 1405 
८20 क ५० ना @7क कं (ख (मु 47 ८0८1550 6544 = ८। ा  9ि55 न =© @५उग्य क 
(०८५न्ा ८.०5 ८1.09 (ॐ 19 5.5 खर 

@< (ऊ ८0 नप्र (न्वा = 0८10110. = ८10८0८4 कदा ०9८ 
(छव ८1८10 ८600८29 110 149 @५.न्ग -भक८-9क = (ए. ८८2 
21504 (०५/67 न्व 92८1८45८ वी ८-कृक ९८2 (40८0८. ०५१ 
0,0न्ब2 (छो ८६ /न्क्णरन्य 9.0(क न्मन वव्यन््य ६95 
४[ना भा 

92५1८ 12 + क प @ @ = 1 7 कक ८/9 -रन्न्०-ण्ककदछ + 
0८10400 न्न ८15८2 @= र (5८१८-८ क, = ५/4 छ ०४2 5८7 (205 

ति 


84 2 1 76 &अणा7६ 


०4 ०४ ०५२८०८८८ीक्न &/ 1/09.7ृढ ऋ ७.2 -पच्छन्क7 @2/ = 57४०८ _ 
८0 छण नण ८ ०1८4 ०वी का ८/८ (०,2८.175 ०८/४४ 
न्ण-ग्डकक्ाय ८८.26 नसा ण्व्य 7 निना ०9नु9 ८ 17169 (205 ०9८, 
न 9797-5 = ८५८।८.@0 न न 675 ००८ ॐ @@ (०००१५५८ ˆ 4 (मुख 
@‰८६. 

(छिना 0 @०@० 0८ (11710८0नप्य-&5क,5८। = @/00.5 4 98 न 
० ०८८1८-८- छ! (कन्य न्म न्य = (मक 5107 क @/52 0 656छा 2. 


ॐ 11092570 ब्ल" का 10४5 ल्ल नणा716712, 


०5 22500८07. 09070.5 65700 5८0 & 


छ = 2001056 (7८400000 ब्व्य 5८ 8 


ऊ 11 (0 @% _ॐ1, 


भ्रीः 
श्रीनिकासपरजद्यणे नमः 
शक्कयजुर्वेद काणयद्यखान्तत- 


बरहदारण्यकोपनिषत्‌ 


ॐ ~ पूर्णमदः पूर्णमिदं पूर्णान्‌ पूर्णयुक्ष्च्यते । पूर्णख पूर्णमादाय पूर्णमेवा- 
वरिष्यते !॥ उ“ श्चान्तिः आन्तिः शान्तिः ॥ 
श्रीः 
श्रीश्रीनिवासपरव्रह्मणे नमः । 
येनोपनिषदां भाष्यं रामुजमतानुगम्‌ ¦ रम्यं कृतं प्रपये तं रङ्गराम्जं मुनिम्‌ ॥ 
श्रीरङ्करामानुजमुनिवरविरचितं प्रकाशिकामिधाने भष्यम्‌ । 
अत्तसीगुच्छसच्छायमञ्चितोरःस्थर श्रिया] अञ्जनाचरशरक्षारमञ्नलि्मम गाहताम्‌ ॥ 
व्यासं रष्मणयोगीनदरं मणम्यन्यान्‌ गुरूनपि । बृहदारण्यकव्यास्यां करोमि विदुषा मुदे॥ 
युद्धित ग्रन्धाक्षरादिगक्चः क. “वेडटेश्वरभ्राच्यविद्याक्यस्थो छिखितव्छेशः ख. पूना- 
मुद्धितः ग । अयं ग. कोशः बहुवाक्योपे्ठया सृगरह्यन्यथान्यथामुद्रित इति भावदथकस्थलमत्र 
तत्रत्यं प्रद्ते | 
1. रचयेश्ं यथामति ख. ग. 








श्रीः 
श्री श्रीनिवासपरनह्यणे नमः । श्रोमद्धथो रङ्गरामाचुजमहदिधिकेभ्यो नमः | 
उपनिषद्धाष्यपरिष्छारः 


वन्दे यं देवमाहुर्विधुततकटिबकं विश्वभद्रादतारं 
विख्याते वेङ्याद्रौ विदहितनिजपद्‌ाम्भोजसेवोपदेशम्‌ । 
पराच्य~श्रीभा्यकारप्कटित-ल्यभघिद्ान्तनि्धारणाथ- 
पराप्तश्रीवेङ्टेशाभिधयुस्वपुषे पूर्षं श्रीनिर्धिं तम्‌ ॥ 9 ॥ 
लँ श्रीश } योगपदवेयकशोध्यचित्तवाग्देहजीवयतिराजपथेकवेयम्‌ | 
द्यं धरन्‌ श्रुविमयो गिरिरेष शेषस्तवद्रन्दिनो मम टयोः पदमस्तु तिल्यम्‌ ॥२॥ 
दयाचारविज्ञानवे राम्यभक्तिपरकषा हि यस्येह मू्यौ जयन्ति । 
तमेतं जगद्रन्यपादारविन्दं यतीन्द्र मजे रज्खरामनुजाल्यम्‌ ॥ ३ ॥ 
हयरीवः साक्षादयमनघविद्याविदहरणः तमोनिष्ठासेषश्चपणनिपुणक्वेति महितः। 
गुरयतरकेकोऽप्यतिशयिवचयामहमिमां पपन्नः पङ्क्तिं सां मणितच्हदारण्यकयुषः)) ४ | 
ब्रासनेयिवेदाख्यसख ञङ्धयसर्वेदसय चऋण्वमाध्यन्दिनमेदमिन्नख ऋद्यणमपि शतमथाख्यं 


२ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.३.्रा.१. 


अष्टाध्यायासके बहदररण्यक्े प्रवरग्योपस्सतिपादकप्रथमद्वितीयाध्यायावुपेक्षय 
उप्तराध्यायगणो व्यास्यायते ; यद्यपि उपावाअश्वस्येत्यादिकमप्यश्वमेषादि- 
कमेविषयकमेव -- तथापि ब्रह्मदष्टिविधिरूपतया ब्र्मासकलयप्रतिपादनपरतया चं 
यथाकथञ्चिद्रह्संबन्धितेन तव्यास्यानस्यो चिततवात्‌ । अत एव अश्वमेधत्राह्मणदेः 
ब्रघपरोपनिषद्धागसङ्गतिरूपपच्रते । न च प्रवरग्योपसत्पराध्यायद्धिकस्य ब्रह्मपरारण्यक- 
म्ये विद्यापननिधौ पाठात्‌ विद्यार्थ चाङ्कयम्‌ ; “ वेधाचरथैमेद्‌ा » दित्यधिकरणे, 
“शुक्रं प्रविष्य हृदयं प्रविध्य; › “ तेजसि नावधीतमस्तु ' इत्यादीनां शतुहृदय- 
वेधाध्ययनादिप्रकाराकानां मन्त्राणां, ¦ देवा ह वे सतं निषेदुः › इति बृहदारण्यका- 


1. उत्तरोष्यायगः; क. 2. चक्रारः नक कोशे 3. यादिना छ. ग. 





द्वितं मवति तत्‌ मभ्यन्दिनि्ाखायां चतुर्दशकाण्डात्मना विभक्तम्‌ | तत्रान्तिमे काण्डे 
चृहदारण्यकनामनि प्रवग्याध्यायत्रयमारम्मे पज्बते । परन्तु तदनन्तरं न॒“ उषवाभश्वस्ये ` 
ल्यादि; किंतु  दयादप्राजप्र्या ` इति तृतीयत्राह्मणमेवोपच्छमे | उषावा इलयादिग्राह्मण्टरयं तु तत्र 
शाखायां दशमे काण्डे षषटेऽ्यायेऽन्तर्मवति । तच्छखायुरोधेन बुदारण्यकव्या्याता 
भतेपरपद्चः | भङकृतश्च भाष्यं शाङ्करादिप्रचारानुरोधेन काण्वेशाखवरम्बि । अत उषावा 
इलयारभ्य भाष्यरचनसुपपयते ] परन्तु यत्र प्रवग्यप्रतिपादकभागसयं बृहदारण्यके प्रवेशामावात्‌ 
कथे तदुपेक्षया उत्तराध्यायगणमान्रव्याख्यानवाचोयुक्तिषेटते इति कधिन्मा राह्िषटेति अष्टा 
ध्यायात्मक्‌ इति विशेषणनिर्देशः । अयं भावः -- काण्वग्राह्मणं केचित्‌ षोडशधा विभजन्ति ; 
केचित्‌ सप्तदशचधा । तग्रोत्तरपश्षे प्रवर्ग्यभागः षोड ते गत इति षडभ्याप्येव बृहदारण्यकम्‌ | 
षोडश्धाविभागपक्षे च प्रवग्यभायो धृहदारण्यक्रनिविष्टः | ययपि, "सेयं षडध्यायी ` तिं 
शाह्रभाष्यददीने सप्तदशधाविमायः शाङ्कराहतः प्रतीयेत ; तावदंशस्यैव वबहदारण्यकत्वोक्तेः - 
सथापि वैयासिकन्यायमाखायां वेधायधिकरणे, ‹ काण्वानामुपनिषदादो प्रकर्थत्रा्मण"भित्युक्त- 
त्वात्‌ , प्रायः शाूरभाष्यकीलेषु उषादा इलयादेः तृतीयाध्यायत्वेनेव गणना काण्व्ाह्मणस 
षोडदाधाविभागं एव प्राचीनः ; न सप्तदशेति प्रवगयत्रा्मणमत्रैव निविष्ठमिति " भाध्याय्येव 
बहदारण्यकप्‌ । अथापि तु न व्याख्यायते अवग्यपरमध्यायदयम्‌ ; द्सविषयकलादिति । 


प्रवग्योपसत्मतिपादकेति । प्वग्यपरतिपादशमेदाभ्यायद्वयमपि चेत्‌-प्रवग्यस्योपसदिन- 
करव॑न्यतादुपसदां भरस्तवादेवमुक्तमिति आह्यम्‌ ¦ इदः देतुमभ॑विशेषणम्‌ । प्रवग्य॑प्रतिपादकत्ात्‌ 
मेत्रिषयकतवषुपेश््यत इति । तरि कमेविषयक्लात उषावा इयादिभ्राह्यणद्रयमप्युपेश्ष्य 
द्रयाहियादिकमेव व्याख्येयमिति शङ्धामनूय् परिदरन्नेव उषावा इलयादिषिविष्ठो्तरभागव्याख्याने 
हेठमाह यद्यपीलादिना। तथाच बह्याविषयक्लमेव अब्याख्यने हेतुः । उषाका इध्यादिक्मपि 
कृथश्िद्‌ बह्यविषयकमिति । उपनिषद्धागसंगतिः भष्यायान्तभौवः ¦ श्रदिध्येति 


य.२.बा.१. वृहदारण्यकोपनिषत्‌ ३ 


तत्र तृतीयोऽध्यायः 
हरिः ओम्‌ -- उषा वा अश्वस्य मेष्यस्य शिरः । घयैशव्र्वातः 
रम्भपदितव्राह्मणप्रतिपादितप्रकग्यादेश्च कमणः लिङ्गादिवलेन अन्यत विनियुक्छवेऽपि 
विद्यासन्निधिपाटानथेक्यपरिहाराय विद्याथेवमिति पूर्वपक्षे, वि्यासन्निधिपाढसख दिवा- 
की्यलारण्यपास्यलादिसौकर्यार्थतयाऽप्युपत्ेः बल्वद्िर्टि्ग दिमिरमिचाराध्ययन- 
ज्योतिष्टोमा [च] लमिति “ वेधाद्र्थभेदा '” दिति सूत्रेण सिद्धान्तितत्वात्‌ । 
तस्य च ` सूलसयायमथः -- मन्तप्रतिपाद्यसय वेधाचर्थख वियार्थवाभावेन विधार्था- 
दवेदात्‌ न तसकाशनद्वारा विचारोषलम्‌ ; अपि तु अभिचारादिरोषलमिति | तक्तश्च न 
विद्याथेलश्लङ्गाया अवकाशः ॥ 
सर्वकमेश्रष्ठा्वमेधाङ्गमूतेऽ्चे, ° यदेव विधया करोति श्रद्धयोपनिषदा तदेव 
वीयवतरं भक्ती › ति कमेवीथवत्तरत्वापादिका विधवषपत्वापसना उपद्िद्यते-उषा 
वा अश्वस्य मेध्यस्य चिरः। मेधः यन्ञः तमहैतीति मेध्यः। भयन्ञार्थस पयोः 
यत्‌ शिरः, तत्‌' उष्‌: ब्राह्मो सुरतः । लिङ्गव्यत्ययः छन्दसः । उपसोऽह्खतेना- 
हरिशिरस्नात्‌ पोः शिरसि तदुद्धिरपपद्चत इति द्रष्टव्यम्‌ । 
¢“ आदित्यादिमतयश्चाङ्ग उपयतते ” रित्यधिकरणे “य एवासौ तपति तसुद्रीथ- 
मुपासीते ' त्यत्र॒कममाङ्गमूते उद्रीथे आदिल्यदृष्टिः कर्तव्या, उत॒ आदिल 
उद्रीथटष्टिरिति विशये, “ बह्ष्टिरुकरषां दिति सूतोक्तन्यायेन उद्ट्धेरेवापके 
कर्तव्यलात्‌ कमाज्गसयोदधीथस्य कर्मोपकारकेनोङ्टतया तहुद्धिरेवादिव्ये कर्तन्येति 
पूर्वपक्षे प्रप्त-“ आदित्यादिमतयश्वाङ्गउपपते » रिति सूत्रेण सिद्धान्तितम्‌ । अतर 
चरन्दोऽवधारणे । अङ्ग एवादिव्यादिमतयः कार्याः; कर्मारा्यतया माद्वित्यादीना- 
८. तस्य चायमर्थः 2. विदावत्वमिति शङ्कायाः 3. यज्घप्राधनल + सःख.म्‌, 
` लोण्मन्यमयुरवेकवचनम्‌ | वेधनं इुविंय्थः। छिङ्गादीलादिग्देन, ` पुरसतादुपसदं प्रवरण 
्रवणक्ति ` इति प्वग्यविनियोजचछनाक्यपरिमहः । सौकर्यति । रात्रावपि कीर्त्य धामेऽपि पाठं 
यत्‌ तन्म्यगतत्वे, एतदादि एतद दिवाकोत्थमरण्येपान्यचतनि उुखतरोधायोगः ; एतदुपेश्चया 
पूौपरभागमात्रे दिवारण्याध्ययने विनापि फलव््वम्हणमबधानकभ॑श्ेति छेद इयोकयैमिति | 
कर्मवीयेत्रत्तरस्वापादिकेति । द्वितीयत्रा्यणोक्वि थाया इव प्थमत्राहमणोच्छमयाः 
श्रथक्फसनिर्देलात्‌. साधारण फर छन्दोग्योक्तं खः क्यमिति भवः । अस्य ब्राह्ममसख नह्य 
विषयकत्वाभविऽपि ब्रह्मवि्ाशेषभूतकतुवीयक्तरत्यापादकभतिपादकलवात्‌. कथञ्चि ब्रह्मगिषय- 


४ भ्रीरङ्गरामानुजसुनिविरचितभाष्ययुक्ता [अ.२-बा.१. 


पराणो व्यात्तमर्धिविश्वानरः संवत्सर आत्माऽधस्य मेध्यस्य । चोः पृष 
मन्तरिशषुदरं पृथिवी पाजस्यं दिशः पाश्च अवान्तरदिशः परैव कऋतवोऽ- 
ङ्ञानि माधाधादधेमासा्च परवाण्यहोरात्राणि प्रतिष्ठा नक्षत्ाण्यसीनि नमो 
मेसानि । उवर््यै सिकताः सिन्धवो गुदा यदृच छ्खोमानथ पर्वता 
मेवोद्कृष्टलस्योपपत्तेरिति तदथः । ततश्चाश्चख रिरःप्रसृत्यव्यवेषु कमाङ्गमूतेष्वेव 
उषआदिवुद्धिः क्या, न तु उषदौ रिरदिबुद्धिः । घयश्वषचुः । अश्वस्य च्चः 
सूयः । पतूर्याधिषठातृकतवा्ुद्धित कर्येत्य्थः । वातः प्राणः । अश्च प्राण एवं 
वातः। वाय्ववखाविङष्वात्‌ प्राण तदूद्धितत कर्यत्यथैः। व्यात्तमरमश्वानरः। 
विवृतं मुखमेव वैश्वानरोऽभिः। “अथिर्वाग्‌ सूत्वा मुखं पराविङदिति अमेभुखधिष्ठातर 
त्वात्‌ तहुद्धि्त्र कर्यै्यथैः । संघत्सर आत्मा अश्वस्य मेध्यस्य । आत्मा स्वूप- 
मित्यथैः। ऋतयोऽङ्गानीत्यादिना संवत्सरावयवतुमासादीनां 'तदवग्रवत्वेन निरूप- 
यिष्यमाणतवात्‌ संकत्सरस्यावयविशरीरासमकतवम्‌। अश्वस्य मेष्यस्यति सवैवानुषज्ञाथ 
पुन्ैचनम्‌ । संवत्सरश्देन संवत्सराभिमानी प्रजापतिर्वा विवक्षितः । दौः पृष्टम्‌ ¦ 
उष्यैतपामन्यात्‌। अन्तरिशषघुदरम्‌; अवका्चवसाम्यात्‌ । पृथिवी पाजस्थम्‌- 
मुजन्तरमिव्य्थः¡ ‹ चोः पृष्ठमन्तरिशषमुदरमिय्ुर ! इत्यमनेरूरसि परथिवीरष्टिदर्शनात्‌। 
दिज्चः पारय! दिः दक्षिणो्तराचा्रयलात्‌ पां । अवान्तरदिच्ः पीथः 
वयव्याद्या मवान्तरदिशः पार्थानि । छतवोङ्घानि। स््टोऽथः। मासाश्वाधमाताश्च 
पर्वाणि। पर्वाणि-अङ्गसन्धयः। समविमागसाम्यात्‌ । अरोरातराणि प्रतिष्ठा । पदा 
इत्यथः, नकषुत्राण्यस्ीनि । सुत साम्यात्‌ । नमो मांसानि । अस्थ्यासकनक्षत्रसं- 
परक्तलात्‌। उवध्य सिकवाः-अधजीणं षासाचरने सिक्ताः । विश्िष्टावयव- 
साम्यात्‌ । सिन्धवो गुदाः । शुदा इत्यवयवामिप्रायेण बहुवचननिर्देशः । सिन्धवः 
नघ इव्यथः! यद्रुच कोमानशथ पर्व॑ताः-हदयस्याधःदेरावर्तिदक्षिमोचरमांखण्डौ 
यङ्घत्कोमराब्दवाच्यो । कोमान इति एकसिन्‌ व्यत्ययादरहुक्वनम्‌ । पर्वताः 

1. चश्षरधिष्टतृत्वात्‌ ग. ~. अव्यवतदवयक्त्वेन ख.ग॒ > दत्व ग. 4. वयवत्र. ग्‌ 


कत्वम्‌ ! न 0 वाकम्‌ ~ तथासति द्थोरेकबरद्यणलापातात । उत्कृष्टस्व- 
स्योपपत्तेरिति । इदसुपलक्षणम्‌ । ब्हरिरसि उषोदशरे तसय शिरसोऽन्यार्थत्रायाः क्तत्वात्‌ 
आश्रयत्व घटते | उषसष्षु खरूपता चाऽन्यार्थतय; बोद्यत्वायोगात्‌ न तत्र शिरोदृष्टिरिति 
रीतिरपि ध्येयेति । पुनर्वचनभिति । पूौक्तं षष्ठयन्तं सवत्रालु्ृष्यमाणे अवयवावय्रि- 


अ.३.बा.१.] बृहदारण्यकोपनिषत्‌ प 


ओषधयश्च दनस्पतयश्च लोमानि । उयन्‌ पूर्वाधा निम्लोचन्‌ जघनार्धो 
यद्विजुम्भत तद्वियोतेते यद्विभूुते तत्‌ स्तनयति यन्मेहति तदर्षति 
वागेवास्य वार्‌ ॥ ( कण्डिका. १ ) 
अहर्वा अश्वं पुरस्तान्मरिमाऽन्वजायत तस्य पूर्वे सयुदरे योनिः, 
रातिरेन पशवान्महिमान्वजायत । तस्यापरे सथुदरे योनिः। एतौ वा अखं 
काठिन्यो्तलपिण्डाकारलसाम्यात्‌ । ओषधयश्च वनस्पतयध रोमानि, च्म- 
त्साम्यात्‌ । उद्यन्‌ पूर्बाथेः । सूर्यं इति शेषः। उचन्‌ सैः सरीरपरवा्थ इत्यथः । 
निग्रोचन्‌ जधन।धेः । निभ्रोचन्‌ अस्त गच्छन्‌ सूर्यः अपयधः, पू्ापरसाम्यात्‌ । 
यद्विजृम्भते तद्वियोतते । युखन्यादानमेवान्तसकाशहेतुताद्विय॒त्‌ । यद्विधूनुते 
तत्‌ स्तनयति । रोमविधूननमेव स राब्दतवात्‌ मेधनिर्वोषः। यन्मेहति तदर्षति। 
मूर्ेस्सजनमेव सेचनलवाम्याद्रषणम्‌। वागेधास्य बास्‌ । नात्र कस्यनपिश्षा ॥ १॥ 
२. अहर्बा-अजायत । अश्वस्याग्रतः पृष्ठतश्च सौवणैराजत महिमाख्यौ अहौ 
पत्विरोषौ सः । तयोर्मध्ये अश्व पुरस्तात्‌ अश्वस पुरात्‌ यः महिमा महिमा्थो 
अहविरोषः, सः अहरेव अन्वजायत समपद्यत । तताहर्मावना कर्तव्येति यावत्‌ । 
अड इव सोवणपाल्खापि पीतपमलात्‌। तस्य पूर्य सथर योनिः- पूरवः सथुदरो 
योनिः-आपादनसथानम्‌ । सोव्णपातग्रहासादनखने पूर्वसुद्रुद्धिः कर्येदय्थैः | 
यद्वा महिमान्वजायतेलयत असुरुक्षणाथः । कर्मपवचनीयलात्‌ तचोगे अश्चमिति 
द्वितीया । रात्रि-न्वजायत । एनं जसाश्वख पश्चात्‌ यो राजता मदिमरस्यो 
रहविदोषः, स रात्रिरन्पजायत रालः समप्चतेत्यथः । चन्दिकाधवतलसाम्यात्‌ 1 
तस्यापरे सथुद्रे योनिः, पश्चिमः समुद्रः तदासादनखानमित्यथः । एतौ-संब- 
भूवतुः। एतौ वै महिमास्यो अरहो अश्वस पूर्तरपा्वथोः प्रतिष्ठितावित्य्थेः । अतः 
1, सच्छन्द्‌, ग॒ >. सामान्यात्‌, ग. 2. शनौ. ख. ग, 


12 1 











1 ~~~ ~+ ^ मकनन 


मावाथेकम्‌ । अतोन राहोः{र इतिवत्‌, अमेराथकं वषयन्तनन्यत्‌ प्रयुक्तमिति गूढ भाश्चयः। 
सिन्धवोगुदाः खन्दनस्यः यात्‌ । वागेवास्ववागिन वाधिन्द्रये वग्दरवतादृशिः स्यात्‌ । 
लश्वस्याष्यात्मिकभगेषु दृष्टिर 1 अश्वस संबन्धिन्यन्यत्र दरिरुष्यते अदह्रिखयादिना | 
पुरस्तालदयोगे अश्वमिति द्वितीयानुपपत्तिं पयोलोच् अन्यथा व्याख्याति यदेति । 
मद्धिमानामिति । मदिमाख्वग्रहयोरपूपरमान्तगततद्‌शविभूतिखम्‌ । मदमा हि नाम 


द शरीरज्गरामानुजमुनिनिरचितमाष्ययुक्ता [अ.३.बरा.र. 


महिमानावभितः संत्रभूवतुः । हयो भूत्वा देवानवहद्‌ वाजी गन्धरवानर्वा- 
ऽसुरानश्चो मनुष्यान्‌ । सुद्र एवास्य बन्धुः समुद्रो योनिः ॥ (२ ) 
इति तृतीयाध्याये प्रथमं ब्राह्मणम्‌ । (अश्च ब्राह्मणम्‌ ) 


२- २ ( अश्वमेधबराह्मणम्‌ ) 

नैवे 

ह किश्चनाग्र आसीत्‌ | 
"सर्वतो महिमदयास्यश्च इति स्तुता हयवाज्यर्वश्चस्ेश्चतुर्िर्जातिविरैवरदेवगन्धर्वाघुर- 
मनुष्यवोढतवेनाशवं सोति हयो-मदुष्यान्‌ । उक्तोऽथैः। सुद्र एवास्य बन्धुः! 
अस्य अशस्य समुद्रो बन्धुः । तत बन्धुदषिः कर्त्येलय्थः । तव हेतुमाह-सथु्र 
योनिः । उचेद्श क्सोऽश्चस्य वारुणाश्वानाश्च तसादुलततिदर्नात्‌ समुद्रो योनित्वेनं 
ध्यातव्य इत्यथः ॥ (३. १.) 

अश्चमेधाङ्गमूतचित्याभौ तदङ्गमूतसंवत्सरकलि च ब्ह्मदष्टिं विधित्सन्‌ 
पथमतोऽमेख्यततपकारमाह -- नेवेह किश्चनाग्र आसीत्‌ । केचितु, ' नात 
दृष्ि्विधीयते । अपितु ता्िकतदासकतवानुसंधानसि द्वये परमासन उदच्यादिक- 
मान्नायतेहयाहुः ! नोभयथापि विरोधे पयामः । 

इह जगति किथ्चन परिद्स्यमने स्थूखव्स्थं क्तु अग्रे यष्टेः प्राक्‌ 
नेवासीत्‌। अत्न अग्रे नैवासीदिल्यनेन न रा्यत्वमुच्यते । असत्कार्यानभ्युपगमात्‌। 
तथा हि सति शरविषाणादेरप्युसत्िप्रसङ्गत्‌ । षटः प्राङ्‌ नासीदिति प्रतीतेः 
धरलावखापूर्वभाविपिण्डत्वावश्थाविषयकलदशंनेन इहापि, ‹नाग्र॒ आसीदिति 

1. सर्वथा. ख. ग, 
वरिभूतिरपि । स्तौतीति । स्तुतिरियं यज्ञियासवे दयत्वादिभावनापू्ैमेतद्वह्ेषु॒देकत्वादि- 
भावनार्थमपि घटते ; अश्वबन्धके भश्वयोनौ च सपुद्रद्डयरथश्च ) समुद्र एवेतयेवक्नरः नास्रादन- 
तयोक्तं एव बन्धुरियर्थ दर्शयति । समुद्रः परमात्मैव बन्धुः बन्धक इति शाङ्करम्‌ । २ 
द्वितीये बरह्मणे मृत्युना चिलयाभिखष्टिः, संवत्सरखष्टिः, संवत्सरात्मकप्रजपतिमुदधेनं 

जगल्थृषटिः, तदत्ततवम्‌ , संवत्छरात्मकम्रजापतेभेध्याश्चमावः, भग्नयश्वमेधयोरकदि दृटिः, 
भकरदिलययोरपक्रन्तगरत्युना सहामेदश्वोच्यन्ते ¦ फर्क्च यथायथं बोध्यते ! अत॒ उपकन्तख 
खृल्योरान्तमसति संबन्धः । तत्रादौ सोकामियतेयतः पूर्ेभागमात्रमकतारयति अश्वमेधाङ्गे- 
यादिना । संवत्खरकाले चेति । नद संवस्सरसष्टयुक्ाकषपि तत्र ब्रह्मदिने प्रतीयत इति 
चेन ~ ° आत्मन्वी सखा ' मिति चिल्ाभिरूपात्मदश्या चिद्याभो ब्रह्मदः ‹द्ितीमो म॒ आत्मा 


अ.३.बा.२. | बृहृदारण्यकोपनिषत्‌ ७ 


मृतयुनैवेदमादरवमासीदश्नायया । अशनाया हि मृत्युः । तन्मनोऽदडुरुत 
आत्मन्वी स्यामिति । 


मरतीतेः षरिद्श्यमानस्थूखवसाविरोध्यवस्व््वमेवाथः । नु परिदश्यमानमिदं 
जगन्‌ दृदयमानस्थूल्वस्थाविरोधिनीं कामवस्थामभजदित्यत आह - मृत्युनेवेद्‌- 
माव्रतमारसदश्चनायया ¦ कारणवाक्यत्वादत मृत्युशब्देन स्युसंज्ञकाचिच्छरीरकं- 
प्रमासमोच्यते । ‹ यस्याव्यक्तं शरीरं, यस्याक्षरं शरीरं, यस मृद्युश्दारीरं, एष 
सर्वमूतान्तरातमा अपहतपाप्मा . दिव्यो देव एको नारायणः › इति शुबारश्रतो 
मरत्युरब्दस्य तमसि प्रयक्तवात्‌ । अत्ताश्चनाया नाम सञ्ञिदीषां । * अशनायोदन्या- 
धनाया वुयुक्षापिपासागषुःइति बुमुश्षा्थ निपातितोऽखनायारब्दः संजिहीषां रक्ष- 
यित्वा तद्रति लक्षितरक्षणया वर्तते  ततश्चायमथैः -- सच्चिदीषुणा तमर्दारीरेणे 
परमात्मना परिद््यमाने स्थूलवस्थ जगत्‌ आघ्रतमासीद्‌ तिरोहितस्थूलवस- 
मासीत्‌ । स्थूखवस्थां विहाय तमदारीरकपरमात्मावखमासीदित्यथः । अानाया- 
शब्दस्य मृयुशम्दिते परमात्मनि प्रयोगे हेतुमाह-अशनाया हि भृत्युः । लोके 
बुभुक्षाविरिष्टो हि पुरुषो जन्तून्‌ हिनस्ि । भतो बुक्षायाः मरणहेतुत्वेन मृदुत्वं 
प्रसिद्धमित्यथेः । यद्यपि ततत्यारनायामृद्युरब्दयर्भिन्नतात्‌ प्रकृते सृद्युराब्द- 
प्रतिपाल्य तमद्शारीरकपरमातमनः सङ्धिदीषावाच्यशनायाज्ञब्दपयोगविषयतायां न 
तत्‌ उपपादकम्‌, तथाप्येकशाब्दरूपितत्वेनाथेद्रयकीकरणेन श्रतिपरृत्तिरूपपयत इति 
द्रष्टव्यम्‌ । तन्मनोऽङ्करुतात्मन्वी स्यामिति । तदिति लिङ्गव्यत्ययः 
छन्दसः । सः मृदुः तमदशरीरकः परमात्मा, अहं आत्मन्वी ~ शरीरी 
चेतनाचेतनप्पञ्चशरीरकः स्यामिति सङ्कल्प्य मनः कृतवानिद्यथेः । न च 
जयेते ' ति संवत्सरा संवत्सरे ब्रह्मद समात्‌ । मृत्युसंज्ञ्ाविदिति | भतो न 
अशनायामात्रं प्रसिद्ध्त्युवा तदर्थं इति भावः । उपरि मनस्कारलिङ्गाच तद्विशि्यरमत्मपरयन्त- 
लमः तिरोदितस्थूत्यवस्थमिखयोचयुणश्रतिसंद्भखारस्यत्‌ अवघ्थानामपि प्राक्‌ सत्ता, 
सांख्यरीदया अनमिव्यक्तिमात्रमिति न मन्तव्यम्‌-लोकानुभव-सद्वि्यायागमविसोंधादियादायेनं 
स्थूखावस्थां विद्ायेति। सकल्प्य मनः कृतवानिति । यदपि द्वितीयो म॒ आत्मेति 
वक्ष्यमाणकड्प्याय भत्मशब्देन चिघ्याभिूपात्मग्रहणमेवं युक्तम्‌ । एवमात्मन्वी स्यामित्येतदा- 
दारकसंकटप एव॒ मनोऽकुरुतेनेनोच्यते; न तु तदनन्तरनानासृष्टिः । ^ मनस्कारश्च 


८ श्रीरङ्गरामामुजमुनिविरचितमाष्ययुक्ता [ अ.३.ना.२. 


सोऽचंन्नचरत्‌। 
सङ्चिदीर्षाोः सिसक्नाकायमनस्यषटिविरुद्धनि वाच्यम्‌ । यष्टा संहरिष्यामीत्थवम्मूत- 
सष्टिसंह।ररक्षणविहरेच्छया एवाश्चनायाशब्देन विवक्षितात्‌ । अत्त मनदब्देन 
मनोमहान्मतित्र्े ' ति नामपायत्‌ महत्तसुच्यते । तच्वोपरश्षणमहङ्कारादिमूता- 
वधिक्षसृष्टेरपि । मनदयनव्दसान्तःकरणा्थक्स्वेऽपि मनरशब्दः स्वपूर्वभाविमहदा- 
दीनामप्युपलक्षकः । महदादिखुष्टवभावे मनस्यृष्टयमावात्‌ । अन्यत्‌ सरव 
पूवैवत्‌ । आसन्यब्दात्‌ , ‹ तदस्यास्त्यसिन्‌, इघ्य्थे चिनिप्रत्ययः छान्दसः । 
सोऽर्चन्नचरत्‌ । अर्चन्‌-प्रीणयन्‌ । आसानमिति रोषः । कमकारकश्च खयमेव । 
अशरुताध्याहारादपि प्रकृतस्यैव कर्मल्लोपपततेः । अर्चननित्यत् “र्षणहत्वोः क्रियायाः › 
इति हेतौ शतूप्रत्ययः । जगब्यापारलीर्या स्वमाने प्रीणयितुमचरदित्यर्थः । उक्तं 
हि भगवता बादरायणेन जगत्सृषटेरींखारस एव प्रयोजनमिति । 
तथाहि ~ द्वितीयाध्याये स्पृतिपादे - जन्भजरामरणादिदुःखबहु जगत्‌ 
खजतोऽवाप्तसमस्तकमम्य परमासनः प्रवृत्तेः स्वाथेवपराथेखासंमवत्‌ , प्रयोजनानु- 
देरोन परश्चवसव्रृत्तरयागात्‌ परवरत्तिनाँ पपद्यत इति न प्रयोजनवत्वात्‌ ” इति सूत्रेण 
पूर्वपक्षं छता, “ रेोकवततु ीखकेवस्थम्‌ , वैषम्यनेधृण्ये न सपिक्षवात्‌ तथा हि 
दरयति, न कर्माविभागादिति चे्ानादिलादुपप्यते चाप्युपलभ्यते च, सर्वधर्मोप- 
पतेश्य › इति चतुर्भिः सुतैः सिद्धान्तितम्‌ । 
तेषाश्चायमर्थः-यथा महाराजस्यापि केवर्छी प्रयोजनाः कन्तुकादिक्रडा 
दष्टः, एषं परमासनोऽपि केवर्टीर्था जगत्सृषटयादिप्रवरत्तिरिति ““ खोकव्‌ ” दिति 
सूतस्याथेः । ननु विषम देवभनुष्यतिथगादि खछजतः परमालनो वेषम्यं प्रसजेत्‌ , 
अतिधोरनरकादिसृष्टया निधृणलन्च प्रसजेदिति चेन्‌-न। तत्तकर्मानुसारेण कर्मषपिक्ष- 
तया सनतो न पक्षपातादिप्रतक्तिः । ' साधुकारी साधुभवति पापङरी परयो मवति, 
“८ निमित्तमात्तमेवासौ खव्यानां सर्गकर्मणि । 
प्रधानकारणीमूता यते। वै छखञ्यशक्तयः ॥ » 


प्रमात्सतवसाधकः ” इति ग्प्रासार्यसूक्तिश्वेममेवाथं दरयति ~ शथापि श्रन्तरविद्टस्याधिक्या- 
पीह खमायैषं शाड्रच्छायया व्याख्यातम्‌ | 


ञ.३.बा.२.] बृहदारण्यकोपनिषत्‌ ९ 
तस्याच॑त अयोऽजायन्त। अर्चते वै मे कमभूदिति । तदेवाकैस्याकेतम्‌। 


निमित्तमाते साधारणमितयथः । सुज्यशक्तयः = क्माणीत्यथः -- इति 
ुतिस्परतिलक्षण प्रमाणे द्नैयति । अतो वेषम्यतैधण्ये नेति वैषम्ेधरण्यतूल- 
स्यार्थः । "ननु प्रद्धये जीवस ब्रह्मणा अविभागेन, तदाथितानान्च कर्मणामभावात्‌ 
सर्गाद्सृष्टौ स्वेच्छया तरतमभावापत्नं जगत्‌ खनतो वेषम्यादिकमपरिहार्थमिति, “न 
फर्माविभागा ›› दिति मूननखण्डेन परिचोच, “ नानादिव्वदुपप्यते चाप्युपलभ्यते 
चे ,› ति सूचखण्डेन परिहतम्‌ । जीवनामनादिखत्‌, तदानीं करमणमपि 
स्वान्न वैषम्यादिपरसङ्गः । न च जीवानामनादित्वे, प्रयये “ सदेव सोम्येदमग्र 
आसी ' दिति अविभागो नोपपद्यत इति वच्यम्‌ - अविमक्तनामनूपतया मेदका- 
कारास्फुरणमतिणाविभागभ्यवहारोपपत्तः । तदनादितच् श्रतिस्मृतिषूपकभ्यते, “न 
जायते मियते बा विपञ्ित्‌, › " प्रतिं पुर्षञ्चैव विद्धयनादी उभावपी 'तीति 
सूत्रार्थः । ^ स्वेध्मोपपतेश्च ” । प्रधानादिप्वसंमानितानामपि स्॒युपयुक्तसा्वस्य| 
स्ैशक्तिलादिसकरुधर्मणां परमालन्येवपपतेश्च ॒प्रभालमैव जम्कारणम्‌ इति 
सषटरीरखमयोजनष्वे सतस्‌ | 

अतः सोर्च॑न्नचरदिः्यस्योक्त एवाथः । तस्यार्चत आपोऽजायन्त । 
अर्व॑तः - प्रीणनाय प्रवृत्तय तस्य परमाप्मनस्मकालादाप उयन्ना इत्यर्थः 
तल चापां प्राधान्यात्‌ भष्डन्दपयोगः ! अपां खष्टश्च सषटुनारायणत्वे लिङ्गम्‌ । 
‹ एको ह भै नारायण › इल्युक्रम्य ‹ ता इमा आप ' इति श्रुतेः । अर्च॑ते पै मे 
कमभूदिति । वैशब्दो ऽवधारणे । अर्चैनपवृत्ताय मे - पद्यं कं जरम्‌ दति 
स प्रमासमा अमन्यतेत्यथः । तेदेवार्कस्याकैत्वम्‌ । यदमद्धेतोरेवमम वत, 
अत "एतादसमननमेवार्करब्दितख परमात्मनः अर्कशब्दपवृतौ निमितरमिव्य्थः । 
अर्कशल्दितत्वच्च परमासमनः, “ अर्को वाजस्िःश्ङ्गी » इति भगक्नामपहक्तपाटादिति 


}. एतत्‌ तद्व क, 

अकैत्वम्‌ 1 धर्चनकरतृत्वे सति कवत््मक्लम्‌ । भच क इत्र चस्य कत्वे भदरं इति 
रूपमिति भावः । अशब्दः विलाभिपर इति शद्करप्‌। आपो वा अके इत्येतदापतप्रतीतौ 

2 


१० श्रीरन्गरामानुजमुनिविरचितमाष्ययुक्ता [अ.२.बा.२. 


कै हवा अस्मै मवति, य एवमेतदर्कस्याकैतवं वेद । (१) 


आपो भा अकरः । तद्‌ यदपां शर आसीत्‌ तत्‌ समहन्यत । सा 
पृथिव्यभवत्‌ । तस्यामश्राम्यत्‌ । तस्य श्रान्तस्य तप्रस्य तेजोरसो 
निखरतवामनिः ।॥ (२) 


र्व्यम्‌ | एतत्‌ सवं सवैव्यास्यानाधिकरणे व्यासः य्टमुक्तम्‌ ॥ नामनिरक्ति- 
ज्ञानस्य फलमाह -कं ह वा अखे -- वेद ¦! फ़ सुखं । [हः प्रसिद्धौ । ] 
वैशब्दोऽवधारणे । युखमेवेत्यर्थः । रिष्ट स्पष्टम्‌ | 
अण्डख मगवदामकमूतपरिणाम् कततुं अपां मगवदासकलमाह - आपो 

घा अकैः । आपः अर्कंशब्दितिमगवदासिका इयथः । तद्यदपां शरं आसीत्‌ । 
दधो मण्डांश इव मूतान्तरसंघष्टनाम्पां यः शरः - सारांश आसीव्‌, तत्‌ सम- 
हन्यतं - बिन तेजसा पच्यमानं सत्‌ संघातभावमाप्यत । सा पृथिव्यभवत्‌ । 
तत इति रोषः । ततः संहन्यमनेभ्यो मतेभ्यः सा पृथिवी अण्डा °प्रथिव्य- 
मवत्‌ । ‹ ता-आपः तद्धिरष्मयमण्डममवत्‌ › इति महोपनिप्रदेकार्थ्यात्‌ ¡ तस्या- 
म्राम्यत्‌ । तस्यां - अण्डाकारेण परिणतायां परथिव्यां । सत्यामिति रोषः । 
म्रत्युरब्दितः परमामा। अभाम्यत्‌-अत श्रान्तिश्षब्दः कारणरक्षणय। यलपरः ।- 
अयततेत्यथेः । तस्य श्रान्तस्य तप्नस्य तेजोरसे निखर्तताभिः । तैस्य- 
परमात्मनः ।! श्रान्तस्य - ृतयलसख, तपनस्य - सज्यवप्याखेचनवतः शरीरात्‌ 
तेजोरसः - तेजस्सारमूतोऽमिनिंखर्तत । एवमेव व्यासार्यरुक्तम्‌ ॥ २ ॥ 

1. सा ए थवीकरू्पा भमवत्‌. ख. ग, 
अकेशब्दस्य रोयपरत्वै मन्येत । तचर्थसतु व्यासायदचित एवेति घकैः परमात्मेति वक्तमाह 
एतत्‌ सर्वमिति । 

अपां श्र इति । ^ श्चरस्तेजचके बण दष्यत्रे ना शरं जके › इति मेदिनी । शस्तं 
पयो द्धि भवति । तत्र मण्डः चरः । ` तद्वादिदाप्ठु उपरिभवन्नंशो विवक्षित इति 
दयितं दघ्नो मण्डांञ्च इवेत्युक्तम्‌ ! यज्नपर इति । सोऽबिभेदिलयादौ विशेषणभूत- 
प्रजापत्तिगततया भयस्येवात्र श्रान्तः संगमने दुष्करम्‌ । तादशविशेषणस्याश्नवणात्‌। भतो 
लक्षणा । पर्तु रेके शरीरिणः शान्तितापागन्याविभावानं यल्संकल्पप्रङृतागन्याविभीवा- 


अ.३.ना.२.। बृहद्‌रण्यकोपनिषत्‌ १९१ 


स तेधात्माने व्यङ्करूत आदित्यं ततीयं बायुं वतीम्‌ । स एष 
प्राणस्त्रेधा विहितः। तस्य प्राची दिक्‌ शिरोऽपौ चासी वेभो । अथास्य 
प्रतीची दिक पुच्छपमसौ चासौ च सक्थ्यो । दश्चिणा चोदीची च पाध 


स तेधात्मानं व्यङ्कसतेति । खः अभिः आत्मान तेधा व्यमनदित्यथंः। 
आदित्यं तीयं वायं तृतीयम्‌ । अम्यादित्यवाय्वात्मना तेवा निमक्त इत्यथैः । 
तयाणां मध्ये चिल्याथिः अंशी ; बाप्यादित्यौ अं्ाविति मावः । अथिवस्वपेक्षया 
आदिव तृतीयलम्‌ । अम्यादित्यपिश्चया वयोस्तरतीयलम्‌ । स॒ एष प्राणस्वेधा 
विहितः । यः त्रेधा विभक्तः अभ्निवाय्वादित्यासना - वाथ्वादिव्यांशको य 
एषोऽग्निः - स एष प्राण! परमासेत्यथैः । त्च तदष्टिः कर्तव्येति यकवत्‌ । 
स॒ एषोऽभिरकं श्य॒त्तरताम्नौ अर्कशव्दितपरमासाध्यामस्य वक्ष्यमाणलादिति 
रष्टव्थम्‌ । तस्य प्राची दिक्‌ लि । तस्य अमनैः शिरभादौ प्रगादि- 
बुद्धिः कर्तव्येत्यथैः । शिरसः प्राचीसंबन्विवात्‌ तत तहद्धिः कर्तव्या । एवउचर- 
तापि द्रटम्यम्‌ | अघौ ची चेर्मौ । ` रेदान्यामेष्यो। ई्मो बाहू । 
अथास्य प्रतीची दिक पुच्छम्‌ । पुच्छे प्रतीचीलबुद्धिः कर्त्या । तत्संबन्धि 
लादिति भावः। अभौ चासौ च सक्थ्यौ । वायन्यनैकरत्यो सक्थिनी 
उ इति यावत्‌ । सक्षथ्याविति छन्दसः प्रयोगः । दश्चिणा चोदीची च 
पार्स । दक्षिणोत्तर अपि दश्धिणोत्तरदिष्धये । तदिष्वतित्वादिति भावः । 

ईगान्येय्यो. क. ख 





कनके रि पीय रपण) 111 ररि 


नाच्च कराच्दरूषणप्रयु्तः चमचत्छरो न दयज्यत इति भावः । नन्व्निसब्दः चयनैस्छृत. 
सुपणायाक रस्थण्डिलविेषभरसिद्धः । स॒इदश्वमेषाङ्गतवात. शयते ! धत एव तस्य प्राची 
दिक्‌ शिर इयादिना शिर.पाश्वादिनिदेशो घटते । नचैवं सति षास्तवाग्नेरिदालुक्तया, 
' अभ्निनैव देवेषु ब्द्यामव्त्‌ 2 (३ ४-१५) इतिं वाक्ये एवकारेण प्रिद्धाग्न -र्नितोदत्ति 
वननिरदैको नोपपद्यत इति वाच्यम्‌- स सुखाच्च योने स्ताभ्याश्वाभरिमखजते'ति तत्व॑मिरितवरीक्यत 
एव तत्सिद्धेरित्राह एवमेव व्यासार्यैरिति ! धयं मावः ~ भवद्यं चिल्याभिरत्र विवक्ष्यते । 
परन्तु तत्राधिशब्दध्रयोग भहवनीयागन्याधारतप्रयुक्त इति तन्युखेन । अत एव ॒तेजोरस 
इति वचनमपि संगच्छते । एवष , ‹ आदित्यं ततीयं वायुं तृतीय " मित्त चुलोकान्तरिक्ष- 
लोकदेवतयोग्रैहणमपि पए्रथिवीखेकदेवताभूताभिभ्रहणे चिङ्गप्‌ । तस्य पूथिवीत भाविभीवश्च 
तदमिमानिदेवतात्ाहपपययत इति न तदथंमपि चिलयानिग्रमात्रहणनिबेन्ध इति । 


१२ ्रीरङ्गरामानुजसुनिविरचितमाष्ययुक्छ [अ.३.बा.२. 


दौः पृष्टमन्तरिशष्ुदरमियधुरः। स एषोऽप्यु प्रतिष्ठितः । यत्न क्र चैति 
तदेव प्रतितिष्ठत्येवं (ति य एवं ) विद्वाच्‌ ॥ (३) 


सोऽकामयत द्वितीयो म आत्मा जायेतेति । स मनसा वाच॑ 
मिथुनं समभवदशनाया मृत्युः । 


चैः -- उरः । इयं एथिवीयर्थः । शिष्टं स्ष्टम्‌ । स एषोप्सु प्रतिष्टित । 
सु एषः अग्निः । अण्सु `प्रतिषठितववश्ोक्तरीत्या तन्मूखोत्पत्तिकलादिति द्रष्टव्यम्‌ । 
यत कर चेति तदेव प्रतितिष्ठत्येवं (ति य एव) विद्रास्‌। एवं विद्रान्‌ यल क च ` 
परदेरो एति- गच्छति तदेष ततैव प्रतितिष्ठति-पतिष्ठां रमत इत्यथः ` ३ ॥ 


एवमकंप्राणशब्दितपरमातमदष्टिविरिष्टमश्वमेधाङ्गमूतचिप्याग्निसुवच्यादिपरका - 
रोपेतसुपवण्थ अधमेधाज्गमूतसंवस्सरकारं सयुराब्दितपरमासमदृष्टिविरिष्टं प्रतिपाद्‌- 
यितुमुप्क्रमते सोऽकामयत -- मृत्युः । सः अशनाया मृत्युः -- पूर्वोक्तः 
सञ्ञिदीषरयदुशब्दितः परमासा पूवैसृष्टाभिष्णसपिक्षया दितीय आत्मा - 
आस्मान्तरं मे जायतामिति संकद्यं तवान्‌ । संकप्य च त्यीरक्षणां वाचं 
मनसा मिथुनं ~ द्रन्द्रमावे समभवत्‌ संमावितवान्‌ । सक्ष्यमाणप्रपञ्चपरिक्ञानायः; 
"नाम रूप्च भूतानां छृत्यानां च प्रपञ्चनम्‌ । वेदशब्देभ्य एवादौ देवादीनां चकार 
सः › इति न्ययेन सक्ष्वा चतुमुखारीरकतया वा[मनसा] त्रयीं पर्मारोचित- 

}. अप्रतिष्ठित. ख. ग. 


प्रति तिष्ठति य एवं विद्वानिति । एवमकलवेद्नस भप्प्रतिष्टितलप्रदनस च पथक्फल- 
श्ननणेऽपि स्वमिदं सर्वैरोकत्मके चिाो अकेदटविंधास्यमानाया उपदुकमिति ष्येयम्‌ | 

संभावितवानिति । संपूैकमुधातोः संगमोऽ्थः ¦ अत्र मनश्त एव पुंसो वाचा लिया 
मैथुन्येन संगमस्य विवेक्षितत्वात्‌ परमात्मनः साक्षात्‌ धभवक्तृलामावात्‌ भिजर्थो निवेशितः । 
संगमितबनिखथः । चलुखश्षरीरकतयेति । प्रगेव चलुर्ुलसद्धावे संवत्सरात्सकपरजापत्यु- 
सप्तिवणने ततः थमिति चेत्‌-संबर्रत्मक्परनापतिरन्य इारयः । यद्वा चतुदुखक्चरीर- 
कृतयेखस चतुभुखसूपेण जानिष्यमाणजीवश्षरीरक्तयेयथैः । प्रजापतेः शवत्सरािमानिलं 
ततपरिमितायुष्कम्रजा्थेकरत्वात्‌ । विभिन्नजाठीयतैषद त्मकः संवत्सर एव पुनःपुनरावतैत 
इति सचतरः आदयुःपरिमाणम्‌ । अत एव चतसंव्त्सरः पुरुषः शतायुरिल्युच्यते ¦ प्रजापतिश्च 
स्वयं रसवत्सरमुखेन परिमणनीयायुष्करस्न्‌. तादशभ्रजासथकरोऽपि भवति ! 





अ.२.बा.२. 1 बरहद्‌]रण्यकोपनिषत्‌ १३ 


तद्रेत आसीत्‌, स संवत्सरोऽभवत्‌ । न ह पुरा ततः संवत्सर असि | 
तमेतावन्तं काटपविभः, यावान्‌ संवत्सरः । तमेतावतः कालस्य 
परस्तादय॒जत्‌ । ˆ जातमभिव्याददात्‌ । स भाण ' मकरोत्‌ सैव 
वामभवद्‌ ॥ (४) 


1. माणक्ररोत. पा, 


शा 
वानिल्यथैः । तधद्रेत आसीत्‌ स॒ संवत्सरोऽमप्रत्‌ । मनसा तयीपयालोचन- 
रक्षणसंमोगे यद्रेत, बीज कारणणुखन्नम्‌ - इदमित्थं कर्तन्यमिति निश्चयासकम्‌ ; 
तेन संवत्सरः - संवसररक्षणकार्रारीरकः "संवत्सरो विश्क््मा , ` संवत्सरः 
प्रजापतिः, ' प्रजापतिः संकसरो महान्‌ क › इति संवत्सराभिमनितया परसिद्रः 
प्रनपतिः" द्वितीय आसा अमवदित्रथः । यपि संवत्सरकार्सेवाश्चमेधाङ्गत्वम्‌ ; 
न तदमिमानिप्रनापतेः, - तथापि तयोरभेदोपचारेण शुतिप्बर्युपत्तिरिति द्रष्ट 
व्यम्‌ । न ह पुरा ततस्स॑वत्सर आस॒ । ततः तस्मात्‌ शदमित्थ कर्त॑न्यमिति 
निश्चयखूपात्‌ रेतस्यन्दितात्‌ कारणात्‌ पुरा प्रथमतः -- सद्य एवेति 
यावत्‌ ~ सच एव संवत्सररूप आत्मा न वभूव । द्वादशमासपरिमाणस्य तवस्सरस्य 
स॒चयो भ्निष्पत्यसेमवादिति मावः । तमेतावन्तं कालमत्रिमः याबान्त्सं 
वत्छरः । यावता कालेन संवत्सरः पूर्णोऽमक्त्‌, तावन्तं कारं रेतर्सञ्दितकारणा- 
कारेण अबिभः-मरण इतवानित्यथैः । अषिम इति ° इभृञ्‌ धारणपोषणयोरिति 
धातोरडि ख्यम्‌) तमेतावतः कालस्य परस्तादसूजत । द्वादश मासेषु पूथषु 
सवत्सरख्यं द्वितीयमासानमखजते८ोतय्थः । तं जातमभिन्याददात्‌ । जाते तं 
संवतसरमभि - अभिमुखीकृत्य । च्याद्दात्‌ विरिष्य पुततल्वेन परिजग्ह्यथेः । 
स भाणमकरोत्‌। सः संवस्सर आमा बारघमावतात्‌ भाणिति शब्दमकरोत्‌ । 
सैव बामभवत्‌ मूरादिव्याहतिरूपा वागमवदित्यथंः ॥ ४ ॥ 

1. प्रजापतिः इति पदं न ख. कोञ्चे । 3. निष्पत्यमावात्‌, क. ०. भूबू भरमे क, 

पुरेति द्वादशमासात्मकसकत्सरक्रसतिलद्घनात्‌ परगतयः । व्याद्द्दिति । भो- 


अनास्यविहरणे भत्मनेपद्प्रिधानात्‌ भत्र परस्यैपदश्नवणात्‌ भदनाथेमिदं न्यादानमन्चनाया- 
प्रीतस्य ! ततः ख भाणमकरोत्‌ भष्षितो भवेयमिति भयादि य्थाऽपि अष्यः | 


१४ श्रीरङ्गरामानुजसुनिविरचितमाष्ययुक्ता [ अ.३.बा.२. 


स रेक्षत, यदि वा इममभिर्भस्ये कनीयोऽननै करिष्य इति । स 
तया वाचा तेनाना ईद भर्वेमयजत, यदद किश्च ऋचो यजूषि सामानि 
च्छन्दसि यज्ञान्‌ प्रजाः पशून्‌ । स यद्यदेवास्ूजत तत्तदततुमधियत । 
सै वा अत्तीति तददितेरदितित्वम्‌ । 





स पेश्षृत-करिभ्य इति । यद्हमिमे संवप्सरं सृष्टा आत्मानं क्तङ्ृत्यतया 
अभिमंस्ये, ततः अन्नं कनीयः करिष्ये-अच्नमरपीय एव स्यादिति यवत्‌- 
अत्तव्यस्य मूयसोऽ्थस्याभावात्‌ इति कषः मद्यरेक्षत-अचिन्तयदिप्यथेः । स 
तया-किश्च । खः मृ्युखान्दितः परमात्मा तया वाचा सक्सरात्मनिष्पादि- 
तया भूरादिव्याहतिलक्षणया वाचा तेनाट्मना ~ संवर्रख्पेणासना च निमित्त- 
भूतेन, यदिदे किश्च, तत्स्ैभखजतेत्यथैः । “स भूरिति व्याहरत्‌, , ‹ आदौ 
वेदमयी दिव्या यतः सर्वाः प्रूतयः › इत्यादिना भूरादि शब्दस्य सृज्यमानपपञ्च- 
हेतुस्ावगमात्‌, संवत्सरास्यकारुसयापि कथमात्रदेतुचाच्ेति मावः । यदिदं 
किञ्ेतयेतत्‌ प्रपञ्चयति ऋचो यजूंषि ~ प्यून्‌ । छन्दांसि - गायन्यादीनि । 
रिष्ट स्पष्टम्‌ । ननु त्यया मिथुनीभूतया कथं ऋगादीनां सृष्टिः, तेषां तदभिन्न- 
त्वादिति चेन्न । करम (कर्म॑घु विनियुक्तवावखाविरिष्टतया ऋगादीनामुलत्तिसंभवात्‌ ; 
सर्वप्यक्षगोचसतया वा ¦! स यत्‌ - अधियत । सः मरुः परमासमा यद्यदेवा- 
सृजत, तत्तत्‌ खष्टं सव अत्तुं - संह अधियत - रेच्छदित्यथैः । सवं वा 
अत्तीति तददितेरदितिस्वम्‌ । अदितेः - भदितिशब्दवाच्यस्य परमात्मनः । 


ननन + + 











उक्ता प्रजापतिखष्टिः अथ तन्मूलकव्श्िषटिः सकोऽप्युच्यते स रेश्षुतेयादिना । 
अन्न प्रजापतिलषटुः परमात्मनः सवैखषटत्वंदवैत्वयोरप्युक्ततया एकस्यैव सर्वैकारणत्वं 
सिद्धम्‌ । 

सभिपूर्वैको मन्यतिदिसर्थक इति शाङ्करम्‌ । समम्वितश्च तत्‌ । प्रसिद्ार्थनिबाहाय तु 
इहाथान्तरमुक्म्‌ । एतं ‹ खश ` इयप्याहारं विना इमममि = श्मममिसुखोकृय मस्ये इति 
वा, इममन्नत्वेनामिमंस्ये इति वाऽ्याऽधि सुवचः । 


अधियतेति ! धृङ्‌ अवसाने । रेच्छदिहि शा्करालुसारी अर्धः तत्पयः । 


स.२.बा.२.] बृहृद।रण्यकोपनिषत्‌ १५५ 


सर्वस्येतस्यात्ता भवति, सर्वमस्यान्नं भवति, य एवमेतददिते रदितितं 
वेद ॥ (५) - 

सोऽकामयत भूयमा यज्ञेन भूयो यज्ञयेति । सोऽश्राम्यत्‌; स 
तपोऽतप्यत । तस्य श्रान्तस्य तत्स्य यञ्ञोवीयश्ुदक्रामत्‌ । प्राणा वै यद्लो- 
चीयम्‌ । तत्‌ प्रणेपुतकरान्तषु शरीर श्वयितुमधियत । तस्य शरीर एव 
मन आक्षीत्‌ ॥ (६) 


सरवाततन्व दवादितिचब्दपदृततिनिमित्ताद'दितिलमिल्यथः । नामनिरुक्त ज्ञानस्य फर- 
माह सर्वस्य - वेद्‌ । अत्ता भवति अनुभविता मवति । अन्नं भति 
अनुमान्य मवति । न चैकस्य भेक्तलोक्तौ तस्रतिसंबन्धिन इतरस्य मोग्यलव 
सिद्धमिति रक्कथनवैयथ्यं शङ्कनीयम्‌ । तदार्व्याथतया तसपञ्चनेरूपत्वेन 
अदूषात्‌ ॥ ५ ॥ 


, एव्रमश्वमेधाङ्गमूतय)रम्निसंवसरयोः सखष्टिप्रकारादिकषुक्तवा अश्वस्य इष्टि- 
रकारं अश्वमेषनिर्वचनं अश्वमेधे आदित्य क्तुमारमते - सोऽकामयत । 
सुः प्रनापतिशचरीरकः परमाप्मा अकामयत । किमिति। भुयसा - महता यत्तेन 
प्रम त्मानं भूयः - मृहुमहुः यजेयेति । यद्रा भूयंससब्दो भूमवाची । भूमानं 
परमासने यजेयेतीत्यथेः । सोऽश्राम्यत्‌ । महायज्ञसामग्रयसंपत्या श्रान्त इवाभवत्‌ । 
स -पोऽतप्यत । परमालानसुदिदय तपश्यचरेशत्यथेः । तस्य भ्रान्तस्य - उद- 
करा५त्‌ ¦ यशश्च ॒वीयैच्च यजलोवीयम्‌ । यशोवीयेशन्दार्थमेवाह - प्राणा वैँ 
यसौवीयैस्‌ । यदसो वीथेस्य च प्राणायत्तवात्‌ प्राणा एव यज्ञो ्रीयैमिलरथः । 
ततश्च यदोवीरयषुदक्रामदिव्यस प्रणा उदक्रामननित्यथै" । तत्‌ प्रणिपषुत्कान्तेषु- 
अभ्रियत । प्रणिषुक्रन्तेषु सत्पु ते्‌-पजापतेदशरीरं श्यितुमधियत-उच्छनतां 
गन्तु प्रवृत्तम्‌ । तस्य शरीरं एव मन आसीत्‌ । तख प्रनापतेः शरीरात्‌ 
निशतस्यापि तस्मिनेव शरीरे मन॒ आसीत्‌ । मया व्यक्तं स्थलं शरीरखुच्छनं 
हेयमासीदिति दरीरविषय एव चिन्ता सर्वदा संवृतत्य्थः ॥ ६ ॥ 
1, निमित्तमदितित्वप्‌ क, %. निरुक्ति ग॒. 3. चछर ग, 


१६ भ्रीरङ्गरामानुजसुनिविरचितमाष्ययुत्ता [ अ.२.ना.र२. 


सोऽकामयत- मेध्य म इदँ स्यात्‌ , आत्मन्न्यनेन स्यामिति! 
ततोऽशवस्समभवत्‌ । यदश्वत्‌ ` तन्मेध्यमभूदिति । तदेवाश्वमेधस्याश्वमे. 
धत्वम्‌ । एष ह वा अश्वमेधं वेद, य एनमेवं वेद । तयनवरष्यै्वा- 
मन्यत । तं संवत्सरस्य परस्तादात्मन आलभत । 

1. अश्वयत्‌ . पा०. 2, अनवरुष्येव, मा, 


सोऽकामयत ~ स्यामिति । एवं चिन्ताविनिष्टः प्रजापतिः मे - मदीय- 
मिदं शरीरं मेष्य - यञां सात्‌ । अनेन च शरीरेणाहं आत्मन्वी - शरीरी 
स्ासिव्येवे अक्ासयत - समक्स्पयत्‌ । एवं सङ्करप्य पुनरपि सपाणः सन्‌ 
प्रजापतिः तत प्रविष्ट इति भवः । तैतोऽश्वस्समभवत्‌ । ततः भ्रजायतिना 
पुनरनुप्रविष्ठात्‌ स्थूर्शरीरात्‌ उपादानमूतादशवशूपस्सन्‌ प्रजपतिरूषन्न इत्यथे; । 
यदश्च [य ] त्‌ - अभूदिति तदेव - मेधस । यत्‌ - यसाक्तारणात्‌ प्रजापतेः 
शरीरमुक्रान्तेषु प्रणे अश्वयत्‌ - उच्छनम्‌; तत एव मेध्यञ्चाभवत्‌ , तदेव 
पश्चादश्व्यं॑मेध्यममूत्‌ । तत ॒एवास्याश्चर्पस्य प्रजापतेरधमेषत्वं । अशथ. 
दित्यश्चः । मेधाहैलान्मेधः । यद्यप्यश्चमेधशषब्दो यानाम, तथापि यागद्रव्य- 
योरभेदोपचारात्‌ तथोक्तिरूपपद्यत इति द्रष्टव्यम्‌ । ' यागपरत्वेऽपि न दोषः, यज्ञाथंक- 
मेधराव्दस्वारस्यात › एति वदन्ति । एष हयै-वेद । य एनं प्यं एवं यथोक्त 
निर्वचने वेद, स एवाश्वमेषवेत्ता दिता); नन्य इत्यथः । तमनवरुष्यै- 
चापन्यत । तं - अश्व्पं पु अनवरुध्य - यवरोधनमछ्वा संव्सरमातभुत्खष्ट- 
बन्धनमेव श्त, परमात्मानमनेन यक्ष्य इत्यमन्यतेत्यथेः । तं संवत्सरस्य 
-आलभत । संवत्धरस्य परस्तात्‌ - पूणे संक्सरे ततः परं प्रजापतिः, 
आत्मने - स्वन्तर्यामिणे परमस्मने । तं-अश्च आरमत । अश्वारुम्मं क्तवान्‌ 

नन्वस्याश्वत्मेधलवेदनं प्रसिद्धाश्वमेधयगवेदनर्पं कथमिलयाशषडूते यद्यपीति । 
यागपरत्वेऽपीति ¦ त्दा तदेकाश्वमेधस्याश्वमेधत्व मेख इदशमेध्याधकतमेवाश्मेध- 
यागसखाचमेधलमिल्थः ! भश्वोत्पत्तिप्रकारविस्तरवलात्‌ , तमनवरुभ्यैवेयत्र तमिति अश्वस 
पराहमत्वत्‌ एष वा अश्वमेध इलयादिलदध्िरशे युज्यते । भङ्ग एव खेरौचिलयाच । 


^ भदिलयादिमतयशचाङ्ग ' इति च सूत्रम्‌ ¦ तथाच प्रथममप्यश्वमेधस्येति पदमश्वपरं युक्तमिति 
स्तामिप्रायः 1 


अ.३.बा.२. | चृहदारण्यकोपनिषत्‌ १७ 


पशून्‌ देयतास्यः प्रत्यौहत्‌ । तसात्‌ सादे 'वत्यं प्रोक्षित प्राजापत्यमा- 
लभन्ते । 

एष `वा अश्वमेधो य एष तपति; तस्य संवत्सर आरमः। 
अयमग्निः; तस्पेमे लोका आत्मानः । तवेतावक्रश्वमेधौ । 


1. सष्देवत्य, प०. सर्वदेक्त्यं ? 2. एष ह वा. पा०. 


धशून्‌-प्रत्योहत्‌। माम्यानारण्यानप्यन्यान्‌ पशून्‌ अभीन्द्रादिम्यः देवताभ्यः 
प्रत्यौहत्‌ `प्रति विभव्याल्मतेतय्थः । तसात्सार्वदैवत्य प्रोधि तै प्राजापत्य 
मालभन्ते ! तसरद्धेतोरिदानीन्तना अपि यजमानाः सर्वदेकताकतम्टिमूतग्रजापति- 
खपपरमा्मदेवताकलेन सार्वदेवत्यं * परोक्षणप्यैमिकरणादिसंस्छतं परजापति- 
देवताङमधमार्भन्ते इत्यथेः | 


एष [ह] वा अश्वमेधो य एष तपति । तप्त आदित्यघ्य इष्टसधमेधे 
कर्तव्येत्यर्थः । तत युक्तिमाह -- त॑स्य संवत्सर आत्मा । तस्य ~ मशमेष- 
शब्दितस्याश्चस्य संकसर॒ आत्मा । “ अश्वस्य मेध्यस्ये ” ति पूर्वव्रह्मणे उक्तात्‌ 
संवपरातमकतवे सिद्धम्‌ । संकसरादिकारुचक्रप्रवर्तंकस्या [प्या] दित्यस्य संवतसरास- 
कत्वात्‌ संवतससरासके मेध्येऽश्च संवत्सरासकादित्याध्यासो युज्यत इत्यथः । 
अयमभिरः । अय चित्याग्निः अकैः पू अरक॑कब्दनिर्दिषटः परमासेत्यथः । 
तत्र तदध्यासः कर्तव्य इति यावत्‌ । तल युकं वक्ति-तस्येमे लोका आत्मानः | 
तस्य ~ अध्यस्यमानसय परमात्मनः सर्गाद्या इमे छेका आत्मानः - रारीरमभूता 
इत्यथैः । ° यौः पष्ठमन्तरिक्षमुदर › मित्यादिना चित्याग्नेः सवैरोकशचरीरकलस्य 
प्रतिपादितत्वात्‌ च॒खोकादिशरीरके चित्याग्नौ प्रतीके ताद्शस्य परमास्मनोऽध्यसनम्‌ , 
अश्वस च ‹ संवत्सर आत्मे › व्यक्तवात्‌ तसिन्रश्चमेषे संवत्सरात्मकादित्याध्यसनच्च 
युज्यत इति मावः ! तावेतावर्काश्वमेधै । सर्कशब्देन ‹ जयमग्निरकं › इत्यक- 
कब्दितश्ित्यभ्नरुच्यते । तावेतौ चित्याम्यश्वमेधो प्रागुकतेदशमहिमस्ालिना- 


1. प्रविभज्य. कृ. 2. सवैदेक्ताक, ख, 
3 


१८ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [अ.३.बा.२. 


सो पुनरेकैव देवता भवति मृत्युरेव । 
अप पुनर्भत्युं जयति, नैनं भृत्युरामोति, त्युरस्यात्मा मवत्येता- 
सां देवतानामेको भवति ॥ 
इति त्रतीयाघ्याये द्वितीये ब्राह्मणम्‌ । 


कन्ण्ण्८०- 
३--, 
हया ह [ वै 1 प्राजापत्या देवाथासुराथ । 
विवयः । सो पुनरेकैव देवता मवति । उशब्दोऽवधारणाथैः । अम्यशच- 
मेषाभ्यमेताद्शष्टिविशिष्टभ्यां प्रीणनीया देवतैकेव भवतीवयर्थैः । सा केत्या- 
राङ्क्याह ~ सरत्युरेवेति । परमासेवेत्यथेः । यद्वा - तावेतावन्यश्चमेषौ अप्यय- 
कलि मृद्युरब्दितः परमासेवेतय्थेः । एतादशातुसम्धानविरिष्टाम्यश्चमेधयोः 
प्रयोजनमाह - अप पुनत्युं जयति । अपसरतु जयतील्थः। नैनं भतयु- 
रा्नोति । एन संसारो नापोतीतयथेः । ननु ब्रहज्ञानसष्यायाः संसारनिवृत्तेः कथ 
दष्टिविशिष्टचित्याग्यश्चमेधसाध्यत्वमित्यताह ~ प्स्युरभ्यात्मा भवति ¦ मृत्युः 
परमासमा अस्य अश्वमेधा (धस्य) नुष्ठातुः आत्मा भवति आत्मत्वेनावगतो मवती- 
लर्थः } निलयसिद्धस्यामतस्यासाध्यलात्‌ । ततश्याम्यश्च [मेध्‌] योब्रह्याकताव- 
गमद्वारा संपारनिवृत्तिहेतुलघुपपद्यत इति मावः । एतासां - भव॑ति । 
अग्नीन्द्रादिसायुल्यकामसख तदपि मवतीत्यथः ॥ २-२ ॥ 


अथ करमाज्गमूतोद्धातरि सख्यप्राणदष्टिं विधतुमास्यायिकामाह - द्या ह 
[वै] प्राजापत्या देवाधासुरथ । हशब्दो वृत्तथेखरणे । प्रनापतेरपत्यानि 
प्राजापत्याः } ‹ दित्यदिल्यादिव्ये › त्यादिना अपत्यार्थे ण्प्रत्ययः । द्वयाः = द्विवि. 
धाः | द्विपकार्‌। इत्यथैः । ! द्वितिभ्यां तयस्यायञ्वे › त्ययच्प्रत्ययः ¦ कै ते? 
सोपुनरिति वाक्यं अग्न्यश्वमेधयोः मत्युमूताकरदियद्िविधानव्युखादना्थं खात्‌ । 
अपमृष्यं जयतीयर्थ इति । शाङ्करे पुनरशन्दवैय्यौय पुनसत्युं पनमैरणमपजयतीद्यथे 
उक्तः । «प्रतिषेधादिति सूत्र्वतप्रकाक्िकायां (५-२-१०) * पृयुनर्मलयुं जयतीति 
वाक्यस्य दृत्युमपजयतत्यवां उक्तः । तद्वदिह अपेस्योपसमैतवमेव युक्तम्‌ । भथापि नैनं 
गृत्युराप्नोतीलनेनापौनसुक्याय अपस्य जयतीलयथैव्णनमिति ब्रह्म्‌ । 


ञ.२.ना.२.] बृहद।रण्यकोपनिषत्‌ १९ 


ततः कानीयस। ए द्राः, ज्यायस्ता अघुगाः । त एषु लोकेष्वस्पधेन्त । 
ते ह देवा अचुहन्ताऽसुरान्‌ यन्च उद्वीथेराययामेति ॥ (१) 


देवाश्चाघुराश्च । ततः कानीयसाः - असुराः । ततः तत्त तेषवित्यथः । देवाः 
कानीयम्ताः - कनीयांसः ¦ स्वर्थं अण्‌ । अल्पीयांस इति यावत्‌ । ज्यायसा 
ज्यायांसः, भूयांसः । ' मूयांसोऽसुराः इति श्रयन्तरत्‌ । त॒एषु सोतष्व- 
स्पधेन्त । ते देवाशराः एषु ठोकेषु - तैलोक्यराञ्यनिमित्ते अस्पधेन्त - 
परस्परविजिगीषां छृतवन्त इत्यथः । ते हं देवा उचुः - अल्ययामेति । 
हन्तेत्यसुरविजयोपायददैनजहर्थं । अवो द्वीथ्चव्दः उद्वातृपरः । उत्तसत्रो्ातु- 
रेवाध्यस्तप्राणमावस्योपाखतापतीतेः । त्वं न उद्वाय, उद्वात्रादयेष्यन्तीति उत्तरत 
बहुक्रत् उद्रावृरव्दस्याभ्यसिष्यमाणतया तदनुरोधेन प्कमखस्याप्यसयोद्धीथशन्दस्यो- 
दात्र परत्वस वक्तव्यत्वात्‌ | सति वाधक्र कर्मना चिरशब्दस्य रक्षणया कतृपरखयोगात्‌ * | 
(यद्वा भगवता भाष्यञ्नता, ‹ अन्यथा शब्दात्‌ इत्यधिकरणे, “न चोद्रातुरुपास्यत्वे 
उद्रीथनेदयुपक्रमविरोधः शङ्कनीयः । उद्रीथस्योद्वानकर्ममूतस्याक्डयापिश्चितत्वत्‌ 
तस्यापि परपरिमवास्यफर प्रति हेतुलात्‌ ” इति भाषितघात्‌, श्रुतप्रकारिकायाम्‌, 
 चहदारण्यकरेऽध्य्तपाणभाक्छोद्वाुरपोसले उपक्रमविरोधः इत्याशङ्य, “न हयप- 
क्रमाधिकरणे उपक्रमानवगतमुपसंहारावगतं त्याञ्यमिद्युक्तम्‌; किन्तु उपक्रमावगतस्य 
1. कक्चणयोद्ात्‌, ख. ग, 2. लख्य युक्तत्कत्‌. ग. एतदुपरि यद्धेयारभ्य कुण्डिक 


पासन्तरं ख. ग. कोशयोः माष्यशरतप्रकशिक्रदङेनपू् लक्षणां विना निोहपरं वकष्यमाण- 
यद्रेयादिस्थाने । तत्र साष्यासुवादादिकमपि नासि । 





कानीयसाः उ्यायसाः शयत्र यद्यपि भनन्तरोत्यन्नलक्हपः पूर्वोत्पन्नत्वरूपश्वार्थोपि 
कमादु अदो श्वक्यते | असुराणां पूषैदेवत्वात्‌ । पूर्ैखङ्धमाभे स्थिता भरा रेश्वयमदेन 
अन्यथाभूता इति च महमारते ईन्द्र प्रति लक्ष्मीराह । अत एवं प्रजपतिविद्योक्तरीलया बुद्धि- 
विपयांसात सलयपि ज्यायस्त्वे जैरोक्याथिपल्क्षतिस्तेषास्‌ । न च देवसामान्यसय कनीयस्त्वम्‌ 
घसुरघामान्यस्य ज्यायस्स्वश्न कथमिति राङ्क्यम्‌ ~ प्रधानमूतयोस्यीयस्त्वश्ननीयस्त्वसिद्धौ 
सन्येषां तदीयत्वेन उयायसलवश्ननीयसलमंमवात्‌ । अत एव न॑ खा्थे भिद्य खीकायंतामि ~ 
मथापि मूयांसोऽखरा इति शा्करदरितश्रुखन्तरसंबादादथौन्तरणुक्तम्‌ । च चासुरा पू 
कदाचित्‌ देधवेत्‌ साधुत्वपरक्चनमात्रेण तेषां पूर्वैजतसिद्धिरपि । तदपेश्या प्रङृतवाक्यत एव 
तस्मिद्धिरिति तु युकं वक्तम्‌ । श्रुखन्तरंकरस्याय त्वेवयुक्तम्‌ । 


२० श्रीरङ्गरामानुजमुनिविरचितमष्ययुक्ता [अ.६.न्‌.२. 


भङ्गो न कार्यं इति । अल तु उपक्रमावगतमधिकन्च स्वीक्रियते । उद्रीथेनात्य- 
यामेति उद्वलूदीयमानो्रीथे तायथ ' मिटयुक्तवाचच नोद्रीथाब्दस्योद्वातृरक्षकलम्‌ । 
अपितु उद्वीथ्षब्दः उद्तरविरोषणभूतोद्धोथपरः; न तु, "तद्ध देवा उद्रीथ- 
माजहुः अनेनैनानमिमविष्याम ' इति छान्दोभ्यगतोद्धीथञचञ्दवत्‌ स््तन्तोद्धीथपर 
इति वन्ति ॥ १ ॥ ) 


यद्भा उद्रीथश्ब्दः उद्वातृबिरोषणमूतोदरीथपर इति न रक्षणा । तथाच अघुरान्‌ 
असिन्‌ यज्ञे यज्ाङ्गभूतेने द्वीथेन अध्यसप्राणमावेनोद्रनक्वा -- यज्ञज्ञमूतोद्धतरि 
प्राणदृष्िख्पोप्नेनेति यावत्‌ -- अत्ययाम - अतितरेम, जयेम; अन्यथा भूयप्ता- 
मधुराणां अस्पीयोभिः स्वैः इ (द? ोपकरेर्जतुमदक्रयत्वादिति देवा हर्षणान्योन्य- 
मुक्तवन्त इत्यथः 1 


तथा हि गुणोपसंहारपादे अन्यथाताधिकरणे -"अत्रोद्धीथशब्दः केवरोद्धीथ- 
पर, इति “ अन्यथात्वं शाम्दादिति चे्नाविरोषात्‌ '! इति सूत्रेण पूर्वपक्षं कृता ५ न वा 
प्रकरणभेदात्‌ परोवरीयस्वादिवत्‌, संज्ात्धेत्तदुक्तमसि तु तदपि, व्याप्तेश्च समञ्जसः?- 
मिति विभिः सूतै, *अतोद्रीथराब्दसोद्धतृमीयमानोद्रीथपरतया क्स्नोदधीथगान- 
कर्तरि मुस्यप्राणदष्टिर्पाया असा उद्धीथविद्याया उद्रीथाङ्गमूते प्रणवे युख्यप्राण- 
दृष्ठिख्पा छन्दोम्योपा्तोद्धीथत्रियां मित इति सिद्धान्तितम्‌ । इत्थ हि तत्र माष्यम्‌- 


«८ असि इयुदरीथविद्या वाजिनां छन्दोगानाश्च । वाजिनां तावत्‌ -- द्वया ह 
प्राजापत्या देवाश्चाघुराशच ' त्यारभ्य ^ ते ह दवा उलुः हन्ताघ्रान्‌ यज्ञ उद्रीथेनात्ययामेः 
ल्धीयेनायुरनिध्व॑सने परतिन्ञाय, उद्वीये वागादिमनःपथन्तदृष्टावसुरैरमिमवसुक्तवा 
‹ अथ॒ हेममासन्यं प्राणमूचु ' रित्यादिनेोद्रीये प्राणदृष्टया अद्ुरपराभवमुक्छा, 
“ मवत्यास्मना परास्य द्विषन्‌ अरातरत्यो मवति य एवं वेदे › ति शतुपराजयफलयेोद्वीये 
प्राणदृष्िर्विहिता । एवं छन्दोगानामपि, ‹ देवासुरा ह वै यत्त संयेतिर इत्यारभ्य 
‹ तद्ध देवा उद्रीथमाजहेनैनानमिमनिभ्याप ' इत्युद्रीयेनाघुरपराम प्रतिज्ञाय तदव 
देवोदट्रेे वागादिद्ष्टौ दोषमभिधाय, ‹ अथ ह य एवाय सुर्यः प्रणसमुदरीथमुप- 


अ.३.ा.२. बृहद्‌रण्यकोपनिषत्‌ २१ 


साश्चक्रिर ' इत्यादिनोद्धीये प्राणदषटयाभ्युरपराभव्सुक्तवा `“ यथाद्मानमाखणमृला 
विध्वंसते एवं ह वै स विध्वेमते य एवैविदि पापं कामयत, इति शतुपराभवायो- 
दरीये प्राणृ्टरविहिता । वेदनविषयविधिप्रत्ययाश्रवणेपि फर्साघनलश्रवणात्‌ 
वेदनविष्यो विधिः कर्प्यते । उदरीथविदयायाः क्रलथेत्वेन क्रतुसाुप्यफर- 
कःवेऽप्याथेवादिकमपि फरं तदविरुदध आद्यमेदेति देवताधिकरणे प्रतिपादितम्‌ । 
ततर संसाग्यते, किमत्र विचैक्यम्‌ उत नेति ! 


किं युक्तं  विचक्यमिति । कुतः उमयत्रोद्रीथस्यैवाध्यस्तप्राणमावस्य 
उपास्यत्वश्रवणात्‌ चोदना्विदोषात्‌ । फकसंयोगसतावत्‌ सतुपरिभवरूपो न विशिष्यते । 
ख्पमप्यध्यस्तप्राणमवोद्रीथास्योपास्येक्यादविचिष्टम्‌ । चोदना च विदिधाव्थै- 
गताऽविशिष्टा । आस्या चोद्रीथविचत्यविचिष्ठ । अत्र सिद्धान्तच्छयया परिचोद्य परि- 
हरति, ^ अन्यथाववै शब्दादिति चेन्नाविरोषात्‌ " इति । यदुक्तं विदयेक्यमिति 
तन्नोपपद्यते, ख्पमेदात्‌ । ख्पान्यथाले हि शब्दादेव प्रतीयते । वाजसनेयके 
हि-“ अथ हेममासन्ये प्राणमूनुस्तवै न उदरायेति तथेति तेभ्य एष प्राण उदमायः. 
दिदयुदरानस्य कर्तरि प्राणदृष्टया अघयुरपरामवघक्वा, ^ य एवं वेदे"ति कर्तर्येव प्राण- 
द्िरेवशब्दादवगम्यते । छमन्दोग्ये ~ ' अथ ह य एवायं युस्यपाणस्तसुदरीथसुपासां- 
चक्रिरे › इ्यद्रानस कर्मण्येवोदीये म्राणदृष्िविंहिता । अत एकत कर्तरि पाणदृषटि- 
शब्दात्‌ , अन्यत्त कर्मणि प्राणदष्टिशब्दाच्च खूपान्यथाववं स्यष्टम्‌ । खूयान्यथात्वे च 
विधेयमेदे सति केवरचोदनादविरोषोंऽकिञ्िकर इति विचामेद इति चेत्‌- 
तन्न । अविरोषात्‌ । अविरोषेण इ्युभयत्रो्रीथसाधनकः परपरिमव उपक्रमे प्रती- 
यते । वाजसनेयके“ ते इ देवा उ्लुहन्तायुरान्‌ यज्ञ उद्रीथेनात्ययामे » दयुपक्रमे 
श्रूयते । छन्दोगेऽपि - ““ तद्ध देवा उदधीथमाजहुरनेनेनानमिमविष्याम » इति । 
अत उप्रमाविरोधाय “ तेभ्य एष प्राण उद्गाय » दित्यश्यस्तप्राणभाव्‌ उद्रोथः 
उदवानकर्ममूत एव पाकादिष्वोदनादिवत्‌ सोकर्यातिशयविवक्षया कर्त्वेनोच्यते । 
अन्यथा उपक्रमगत उद्रीथच्यब्दः कर्तरि खक्षणिकः खात्‌ । अतो विचैक्यमिति 
प्राते प्रचक्ष्महे -- 


[क , 


२२ श्रीरङ्गरामामुजसुनिविरचितभाष्ययुक्ता [ अ.द.ा.३. 


“न व प्रकरणमेदात्‌ परोवरीयस्तदिवत्‌  । न वेति पक्षं व्यावर्तयति । 
न चैतदस्ति, यत्‌ विचक्यमिति | कुतः ? प्रकरणभेदात्‌ । “ओमिव्येतदक्षरमुद्रीथसुषा- 
सीते? ति प्रङृतसुद्रीथावयवमूतं प्रणवं प्रस्तुत्य “ एतस्य वा अक्षरस्योपव्याख्याने भवति । 
देवायुरा ह वै यत्र संयेतिरे , इत्यारभ्य, “ अथ ह य एवायं सु्यपाणस्तसुद्रीथ- 
मुपासांचक्रिर्‌ ” इद्युदरीधावयवमूतप्रणवविषयमुपाएनं छन्दोगा अधीयते । वाजसनेयि- 
नस्तु ताहशप्राचीनधकरणासावत्‌ ““ हन्ताघुरान्‌ यन्ञ उद्रीथेनात्ययामे ” ति कत्लमुद्रीथं 
प्रस्तुत्य “५ अथ हेममा्न्यं प्राणमूचुस्त्वे न उद्वाये ,› त्यादि ज्घस्नोद्रीथविषयमधीयते | 
ततः प्रकरणभेदेन विधेयमेदः, विधेयमेदे च ख्पमेद इति न विद्ैवयर | किश्च 
“ अथ ह य एवायं सुस्यप्राणत्तसुद्धीथ तुपासा्चक्रिर " इति पूर्वप्र्ृत उद्रीथावयवमूतः 
प्रणव एवाध्यस्तप्राणमावः छन्दोगानायुपखः ; वाजिनां तु जरखसथेवोद्रीथस्य कर्तो- 
दाता प्राणदृष्टयोपास्य इति । ““ अथ हेममासन्यं प्राणमूचुस्वं न उदर्येति, तथेति 
तेभ्य एष प्राण उद्गाय " दिद्युदरातरि प्राणाध्यासं निर्दिंस्य, य एवं बेदेदयुदरति 
वाध्यस्तप्राणमाव उपास्यो विधीयते । अतश्च रूपभेदः । न चोद्धतिर्युपास्ये विहिते 
' उदट्रीयेनात्ययमे ' त्याख्यायिकोपक्रमविरोधः शङ्कनीयः । उद्रातुरूपासने उद्रीथस्यो- 
द्वनकममूतसक्ययपेक्षितत्वात्‌ तस्यापि परपरिभवास्यं एरं प्रति हेतुत्वात्‌ । अतो 
रूपभेदा द्वि्यामेद्‌ इति योदनायविरोषेऽपि न विचैक्यम्‌ | “ परोवरीयस्छादिवत्‌ ५। 
यथा एकस्यामेव चाखायामुद्रीथावयवभूते प्रणवे परमामदष्टिविधानस्तम्येऽपि 
हिरण्मयपुरूषटृष्टिविधानात्‌ परोवरीयश्वादिगुणविरिष्टदृष्टिविधानमर्थान्तरमूतम्‌ ॥ 
^ सृज्ञातशचत्तदुक्तमसि तु तदपि ” । उद्रीथव्यिति संजञैक्यात्‌ तत्‌ वियैबयमुकतश्चत्‌ , 
तत्‌ संतञैकये विधेयमेदेप्यस्येव ! यथा अमिहोत्तसंजञा नित्या भ्नहोते कुण्डपायिनामय- 
नागिहोे च। यथा चोद्वीथवियेति छन्दोम्यप्रथमप्रपाठकोपत्ताु बहु बियाघु ॥ 
८ व्याप्तेश्च समज्ञसम्‌ ” । छान्दोग्ये प्रथमभपाटके उत्तराघ्ठपि विघापूद्धीथावयव्य 
प्रणक्छय प्रथमपरस्तुतस्योपाखत्वेन व्यधिश्च तन्मध्यगतख-“ तद्ध देवा उद्रीथमाजहुः '? 
इयुद्रीथरव्ठस्य प्रणवविषयलमेव समञ्जसम्‌ । अवयवे च समुदायञ॒न्दः पो 
दम्ब इत्यादिषु इद्यते । अत््योद्रीथावयवभूतः प्रणव एवदरीथक्चन्दनिर्दिष्ट इति 


अ.२.मा.२. बृहदारण्यकोपनिषत्‌ २२ 


ते ह वाचमूचुस्त्वं न उद्वायेति । तथेति तेभ्यो वागुदगायत्‌ । 


स॒ एव प्राणदृषयोपासः छन्दोगे प्रतिपत्तव्यः ! वाजसनेयके तु इत्स्नोद्धोथविषय 
उद्रीथश्चब्द इति ईसस्नोद्धीथस्य कर्तोद्रता प्ाणदष्ट-योपास्य इति विद्यानानाव्वं 
सिद्धम्‌ १ इति | 


अतोऽलोद्वीथशब्दः उद्ातृगीयमानेोद्धीथपर एव । न तु ““ तद्ध देवा 
उद्वीथमाजहरनेनैनानमिभविष्यामः इति छन्दोभ्यगतोद्रीथसन्दक्त्‌ स्वतन्त्ोद्ीथपर 
इति द्रष्टव्यम्‌ ॥ १ ॥ 


ते ह वाचमूचुस्त्वं न उद्वायति । ल न उद्वात्ा भवेति वागभिमानिनीं 
देवतां प्रथितवन्त इत्यथः । तथेति तेस्यो वागुदगायत्‌ । त्येत्यङ्गीकत्य 
तेभ्यः देवेभ्यो वाक्‌ उदानं कृतवतीत्यथः । दृष्िविधिप्रकरणत्वात्‌ [ असंमक्दथे- 
दलाच्च ] “ आदित्यादिमतयश्चाङ्ग उपपत्ते '› रिति न्यायेन क्रलन्गमूते इउद्वात्रि 


ते ह वाचमूचुरिलादि । नन्वस्तु तावदुद्धातारि प्राणदृध्टरत्र विधीयत इति । 
भथापि, “ ते ह वाचमूचु: त्वं न उद्रयेटि ¦ तथेति तेभ्यो वागुदगायत्‌ › इद्यादिवाव्येषु अन्य- 
थात्वाधिकरणपूरवैपश्चे अभ्यस्तवागादिभवे उद्धीथे उद्नकर्मणि उद्ानक्वृत्वोपचार इति, सिद्धान्ते 
उद्धातरि वामादिदयोपासने वाक्यार्थं इति किमथ ह्िघ्र॒ गातिराश्नीयते ; यथाश्नतार्थत एवं 
सामज्ञस्यात्‌ । तथाहि ~ उद्रीथेनालययामेति उद्रीथस्यवं शत्रुपराजयसाधनत्वं प्रायुदितम्‌ । 
तादशेद्रीथनिर्वर्तनाय वागादयो देवता; देवैः प्रर्धिताः । उद्रीथनिवैर्तनकारे च असुविद्धासु 
तासु युख्यप्राण एकः उदानं निर वीवृतत्‌ , यतीऽछराः तं व्यष्टु न प्राभवन्‌ । ततो देवाः फलं 
प्रापुरिति यथाश्ुतवाक्या्थः । न चोद्धीथस्य कमांज्गस्य कर्मफलेन फल्कः क्थं शनुपराजय- 
पफरन्तरसाधनत्वमिति वाच्यम्‌ ~ ^“ \२८) अथातः पवमानानामेवाम्यासेदः 2 इलयत्र वक्ष्य- 
माणरीलया पवमानातिरिकस्तोत्रषु गानकाठे खात्मरसंर्बान्धफलकामनायाः, पवमानेषु याजमान- 
फलरकामनाय शव उद्तरि अवेगमेन शचत्रपराजयरूपषफलक्रामनया उदीथकरणोपपत्तेः ¦ वचनबलेन 
धस्यापि फर्स भादुरादिमन्त्रेष्विव सखीकारात्‌ ¦ तर्हिं वागादिभिः छते उददरये क्मरंन तत्‌ 
फर्मिप्रि न शङ्क्यम्‌ ~ शात्रभिरास्कन्दनाद्‌ वागादिभिस्तदनिवैतेनादेव न फरमिति ्रतीेः । 
न तु धचुष्ठनेऽपि न फर्मिति- 

धत्तोच्यते । कः पुनरस्योपाख्यानस्योपयोगः १ न हि कागादीत्‌ विहाय प्राण एवोद्धतु- 
तया करणीय इयस्मान्‌ भति उपदेक्चाथभिति वक्त शक्यते | भतोऽसद्वते उद्वात्तरि त्तः 
प्राणद तत. फल भवत्तीपति य एर्व * वेदेति कव्येन ह्यनत्‌ तद्थभिदमुपाख्यानमिति वक्ष- 





२४ श्रीरङ्गरामालुजमुनिविरचितमाष्ययुक्ता [ अ.३.ना.३. 


व्यू ! तत्र ढि प्राण्छेरिदं फलम्‌, उतोद्धीथस्य १ अन्त्ये भादयतिविकोट्ातृकृतो द्वीथवयात्‌ 
फर्सिद्धथा प्राणप्रशंसनोपाख्यानस्य वैयथ्यैमेव } आनये प्राणैरेव फर्सावनत्वे प्राणकृता- 
दुदरीथात्‌ षिद्यारदहितात्‌ कथं देवानां तत्‌ फर्माधीत्‌ 2 तदा तस्य तथात्वे कथमिदानीं तन्न 
भवेत्‌ १ भतः यं एवै वेदेत्येतदनुसारेण प्रागपि वेदनादेव एलं विवक्षणीयम्‌ । एवच्च 
उ्रीथेनाययसिलस्य उद्वीथसंबन्धिक्ियया फठमित्येवाथैः । एवमुदरीथेनेस्य यथाश्रयं 
निवतिंते, इदरीथविषयकप्राणरश्या वा उदुीथकतैिषयकप्राण्टछ्या वा कया इया फकर्मिलयन्यतर- 
निधीरभे कर्ये, अन्यथालवाधिकरणं प्रकृत्तम। तत्र उदरीथविषयकप्राणद्वं गीकारेऽपि 
छन्दोग्यस्यो दरीयावयवप्रणवमान्नपरतया तद्धियेक्यस्येदायोगात्‌ , प्र णश्योद्रीथताया उपयैनुक्तेः 
उद्गायदिति उद्रतृताया उक्तेः, य एवं वेदस्य उता प्राण इति वेदनेनेखथोवगतेश्च 
उद्भातरि प्राणटध्ये्र्थोऽधर्यते | 


यत्त॒ उद्गायदियतर यथाश्रताथैलयागः कथमिति~तव्लोच्यते । यथाश्रुताथेस्याबा- 
धिततवै उपाख्याना्स्योपेक्षणायोगात्‌ वागादीनां गानासामभ्वं॒प्राणस्य गातृत्व्च कण्डोक्तं 
ग्राह्यमेव ! जन्वयाुपपच्यभव्र, “ ओौदुम्बरो यूपो भवती ' यादाचिव वाच्यार्थस्य स्थितेः ¦ परन्तु 
विवायां तात्प्स्योक्तरीलयाऽऽवरयकत्वात्‌ शत्र वाक्ये विद्ापयेन्तार्थविवक्षाऽपि लक्षणया ! तत्र 
पूर्वपक्षे, वागादिकं खजृतोद्रीये खदृष्टिमकरोदियर्थः । सिडन्ते तु, “य एवं वेदे ' ति वाक्येन 
उद्ाता प्राण इत्येवेविदः फलकीतेनात्‌ , उद्रीथः प्राण इत्येवविद्‌ः फएकमि्यनवगमात्‌ , उदू. 
त्र्येष्यन्तीति पुनध्पुनसक्तेश्च वागादिकमुद्रत भूत्वा उद्वातरि खामेदमपर्यदिति वाक्यार्थः | 
°यो वाचि भोगः तं देवेभ्य भागाय ` दिति वाक्यतोपि सोऽर्थो ज्ञायते। तमागायदिलययस 
तत्कर्साधनमूतोपा्नाश्चयं सानमकरोदियथोत्‌ । वाचि भोग इश्यस्यापि वागादिद्यधीनं 
फलमिल्यथः । तथाच वागादिकं कल्याणवदनादिसाम्यं खस्मित्राश्ञास्य तथामूतवागादिदषटि 
विवाय देवेभ्यः फरुमदित्सत्‌ | सुराश्च कल्याणवदनादिषैकल्यमापाद्य वागादिकमसमर्ं कृत्वा 
दृष्टिं न्यरन्धन्निति विचिर्थः । इष्टिरियं यथाथा अयथाथो वेयन्यदेतत्‌ | 


एवश्च वागुदगायदिघ्यादेः वागादिकं इषटिविशषविशिषेद्धानकते अमृदित्येव चाक्याथः 
सुवच इति श्रीमाष्ये कर्मभि कवत्रोपचारादिकल्पनप्रयासः किमथेमाभनित इति शङ्का परमवशिष्यते | 

तत्रेदं वक्तव्यप्‌--त्रागादिपदेनाचेतनमात्रग्रहणे तत्रोद्धनकतैल~दष्टिकतेत्ववाधात्‌ श्रीमा- 
घ्यो्ता लक्षणा सुस्था] उपरि, “ सा यदा गत्युमलयशुच्यत सोऽञ्चिरभवत ` इयादिवाक्ये 
ग्ाणाथीनदा्िसंपतत्यनन्तरमेव वागादिनियामकतवस्ागन्यादौ वागायचेतनस्यैव प्राङ्पत्युमत्तस्य 
च अतीतिरिलयादिकमनेकं भवेतनद्ो नियामकं ॒विग्ररयम्‌ । अत एव मावप्रकशिकायां सुख्य- 
प्राणश्योद्तृत्व॑ बाधितमित्युक्तम्‌ । परन्तु भत्र ^“ वागमिमानिनीं देवतां प्रार्थितवन्तः ”" इति 
वागादिपदस्य देवतापरत्ध खारघसिद्धै ग्रदीत्वैव व्याख्यानात्‌ तद्राधो दुवैचः । देवानामपि 
कमाभिकारात्‌ | तदयं श्रीभाष्यालयः -- छान्दोम्य इनवेहापि उद्धीथे वागादिषृ्था फलमिति 
ददन्‌ पूैप्षी इदमपि मन्यते, “उद्रीथे वाटि; वाचैव कायो, प्राणदधि प्राणेन, चछ 
रुषे ° ति विरोषल्यवष्यायां भमाणासावात वा्दयर्यं वाचं अति प्राय नम्‌ , अन्यदटययेमन्य प्रति 


अ.३.्रा.३.] बृहदारण्यकोपनिषत्‌ २५ 


यो वाचि मोगसतं देवेभ्य आगायत्‌ ; यत्‌ कल्याणं वदति - तदात्मने । 
ते ऽविदुरनेन वै न उद्रात्राऽत्येष्यन्तीति । तमभिद्रुल पाप्मनाऽविष्यन्‌ । 





वाग्टषटि कृतवन्त इत्यर्थः । यो वाचि भोगस्तं देवेभ्य आगायत्‌ यतर्‌ कल्याणं 
वदति तदात्मने । वाचि निमित्ते यो भोग; गानादिजन्यो यः सुखानुभवः, तं 
भोगे देवेभ्य आगायत्‌ । देवानां भोगसुदिदयागायत्‌ गाने कृतवती । गानेन देवानां 
भोगं संपादितवतीति याक्त्‌ । यत्‌ कल्याणवातभिलपनषूपं वागिन्दरियकायम्‌ , 
तठप्यासने वाक्‌ संपादितव्ती्य्थः । तेऽबिदुः - अस्येष्यन्तीति । ते असुराः 
अविदुः ज्ञातवन्त इत्यथः । किमिति £ अनेन वप्रपेणोदरात्ा नः भसान्‌ 
अस्येष्यन्ति जेष्यन्तीति ¦ तममिद्रुत्य पाप्मनाऽविध्यन्‌ । तं ~ उद्ातार 
अभिद्रुत्य शीघं प्रप्य पाप्मना अविध्यन्‌ - पपिन संयोनितवन्तः । स यः 


इत्येधं भतीतोऽर्थोऽनपेक्षितत्वादुपेश्ष्यते । बागादिषु केनापि र अद्यतनोदूत्नेवन्येनापि वा अपेक्षित - 
दृष्टिकरणसंमवात्‌ । भतः ते ह वाचमूचुरिलयादेः, तमुदीथो भवेति वाचमूचु; वाक्‌ च तथेति 
उदरीथोऽभूदित्येवमेवाथः । अतः कर्मणि क्त्वोपचारः । देवाः उद्रीथं वागादिरूपेणोपासाश्च- 
क्रिर इति तु तात्यां इति ¦ इमं पू्ेपक्ष्याशयमनुरुन्धानेन च सिद्धान्तिना, चमुदरीथो 
भवेति म खरसोऽथैः; श्रपितु त्सुद्धाता भवत्येव ; त उदात्येव वागादिदृश्िरिति प्रति- 
विहितमिति । भत्र सिद्धान्ते श्रीमाष्याविरुद्ध एवमप्यर्था भवेत्‌ ~ वाचमूचुः = खसिन्‌ 
वाक्तवाप्यासकरणनिपुणे कश्वदुदातारमूचुः, त्वं न ॒उद्रायेति । तथेति वाक्‌ वागष्या्निपुणः 
उदगायत्‌ । यो वाचि भोगः त देवेभ्य आगायत्‌ = स उदात्त वाग्यत भोगं देवेभ्य 
उपासनेन संपादयितुमारभत । यत्‌ कस्यार्णं वदति तदात्सनें = वाग्यतं कल्याणवदनं स 
उदरात खसमै भआगायदिति । यदुधितम्‌ , तदु ्राह्यम्‌ । वागादिक्सुत्छृ्टं मत्रा तद्दृष्िर्टातरि 
कियते । ततः तत्न निक्ल्पना्ं पाप्मना वेधनं वागादेरखुरङृतम्‌ । अत्र भाष्ये टृष्टिविधि- 
भृकरणरवादित्येतदनन्तरं असंभवदर्थकत्वाश्चेति प्राठः क्राचित्कः । तनाचेतनस्योदरातू- 
त्वोन्तौ असंभवः स्पष्टः । चेतनदेवताग्रहणे तु श्रीभष्यादायवणेने दशितो व्यवस्थया असंमवो 
ग्राह्यः । किश्वात्र प्राणदेवता वायुरेवोष्धः ; न सबारोपनिषदीव एथिवी । सुख्यप्राणदेवताऽप्र 
वायुरेव, “सैषाऽनस्तमिता देवता यद्‌ बु रिति ककयते । ततरकस्यैव॒वायोः पाप्मविद्धत्र 
विदधते दुवेच्ने ¦ भतो द्िविदोषविवक्षयेव दशामेदेन तत्निवोह्ममिलप्यादयः स्यात्‌ | 
‰ 


२६ श्रीरङ्गरामानुजसुनिविरचितभाष्ययुक्ता | अ.३.जा.२. 


स यः स पाप्मा यदेवेदमप्रतिरूपं बदति स एव । घ पप्मा ॥ (२) 
अथ हं प्राणमूचुस्त्वं न उद्वायति । तथेति तेभ्यः प्राण उदगायत्‌ । 
यः प्राणे भोगस्तं देवेभ्य आगायत्‌ ; यत्‌ कल्याणं जिघ्रति तदात्मने । 
तेऽविदुरनेन वै न उद्वाल्ाव्येष्यन्तीति। तमभिद्रल्य पाप्मनाऽविध्यन्‌ । 
स॒ यः स पाप्मा यदेवेदमगप्रविखूपं जिघ्रति स एवं । स पाप्मा ॥ (३) 
अथ इ चक्षुसुचुस्त्वं न उद्धायेति । तथेति तेभ्यशचक्चुरु्दगायव्‌ । 
यशकषुषि भोगस्तं देवेभ्य आगायत्‌ ; यत्‌ कल्याणं पश्यति तदात्मने । 
तेऽविदुरनेन बै न उद्वात्ाऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन्‌ । 
स यः स पाप्मा यदेवेदमप्रतिरूप पश्यति स एव । स पाप्मा ॥ (४) 
अथ ह भोतरमूचुस्त्वं न उद्वायेति। तथेति तेभ्यदभरोत्युदगायत्‌ । 
यः श्रोत्रे मोगस्तं देवेभ्य आगायत्‌ ; यत्‌ कल्यार्णं शृणोति तदात्मने । 
तेऽविदुरनेन वै न उद्वात्राऽत्येष्यन्तीति । तमभिद्रत्य पाप्मनाऽविध्यन्‌ । 
स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव । स पाप्मा ॥ (५) 
अथ ह मन ऊचुस्त्वै न उद्वयेति ! तथेति तेभ्यो मन उदगायत्‌ । 
यो मनसि भोगस्तं देवेभ्य अगायत्‌ ; यत्‌ कल्यार्णं सङ्ल्पयति तदा- 
त्मने । तेऽविदुरनेन षे न उद्रावात्येष्यन्तीति । तमभिद्रत्य पप्पनाऽवि 
श्यन्‌ । स यः स पाप्मा यदेवेदमप्रतिरूपं सङ्कल्पयति स एव । स पाप्मा 


स पाप्मा-स पाप्पा। यः स पाप्मा तद्भेधनसाधनमूतः, प तु यदेवेदं अप्रतिश्षं 
अनुचितमश्छीस' रृतपैश्यन्यादि वदति, स एष तद्रष एव; स पाप्मेतयथैः । अयं 
भावः - वागिन्धियमयुराः कोधाययुत्यादनद्रारा परुषतिवादयपेरुन्यादिदूषितमकु्वैन्निति । 
ततश्ासुरुद्धिकायो तत्तदिद्धियाणां पपप्रवृत्तिरिति भावः ॥ २ ॥ 
अथ हं प्राणमूचुरित्यादि । प्रा प्रणम्‌ । रिष्टं स्पष्टम्‌ ॥ २+४+५- ॥ 
1. सिवा, क. %. नेदं वास्यं ग के | 
वेधनसाषनं पाप्मेवेत्युपपाय्ते ख य इति! यः सःपाप्सेखत्र स इयख वेयनसाधनभूत 


इयथेः । यस्स पापमेत्युक्तः, स क इति चेत्‌-यदेवेदमप्रतिरूपं वदति सघ एवे ! अप्रतिरूपवदनख 
पाप्मतवं परसिद्धमिघाह स पाष्मेति । तथाच पाप्मनैवाविष्यन्नितीदमुपपादितं भवति | 





अ.३.मा.३.1 बरहदारण्यकोपनिषत्‌ २७ 


एवमु खल्वेता देवताः पाप्ममिस्पादयुजन्‌ । एवमेनाः पाप्मनाऽवि- 
भ्यस्‌ | ( & ) 

अथ हेममासन्यं प्राणमूनुस्त्वन्न उद्वायति । तथेति तेभ्य एषं 
राण उद्भायत्‌ । तेऽविदुरनेन वै न उद्वातरत्यष्यन्तीति । तमभिद्रुत्य 
पाप्मनाऽविन्यत्सन्‌ ` । स यथाऽ्दमानस्रेत्वा रोषो धिर्ध्वसेत, रपव 
हेव विर््वसमाना ; विष्वञ्चो विनेशुः । ततो देवा अभवन्‌ पराऽसुराः । 


1, सवित्सन्‌ . पा० 


उक्तमर्थं निगमयति - एवमु ~ उयासुजन्‌ । उशब्दो ऽवधारणे । एवमेव 
खट=उक्तया रीत्या एता देवताः बागा्याः उक्ता अनुक्ताश्च पाप्ममिः अनृतवद्‌- 
नदिरुक्षणेः उपासयुजन्‌ उपगतवन्त ` इत्यथः । एवमेनाः पाप्मनाऽविध्यन्‌ । 
एवं उक्तया रीत्या । अचराः एनाः वागादिदेवताः । पाप्मना अविद्धयन्‌ 
अनृतादिपाप्मना वेधने कृतवन्त इत्यथः ॥ ६ ॥ 

अथ हेममासन्यं प्राणमूचुः । आसन्यम्‌ आसन्नं = मुख्यमिद्यथेः । 
यद्वा आस्ये मवः - आसन्यः । आखश्चब्दस् ‹ पन्‌ ' इत्यादिना आसन्नदेश्चः | 
मुख्यमिति यावत्‌ । तं प्राणं देवा उचुः उक्तवन्तः । किमिति ? स्व॑ न उद्वायति । 
स्पष्टोऽथेः । तेभ्य एष प्राण उदगायत्‌ । उदवातरि सुस्यप्राणटृष्टि कृतवन्त इत्यरथः । 
तथेव हि व्याख्यातं व्यासार्यैः, “ अजन्यथालं शब्दात्‌-"इयधिकरणे । तेऽबिदुः- 
अविव्यत्सन्‌ । अविव्यत्सन्‌ * व्यद्धमेच्छन्‌ । व्यष ताडने । तसात्‌ सनि नेर । 
अकित्त्वात्‌ न संप्रसारणम्‌ । शिष्टं सखष्ठम्‌ । स यथाऽदमानमृत्वा रोषो विध्वंसेत 
षिनेश्चः । यथा जरभचूणेनाय प्रक्षिप्तो लोष्टः पांदुपिण्डः अश्मानं पषाणं ऋत्वा 
माप्य विध्वंसेत चूरणीभवेत्‌। सः दृ्म्तो यथा, तथा जध्यतमुख्यमाणमवेद्वालु- 
पासनानिष्ठान्‌ देवान्‌ प्राप्य विध्वंसमानाः चुर्णीमवन्तः पिष्वश्चः नानागतयः विनष्टा 
अमवन्नित्यथेः । ततो देवा अभवन्‌ पराऽसुराः । ततः परं देवाः देवा 
जाताः । चयोतमाना अभवन्नित्यथेः । यद्रा देवाः अभवन्‌ - सत्तामर्मन्तेदय्थैः | 
विजयिनोऽमवन्निति वाऽथेः । अघुरास्तु पराऽभवन्‌ -- पराभूता अमवन्‌ । 

1. उपगतवयः क, “^. अवित्सन्‌ वेष्ठुभेच्छन्‌ कृ. 


८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता  अ.३.ना.३. 


भवत्यात्मना, पराऽस्य द्विषन्‌ पाप्मा भ्रातृव्यो भवति य एवं 
वेद्‌ ॥ ७ ॥ 


भवत्यात्मना पराऽस्य द्विषन्‌ पाप्मा भ्रातृव्यो भवति य एवं वेद्‌[यः 
उद्वातारमष्यसतप्रणभावसुपस्ते, स॒ आत्मना भवति उत्तरो भवतीत्यथंः । 
यद्वा, आतना-मनसा समीचीनेन युक्तो भवतीप्यथः । ] अस्य द्विषन्‌-- 
 द्विषशतु्वावचन ' मिति कर्मणि षष्ठी -- एन मति द्वेषे कुर्वैन्‌ शतुः पाप्मा च 
परामूतो भवतीत्यर्थः । “ भवत्यात्मना परास द्विषन्‌ आतृव्यो भवति य एवं वेदेति 
शलुपराजयफलयेद्री्े प्राणदष्िविहितेति भष्यस्योपक्षणतया पाप्मपरामवस्य, 
आत्मना भवनस्य च फरखपरतिपादनख् न विरोध इति द्रष्टव्यम्‌ । यद्रा अख 
द्विषन्‌ आतृव्य आत्मना स्वत एव पराभवति, पाप्मा च मवति-निन्दादियुक्तश्च 
भवतीत्यथेः ॥ ७ ॥ 





1. ख. ग. रोक्षयोः मवयत्मनेत्येतदर्थवभेने न | 


भवदलयात्मनेति । यथ। पितृतुव्यः पितृव्यः, तथा ध्रातूतुल्यो ातृन्यः सपल्या 
मातुः पुः ! स यदि देवान्‌ भसुरा इव॒ खात्माने द्विषन्‌ सत्‌, पराभवति । तत्पराभवेने 
सखस्य खरूपेण भवनमर्थसिद्ध भवलयात्मने यन्ते । यदि दु परपरामवेपि खभवनस्यार्थि- 
कत्वमसिद्धम्‌; तहिं तदपि फर्व्वेन विवक्षणीयम्‌ । तदा च पाप्मपराभवोऽपि प्रथक्‌ फलं 
समुच्चीयताप्‌ । पामाभिन्नतस्य रातव्ये बाधेन समुच्चयस्येव युक्तत्यत्‌ । ` द्विषन्‌ पाप्मा 
भ्रातृव्य * इति पाप्मशब्दघटितश्रुतिपारस्येव शाङ्करेऽप्याटतत्वात्‌ । भ्यं च पाप्मपराभवेः कंप 
इति चसा वा एषा दूलामे ` ादिविस्तराद्‌ ज्ञाखते इ्याश्येन द्रष्टग्यमिलयन्तसुक्तम्‌ । 
अस्येयश्च सन्निहिते द्विषन्नितिपदेऽन्वयसभवे व्यवदितन्रातृठ्यपदन्नयो न युक्त इति 
कर्मणि षष्ठीतयुक्तम्‌ › शब्रुपराजयरूपल्मात्रखीक्ररेणेव निर्षहति यद्धेति । भस्मन्‌ प्च 
वक्ष्यमाण पाप्मापहरिखूप लं दृस्त्वानुसंधानजन्यं भाव्यम्‌ । वस्तुतस्तु द्विषन्‌ पाप्मा 
दातृञ्य इयत्र पाप्मेव, देवानामदुर इव, द्विषद्धातृन्योऽस्मकमिति रूपणे तार्यमिति पाप्म- 
पराभव एवे रात्रुपराभवत्वेन देवर्न्धफलसाम्याय श्रीमान्ये निदिंष्ः । प्राणर्छेः ब्रह्मविश्चोप- 
थोगिस्वेकरणकसीकरणार्थताया एव प्रहृते युक्तत्वात्‌ ! एवं विरोधिभूतपाप्मष्छिष्ठलवादेष हि 
इन्द्रयेष्ठ भरिष डमे इति व्याहार इति । 


अ.३.बा.३.1 बृहदारण्यकोपनिषत्‌ २९ 


ते होचुः, क नु सोऽभूत्‌, यो न इत्थमसक्तेति । अयमास्ये- 
ऽन्तरिति । सोऽयास्य आङ्किरखः । अद्धा हि रसः ॥ ८ ॥ 


सावा एषा देवता दूनाम । दुर ह्यस्या मृत्युः । द्र ह बा अखा- 
न्मृत्युभवति य एवं वेद ॥ ९ ॥ 


ते होचुः क वु सोऽभूद्यो न इत्थमसक्तेति ! ते ह देवाः उलुः। 
किमिति ? । यः सुख्यपाणः नः असाकं इत्थं उक्त्य श्त्रपराजयं असक्त 
संयोजितवान्‌ । पञ्चः सिचि व्यत्ययेनासनेपदे ‹ ञ्चे चटी ' ति सिञ्रोपे तसय 
छान्दसेन ` सिद्धसेन अनिदितामित्यनुनासिकरोपः; कुतम्‌ । यः संयोजितवान्‌ , 
सक्त यु कसिन्‌ देर प्रतिष्ठितः इत्यूचुः ` संमन्तयाश्चकुरितयन्वयः । एवं ` संमन्व्य 
दद्रुः, अयम्‌ास्येऽन्तरिति-रसः । अन्तरास्येऽयमिति प्रत्यक्षतो दृष्टो यः प्राणः 
सोऽयास्ः ओ रसोऽङ्ा्नौ हि रसः । अङ्गानां प्राणो हि रसः, अतः 
आङ्गिरस इत्यथः ॥ ८ ॥ 


सावा एषा देवता दुनाम दूरं ह्यस्या म्रत्युः । हि यसत्‌ करणात्‌ 
अस्याः सुल्यपाणरूपाया देवतायाः मुरं मवति, तसात्‌ प्राणस्य ॒दूनामत- 
मित्यथेः। दूनामकत्वेन पाणविवायाः फरु्ह -- दूरं ह वा -- वेद । 
स्पष्टोऽथेः ॥ ९ ॥ 
¦ , छान्दसेन जित्तवे सिद्धत्वेन. क. 2. मन्त्र, क. 


तदिदं पाप्मपहतिरूपं फलमुदिद्य दृस्त्वासनु गनमपि सह धटयिष्यन्‌ प्रण दूञ्कब्द्‌- 
वाच्यं दुस्तं न पुरुषदूरवर्हित्वात्‌ तस्य, किन्तु पाप्यदूरवर्तितवादित्युपपादयिदुं॑पुरुषान्तःस्थत्वात्‌ 
पुरुषद्रवर्तितवे न भवतीति यमयन्‌. प्राणस्य भयास्याङ्गिरसनाम रिचिदाह ते होचुरिति । 
एतेन ‹ अयाखनामकथने षृदृस्पलयादिनामनिर्देशस्थरे सपुचिततावसरम्‌ ; करिव्यते च तत्र 
सखमनन्तरमिति कथमत्र कथनम्‌ ` इति शङ्का शमिता । दृ्त्वक्थनसेषत्वादिहैतस्य । 

षञ्ेरिति ¡ षच समवाये इति धातोः सेद्रतात्‌ आत्मनेपदसत्तवेऽपि तदुपेक्चा । छक 
मषेणे इद्यस्य शसयोरमेदेनं ग्रहणे तु अशक्तेति कूपं सिद्धयति ¦! तदा यः नः असक 
म्ये अश्चक्छ समर्थोऽभूदिद्र्थः; । नतु सिञ्खोपस्यासिद्धतवात्‌ छतो डः परत्वामाकत्‌ 
धनिदितामिति नलोपो न भवति | च च, " सिज्खोप एकदे्ये सिद्धो क्कञ्य ` इतिषत्‌ भर 
लोपस्यासिद्धत्गभावानुशासनमस्ि । तत्राद छान्दसेन सिद्धत्वेनेति। संयोजिठकानिति 
तासयोथेः । वाच्यार्थस्तु ~यो नः; असमभ्यमित्यमसक्छ आसक्तिमान्‌ अभूदिति | 


२० श्रीरङ्गरामानुजमुनिविरचितमाष्युक्ता [ अ.३.बा.३. 
सा बा एषा देवतेतासां देवतानां पाप्मानं मृत्युमपहत्य ` यत्रासां 
दिक्षामन्तस्तद्मयाश्चकार । तदाशां पाप्मनो विन्यदधात्‌ । 


तसान्न जनमियात्‌ , नान्तमियात्‌ ; नेत्‌ पाप्मानं मृत्युमन- 
वायानीति ॥ १० ॥ 


1. यत्‌ तासा. भा. 





सा वा एषा - गमयाश्चकार । सा उद्वातरि अध्यस्योपासिता एषा 
भतयुदूरतेन दूनीमिका सुख्यपराणरूपा देवता पूर्वैः अनृतादिपाप्सभिः संयोजितानां 
वागादिदेवतानां मृत्य मरणादिदुःखदेतुतया मृद्युराब्दिते पाप्मानं अपहत्य 
वागादिदेवताभ्य अच्छि, यत्र आसां दिश्लामन्तः सवैदिगन्तमदेशः तद्वमयाच्च- 
कार । दू्ामलादूरं स्य निनायेत्यथैः । तदासां पाप्मनो विन्यदधात्‌ । 
आसां वागादिदेक्तानां पाप्मनः पापानि तत्‌ तेषु दिगन्तदेशेषु षिन्यदधात्‌ 
विशिष्य निधानं छतवतीयथंः । 


तसखान्न जनमियाननान्तमियात्‌ । यसात्‌ कारणात्‌ प्रतयन्तदेरानां 
वागादिदेवताविनिुक्तानृतादिलक्षणपापनिधानाश्रयतया म्लेच्छदेरात्म्‌, अत एव्‌ 
तत्र देर जनं जननं - उत्पत्तिमिति यावत्‌ -- अन्तं मरणं च नेयात्‌ न 
भ्रापुयात्‌ । ठत देशे उतपततिमरणे अशोमने इति इति यावत्‌ । नेत्‌ पाप्मान 
मृत्युमन्वबायानीति । नेत्‌ -- नेवेत्यथेः । पाप्मानं युं नेवान्ववायानि=नानु- 
गच्छेयमिति भीतस्सनुत्पत्तिमरणे ततत न प्रम्मुयादित्यन्वयः । उत्पत्तिमरणे तादश- 
देः यथा न भक्तः, तथा यतेतेति य्त्‌ ॥ १० ॥ 

1. तादे यथा. क. 


कानन ययनामा 





वस्पादिति। तस्मिन्निति सप्तम्यन्तमक्द्यमपेक्षितम्‌ । भख तु पम्यन्तत्वात्‌ 
हेतुपरत्वेनेतत्‌ गहीत्वा त॒त्र देश्षे इन्यथपिदटष्याहारः कतः । 


अ.३.बा.३. 1 वृहदारण्यकोपनिषत्‌ ३१ 

सा षाएषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्यायैना 
मृत्युमत्यवहत्‌ । ११ ॥ 

स वै वाचमेव प्रथमामत्यवहत्‌ , सा यदा मृत्युमत्यमुच्यत, सोऽमि- 
रभवत्‌ । सोऽयमभ्निः परेण मृत्युभतिकरान्तो दीप्यते ॥ १२॥ 

अथ प्राणमत्यवहद्‌। स यदा मृत्युमत्यगुच्यत, स वायुरभवत्‌ । 
सोऽयं वायुः परेण मत्युमतिक्रान्तः पवते ॥ १२॥ 

अथ चक्षुरत्यवहत्‌ । तद्‌ यदा मृत्युभत्यभरच्यतं, स आदित्योऽभवत्‌। 
सोऽसावादित्यः परेण मृत्युमतिक्रान्त॑स्तपति ॥ १४॥ 

अथ भरोततमत्यवरहत्‌ । तं्यदा मृत्युमत्यमुच्यत, ता दिशोऽभवन्‌ । 
ता इभा दिन्नः परेण मृत्युमतिक्रान्ताः ॥ १५॥ 





पा वा एषा -- मृत्युमत्यवहत्‌ । रेषा युख्यपाणदेक्ता। आसां 
वागादिदेव्तानां पाप्मानं मूष्युं अपहत्य तत आच्छि अथं तदनन्तरं एनाः 
वागादिदेवताः सृत्युमतीत्यावहत्‌ › सृ्युमतिक्रान्तं स्वयं प्रापयदित्य्थः ॥ ११ ॥ 

तदेव प्रपच्चयति -- स वे वाचमेष। -- सः प्राणः प्रथमां इतर 
देक्ताघु प्रधानभूतां वाचं अत्यवहत्‌ भयुभलक्रामयदिवयथः । सा वाक्‌ यद्‌] 
मृस्युमत्यगुच्यत मूत्योरतिसुक्ता अत्यन्भसुक्ता आसीत्‌ , सोऽभिरभवव्‌ । तदेति 
दोषः । स इत्यग्यपेक्षया पुद्िङ्गनिर्देशः । यद्यपि वागभिमानिनी देवता सर्वदा 
अथिरेव -- तथाप्यपगतदोषतया अग्रनयनादिप्रकृत्तिनिमित्तपष्कस्यद्चास्तियाऽगि- 
रभवत्‌ । “ ज्य रामस्य रामल › मित्यादिवदिति भावः । तदेवाह -- सोय- 
मभिः परेण स॒त्युभविक्रन्तो दीप्यते । एवं मृलयुमतिकरान्तोऽभिः निर्तपापरूप- 
मङ्तय। मृत्युं परेण मृत्योः परस्तादीप्यत इत्यथः ॥ १२ ॥ 

एक्सुत्तरतापि द्र्टम्यम्‌ । अतिक्रान्ताः । अत्र भान्तीति रोषः | 
दिकूछब्दो दिग्देवतापरः ॥ १३१ ४१५ ॥ 


` प्रबानमूाभिति 1 उपर परल किरिनतयादमनस कमन्लर नः 
इतरापेक्षया भधान्यम्‌ | 


३२ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.द.बा.३. 


अथ मनोऽत्यवहत्‌ । तदा मृत्युमत्यञुच्यत, स चन्द्रमा अभपत्‌। 
सोऽसौ चन्द्रः परेण मत्युमतिकरान्तो भाति । एवह वा एनमेषा देवता 
मृत्युमतिवहति, य एवं वेद ॥ १६॥ 


अथात्मनेऽन्ना्यमागायत्‌ । यद्धि किश्चान्नमदते, अनेनेव तदद्यते । 
इह प्रतितिष्ठति ॥ १७॥ 


1. चन्द्रमाः-~पार 


एवै ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद । यः पुमान्‌ 
वागाद्यभिमान्यम्यादिदेवतानां सूर्वतिवहनकर्ं ` वेद, तमेनमेषा प्राणदेवता मृत्यु- 
मतिवहति ° अतितारयतीत्यथेः । [ शिष्टं स्पष्टम्‌ ] ॥ १६ ॥ 


अथात्मनेऽनराद्यमागायत्‌ -- । *यो वाचि भोगस्तं देवेभ्य आगायत्‌ 
यत्‌ कल्याणे वदति तदात्मने ' इति यजमानगामिफरव्यतिरिक्तं कस्याणवदनादिकं 
यथा वागा देवता आगायन्‌ , तथा प्राणोऽप्यातमने अन्नाचमागायत्‌ । अन्नम- 
तीत्यन्नादः । तस्य भावः अन्नायम्‌ । आदिबद्धयमावः छन्दसः । अथवा अन्नञ्च 
तत्‌ आचश्च अन्नाथम्‌ । आद्यं मदनाहम्‌ । भक्षणाहेमित्यथेः । आगायत्‌ गान- 
सामर्थ्येन ° उपलापयत्‌ | संपादितवानित्यथः। यद्धि किश्चानमयते, अने- 
त्रैव तदद्यते ¦ अत्त अनशब्दः प्राणवाची । अद्यमानं सवं प्रणिनैवाद्यत इत्यथेः। 
इह प्रतितिष्ठति 1 इह अन्ने सव्येव प्राणः प्रतिष्ठितो भवतीत्य; । तसादन्ञस् 
प्राणाहारलादर्ादतं सिद्धमिति भावः ॥ १७ ॥ 

1. कम. ग. 2, धतिक्मयति. ख. उ. घाप्रयत्‌ , ग. 


एर्व तावत्‌ दस्त्वविकशिष्टमाणद्शरट्ातरि तायाः याजमानं फर पाप्मरूपद्विषद्धातृव्य- 
पराभव इत्युक्तम्‌ । भथोद्रातुरात्मीये फं प्राणटष्टिजन्यं दशेयति अथात्मते इति । भागा- 
यदिन्न आण इति श्दैरसुषङ्गः । प्राणाप्यासकरणनिपुण उद्रातेति ततपर्यवसितार्थो भवेत्‌ । 

धादिवद्धथभाव इति । अन्नपदेनैव माद्यस्यापि प्रहणसंमवात्‌ › पूर्वं “ यत्‌. कल्याणं 
जिघ्रती ` लादिक्त. यदन्नमत्तीत्येवात्र वक्तव्यलात्‌, “ शन्नमचते  इत्युपयुक्तशैवं व्याख्या । 
सवैत्रात्नायपदभरतिलीमद्धेराचुखल द्वितीया । 





अ.२.ा.३. । बुहदारण्यकोपनिषत्‌ ३३ 


ते देवा अब्रवन्‌ , एतावद्वा इदँ सवं यदन्नम्‌ । तदात्मन आगासीः । 
अनु नोऽसिन्नन्न आमजस्वेति। ते वै माऽभिसंचिक्षतेति । तथेति र समन्तं 
परिण्यविषन्त । तसादच्दनेनान्नमत्ति, तेनैतस्वरप्यन्ति ¦ एवह वा एनं 
खा अभिसंविशन्ति, मतां खानां श्रेष्टः पुर एता भवत्यन्नादोऽधिपतियै एवं 





ते देवा अन्नुवन्‌। वागायाः ते देवाः प्राणमन्ु्न्‌ । किमिति ? एतावद] 
र्द सर्व--आमजस्वेति । यदिदमन्नमस्ि, एतावद्वै सवैमिदम्‌ । तत्‌ ताश. 
मन्नसाटमने खाथं आगासीः 1 वयञ्चान्नाथिनः, अन्नं विना खातुमदयक्यत्वात्‌ । 
तसादसिन्नन्ने अनु लद्धोगानन्तरं नः सान आमजस्व--आड ईषदर्थे 
अन्तर्मावितप्यर्थोऽये मजि: -- भाजय, अस्पास्पमागवतः कुर्वित्यर्थः ॥ 


[स] एवमुक्तः प्राणः प्रत्ाह-ते वै माऽभिसंपितेति । ते वै तच्छा: 
अन्ना्थिनः यूयं मा माम्‌ अभि अभितः संविश्चवे उपविशतेलनवीत्‌ । तथेति 
तं समन्तं परिण्यविशन्त । वागादय देवताः तथेति प्रतिश्रुत्य समन्तात्‌ परितः 
न्यविल्ञन्त निविष्टा इत्यथैः । भागिनश्वाभवन्निति मावः । तसाद्यदने- 
नान्नत्ति तेनैतास्वृप्यन्ति । तसाद्धेतोरनेन प्राणेन सहितस्सन्‌ ` जीवो यदन्न- 
मत्ति, तेनैवान्नेन वागाद्याः तप्यन्ति । प्राणे अन्नेनाऽऽप्यायिते वागायाः प्राणा 
अन्नेनाप्यायित। भवन्तीत्यथेः । 

एतद्वेदनख फस्माह एवं ह वा एनं-वेद्‌ । यस्तव वेद उपाप्ते, 
ताददमेन विद्वांसम्‌ , यथा वागाद्याः प्राणख परितो निविष्टाः, एवं स्वाः ज्ञातयः 
अभितस्संविशन्तिं परित उपासते; [ एषः !] खानां ज्ञातीनां मता पोषकः 
ष्टश्च पुरएता अग्रेरः अन्नादः अरोगहदगालतया अभमिमतात्नमोक्ता जन्येष- 
1. सहितस्सन्‌ इत्येतत्प्थने † करणेन ` इति क. 





अन्नादोऽधिपतिरिति। सवैमिदसुद्रातुरात्मगतं फलम्‌ । 
5) 


३४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.द.ता.३. 


वेद । य उ हैवंविदं स्वेषु प्रति प्रतिुभूषति, न हैवार मरर्यैभ्यो 
भ.ति। अथय एवैतमयुभवति, यो वे तमनु भार्यान्‌ बुभूर्षति, 
स॒ हैवाटं भार्थम्यो मवति ॥ १८ ॥ 

सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः । प्राणो वा अङ्गानां रसः । 
प्राणो हि वा अङ्गानाँ रसः । तसात्‌ यखात्‌ कखाचाङ्गात्‌ प्राण 
उतकरामति, तदेव तच्छुष्यति । एष हि वा अङ्गानाँ रसः ॥ १९॥ 

1. प्रतिपत्तिः पा, 


मधिपतिश्च भवतीत्यर्थः । य उ हर्वविदं स्वे प्रति प्रति बुभूषति न हैवालं 
भार्थैभ्यो भवति | एवैविदं एतादशम्राणविद्यानिष्ठं प्रति स्वेषु ज्ञातिषु प्रति 
प्रतिभटः -- छन्दसस्युरोपः -- बुभूषति भवितुमिच्छति; प्रतिस्पर्धी भवितु- 
मिच्छतीत्यथेः । प्रतिपत्तिबभूषतीति पटेऽपि स एवार्थः । सः भारयेम्यः 
भर्तव्यमायोपुत्रादिभ्यः-मायौपुत्रादिमरणायेति यावत्‌-नाङं भवति । पुतकरुतादि- 
भरणेष्यसम्थां भवतीत्यथः । अथ य एवैतमनुभवति यो वैतमनु मारयाच्‌ 
बुभूर्षति । अथशब्दः प्कृतमपेक्षयार्ान्तर[पर)ते । ज्ञातीनां मध्ये य एतं 
प्र॑णविदमु भव्ति अनुगतो भवति, यो वा एतं प्राणविदम्‌ अनु 
अनुद्य भरान्‌ मर्त्यान्‌ पुत्कन्छतादीन्‌ बुभूर्षति म्सुमिच्छति । 
नः सनि “ उदोष्ठयपूर्वस्ये ' दयुलम्‌ । स एवारं भार्यैभ्यो भवति । 
उक्तोऽथेः |! १८ ॥ 

ूरैसक्तमेवायास्यत्माङ्गिसत्श्च वियामेदभ्रमापनुत्ये पुनराह -- सो 
यास्य इत्यदिना । सोऽयास्य आङ्धिरसोऽङ्गानां हि रसः श्यन्तेन उक्त 
एवाथः सारितः । पुन्तमेवाथं प्रसिद्धयोपपादयति प्रणो हि वा--रसः । हि 
यसत्‌ परारणानामङ्गरसतम्‌ , तसात्‌ यसात्‌ कसाच्विदङ्गात्‌ प्राण उक्रामति, 
तदैव तदङ्गं शुष्यति । नीरसतादिति भावः ॥ १९ ॥ 


अ.२.ना.२. बृहदारण्यकोपनिषत्‌ ३५ 


एष उ एष इृहस्पतिः। वाभ्य बहती । तस्या एष पतिः । तसादु 
बृहस्पतिः ।॥ २०॥ 

एष उ एव ब्रह्मणस्पतिः । वाग्वै बह्म । तस्या एष पतिः । तसाद 
ब्रह्मणस्पतिः ॥ २१ ॥ 

एष्‌ उ एव साम । वाग्वै साअमषः। सा चामयेतिं तत्‌ 
सा्नस्सामतवम्‌ । येव समः प्ट्ुपिणा समो मशकेन समो 
नगेन सम एमिस्िमिरखोकेः समोऽनेन सर्वेण, तंखाद्विव ' साम । 


1. तस्याप्य मा. 





एष उ एष बृहस्पतिः। उन्वार्थे । बृहस्पतिश्च एष एवेत्यर्थः । तत हेनु- 
माह वाग्वै हती -- बृहस्पतिः । बृहतयास्यच्छन्दसो व्रपलादिति भावः । 
तस्याः ताद्दया वाचः एषः प्रणः पतिः रक्चक इत्यथः । वागदिसत्तायास्तदधीन- 
तदिति भाषः; ॥ २०॥ 


एष उ एव- ब्रह्मणस्पतिः । बह्मशब्दो वेदपरः । शिष्टं पूर्ववद्‌ ॥ २१॥ 


एष उ एव साम ¦ एष उ एव = वाग्िष्टो मुख्यप्राण एव साम्‌; 
सा चामश्चेति सामरब्दनिवचनात्‌। सा इति स्त्रीलिङ्गेन तच्छब्देन वाक्‌ परा- 
मदयते । ““ अम गतिमाजनशब्देषु › इति गमनार्थाद'मतेरः । अमति गच्छ- 
तीत्यमः प्राणः । तदुपपदयति वाग्वै सा अमेषः-। [ उक्तोऽथः | ] 
प्रकारान्तरेण सामब्दनिवेचनमाह यद्वेव-तसखद्वैव साम । यद्वेव यत्‌ उ एव 
इति पदच्छेदः । उशव्दो वार्थः । यस्मदेव वा पुष्रिणा पु्तिकादारीरेण समः, 
मयकशरीरेण समः, हसिरारीरेण समः, समष्टिजीवभूततरैरोक्यदारीरकन्रह्मणः शरी- 
रेणापि समः, देवमनुष्यदिसमपाणि्चरीरेणापि समः, यथा घरपदीपप्रमा ताक्न्मात्- 
व्यापिनी, प्राप्तादप्रदीपपरभा च प्रासादव्यापिनी, एवं प्राणोऽपि ब्रह्मदिपिपीरिका- 
न्तदरीरेषु तत्तच्छरीरानुख्पन्या्िमच्वेन समः, तद्वव साम ~ तस्मदिव 
वा समेत्यथेः | 


1. यभतेरः 1 ग. ममते; क, 


३६ श्ीरङ्गरामानुजुनिनिरचितमाष्ययुक्ता = [{ भ.२.बा.२ . 
अहलुते साश्नः साधु्ज्यं सलोकतां जयति, य एवमेतत्‌ साम वेद ॥ २२॥ 


एष उ वा उद्वीथः । प्राणो वा उत्‌ । प्राणेन हीदँ सरवेमुत्तब्धम्‌ । 
वागेव गीथा उच्च भीथा चेति स उद्रीथः॥ २३॥ 


तद्धापि ब्रह्मदत्तशैकितायनेयो राजानं भक्षयन्नुवाच अयं त्यस्य 

एतदेव वाक्यमवरग्ब्य मुस्यप्राणख विमुखं पूैपकषीङृत्य इन्द्रियाणामिव 
मुख्यप्राणखाप्युकतान्त्यादिश्रश्नादणुखमिति प्राणपदे “ अणुश्च * इति मूत्रेण 
सिद्धान्तितम्‌ । 


एतज्ज्ञानसय फलमाह -- अरनुते सानः सायुज्यं सलोकतां जयति 
य एवमेतत्‌ साम वेद । साञ्नः सामरब्दितपराणख सायुज्यं प्राणदेवत- 
समानमोगतां अश्नुते, घरोकतां जयति सारोक्यं प्रप्नोति, य एवं वेद 
सामराब्दनिरुक्त" सवेदाऽनुसन्धत्ते | २२ ॥ 





एष उ वा उद्रीथः। एष उ वै=एष एव वक्परणसमुदायः उद्वीथः 
उदटरोथास्यसामभक्तिरित्यथैः । तदुपपादयति प्राणो वा उत्‌ - सं उद्ीथः। 
उत्तश्धं धृतमित्यथेः । शिष्टं स्पष्टम्‌ ।॥ २३ ॥ 


तद्धापि बह्मदत्तयैकितायनेयो राजानं भक्षयन्नुवाच । तत्‌ तत । 
आस्यायिकेति रोषः । हशब्दः प्रसिद्धो । आस्यायिकाऽपि प्रसिद्धाऽ्तीलयर्थः । 
यैकितायनेयः । ° चिकितस्यापत्यं चेकितिः । ५ अत इस्‌ ” । ° तख गोलापलयं 
युवा चैकितायनः । * फक्‌ । तस्यायनादेशः । चैकितायनस्यापत्यं चैकितायनेयः । 
चेकितायनेयो ब्ह्मदत्तनामा ऋषिः राजानं सोमं भक्षयन्नुवाच । किमिति £ अर्यं 
त्यस्य राजा मूर्धानं विपातयतात्‌ । अयं मक्षयमणः राजा सोमः त्यस्य 


1. निरुक्ति. ग. 9. चीकिंतस्य, क. 3 तस्याप्य ग्‌. 2.“ यञिनोश्च ` इति 
फक्‌ ख. ग. 


कना नया ५५९.) 





वद्धापि ब्रह्मदत्त इति वाक्यमेकोनविंशकण्डिकया भयास्या्गिरख्त्वेनोपपादनपूर्वमुक्तस 


अ.२.ा.२. 1 बृह दारण्यकोपनिषत्‌ २७ 


राजा मूर्धानं विपातयतात्‌, यदितोऽया स्याङ्धिरसोऽन्येनोदमायदिति । 
वाचा च देवे स प्राणेन चोदमायदिति ॥ २४ ॥ 

तस्य हैतस्य साप्नो यः खं वेद भवति हास्य खम्‌ । तस्य वे 
खरं एव खम्‌ । तंसादालिन्यं करिष्यन्‌ वाचि खरमिच्छेत । 

स तेया वाचा खरसंपनयाऽऽसिञ्यं इयात्‌ । तंखादक्ञे खरवन्तं 
1, भयास्य आ्गरमः स. पा० | 
अन्यस्य शिरः विपातयतु ! ननु किं तेनापरादमित्याशङ्कयाह--यदितोऽयास्या- 
द्विरसोऽन्येनोदगायदिति ¦ यत्‌ यसरात्‌ कारणात्‌ (यत्‌ यः) इतः अस्मात्‌ 
अयास्याङ्धिरसः सस्यप्राणात्‌ अन्येन देवतान्तरेण [ अन्यः] उदगायत्‌ 
उदानं कृतवान्‌ । अयासङ्िरपशबव्दितसुख्यप्राणवेदनमन्तरेण देवतान्तरं कला 
य्तूद्धायति, तस्य सोमं पिबतो मूर्धा पतवि्यथैः । इतिशदो ब्रहमद॑त्तवचस्समापत । 
याचा च दयेव स प्राणेन चोदभायत्‌ । हि यसद्धेतोः सोम॑पिवन्‌ सपं 
कृतवान्‌ , ,तसत्‌ ब्रह्मदत्तः अयाखङ्गिरसरब्दितवाक्सहितप्राणवेदनमेव छरखा 
उद्वा छतवानित्यथंः | २४ ॥ 

तस्य हैतस्य साभ्नो यः खं वेद भवति हास्य खम्‌। एतस्य 
प्रकृतस्य सामशब्दवाच्यस्य तस्य प्राणस्य यः घं वेद्‌, तस्य स्व॑ धने मवति 
इति प्रथमतः प्रसेभ्य शुश्रषामुवचयाह -- तस्य॒ वै खर एव खम्‌ । 
खरः ` कष्ठध्वनिः । तसादातििज्यं करिष्यन्‌ वाचि खरमिच्छेत । 
ऋत्विजः क्म आज्यं ओद्वात्रादिकं करिप्यन्‌ वाचि खरं कण्ठष्वनिमिच्छेत्‌ | 
इच्छेति पदन्यत्ययद्छान्दसः । यथा कण्ठध्वनिभवति, तमुपायं मधुपिष्पयली- 
सेवादिरक्चणं कुयादित्यथेः । स॒ तयेप्यादि. स्पष्टम्‌ । तस्मायज्ञे खरवन्त 
प्रणस्य विनोकविशदविश्ो गरिंशकण्डिकादरि तरी वागिविशिष्टतयाऽ्नुसंधानकर्तैव्यत्वेपरम्‌ । 
मूले इत इयस्य वाग्विि्टदिं र्थः । 


तस्य हेदि । प्राणब्राह्मणेऽतर गीतिरूपसाममहणेऽनौविदयात्‌ तस्य हैतस्य सान्न 
इति स्रि प्राणरूपतकथनात्‌ उपरि, ` चि ह खल्वेष ॒एतत्पाणः प्रतिष्ठितो मीयत ° इति 
प्राणरूपतवकथनाच दरर्वि्चकण्डिेकरीया सामभूतप्राणपरतयेवेदं म्याख्यातप्‌ । खरः कृण्टर- 
ध्वनिरिति । कण्ठगतं माधुर्यमिति शा्करम्‌ । 





{ 


३८ शरोरङ्गरामानुजमुनिविरवितभाष्ययुक्ता [ अ.२.ना.२. 


दिदश्न्त एव; अथो यस्य खं मवति । भवति हास्य खम्‌ , य एवमेतत्‌ 
साश्नः खं वेद्‌ ॥ २५॥ 

त॑स्य हैतस्य साभ्नो य्सुवणं वेद, भवति हास्य सुवर्णम्‌ । 
तस्य वै खर एव सुवर्णम्‌ । भवति हास्य सुवर्णम्‌ , य एवमेतत्‌ सास्रः 
सुवणं वेद्‌ ॥ २६ ॥ 


तस्य हैतस्य साप्नो यः प्रतिष्ठं वेद, प्रति ह तिष्टति, 
तस्य वै वागेव प्रतिष्ठा । बाचि हि खल्वेष एतस्राणः प्रतिष्ठितो गीयते 


दिदृक्षन्त एव । यसत्‌ स्वर एव सान्न स्वम्‌ , तसाच स्वरवन्तमेव स्तोतारं 
दिषक्षन्ते। जना इति शोषः । अथो यस्य स्वं भवति । यख खं धनमस्ती- 
थैः! अथोचन्दो वाव्यान्तरोपक्रमे। अत्यर्पमिदमुच्यते स्वरवन्तं दिशृक्षन्त इति; 
यस्य॒ यद्य स्व धनमस्ति, ते सवै दिदृक्षन्त इत्यथः । अतः स्थर एव स्वमिति 
निर्दिष्टश्वरवतो दिदृक्षितवं युज्यत इत्यथः । सामस्वरे स्वववेदनसय फर्माह - 
भवति हास्य स्वं - वेद । स्पष्टोऽथेः ॥ २५॥ 
तस्य हैतस्य साभ्नो यः सुवण वेद भवति हास्य सुवर्णम्‌ | 
साञ्चः प्रहत. सामरब्दितसय प्राणस्य | अन्यः स्पष्टार्थः । पष फलप्रदरोनेन 
युश्रषामुतपा्याह -- तस्य वे खर एव सुवणम्‌ । कृष्टपथमादिरुक्षणसाम- 
स्वरविदः स्वर एव सुद्णं भूषणमित्यथेः । सामस्वरे सुवणैवज्ञानस्य फरमाह - 
भवति हास्य सुवणं - वेद । स्पष्टोऽथेः | २६ ॥ 
तस्य हैतस्य साश्चो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । एव फल्परदर्शनेन 
ूर्यवच्छुश्रषायुतपा्ाह-तस्य वै बगेव प्रतिष्ठा । [ तस्य सःमरब्दितख प्राण- 
स्येत्यथः। ] कुत इ्यत्ाह-षाचि हि खल्वेष एतत्प्राणः ्रतिष्टितो गीयते [ऽन] 


1. यस्य यस्य, ग. यस्य. #. £. स्पथेऽ्थः इत्येतावदेव ग कोशे । 3. सघ, ख, 
4. पूर, ग 





ज जान ज 9 


अथोकश्चब्दो वाक्यान्तरोपक्रम इति ! अप्यर्थोऽपि ग्राह्यः, यथा ४-१४, वाक्ये । 
खरः खं = धनम्‌ । खरवानपि दिहक्ष्यत रोके ; खवानपि । तस्मात्‌ दिदक्चाविषयतषाम्यात्‌ 
खरः खमिति । भव्ति हे्यादिना पूर्वोक्तफलोपसंहारः उपच्छन्तस्य अत्र समाधिद्योतकः | 


अ.२.बा.३.; बरहदारण्यकोपनिषत्‌ २९ 


इत्युदेक आहुः (गीयतेऽन्न इत्युरैक आहुः) ॥ २७ ॥ 

"अथातः पवमानानामेवभ्यरोहः । स वै खलु प्रस्तोता साम 
रस्तीति । प्त यत्र श््रस्तुयात्‌, तदैतानि जपेत्‌ - असतो मा समय, 
तमसो मा ज्योतिगैमय, मूृत्योर्माऽगृतं गमयेति । 


1. तस्मद्रेद. मा. 2. भयं पठः आं. 3 परस्तू्त. मा. 


इत्यु हैक आहुः ! एषं सस्यमाणो वाचि वागिन्दियस्थानमूतलिद्वामूखदिसनेषु 
प्रतिष्ठितस्सन्‌ एतत्साम गीयते सामभावमापन्न उद्रीयत इत्येक आहुः । उशचन्दो 
ऽवधारणे । पूर्त इह प्रतितिष्ठतीति प्राणस्याननपरतिष्ठितत्वोक्तेः वाक्छब्दित- 
जिहामूखदिप्रनिष्ठितल्वं एकीयनतमि त भावः ॥ २७ ॥ 
एवसुदधातृप्राणविचयोपदेश्चानन्तरं एवम्भूत प्राणविदसुद्धातारं प्रति प्राथनाहपाणां 

ब्रह्मलोकाभ्यायोहहेतुतया अभ्यारोहशब्दितानां मन्ाणां पयोगकालं मन्तार्थञ्चाह 
अथातः प्रमानानामेवाम्यारोहः । बहिष्पवमानमाध्यन्दिनिपवमानाऽऽभेवपवमान- 
भेदमिन्नानां तयाणां पवमानानामेवाभ्यारोहः भभ्यारोहमन्नः। [ ति संज्ञेति रोषः।| 
नेतरेषमाभ्यप््ठादिस्तोत्ताणामित्यथः । एतेषामभ्यारोहमन्ताणां जपकारं वक्तं प्रथमं 
प्रसतोत॒संजञाथमाह-स वै खड प्रस्तोता साम प्रस्तौति । यः साम प्रस्तौति, स 
एव सट प्रस्तोतेत्यथेः। स यत प्रस्तुभ्यात्तदे तानि जपेत्‌ ¦ सः प्तोता 
यत्र यद्‌ मरस्तोति, तदा एतानि यजुषि यजमानो जपेदित्यर्थः । यजूषि 
पठति-असतो मा सद्धमय तमसो मा ज्योतिभेमय सत्योर्माऽमृतं मसयेति । 

1. एवंभूतं ग. ५. इदं क. कोले! २. प्रस्त. ख. 

इत्युदैक अहरिति पाठो माष्यसंमतो ल्षयते ; वाचि भ्तिष्ित्वत्यैव एकीयमततवै 
नोक्तेः । अन्न इत्युहैकं आद्रिति शाङ्करपाढः । प्राणस्य वाग्‌ घा प्रति, अननं वेति सवैसंमतम्‌ । 
त्रान्नरब्देनान्नमयस्य देय श्रहणं प्राक्‌ शङ्करोक्तम्‌ । वक्छब्द्वेह जिह्वापूलादिस्थानपर 
उक्तः ; वामिन्दियिख प्राणाधीरतया अ्राणप्रतिष्ठात्वायोगात्‌ । तथाच टह जिह्वामूखदो प्रतिष्टित 
इति भविरोधसंमवे विकल्पः कथमुक्त इति चेत्‌ - एवमविरोधेऽपि वाकप्रतिष्ठानं वा भावनीयम्‌ , 
सामान्यतो देदप्रतिष्ठानं वेययुष्टानविक्ल्य इति । एषा तावत्‌ सामभूतप्रायप्रतिष्ठा । छामगति- 
विश्रान्तिभूमिस्तु काञ्चः परमात्मेति शिककादिकथान्ते निर्णीतं छन्दोग्ये (१-९.) | 

एवमुदरातृ्कं वेदनयुक्तम्‌ । अथ यजमानकवेव्यो मन््रजपः कथ्यते अथात इति । 
पवमानानामेव । येषु उद्राता याजमानं फर्मागायति, तेषमवेत्येवक्ारामिभ्रायः । मन्त्र्रय- 


४० श्रीरङ्गरामानुजमुनिविरवितमाष्ययुक्छ | अ.३.ना.३. 


स॒ यदाहासतो मा सद्वमयेति, मत्युवां असत्‌ शदमृतं म्रत्योमा- 
, मृतं गमय अमृतं मा इर्वित्येतैनदाह । तमसो मा व्योतिभेमयेति । 
मत्यै तमो उयोतिरमृतम्‌ । यृत्योर्माऽृतं गमय अगतं मा कुवितयेषै- 
तदाह । मृत्योर्माऽमृतं गमयेति ¦ नात तिरोहितमिवास्ि । 


अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्ना्यमागायेद्‌ । तसखादु तेषु 





एतानि यजूषि स्वयमेव व्याच - स॒ यद्‌ाह असतो मा सद्धमयेति भलया 
असत्‌ सदमूतं मृत्योर्माऽमृतं गमयाखतं मा इर्वित्येवैतदाह । मा असतः 
सद्वमय = मां शयोरृतं क । मृत्योः संसारादुदधयामरतं कुवि्यथेः । स यदह 
अनेन मन्त्रेण यत्‌ प्रतिपा्यमाह, तदमृतं मा कुर्विव्येतदाहेत्यन्वयः' । एवमुत्तरत्रापि 


दर्व्यम्‌ । बृत्योर्माऽमृतं गमयेति नात्र तिरोहितमिवास्ति । तृतीयपर्यायः 
स्पष्टथं इत्यथः । 


अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्ना्यमामायेत्‌ ॥ यस्मत्‌ 
कारणात्‌ त्िष्वपि पवमानेषु उद्वाता एमियलुर्मन्नैः यजमनिन॒श्वगते एं 
याचितः, अतः यजमानगामि फल्मुदिद्यैवागायेत्‌ । पवमानत्यन्यतिरिकतेषु 
आज्यादिषु नव स्तोत्रेषु आत्मने स्वाथंमन्ना्मुदिद्यागायेदित्यथेः । तस्मादु तेषु 
1. लयथैः ख. 


मेकर्थक्मियाह सयदाहेयादिना ; नानाफरनां युगपत्‌ काम्यतवायोयात्‌ | पूर्ं्॑राणवेद्नस्य 
पाप्मापहतिः फख्मिल्युक्तम्‌ । पाप्मा मत्युरिति च पश्वाद्‌ ददतम्‌ । तदेव एरु रृत्युशब्द- 
प्रयोगेण विवक्षतीति ज्ञायते । तथाचागतप्राप््युपयोभिगत्युरूपपाप्मापहतिफलसंपक्तौ कश्घ्राण- 
चश्चुरो्नमनोमुखै्विपाप्मपिः खद्रिभिः संपन्नः ्रधानमूतं भुख्यभ्राणमाश्रयन्‌ देद्ी ्रह्मनेदनं 
यथावह्ब्ध्वा अमृतं गच्छतीति सरोऽ्त्र धिद्धः ¦ वागादीनां बह्मवेद्नकरणतया प्रतिवेदान्तं श्रवणश्च 
कैनोपनिषदुपकमप्रमृति वेदितमेवं । इहापि बृहदारण्यके तेषां तथात्नोपदेसचेन प्राणप्राधारन्य 
दृशयिष्यते च ¦ व्यत्तीमविभ्यति वचेदमनया टया यथावदुपरितनमागानामनुसंधान दइयस्पू | 


अ.२.ना.३. बृहदारण्यकोपनिषत्‌ ४१ 
वरं वृणीत य॑ कामं कामयेत तम्‌ । स एष एव॑बिदुद्राताऽऽत्मने 
ब्रा यजमानाय व्‌ य॑ कामं कामयते तमागायति । 


तद्धेतल्ेकजिदेव । न हैवालोक्यताया आशास्ति, य एवमेतत्‌ साम 
वेद्‌ ॥ २८ ॥ 


इति तृतीयाध्याये तृतीये ब्राह्मणम्‌ ॥ 








वरं ब्रृणीत य॑ कामं कापयेत तम्‌ । तसाद्धेतो; तेषु पवमानव्यतिरिक्तस्तत्ेषु य 
कामं कामयेत ते वरं बृणीतेव्यथेः । स एष एर्वविदुद्राता -- तमागायति 
तमुदिदयागायति । गनेन ते संपादयतीत्यथैः । तदैतष्टोकजिदेव । [ ह 
भरसिद्धं ] पूर्वोक्तं तदेतत्‌ प्राणवेदनं लोकजिदेव त्रह्मणोकताधनमेवेत्यथेः । न हेवा 
लोक्यताया आज्ञास्ति, य एवमेतत्‌ साम वेद्‌ । सामरब्दनिर्दिट प्राणं एवं 
अयासज्गिरसतादिप्रागुक्तयुणविशिष्े यो वेद्‌ य उपास्ते सः, अलोक्यतायाः 
--रोक्यता ञेका्ैत]॒तदमावः अशोक््यता- त्रहमरोका्त्यमावतो भीत्या 
न हैवाल्ञास्ति नेवाशास्ते । साधनान्तरं नामिरषति, तस्य॒ कताथैतादिति 


मरविः | २८, || २-२. 


अथ नारायण -तदुपासन-ततमप्तीनां परमतच्छहितपुरुषाथेसम्‌ , तससङ्गत्‌ 
सनकादियोगीश्वरविषयदष्ि'रक्षणातिखषट विंखष्टयपेक्षयाऽति्चपरिततवं च क्तुमुपक्र- 


1. खश्िदं क कोरो न । 


न हैवालोक्यताया ऽगास्तीतिं । शाधातुरलशिशि्पेऽभे परस्मैपदी । इच्छारूपे 
आत्मनेपदी ; तदा आ्पूवैक्त्वै प्रायिकम्‌ । भत इव शाङ्करे आरा अस्तीति पदच्डेदः 
छतः | इह भाष्ये तु व््र्याश्रयगेन स आशास्ते इति व्याख्यातम्‌ । श्चा अस्तीति 
वदे स इयलुक्ला तस्येति प्रयोज्यम्‌ । भअलोक्यनायै इति चतुर्था कारे इछ; भवर 
पश्चमी ¦ अलोक्यता स्यादिति हेतोरिति तदर्थः ! य एवमेतत्‌ सास वेदेति! सामश्चब्द- 
विवक्षितं भागं यो बेदेदर्थः । यद्रा खामप्रस्तावे श्रस्तोतृकरयें यजमानजप्यमन्त्रविश्ञेषसद्धवं यो 
वेद्यः । तदरेदने हि याजमानो जपः द्रा वेदनं च निष्पेयातामिति भावः | 

[4 


४२ श्रीरङ्गरामानुजसुनिविरचितमाष्ययुक्ता | अ.३.ना.४. 
२- छ # | 
आत्मैवेदमग्र आसीत्‌ पुरुषविधः । सोऽनुवीक्ष्य नान्यदारम- 





मते आतमेबेदमग्र आसीत्‌ पुरुषविधः । इदं जगत्‌ अग्रे षषः रर्‌ 
पुरुषविध आस्मेवासीत्‌ | अस्य वाक्यस्य कारणवाक्यतादास्मृशब्दो नारायण- 
परः। "स यो हतम वैश्वानरं पुरषविध पुरूषेऽन्तः प्रतिष्ठितं वेद; 
‹ अन्वयं पुरुषविधः › इत्यादौ पुरषविषशब्दस्य भगवति प्रयक्तवाच्च', पुरुषस्य 
विधेव विधा यख ॒स पुरूषविधः पुरुषकार इत्यथः । “५ अस्यासनः पुरुषविध- 
तच्चाऽऽनन्दमयत्वं ज्ञापयति, ‹ आत्मन्‌ आकाश्चः संमूत › इघयुपक्रम्य, अन्योऽन्तर 
आत्माऽऽनन्दमय › इत्युक्ता तस पुरुषविधल्वपतिपादनात्‌ ” इति व्यासाथैः सर्वै 
व्यास्यानाधिकरणे क्तम्‌ । 


सोऽनुषीश््य नान्यदाटमनोऽवश्यत्‌ । सः पुरषः अनुवीक्ष्य अन्वीक्ष्य 
(अन्वीक्षमाणः) सक्षाछुर्वेन्‌ आमनोऽन्यं विभक्तं नापदयत्‌ । सष प्राक्‌ (तमः 


1. चकारो न श्‌. कोे। 


यश्वमेधाङ्गे अश्वे विश्वरूपदष्टिः, तत्र भौ च अकौदिषदवाच्यन्रह्मदिः, उद्रातरि 
ब्रह्मरोकप्राप्यर्थविथापेक्चितकरणद्चद्धिरूपश्चघ्नपराजयाथेप्राणदृष्िश्च ब्राह्मणन्रयेण विहिता । भथ 
चा्चाव बह्मनिरूपणमेवारभ्यते आत्मिवेयादिना। एतदन्ते च उक्तप्राणाद्यपकरणानामुपयोगोऽपि 
द्शेयिष्यते ¦ तस्यानुक्तस्य समुत्रया्थः अतिश्यितत्वय्ेति चक्रः । भत्र खषटिनिरूपण- 
व्याजेन सोमवदस्मान्‌ भन्न विभाग्य अदतां देवानां यजनरूपत्‌ श्चम्यकर्मणः उपरम्य सनकादिवत्‌ 
मात्ममात्रप्रवेणैरस्मामिभव्यमिल्युपदिद्यते भदौ ॥ 


नत्र दुूर्त्वादिना पुरुषविधत्सुच्यते, क्मोकानामितः परमेव सष्टन्यत्ात । किन्तु, 
तष्य भ्रियमेव हिरः ` इद्यादिकल्पिताक्ारेण ; तस्याऽऽनन्दमये नित्वादिति दयति अस्या- 
स्मन इयादिना । 

एकैकस्यापि चात्मनः खं खं प्रति प्र्कृत्वेनाहमर्थत्वात्‌ परमात्मनोऽपि तत्तवमक्चतम्‌ ; 
° हन्ताहमिमास्तिखो देवताः ` “बहूनि मे व्यतीतापि ` इयादौ प्रसिद्धश्च | तन्निबन्धनः 
महमस्मीति व्याहारः न केवलमगरे, किन्तु अयापीति स्वेदा ¡ अतः अभे इत्येतदनुसारेणा्थौन्तरं 
विवक्षिता अभस्मीत्येतदपि स्यामिति परिवर्तितप ¦ 


ञ.२.ना.४.] वृहदारण्यकोपनिषत्‌ ४३ 


नोऽपश्यत्‌ । सोऽहभसीयग्रे व्याहरत्‌ । ततोऽहनामाभवत्‌ । 


परे देव एकीभवती › द्युक्तरीत्या अथःपीताम्बुक्त्‌ चिदचिपञ्चस परमासनोऽ- 
विभक्तलादिति भावः । सीऽहमस्मीत्यग्रे व्याहरव्‌ ततोऽहन्नामाभवत्‌ । अह- 
मिति हिरण्यगर्मनाम । अहमभिमानाश्रयन्यष्टिपुरुषाणां प्रथमजत्वाद्धिरण्यगर्मल । 
उक्तच मोक्षम मगुभरद्राजसंवादे -- 
' तस्मात्‌ फद्मत्‌ समभक्त्‌ ब्रह्मा वेदमयो निधिः | 
अहङ्कर इति स्यातः सर्वभूतासमूतङ्कत्‌ ॥ › 


इति । तसादयम्थः-- अहमस्मि अहङ्कारः स्याम्‌, चतुर्मुखस्स्यामिति सङ्स्य- 
वाक्य अग्रे ब्रह्मयष्टपूवेकाठे व्याजहार । ततोऽहन्नामा चपुरमुखलोऽमवदिति । 


मोक्षधर्म इति । धत्र इदमपि मदाभारतवचनमनुसन्धेयम्‌ -- 

तदण्डमभवत्‌ हैमं सदां द्समप्रमम्‌ । 

अदत्वा ततस्तसमिन्‌ ससजं प्रभुरीदतरः ॥ 

दिरण्यगच विदवात्मा बह्याणं जख्वन्मुनिम्‌ | (अनु. ३८-४४.) 
इति । यत्र, ˆ अहङकत्वे " ति अहं स्यामिति संकल्पकथनात्‌ | ययपि सह्कल्पमात्रमलम्‌ , स्थापि 
तदाव्यायैव तथा व्याहारः, ‹ स॒ भूरिति व्याहरत्‌ ` इतिवत्‌ । 

अत्र श्रुतप्रक्रशि्यां आनन्द््यधिक्रणे भत्रत्यपुरुषविधपदस्य दिरण्यगभदरारा सरीर 

इयर्थः पक्षान्तरपरीक्षावसरे अन्थैरुक्तौऽ्रदितः; न ठु दूषितः । अतःसर्वव्याख्यानाधिकरणे 
खोक्तरील्या “ अहंनामामव ` दिति दिरण्यमभेकथनात्‌ पुस्षविध इति न तदुग्रहणमिति 
दूषणाकरणात्‌ तदथानुमतिरपि गम्यते ¦ तदित्थमपि प्रकरणार्थः पयौलोचनीयो भवति-नान्य- 
दात्मनोऽपदयदितीदं तावत्‌ खरसतः सोधिभेदिखयनेनान्वितम्‌ ; अन्याद्दीनस्य भयदहेदुत्वात्‌ । 
एवै स वै नेव रेमे इत्रापि तदन्वयः; भौचिल्यात्‌. । तत्र यदि अन्यादशेनानन्तरं 
चतुर लखश्िः छता खात्‌ , त्य॑न्यदश्चैनात्‌ भयमरतिश्च न भवतः \ अन्यादश्चन परमात्मनः, 
भयादि तु चतु्सखस्येति वैयधिकरण्यं वा कल्प्यम्‌ । भतः पूर्वमेव चतुशुखद्रारकमेवान्यादशषेने 
उक्ते सति चतुुखेतरखेः प्राक्‌ भयारतिव्णेनं घटते । तस्मात्‌ पुरुषविध इति दिरण्य- 
गरशरीरख्परमस्दु । सपदशक्ण्डिवक्ष्यमाणरोखः जायादिसंप्युपयोगिपुरुषत्रमपि चुुखे 
पुरुष विध इति पदेन ह्यते! अहमस्मीयसख ठु महं केवलोऽस्मीलर्थः । यद्वा सोऽ्ट- 
मस्मील्यादिवाकयं अन्यादर्शनवतोऽन्यदर्दनसंपादनसामन्रीसादिलप्रदशनार्थम्‌ । अन्यद्श्चैनं हि 
लन्यजीवखश्या ऋर्येम्‌ । तत्पृश्श्च जीवानाम्त्वनिबन्धना तद्ङ्लनिवतेनफख, अन्यथा 
नर्धृष्यापत्तेः 1 तादशखशो खसय शच क्तत्वमप्यपेश्चितम्‌ । अक्ठिश्ोपकरणसत्ते । तत्‌ स्वमनो 


४४ श्रीरङ्गरामार्नुजसुनिविरचितभाप्ययुक्ता [ अ.२.ना.४. 


व उक्त्वाऽथान्यन्नामं प्रतरते यदस्य 
भवति । 


स यत्‌ पूर्वोऽखात्‌ सर्वखात्‌ , सर्वान्‌ पाप्मन ओषत्‌, तसात्‌ पुरुपः। 





तसादप्येतद्यांमन्तितोऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रतरते यदस्य 
भवति । यस्मद्धितोभगवता प्रथमतश्चतुुखे अहश्चब्दः प्रयुक्तः, तसद्धेतोः 
एतद्येपि असिचपि कले केनचित्‌ पुंसा आमन्तितोऽयं॑ जनः अहमिव्यवागर 
उक्त अथ पश्चात्‌ भस यत्‌ पित्रादि नाम मवति तद्‌ वदतः ॥ 


स यत्‌ पूर्वोऽखात्‌ सवैस्मात्‌, पर्थान्‌ पाप्मन ओषत्तस्भात्‌ पुरुषः, 
स्‌ः आमा यसात्‌ कारणात्‌ असात्‌ इस्यमानाज्गतः सर्स्मात्‌ पूवैः, यसा हेतोः 
सर्वान्‌ पप्मन ओषत्‌ अदहत्‌-५ उष दि" तसात्‌ कारणात्‌ पुरूषब्दवाच्य 
इत्यथैः | 

अत्त स इत्यनेन नान्यवहितखा [प्य] हानो अहणमुचितम्‌; तस्य कर्म- 
कदयस्यशस्यं सर्वपापप्रदाहकतवाद्यसंमवादिति द्रष्टव्यम्‌ । पूपैखं चा कारणत्वम्‌ । 
ततश्च सर्वकारणतवे सति सवेषापपदाहकत्यै पुरुषशब्दमवृततिनिमित्तमिति भावः । 


४ पुरसं्ञे शरीरेऽसिन्‌ शयनात्‌ पुरूषो हरिः । 
शक्रस धकारोऽयं व्यत्ययेन प्रयुज्यते | !? 


इति भगवदसाधारणपुरषसब्देनोपक्रमात्‌ इयमुपनिषत्‌ नारायणप्रत्यवगन्तव्यम्‌ । तद्व 


1. परमात्मना, ऋ. 2. स्वयं कमव्दयस्व पाप्म. ग. 


।  -रगणषोगोषयययषषयधष णण णि 
च्यते सः चदुयुखश्चरीरकपरमात्मा देहात्मभ्रमह्पाटमभिमनाश्रयजीवद्ष्िप्रयोजकादृङ्कार- 
तत्तवाभिमान्यस्मीति व्याह खस्य तथाविधशक्तिं निधिक्राय । भतोऽदन्नामाऽमवत्‌ । ईदशादश्- 
राभिमानितन्याहारस्य तेन पदेन खस्मिन्‌ छइततवात्‌ तत्‌ पदं रूढ्या प्रय गात्मवाच्यपि निंख्ड- 
छक्षणया तदसाधारणनाम स्पन्नमिदर्थं इति । 

‹ भवत्वसख श्षक्तिः । एवं खड दुःखयोनी जगति जीवान्‌ चतुरखद्वारा खजन्‌ निष्ैणः 
स्मात्‌ ` इत्र तत्छष्टिः सवैपप्मप्रदाहरूपमोक्षपयेवसानार्थेतति श्रुतिः खयं तस्य ॒पुरुषनामनिर्थ- 
चनेन दयति ख यत्‌ पूवं इलादिना । पूर्वोऽस्मादिति निवेचनेन अवश्यमसपैतैतत्संबिधानं 
्ाप्तभिति दर््यते । तथाच पूवैतवे सति पाप्मदादच्छतवं पुरुषल्रमिति निरक्तं भवति 1 


अ.३.्रा.४. ] ृहदारण्यकोपनिषत्‌ ४५ 


ओ८ ओ )षति ह वै स तं योऽसाव्‌ पूर्वौ बुभूषति, य एवं वेद्‌ ॥ १॥ 

सोऽबिभेत्‌ । तखादेकाकी विभेति । स हायमीक्षाशचक्रे - यन्म- 
दन्यन्नासि कखान्तु बिभेमीति । तत एवास्य भय वीयाय । कसाद्भय- 
मेष्यव्‌ ? द्वितीयाद्वै भयं भवति ॥ २॥ 


दनस्य फल्माह-ओषति ह वै स तं योऽसा बुभूषति य एवं वेद्‌ । य 
एवं पुर्मलनिरक्तिकरमे वेद निरन्तरमनुसन्धत्त, स तमैषति दहति । क ` मित्यत्ाह 
योऽखात्‌ -। पूवी बुभूषति शरेष्ठो भवितुमिच्छति । योऽखात्‌ उपसकात्‌ 
ष्ठो मूयासमितीच्छति इत्यथः । विजिगीषुं तिरस्करोतीति पिण्डिताः ॥ १ ॥ 

सोऽबिभेत्‌ । सः अहनामा चतुरः अबिभेत्‌ आत्मन एकाकितां दषा 
भसानभयाविष्टोऽमवदित्य्थः } अल सु इति न परमपङतस्य परमात्मनः परामदः 
संभवति, तस्यापहतपाप्मत्ेन मयसंबन्धाभावादिति द्रटव्यम्‌। तखादेकाकी बिभेति। 
अत एव हि रोके अद्यतनोऽप्यसहायो बिमेतीत्यथः। स हायमीश्चाश्वक्रे । हशब्दः 
वत्ता्थस्मरणे। सोऽय चतुसखः एवभीक्षाश्चक्रे इव्यमचिन्तयदित्यथः | किमिति १ 
यन्मदन्यन्नासि केखान् बिभेमीति । यत्‌ यस्माद्धेतोः मत्‌ मतः अन्यत्‌ मय- 
तिदद स्तिह नासि, कुतोऽहं बिभेमीति । लेके हि प्रतिदधदविसत्वे अद्यत 
भयहेतुः । तदभावे तु असहायत्वं न मयहेतुरिति भवः । ततं एवास्य मर्थ वीयाय। 
तत एव विवेकष्पात्‌ ज्ञानादस्य हिरण्यगभसय मयं वीयाय वीतमित्य्थः । उक्तमर्थं 
रतिः स्वथमेवानुमोदते-कसखाध्यभेष्यत्‌ द्वितीयाद्वै भयं भवतीति । द्वितीयख 
प्रतिद्रन्दरिन एवे भयदेतुतम्‌, अतस्तस्यैवाभवे कतो भयं प्राप्छतीति भावः । 

हिरण्यगेस्यापि शरीरपरि्रहानन्तरमेव भयोव्यत्तः शरीरिते कष्टमिति भावः। 

अतर अद्वितसाक्चत्काराद्धय निवृत्तमिति नाथः । तथासति आमरतेससखोतरत 
४ नैव रेमे ' इत्यादिना अरतिरिरंसाप्रतिपादनविरोषात्‌ । मारब्धक्शादरतिरिरंषानु- 
वृत्तौ भयमपि तद्वशात्‌ कुतो नानुवर्तेतेत्यास्तां तावत्‌ ॥ २ ॥ 

1. धमि. कछ. ५. भयत्वेऽपि. ख. ग 
पूरवो बुभूषतीलस्य पूवं जनितुमिच्छतीलर्थस्यासंमनरत्‌ मर्थन्तरमह षठो अदितुः 

मिच्छतीति । 


०६ ्रीरङ्रामानुजमुनिविरचितभाष्ययुक्ता [| अ.२.बा.४. 


स॒ वै नैव रेमे । तसदेकाकी न रमते । स द्वितीयमेच्छत्‌ । स 
हैतावानास, यथा स्ञीपुमांसो संपरिष्वक्तो । स इममेवात्मानं देधाऽपातयत्‌। 


सवै नैव रेमे। खः चतुपुखः नैव रेमे । इष्टथसंयोगजा प्रीतिः रतिः; 
तां न रन्धवानियथैः । तखदिकाकी न रमते । यसदेकाकिनश्चतुमुखस्य न रतिः, 
अत एवादयप्यसहायसख रतिनोंपकभ्यत इव्यर्थः । स॒ दि तीयमेच्छत्‌ । सः परजापतिः 
द्वितीयं सन्तुमैच्छदित्यथेः । स हैतावानास यथा स्रीपुमांसो संपरिष्वक्तौ । 
हशब्दो वृ्ताथसरणे । यथा - रोके खीपुंसौ स्यथ संपरिष्वक्तो ~ यत्परिमाणौ ` 
सखताम्‌ , तसरिमाणो विब्द्धो बमूवेत्यथः। स इममेवाऽऽत्मानं देधाऽपानयत्‌ । 
सुः प्रजापतिः इमं॑विबृद्धमात्मानं शरीरं द्वेधा अपातयत्‌ । ततः पतनदेव 
पतिपलीशब्दवाच्यौ दम्पती जमवतामित्यथः । उक्तञ्च श्रीविष्णुपुराणे -- 
५ ब्रह्मणोमूनमहान्‌ क्रोधः वैकोक्यदहनक्षमः । 
धरूकुदीकुटिलत तस्य रुारात्‌ करोधदीपितात्‌ । 
स॒मुखन्नतदा स्द्रो मध्याहाकंसमपरभः । 
अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान्‌ । 
विभजाऽऽत्मानमिदयक्ता ते ब्रह्माऽन्तदेधे ततः | 
तथोक्तोऽसौ द्विधा खील पुरुषं तथाऽकरोत्‌ ॥ ” 
9 
भयस्य चतुर्यखद्रारेवोपपाद नीयत्वेऽपि भरतेः परमात्मनि साक्षादप्युपपादनं भवति । सटः 
राक्‌ खश्यधीनलीखरसानवुभवरूपाया भरतेः सुवचत्वात्‌ । भत एव परमत्मवरिषयतया 
एतद्राकयपदणं स्तो्भाष्यादिषु । 
पतनादेवेति । पतिपतीशब्दौ पततथाठुमादाय निवौच्याविति भावः । एवं पतनप्रयुक्त- 
पतिपन्नीद्ब्दभ्रयोगदिषयभावयोः तयोः प्रसिद्धपतित्वपलीत्वे श्प्यभूतामिल्युक्तं भवति | 
अमून्मदान्‌ धः, सनकादिषु बीतरागेषु सधटिविसुलेषु रोके प्रनामिददिविरददथेनात्‌ । 
अ्धनारीनरवपुरिति । भधनारीश्वररूपं यथा पादादि्िरोन्तं एकतोऽधेपुरुषाच्मरम्‌ , 
अन्यतोऽषैनारीमयच्च, तथेति नार्थः; कितु पूणे नारीवुरेकं नरवपुरेकश्च मिथः परिष्वक्तं 
पिण्डितमेकं यथा स्यात्‌, तथा पूणेनारीनरखूपाधेद्रयविशिष्टमिख्ैः । प्रङृतपूलश्रुयलुरोधात्‌ । 
एवं जति पुषं यश्च एथक्‌ एथग्विमज्य व्िमक्तसरीरात्‌ को्ाश्ञापनयार्थमेकादरा शरीराप्या- 
विमौव्य एयकछृल  कूरांशेषवेवै गतेषु तत. नरवपुः खयम्भूरलात्‌ पूैमाविभूतं छदमासीत्‌ । 
असेव खायम्भुषमनुतवेन कल्पनं सहजातनारीवयुषा संगमनच्च ब्रह्मणा विहितम्‌; यद्‌ वक्ष्यति 


अ.द.बा.४. | बृह॒दारण्यकोपनिषत्‌ ४७ 


ततः पतिश्च पती चामकवताम्‌ । तसादिदमधेचगरमिव ख इति ह साह 
याज्ञवन्क्यः। तसादयमेकां शः (माकाश्चः) सिया पूयेत एव । ताँ सममथत्‌। 
तेतो मनुष्या अजायन्त ॥ २ ॥ 


इति । श्रीमागवते च - 
८८ कस्य छपममूट्रेधा यत्‌ कायममिचक्षते । 
ताभ्यां रपविमागाभ्यां मिथुनं समपद्यत | ” इति | 


तसादिदमधेन्रगरमिव ख इति ह साह याज्ञवल्क्यः । तसद्धितोः 
इदं शरीरं खः स्वस्य - आत्मन इतियावत्‌ । विभक्तिम्यत्ययर्छान्दसः- विवाहात्‌ 
भरा अद्धढृगलमित्र अधैनिदमिव इति ह याक्घवल्वय आहं स उक्तवान्‌ । तखा- 
दयमेकांशः द्विया पूरयत एव । यसात निवहा्मागर्धविदकम्‌, तसदेकांशचः 
पुरुषदारीराधमागः विवाहे सति किया पूयते । “अद्धो ब एष आत्मनो 
यत्‌ पती ? इति श्रुतेरित्यर्थः । (आकाशः सिया पूयेत ' इति पटेऽपि आकाशः 
पूरणीयावक्राश्च इत्यथः । तां समसवत्‌ । तां शतरखूपाख्यां भआसमनो दुहितरं 
स प्रजापतिः समभवत्‌ मेधुन्यमुपगतवान्‌ । ततो -- अजायन्त । तत॑ः तसमात्‌ 
सङ्गमात्‌ मनुष्या उक्ला इत्यथैः । उक्तच विष्णुपुराणे-- 

५ श॒तद्पाश्च तां नारीं तपोनिधूतकस्मषाम्‌ । 
स्वायम्भुवो मनुर्देवः पीते जगृहे प्रमुः ॥ ” इति ॥ ३ ॥ 





शतरूपेति शटोकप्रदशौनेन । वस्मादिदमधेव्रगरमिव स्व इति । घगर्सब्दो विच्छराथं 
इलयानन्दगिरिः ¦ व्रगठं विदस्‌ एको भागः । ,अधभूतं धृगर्मधैव्रिदलम्‌ 1 तस्मात्‌ 
ब्रह्मोवन्नविरासखरीरे एवं दशनात्‌ इदं रोक्रिकपुरुषश्चरीरमपि स्वः संपरिष्वश्ीपुरषसमुदाय- 
ख्येभैव खदाब्दात्म्चव्दवाच्यस्या्धविदलम्धरूपो भायः । विभक्तिव्यदयय इति । खखब्दात्‌ 
परस्य ड सः प्र्ययस्य दें विना प्रयोगे ख इति रूपं भवेदपि । वदपेश्चया शब्दसाधुत्कय 
व्यघ्यय एव युक्तः ! खकब्दोऽमरस्वरसात्‌ नपुसकलिङ्ग इव ; मेदिनीकक्लात्‌ पुद्धिजरोऽपरि । 
° पूद्ीदिभ्यो नवभ्यो वे ' ति सूत्रात्‌ खक्ञब्दस्य स्वे इतिं सम्या रूपमिति स्वे सात्यनि 
इदमधैनुगर मिवेयपि इखव्चम्‌ । 





४८ शरीरज्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.३.बरा.४. 


सो हेयमीकषाशचक्रे-कथन्तु माऽऽत्मन एव जनयित्वा संभवति ? हन्त 
तिरोऽसानीति । सा भौरमवत्‌, ऋषभ इतरः । ताँ समेवाभवत्‌ । ततो 
गावोऽजायन्त । वडयेतराऽभवत्‌, अश्ववृष इतरः; गर्दभीतरा, गर्दम इतरः । 
तँ समेवामवत्‌ । तत एकशफमजायत । अजेतराऽभयत्‌ , बस्त इतरः; 
अविरितरा, मेष इतरः । तावा समेवाभवत्‌ । ततोऽजावयोऽजायन्त । 
एवमेव यदिदं किञ्च मिथुनमा पिपीरिकास्यः, त॑त्‌ सर्वेमस्ुजत ॥ ४ ॥ 


सो हेयमीश्चाश्चकरे। सा उ ह इयमिति पदच्छेदः । सेयं ह प्रसिद्धा चतद्पा 
कन्या ईशाञ्चक्रे इस्थमचिन्तयदित्यथेः । चिन्तप्रकारमेवाह-कथन्तु माऽऽत्मन 
एव जनयित्वा संभरति! जु इति वितर्के । थं नु-कथं वामा मां आ 
एवोत्या् संम॑वति उपगच्छति । इति वितक्थ, ततस्तत्रोपाय निध्ित्याह-हन्त 
तिरोक्षानीति । हन्तेदयुपायदशेनजहषं । तिरोसानि जात्यन्तरेण तिरोहिता मवानीति 
निश्चितवतीत्यथेः । इतीक्षिला सा चातप गौरभवत्‌ । ध्रृषम इतरः। इतरः मनु 
वुषमः पगवोऽमूत्‌ । तां गोखूपां शतदूपां समेवाभवत्‌ सममवदेव ! पुनरपि 
मेथुन्यमुपगतवानित्यथेः । ततो गावोऽजायन्त । स्टोऽयैः । बडेतराऽमवत्‌ । 
इतरा सत्या बडवा अश्वा अभवत्‌ { अश्ववृष इतरः । इतरस्तु गनः अश्वनरषः 
दुमश्चोऽमवदित्यथेः । वृषः-“धृष सेचनेः थैः। गदेभी-एकशफम- 
जायत । अश्वाश्चतरगदभास्याः (भादयः) अजायन्तेत्यथेः । इतरत्‌ स्प्टम्‌। अजे 
तरामवद्भसत इतरः । बस्तः छगः। तां तां समेवाभवत्‌ । | तां तामिति वीप्सा 
तांभजां तं विच्च सममवदेवेत्यथेः। ततो-अदघ्युजत | [इतरख] स्पष्टोऽथैः | ४॥ 





कोणानि नाया) 


आत्मन एव जनयित्वेति । नयु ब्रह्मम उव्यन्नव्रिराद्छरीरे मिथुनाकरे द्विधाभूते - 
पुश्प मनुः अखान्तरं रातरूपां समस्क्त्‌ । न तु ऋ्या ! तत्‌ कथयुच्यते आत्मन णव 
जनयिरवेति । उच्यते } पितैव पुत्ररूपेण जायत इत्युभयोरमेदकल्यनयेदम्‌ । शतद्पा तं 
पिचुुस्यं गोरवित्तक्ती एक्मेति भाव्यम्‌ । सत एव श्रीविष्णुपुराणे, * ततो ब्रह्माऽऽत्मसंमूतं 
पूर्वं खायम्बुवं प्रभुम्‌ । आत्मानमेव कृतवान्‌ प्राजापत्ये मनु ` मिति मगौ तदमेदोक्तिः । यद्रा 
मनोरेव खस्ात्‌ ज्लीखरीरविभाजकत्वन्बनयितृत्क । यथपि, ^ तपोनि्ुतक्त्मषा › मिति 
“ देल * इति च दोषपरिदारव्छरवत्वषिद्धौ संमवो न दो्राय ~ भथापि शान्नदोषपरिदार- 
भवेऽपि सस्तिक्यातिरे्छत्‌. पूवव्रासनाढृतात्‌ मनस्संकोचादेवममिसंधिरुत्पन्न इति | 


अ.रेमा.४. बृहदारण्यकोपनिषत्‌ ४९, 


सोऽञ्वै वे) दहं बाव सुष्टिसि, अद हीदँ सर्वमसृक्षीति त॑तः 
सुष्िरमवत्‌ । सष्टयोँ हास्थेतस्यां भवति, य एवं वेद ॥ ५॥ 

अथेत्यभ्यमन्थत्‌ घ युखाच योनेदैसताम्या्वाभिमसूजत 1 तसा- 
देतदुभयपलोमकमन्तरतः । अलोमका हि योनिरन्तरतः । 


न 
सोऽयै()दहं बाव सुष्टिरसि अहं हीदं सर्वेमचुक्षीति । हि यसत्‌ 
अहे इदं सर्म॑जगत्‌ अघुक्षि पृष्टवानसि । तसात्‌ अहं वीव अहमेव 
सृष्टिः । स्यत इति सृष्टिः जगदुच्यते । अहमेव सष्टरिति, [सछष्टमिदं 
जगदहमेवेति] स प्रनापतिरवै(वे)त्‌ ज्ञातवानित्यथेः। ततः सृष्टिरभवत्‌ यद्धेतोः 
भजाप्तिः अमेव खष्टिरित्यमेदोपचारेण स्वसिन्‌ सषटिशब्दं प्रायुङ्क्त, ततः स 
तृष्िामा अभवदित्य्थः । चुष्टां हास्यैतस्यां मवति, य एवं वेद । य एवं 
सु्टिनिरुकति वेद, सः अस्य प्रजापतेः एतस्यां खषटो=तरशपष्टौ ह प्रसिद्धः सुर्यो 
मवतीत्य्थः | ५ ॥ 
अयेद्यभ्यमन्थत्‌। स चतुर्मुखः अथेति मङ्गटरशब्दोचारणपू्ैकमसभ्यमन्थत्‌। 
स-असयुजत । एवे घुखाचच हस्ताभ्याञ्च मन्धने इता योनेः कारणमूतात्‌ खात्‌ 
हसाभ्याशचाभिमखनतेवय्थः । तखादेतदुमयमलोमकमन्तरतः । एतदुभयं 
ूतकारनिरमन्थनसाधनमुसहस्तासकयुभयं तसात्‌ अभेरयोनिलात्‌ अन्तरतः. मध्य 
अलोम सोमू्यमिल्यथैः। भभ्रियोनिचात्‌ मुखख हस्तयोश्वा्तस्तो कोमशरूलयत- 
सिद्धय येनिर्तरतो निर्येमकतपसिदधि दथेयति-अलोमा हि योनिरन्तरतः । 
1, कुण्डलि. क. कोशे, 
` ` दयां भवनय प्रगेव स्थितत्वात्‌ विशेषेण भवने वकव्यम्‌ । तं हशब्दतो गृीत्वाऽऽ्ह 
ह प्रसिद्ध इति | 
अभ्यमन्थदिति । भभिसन्धनं कस्येति चेत हस्ताभ्यां सुखस्येवेति शाङ्करम्‌ । भुख्ख 


हस्तयोश्च योनित्वकथनात्‌ भरणिषेत्‌ मभ्यमानतै गम्यते । ठोकप्रसिद्धं पएूत्कारनि्वैन्थनसाथनत्र- 
मपि संभवाद्परिल्याज्यमत्रोक्तम्‌ । युखस्तमथनक्दात तदेदस्थोऽमिरेवाभिदेवत्वैनापरिभावित 


| 


५० धीरङ्गरामानुज॒निविरचितमाष्ययुत्त [अ.३.बरा.४. 


तद्‌ यदिदमाहुरयुं यजां यजेत्येकैकं देयम्‌, एतस्यैव सा विसुष्टिः । एष 
उ दयेव स्वं देवाः । | 

अथ यत्‌ किश्वेदमाद्रम्‌, तद्‌ रेतसोऽदूजत । तदु सोमः । 
एतावद्वा शद सर्व॑म्‌, अन्नशेयान्नादश । सोम एवान्नमभिरनादः। 


स्ष्टोऽथेः । तद्यदिदमाहुरं यज --विघयष्टिः । तत्‌ तसाद्धेतोः यज्ञे यश्ञिकाः 
अमुं यज अमुं यजेति यदिदं क्वनमेकैकं देवं इन्द्रादिरश्चणं निर्दिद्याऽऽहुः, सा 
तद्रचननिरदि्टनदरादिदेवविषयिणी सवां धिच्ुष्टिः विविधसृष्टिः एतस्य प्रजापते । 
[ ' अभनिद्वास सर्वदेकतासृष्िरपि प्रनापतिकरतकेवेत्यथेः | सर्वस यष्टव्यदेवजातखा- 
ग्यधीनसत्तक्लादिति भावः ॥] एषं उ ह्यव स्वै देवाः} अप एव तत्ृषटसरादेव 
सर्वे देवाः एष उ शयेर एष प्रजापतिरेध ¡ काथकारणयोरमेदोपचारात्‌ तथोक्तिः । 


प्रथ-रेतसोऽस्ूजत । अशरेति वाक्यान्तरोपकरमे | यक्किञ्चेदं काथ- 
माद्र द्वख्पं॑द््यते, तद्रेतसोऽसृजत-=तत्‌ रेतसा ° प्रनापतिरखजतेत्यथैः । 
“शिशद्रितो रेतस आपः ' इति श्रतेः । तदु सोपः । उरवधारणे । तदु तद्‌ 
द्रकरव्यमेव सोमः सोमरसः । एतवा इद सर्वम्‌ । इदं सवं कार्यजातं 
एतावद एतावदेव । तत्‌? अन्नं चेवान्नादशथ । जन्नात्नादातमकमिदरथः । 
सवैसख जगतोऽन्नाचादासमकतवे अथ्रीषोमामकतमायातमित्याह- सोभ एवाननमभि- 
राद; । सोमस भक्ष्यमाणत्वाद्वम्‌, जगनेस्तदाहकतया अन्नाद्लम्‌ । मतो 
जगत्‌ अद्यीषोमसिकमिति भवः । 


1. इण्डल्तिं क. कोले । 2. रेतसः ग्‌. 


क 

इतयेवधीला सवै देतरः तदेदं एव॒ भाव्या इह तत्‌ यदिदमिति । आहुरमुयजा् 
यजेति कथनं परदेवतेकरन्त्ये परिलयज्व ये ऋम्यकरमवणाः, तान्‌ परिदसितुम्‌ । अथेयादिना 
पूष मनुच्वभादिरूपेण भूत्वा मियुनीमूय रेतत्यष्ं स प्रकरान्तखश्रत्‌ भगन्यदेविलक्षभमिति 
प्यते । तदु सोभ इयदिनौ मस्माकमत्नत्वे देवानामन्नादलक्च सूच्यते | मोज्यं स 
खोमेनाप्यायिते खु भवति, मोक्वारः सर्वे भभिदेवेनोदरनिविष्नोपदिताः भुत इति अन्ना, 
चादरूमं सवैमिदमनरीषो मात्म भवति । एकैकोऽप्यदमानलावस्थया सोसः, अत्ततावस्थयाऽभ- 
रिति भ्यम्‌ ¦ अथेति सोम इयन्तमेकवाक्यभिति पश्च तद्रेतस इत्येकं पद्म्‌ । 


अ.२.रा.४.। बहद्‌!रप्यकोपनिष्त्‌ ५५१ 

सैषा ब्रहमणोऽतिसृष्टिः, यच्छेयसो देवानसुजत। अथ यमप्यस्पन्‌ 
अगमृतानस्ुजत, तसादतिसुषटिः । अतियुष्ट्या हास्यैतस्यां भवति, य 
एवं वेद ॥ ६ ॥ 





सैषा बह्मणोऽतिघुष्ियच्छेयसो देवानसृजत । यत्‌ यसात्‌ श्रेयसः 
शषठान्‌ उरभ्वरेतसः सनकसनन्दनादीन्‌ देवानखनन, सैषा ब्रह्मणोऽतिसुष्टिः । 
मतिक्चयिता सष्टिरतिशयष्टिः । कथमतिरयितखष्टिलमित्यत आह - अथ यन्पत्यै- 
स्सन्नमृतानद्युजत, तसादतिययुष्टिः। अथ यत्‌ यसात्‌ प्रजापतिः ख्यं 
मत्यस्सन्‌ मरणधमां सन्‌ अमृतान्‌ युक्तियोग्यान्‌ ज्ञानवैराग्यादिसम्यन्ान्‌ सुयुश्ून्‌ 
सनकसनन्दनादीन्‌ असुजत, तस्मात्‌ सा अतिसष्िरियथेः । अतिद्ुष्टथां 
हास्थेतस्यां भवति य एवं वेद । य ए्वप्रकरेण ज्ञानवान्‌, स एतसां अस्य 
चतुधुलस्य अतिसृष्टो ह॒ प्रसिद्धः सुस्यो मवतीद्य्थः । ज्ञानवैराग्यसुसुक्षासंपननो 
भवतीति यावत्‌ | ६ ॥ 





एवं दिविंखष्टिशवोक्ता । उपरि भतिख्पदेनापि विंखटरेव विवक्षितत्वे नामन्तरनिरदे्- 
वैयभ्योत्‌ , प्रजापतेमत्यैतरनिरदशपूवैकमग्न्यादिदेवानाम् तलस्य मत्यैः सन्नसतान्‌ इति 
वाक्ये विवक्षणायोगाच राङ्रमुपेक्ष्य सनकादिप्रिषयतया व्याट्याति सैषेति । घत एवं श्रेयस 
इति देवान्तरव्यावतेकं पिरोषणै द्वितीयान्तम्‌ ; न तु पश्म्यन्तं त्रह्मतिरेषणम्‌ ; वैयध्यात्‌ | 
न चेकादशकण्डिकायां इन्दादीनां श्रेयोरूपत्वातिखष्टितिषयलध्वणात्‌ विखष्टिरेवातिखण्िरिति 
वाच्यमू-मत्यसागृतखेरिदोक्तथा तदयोगात्‌ । तत्र भृक्षत्रपेक्षया चुकषत्रेऽतिशयादिमला 
भतिखष्िलो किसंभवात्‌ । तथा च अञ्युयज्चुयजेति परिहासस्य छृतत्वात्‌, ‹ तहिं कथं 
भाव्य ` मित्र सनक्षदिवद्‌ भाग्यमिति ज्ञापनयिदमारन्धमिति मावः । सविषय इव विखष्टि- 
विषये ‹ य एवं वेदे › ति फलकीतैनं ब्रह्मप्रप्तयुपायादुष्ठनायुकूकः खध्यन्तगेतमुख्यमयुष्यमाव 
पएषित्तन्यः ; देवभावस्ु हेयत्वादुपेक्षितन्य इति सवनाय । देक्रदिभावपेक्षायां तु सनऋदि- 
मावा युके्युच्यत इइ । । 


५२ श्रीरङ्गरामानुंजमुनिविरचितमा्युक्ता [ अ.२.ब.४ . 


तद्वद तदव्यादृतमासीत्‌ । तन्नामरूपाभ्यमेव व्याक्रियत असो- 
नामाऽयमिर्दरूप इति ! 
ननु आतवेदमग्र आसीदिल्ययुक्तम्‌, ` ‹ यदिद किश्च मिथुन पिपी- 
 किकाभ्य्त्सर्वषखजते ' ति खष्टतया निर्दिष्टस्य मिथुनादिरूप्य प्रसस्येदेश- 
न्दनिर्दिष्टल आसभिचप्वेन " आमवेदमग्र आसी ' दिति क्भयुक्तवादित्याशङ्क्य 
हदमादिनामखूपमाक्खादिदंशब्दवाच्यमपि तच्छरीरं ब्रहैव । तख च आलेवेदमग्र 
आप्तीदिलयात्म्ब्दवाच्यसुक्ष्मचिद चिद्धियिष्ठत्रह्ममिद उपपद्यत इत्येतदर्थोऽत्र * (£) 
सन्द आरभ्यते--तद्वेदं तदयव्यादरनमासीद्‌ तेन्नामस्पाम्यामेव थ्याक्रियतं। 
हृशन्दो वृत्ता्थसरणे । तदिदं मिथुनादिरक्षणं जगत्‌ तहिं तदाखषटेः प्राक्‌ 
अन्याकृततमासीत्‌-अग्यक्तमासीत्‌ , अव्यक्तररीरकं ब्ह्मासीदित्यथेः; नामखूपाभ्यां 
न्‌ व्याङ्कतमिति व्युखत्य भव्याक्तश्म्दस्याव्यक्तवचनतवात्‌ । अव्यक्तल्च नामष्टप- 
विशिष्टतयाऽनभिव्यक्तलम्‌ । अन्याढृतशब्दस्य तच्छरीरकत्रह्परते युक्तिः सम- 
नन्तरमेव खष्टयिष्यते । तदेष अव्याङ्कतश्चरीरं त्रहैव-नामरूपाभ्यामिति इत्थंभावे 
तृतीया --नामरूपवत्तया व्याक्रियत व्या्कतमासीत्‌ । व्याङ्भ्यासुपतगम्यास्‌ , 
विविच्य समन्तात्‌ ृतमासीदित्यथः । तदेव दंयति-असौनामायमिदंरूप 
इति । असौनामा देवम्नुष्यादिनामा, इदंरूपः कस्वरणादिरूपवानिषयेवे अयं पूर्वोक्त 
1. एतदनन्तरं ग. कखे, श्रद्मगे मत्॑तवे तत्पुत्राणाममत्यैतव सनन्दनादित्पे लिङ्ग ज्ञायत 
इत्युक्तम्‌ ` इति पक्िप्तमस्ति। £, तदर्थोत्तरसेदभ इति स्यात्‌ ! एतदर्थ अन्थसद्भः ग. 


एवै सनक्व्िदुवुमूष प्रति इतःपरम्‌, आ।र्मानमेवोपासीतेत्येबोपदेषन्यम्‌ । म्ये 
वद्धेदै वदीयादि% अरसक्तावन्तरशङ्कापरिदारारथम्‌ । तदाद नन्विति । ‹ नान्यद्‌।त्मनो- 
ऽपदयदिवि प्राुक्तथाऽन्यखधिरेव श्तेयतगमात्‌ आत्मेवेदमिति समानाधिकरणनिदेशोष्टु- 
पपन्नः; यद्रा प्रजापतेः सृष्टिरस्मीति्रदणवत्‌ उपचरितार्थकम्‌ ` इति मतिय्युदासार्थ तद्धेद्‌- 
िल्यादिच्पिति भवः ! नान्यदिलयन्न्यतं विरोषणीभूतचलुयुखान्यतवहपं पा अङतव्रिंशिघ्- 
दिधरयकभतीतिविषयलात्मकपारिभाषिच्छमेदरूपं वौ विभक्ततवं वेति मान्यम्‌ | 

तदिदं मिथुनादिखक्षण जगदिति । ननु तदिद्मिल्यख जमदरथैक्त्वे अह्मणो ब्याक्रि- 
यमाणं कथं सभ्यते! उच्यते। भव्याछृतपदंस्य भव्याङृतशरीरकनरक्चद्यर्थस्वी कारात्‌ ! “स एष्‌ 
प्रवि ` इति ख इतिपदेन चेतनप्रहणात्‌ , पूर्वं तस्योक्ततवस्यावर्यस्लवात्‌ । वस्तुतः इदमिलस्यैवं 
मिथुनादिल्श्वणं जगदिख्थैः । तखमेदेनान्याङृतेऽन्वयः तदियख आात्मैबेद्मिति अस्तुत 


अ.६ा.४] ृहदारण्यकोपनिषत्‌ ` ५६ 


तेदिदमष्येतहिं नामररूपाम्यामेष व्याक्रियतेऽसोनामायमिर्दरप इति । 


आलेव व्याक्रियतेत्यथैः। तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽची- 
नापाऽयमिदैरूप इति । अनेन वाक्येन सृष्टयादिकाठिके अप्यक्ष अव्याङ्कत- 
नामखूपष्याकरणे दुग्रहखाय निदरौनमुच्यते । तत्‌ = पूवं तथा नामरूपाभ्यां 
व्याकरणद्धेतोः एतदपि इदानीमपि इदं उत्प्माने चराचर्यक्तिजातम्‌ , इदं 
सूपोऽयं एतादृशसंस्थानवानयम्‌ असौनामा देवदत्तयज्ञदत्तादिनामवानिति नामरूणा- 
भ्यतरिव व्याक्रियते । इत्थमेव जादावपि नामभ्यां व्याकरणमवधेयमित्यथः । उम, 
असनामेति छन्दसोऽद्धक । अद्रोनामेति वक्तव्ये, असौनामेति लिङ्गव्यत्ययोऽपि 
छान्दसः । ततश्च नामख्पवच्मव्याछ्ृतशन्दितस ब्रह्मणः सिद्धमिति सर्वाणि च 
नामानि तसवरृत्तिनिमित्तमूतानि च रूपणि तदीयान्येव । अतः इदमादिशन्दैरपि 
त्येव निर्देशसंमवात्‌ आल्मैवेदमग्र आसीदित्यमेदनिरदेशे नानुपपत्तिरिति भावः । 


नामरूपाम्यामेवे्रैवकारो भिन्नक्रमः । तदेव नामष्पाभ्यां स्वयमेव्‌ 


भस्मा अर्थैः । इदमिलयायनुसारेण शद्ीवनिर्देशः । पूर्वोक्त भतत्मा जगदसिन्नाव्याङतप्रधान- 
मासीत्‌ ¦ तत्‌ स आत्मा नामह्पाभ्यामेव ठ्याक्रियते्थं इति नुपपत्तिः । छान्दस इति । नघ 
नामशब्दस्य समाख्याधीनप्रसिद्धयर्थकलम्‌ , ° रामो नाम जनैः श्रुतः, ° ^ प्राणन्नेव प्राणो नाम 
भवति * इयादौ इश्मेति असौ नाम देवदत्तादिनीम इलर्थोऽस्तु ! न । अयमिति देवदत्ता. 
देृहीततवात्‌ सामपदेन नाम गृहीता तद्विरोषणलत्वमेवा सावि युक्तम्‌ इदंरूप इतिवदिति । 


भिन्नक्रम इति। ननु इदमप्येतदहिं नामरूपाभ्यामेवेयत्र एकरो न मिन्नकमः \ ` 
तथासति तन्तुखलिण्डादिकं खयमेव नामह्पाभ्यां व्याक्रियते इलयर्थसपत्तेः ! मतोञत्रापि यथा- 
स्थानमेवास्तु } नामरूपवदेव व्याक्रियते, न तु नामान्तरच्याव्यविरूपद्रव्यान्तरविशि् ग्याक्तियते 
इति ता्िकमतनिराकरणसे व्रफरमिति चेन्न ~ क्यैखात्मनश्च मेदं इति शङकपरिहारार्थत्वादखय 
संद, तदेव नामरूपाभ्यां व्याक्रियतेति सिन्नकमत्वे तस्य स्प प्रतीतिरिलाशयात्‌ । तदेवे- 
स्येवश्रेण तद्धितं नामरूपवन्नेतयेतावल्छभ्यते । कत कर्मैक्यज्ञापकः सयमेवेतयंशस्तु वस्तुखलूप- 
विमर्लपिद्धः । अत्मनः करदत्वस्य स्प्वात्‌ भात्मनो नामस्पन्वो्तौ शतृकर्मैक्यसिद्धिः । 
डृतिपण्ड चिव नामरूपवदित्युकतं। तु न तत्सिद्धयापत्ति; सतिपिण्डस्याकतृत्वात्‌ । किंतु तत्राव््+ 
व्यम्तरनिषेधमात्रम्‌ ¦ इह तूभयसिद्धिरिति । नल कर्तीमि कतैन्तराधीननामरूपग्यारणकमोस्लिति 
चेन्न ~ भआ्तैवेदमिति तदा कतैन्तरनिषेधात्‌ › * तदात्मानं खयमङरुत ` इति खन्तरक्च 
गतकमकयनिव्यात्‌ । एवश्च कमेकर्याविवक्षया कमण्येव ठकारविवक्षायामपि क्तकरमक्यलिंदधवा 


#। 


४५४ ्ीरङगरामालुजसुनिनिरवितमाष्ययुक्त [अ.३.ना.४. 


स एष इह प्रविष्ट - आनखाप्रेभ्यः, यथा क्षुरः क्षुरधानेऽवहितः 
स्यात्‌ , विश्वम्भरो वा विश्वम्भरङ्लये। 


व्याक्रियतेत्यथैः । व्याक्रियते्यत कर्मकर्तरि ककारः । कतरन्तर्षिे गोखात्‌ ; 
« तदालानं स्वयमषुरते " त्नेनेकार्थ्यात्‌ । उक्तच्च भगवता भाष्यकरता-““तदेवा- 
विभक्छनामख्पं रह्म सवं सत्यङ्कस्यं स्वेनैव विभक्तनामरूपं स्वयमेव व्याक्रियते- 
द्युच्यत१ इति ! ननु अव्याकृतमासीदिल्यत्र क्तरस्ययस क्माथेकसमेव वक्तव्यम्‌ ; 
न तु कर्मकतैर्थकलम्‌ । न च कर्मकर्तर्यपि कर्मशद्वावेन क्परत्ययसिद्धिरसविति 
वाच्यम्‌ ~ न्तस यः कर्मणा तुस्यक्रियः कर्ता, तस्यैव करमग्रद्वावविधानात्‌ । 
छत * खर्थेषु कर्मवद्धावामावात्‌ अवद्य कर्मण्येव क्तो वक्तम्यः । ततश्च 
> तदचैरूप्याय व्याक्रियतेत्यत्ापि कर्मण्येव रकारोऽस्विति चेत्न -- एवकारिण 
कर्मन्तरव्यवच्छेदात्‌ कर्नन्तरक्षिपे गौरवाच्च व्याक्रियतेति रुकारसख कर्मकर्तये 
वभ्युयगन्तन्यत्वात्‌ , वेरूप्यस्यापि सोढन्यत्वात्‌ । 

नन्वात्मनः कथं देवमनुष्यादिनामपक््छम्‌ , देवमनुष्यादिरारीरे तख 
अवर्तमानलादितीभं शङ्कां व्यावर्तयति स॒ एष इह प्रविष्ट आनखप्रेभ्यः । 
एषः अव्यङ्कतसषरीरकः सः पू्वभातमरब्दितः परमातमा इह काव आनखग्रेभ्यः 
शरविष्टः कारणात्रखायां चिद चितोग्यप्य खितलात्‌ कायवद्ायाभपि तयोः परिपूर्णं 
एव खित इत्यथैः । प्रविष्टः । अन्तयामिख्पेणेति रोषः । ततर ट्टन्तमाह यथा 
रः ्षुरषानेऽवहितः स्याद्‌ विश्वम्भरो वा विश्वम्भरङुलये । श्रो 
धीयतेऽसिन्निति श्षुरधानम्‌ [-जधिकरणे स्युर्‌ श्चरको्चः । तिन्‌ यथा श्वरः 
अवहितः पिदितपविष्टः, विश्वं॑विभर्ति वेश्वानराभिशख्पेणेति विश्वं भरः अभिः 
तल विशंमरखाभिः इये नीडे ~ दारूणीति यावत्‌ - यथा पिहितप्रविष्टः तथा 


1. बरह्मदेहे, पा 2. छृसर्थखव्येष. क. 3, तदेकरूप्याय, ग, 4. रागन्यादि- 
स्येन. शृ. 5, बन्नः सः तस्यक्‌, 


चदर्विदश् न युक्तेति । 
इदश्च नामहूपव्वं निर्विच्छरे त्रह्यणि न साक्षात्‌ , किन्तु शरीरात्मभावत्‌ | न चामा 
तंत्रवरेमानः । श्युरादि१त्‌ भदद्यमानत्वेऽम्यवतेमानतामवादित्युच्यते सं एष इति। सः 








अ.२.बा.४. | बृहदारण्यकोपनिषत्‌ १५१५ 


तै न पयति अकृत्स्नो हि सः। 
प्राणन्नेव प्राणो नाम॒ भवति, वदत्‌ वाक्‌, पर्यथश्चः, भूषन्‌ 
श्रोलम्‌ , मम्वानो मनः । 
1. द्यन्ति, खाँ. 
इह प्रविष्ट इति पूर्धणान्वयः। तन्न परयत्यशस्स्नो हि सः । यत्तिरमैखवत्‌ 
सर्वस्वरूपव्याप्त परमासन न प्यति, सः अकृत्स्नः अयूर्णखरूपः । असत्कल्प 
इति यावत्‌ । 


परमात्मन एव सर्वनामरूपवच्वूमुपपादयति प्राणन्नुव प्राणो नामं 
भवति- कर्मनामन्येव । प्राणन्नेव प्राणनक्रियां कुवैन्नेव परमात्मा भ्राणनामा 
भवति । पाणितीति प्राण इति व्युखत्तरि्यथेः । वदन्‌ वार्‌ = वदनकरियां कुर्- 
न्नव वाड्नामा भवति । क््तीति वाद्‌ । परयेश्वक्चुः = दरीनक्रियां कुर्वन्‌ च्छु 
` नामा मवति । चष्ट इति चक्षुः । शृप्मन्‌ सन्‌ श्रोते भवति । शणोतीतिहि] 
श्रोत्‌ । मन्वानः मननं कुर्वन्नेव मनो भवति । मनुत इति [हि) मनः । 
" तान्येतानि प्राणादिनामानि अस्य परमात्मनः पाचकलवकादिवत्‌ कर्मनामान्येव । 
अतः स परमातेव प्राणवागादिद्भारा प्राणनवदनादिकर्ता, तंथा तत्तच्छब्दप्रवृत्ति- 
निमित्तमूतजातिगुणक्रियाच्याश्रयः स एवेति तस्यैव तत्तसमवृतिनिमित्तकचराचरशव्द्‌- 
1. ‹ तानी * घारभ्य  भवगन्तन्य › इदस्य स्थाने, ‹ तान्येतानि प्राणादीनि नामानि 
पाचक सवकृदिवत्‌ कमनामान्ये वाक्य अन्तःप्रविषटत्य नारायणस्यैव ! अतः सर्वनामहपाश्चयसं 
प्रमत्मनोऽस्तीति भावः > इत्येतावदेव ग, कोशे । 


भत्मैवेदमित्युक्तः । एषः तदेदमित्युक्तः । अङ्करस्नो हिः सं इति तच्छब्दस्य पूर्व्रकृत. 
परामित्वायोयादेक्वाक्यलासंमवात्‌ न॒ पश्यतीयत्रं यच्छन्दाध्याहारेण तत्मतिसंबन्धिं 
तस्येष्यते । अपूर्ण्वरूप ईति । कृत्स्नस्तु तं॑प्रेत । छृत्स्नता च मनभादिसामम्याः 
यथावत्‌ संपत्तात्रिति वक्ष्यते सप्तद्शकण्डिक्रायाम्‌ । एवं वक्ष्यमाणङ्ृत्स्ततप्रयोजकतया प्राणादी- 
नामकरत्स्नपदादुपस्थिततवात्‌ , पू्ै्राह्मणे प्राणादीनां प्रस्तुतत्वात्‌ , भ्राणादीनां अद्यज्ञानार्थमाबर्य- 
कतया सांपरतमुपपायमानानां बरह्मनियम्यतःव छार्यकरःवमिति केनोपनिषदु्तरीति श्पदेषव्येयभि- 
प्रायाच्च आणादीनां विरिष्य प्रहगेन परमात्मनः सवौन्तव्यौसि दशयति प्राणन्नेवेति । न्तु 
प्राणादिमतं रूपं तावत्‌. प्राणनादिक्रियाकतैर्जीविस्य तत्कियाकरणलप्‌ । तद्वत्वेन टि प्ररमात्मनि 
नामरपव्वुपपायम्‌ । तत. कथं प्राणनक्रियाकतृलमादाय तदुप्पायते । एवं हि ति युख्य- 


५६ श्रीरङ्गरामानुजसुनिविरशचितभाष्ययुक्ता [ अ.रना.४. 


तान्यस्येतानि कर्मनामान्येव । | 


वाच्यत्मपीति सर्वनामूपाश्रयतवं परमात्मनो ऽस्तीति भावः । अत प्राणनादिकरणेषु 
प्राणादिषु कर्ृललोपवारः प्राधान्थादवगन्तन्यः 
(१) इदश्च वाक्यं ^“ कारणत्वेन चाक्राशादिषु --इ्यधिकरणे समन्वयाध्याय 
चिन्तितम्‌ । तथाहि--! “ सदेव सोम्येदमग्र आसीत्‌ » इति कचित्‌ सदूर्विका 
खृष्टिराज्नायते । “ असद्वा इदमग्र आासीत्‌"इति कचिदसूर्विका । अतो वेदान्तेषु 
' छष्िरव्यवस्धितेति जगतो तऋहैककारणतवं निश्चतुं न शक्यम्‌ । "* तद्धेदं तदय 
म्यातमासीत्‌ तत्तामरूपभ्यां व्याक्रियतेति अब्याक्रकतृकषटरान्नातायाः सांल्य- 
स्मृत्नुरोधिवात्‌ प्रधानमेव जगत्कारणम्‌ । अत दक्षणादयो गौणा नेतव्याः ' इति 
पवेपकषे मर्ते ~ “ कारणत्वेन चाकाशादिषु यथाव्यपदिषटेक्तेः ५, “ समाकर्षात्‌ ” 
इति श्ूलाभ्यां सिद्धन्तितम्‌ । “ जन्माचस्य यतः '' इत्यादिसूत्रे प्रतिपादितं सर्वज्ञं 
सत्यसंकट्यं ज्य यथाव्यपदिष्टमिद्युच्यते । त्येव, ‹ भत्मन आकार्सं मूतः 
इत्यादिषु वाव्येषु आकायादिकारणलेनोक्तेः । “समाकर्षात्‌ › । ‹ असद्वा इद्‌- 
मगर आसीत्‌ › इत्यत्र " सोऽकामयते › ति प्रकृतस्य ब्रह्मण एव ‹ तदप्येष शोको 
मव्ती ' ति समङ्कृष्य “ असद्वा इदमग्र आसीत्‌ › इतयमिधानात्‌ असच्छब्दः 
पक्मवचिदचिद्वियिष््रहमपरः ; ‹ तद्धेदं तहैव्याङ्ृतमासीत्‌ ! इत्यल्लापि अव्याङ्कतख 
^ स एष इह प्रविष्ट भानलभिभ्यः, पद्यं › इत्यादिन तस्र समा्ृष्यमाणलात्‌ | 
1. स्रन्यवस्थितेः य. 
श्णादिगतसूपकतवं नोक्तं सादियत्रादई अत्र प्राणनादिकरणेषिति । करणे मुख्यग्राणासै 
करत्वमपि विवक्षित्वा तद्रपस्य परमात्मन्युपथादने छतमिति भावः ! भत्र प्राश प्राण भवती - 
त्येवमश्रवणात्‌ पराग दिपदवाच्यल्मेतर परमात्मन उच्यत इति प्रतीयते । भत उपचार; खीकृतः । 
उपृचारानिषटो च मष एवं भाग्यः प्रतीयते ¦ ्णन्नेव प्राण इलयादिवाक्यं परमात्मन, 
कतृकरणादिसङन्तयोमिलपरम्‌ । पूर्व, ‹ आनलमेभ्यः प्ररि › इत्युक्तया तद्नुवादसूचनाध. 
मवार । एवै जीवान्तयामी क्त्‌ यः प्राणन्‌ वदन्‌ पद्यमिति वन्यो मवति, स एव 
मकन्नेन ऋभवकचुरादिरपि मक्ति , करणान्तयांभिलस्यापि मवादिति। तानी यादेश, 
खानि = भ्ाणन्निति भाण इति वेवमादं नि प्टृलकरणतद्वारा कर्पदवाच्यकियाप्ति- 
निभिक्तनि चासाचि सत्येव सवन्तीदय्थं इति । 
असच्छब्द्‌ः सुल्मेति । ‹ सदेवे'तिवाकये तु सवमौक्षययिष्रणादौं वयक्तसुकमेवैप्त भावः| 





अ.३.बा.४.. बृहदारण्यकोपनिषत्‌ ५७ 


"परयत्वादीनामचेतनेऽमावात्‌ । अब्याक्कृतशब्दोऽप्यव्याञ्तराव्दिताग्यक्श्रीरक- 
परमास्मपर एवेत्थं इति निर्णीतम्‌ । 


(२) तथा साङ्कयस्मृतिश्च नानुरोद्धव्येति, स्मृतिपदे, ^ स्पत्यनवकाशदोषप्रसज् 
इति चेान्यप्मृत्यनवकाश्चदोषप्रसज्जात्‌ ,› इत्यधिकरणे दितम्‌ । तते हि ‹ सदेव 
सोम्येदमग्र असीत्‌, ‹ तद्धेदं तदव्याङ्ृतमासीत्‌ ' इ्यवरूपश्रतीनां परस्परविरुदधाथे- 
तया प्रतीयमानानां खतोऽथनिणैयासमर्थानां तत्वपतिपादकसर्वज्ञकपिल्परणीतस्म- 
त्युसारेणेवार्थो निर्णेतम्यः । इतरथा सांख्यस्पृतेभन्वादिस्म्रतिवत्‌ कमेस्वख्ये" 
सावक्राशसामविन अनवन्नशलष्मो दोषः प्रसम्येतेति पूर्ैपक्ष ता --, “ यर 
किञ्च मनुखदत्‌ तद्‌ मेषजम्‌ ' इति श्रतिप्रतिपादितप्रमाण्यानां श्रुल्यविरुदधानां मूय- 
सीनां मन्वादिश्स्मृतीनां पधानकारणवादेऽनवकाशमसङ्गन श्रतिविरुद्यायाः अता- 
हया एकस्याः सांस्यस्मृतेरेवानादरणीयत्सुचितम्‌ । मन्वादिस्मरतयो हि पैककण्ठयेन 
सर्वज्ञं परमामानं जगत्कारणमभिदधति। यथाऽऽह मनुः ~ आसीदिदं तमोभूतम्‌ 
इत्यारभ्य - 

८ ततः स्वर्यमूरभगवानव्यक्तो व्यञ्जयन्निदम्‌ । 
महामूतादिवृत्तोजाः प्रादुरासीत्‌ तमोनुदः ॥ 
सोऽभिध्याय शरीरात्‌ श्वात्‌ सिखश्ुर्विविधाः प्रजाः । 


अप एव ससर्जादौ तायु वीथमपाखजत्‌ | ' इति। 
भगवता च - 
८ अहु क्रःघनस्य जगतः प्रभवः प्रव्टयस्तथा |) 
८ अहं सर्वस्य प्रमो मत्तस्सव परवर्तते ॥ इति । 
ग्रहामाप्ते च- 


' कुतः सुष्टमिदं सर्वै जगत्‌ स्थावरजङ्गमम्‌ । 
रत्ये च कमप्येति तं मे ब्रूहि पितामह ॥ ' 


1. हेतुरयं ग, कोश्चे । %, स्वरूपेष्यवकाशभावेन ग, २. मन्वादीनां" क^ 
न 


५५८ श्रीरङ्गरामानुजमुनिविरचितमष्ययुक्ता | अ.३.ना.४. 


इति पृष्ठ आह -- 

८ नारायणो जगन्मूर्तिरनन्तासा सनातनः । इति; 
तथा - 

: तसादव्यक्तयुतन्नं लिगुणं द्विज्त्तम । ' इति ; 

४ अव्यक्तं पुरुमे ब्रहमननि्िये संप्रीयते । › इति च । 
आह च भगवान्‌ पराशरः - 

विष्णोः सकाशादुद्ूते जगत्‌ तत्रैव च सितम्‌ । 

सितिसंयमकर्ता ऽसौ जगतोऽख जगच्च सः | ! इति । 

आह चाऽऽपसम्बः - 


८१; प्राणिनः स्वं `एव गुदाशयस्याहन्यमानस्य विकट्मषष्य ! 


इत्यारभ्य) 
^ तसात्‌ कायाः प्रमवन्ति सरव स मूलं शाश्वतिकः स नियः › 


इति। न च मन्वादिस्मृतीनां कमैस्व्पे सावकारात्वम्‌ । कर्माराध्यपरमात्मघ्ख्पेऽपि 
ताद्यात्‌ ॥ 


ननु कप्ठिन्‌ मन्वा्यमिमतस्य परमनोऽनुपर्ब्धेः तस्याप्रामाणिकलमिति 
चेत्‌, तताह - “ इतरेषाश्चानुपटन्धेः › । इतरेषां मन्वादीनां वैदिकानां बहूनां 
सा्खयोक्तमकारेण त्वानुपरून्धेः साङ्योप्पतिरननुगोद्धग्या इति सिद्धान्तः इतः ॥ 


(२) तथा सांस्यभिमतस्य परषानसख जगतत न यक्तिहमिति तकक॑पादे 
““स्चनानुपपतते - इत्यधिकरणे सितम्‌ । तथाहि -- “ रचनानुपपत्तेश्च नानुमानं 
रृततश्च ? | सत्वरजस्मोमयदुखद्ःखमो शकं जगत्‌ तत्सषूपोपादानकं कार्यला- 
दिलयनुमानसिद्धं॑सांस्याभिमते प्रधानं न जगत्कारणम्‌-- अनुमीयत इति व्युखत्या 
अनुमानशब्दः आनुमानिकमधानपरः-- तादृ्शघय प्रधानस तादश्चस्वभावाभिज्ञचेतना- 
नधिषठितत्वेन विचितपपश्चरचन््ामथ्यानुपपततेः । तादशचेतनधिष्ठितध्येव दा्बादे- 


+ १ ' स्वगुदरासियस सहन्यमनिख ` इतिं पठो वृत्ताचुगुणः | 


अ.३.ा.४. | बुहदारण्यकोपनिषत्‌ | ५९ 


स्वेतनख कार्यपवृत्तरदंशेनाच्च न प्रधानं जगक्तारणमित्यथः । * पयोग्वुवचत्‌ 
तल्ापि '› । मनु पयश्ेतनानधिष्ठितस्यपि दधिभावेन परिणामवत्‌ , वारि्मुक्तनरछ्य 
नाद्िकिररसा्यादमना परिणामवत्‌ चेतनानधिष्ठितस्यापि प्रधानख परिणामः फन 
स्यादिति चेन्न - तत्रापि प्रज्ञधिष्ठानमस््येव; तस्यापि पक्षलादित्यथैः । “ अन्यता 
भावाच्च न तृणादिवत्‌! । षेन्वादयुपयुक्ततृणादेः प्रज्ञानधिष्ठितसापि क्षीराकरिण 
परिणामदरनादिवयुदाहरणन्तरावरम्बनेन शङ्का । धेन्वाुपयुक्ततृणवत्‌ अनडइ़दा- 
चुपुक्ततृणादेः क्षीरभावेन प्रिणामभावत्‌ तत्रापि राजञ धिष्ठानमपेक्षितमिति परि- 
हारामिग्रायः । “ पुर्षादमवदिति चेत्‌ तथपि" । चक्छक्तियुक्तपुरुषसतिधानात्‌ 
टवछक्तिदल्योऽप्यन्धो यथा प्रवर्तते, यथा अयस्कान्तादमसन्निधानादयसो ऽचेतनख 
प्रवृत्तिः, एवं चिन्मात्रासकपुरषसन्निधानाद चेतने प्रधानं जगत्सर्ग पर्तत इति 
चेत्‌-- तथाऽपि प्रधानस्य कष्ट नोपपद्यते । पुरुषस्य चिन्मालवपुषः तदनुगुणो- 
पदेशादिव्यापाराभावात्‌ , सन्निधानमात्तस प्रयोनकते नित्यसरंप्रसङ्गात्‌ । “« अङ्धि- 
त्वानुपपततेश्च ,' । प्रचये सम्यावश्यानां सच्वरजसतमसामुकषापकर्षरक्षणाङ्गङ्खिभाकरोन 
जगत्सृष्टिर्वक्तव्या सा नोपपद्यते । कारविरोषे अङ्गाङ्गिभाव नियामक्रामावादित्यथः | 
५ अन्यथ(ऽनुमितो च ज्ञशक्तिवियोगात्‌ "› । दृषितप्रकारतिरिक्तपकारिण प्रधानानु- 
मानेऽपि ज्ञातृलशक्तयभावात्‌ जगत प्रवानलख नोपपद्ते । “ जभ्युपगमेऽप्यथा- 
भावात्‌ | आनुमानिक्प्रधानाभ्युपगमेऽपि पुरुषस्य तन्मते चिन्मात्तवेन निष्क्रियत्वेन 
मोगापवर्मयोरभावात्‌ पुर्षमोगार्था प्रधानपतवरत्तिरिति नोपपचते। अतो व्यथः 
` प्रधानाभ्युपगमः । “ विप्रतिषेधाचासमञ्चपम्‌ ” । " पुरुषो न संसरति, न मुच्यते ! 
इ्यकता, पुरुषमोगा्थां प्रषानप्दृहठिरिपयादुपपादयत्‌ सांस्यदरोनं पूवोत्रविरोधाच् 
असमञ्ञसमिति सितम्‌ । 

ततश्च सांस्याभिमतप्रधानस तुच्छल्वात्‌, "तदेदं तदयव्या्तमासी › दित्यत्र 
न तलखतिपादकेत्वशङ्कावकाशः । प्रकृतमनुस्तरामः-- 

1, प्रधनादुपगमः ग. 


६० ्ीरगरामानुजसुनिविरवितमाष्ययक्ता [ अ.२.ब्ा.४. 
स॒ योऽत एकैकयुपास्ते, न सं वेद । अद्रत्स्नो द्ेषोऽत 








स॒ योऽत एककपुपास्ते न स वेद्‌ । ` अतः असद्धेतोः सर्वनम- 
हपविरिष्ट परमासन विहाय, एकैकं एकैकनामहपविरिष्ट जीवसुपास्ते [ यः; 
न्‌ ख वेद = स मेपास्ते । तदुपसनपुपासनमेव न भवतीत्यथेः । उपासनशब्द्‌- 
मध्यपस्िवष्िदिर्पसनपरः । उक्तं च व्यासयिधुसिद्धन्ते-“ न स वेदे "- 
लल, * स योऽत एकैकमुपास्ते ' इत्येतद्राक्यपुवेकलादुपक्रमोपसंहारयोरपासनश्डः, 
म्ये वेदनराब्दः › इति । कुत इतयत्राह--अक्रर्स्नो हेषोऽत एकैकेन भवति । 
अतः ब्रह्मण एव ॒सर्वनामहपनिरिष्टतया सर्वासलात्‌ एकैकेन नामश्पेण 
बिचिष्टः एषः जीवः अद्त्स्नः अपूर्णो भवतीय्थः । एकैकेनेति इत्थ 
मूतरक्षणृतीया । तसद्धितोः, आत्मेत्येवोपासीत देते स्व एकं मबन्ति । 
एकैकनामल्पं जीवं विचय सर्वनामूपभाजं परमासानष्ुासीत । अत, 
परमासमनि हि यसत्‌ सवै पदार्थाः शरीरतया एकं भवन्ति । न तु खल्येक्यम्‌ , 
जडाजडयोरकयासंमवात्‌ # शरीरशरीरिणोश्च प्रथविंद्यत्यायमावेन एकलम्यवहारख 
दष्टल।दिति द्रष्टव्यम्‌ । ततश्च देवदत्तखाप्मा यज्ञदत्तस्यासेति किञ्चितियोगिकतयो- 
पासने हि न सर्वन्तर्मावः, आपलेनैवोपासने संकोचक्मभावात्‌ भसङ्कुचितं 
सर्वास्मलं रुभ्यत इति मावः | 


यद्रा--स् योऽत एकैकदुपास्ते न स वेद। यसानामरूपाःमक- 
परपश्चविरिषट ह्य, अतः य; एकैके विरोषणांसं निरोष्यांस वा पृथक्सद्धतयो- 
फृस्ते, न स वेद] तत्‌ उपासनमेव न॒ भवतीत्यथः । कुत इत्यताह-- 


1. स य इदयदेरघ्ा प्रथमनव्याद्या गृ. कोे नसि । 








उक्तद्न व्यासरयिरिति । अत्रोदधतः श्रुतपरकरशिकपठः प्रकृतोपनिषदायुपुव्ैतुसारी । 
यद्रितमावप्र्सिधमन्धादतो सुद्धितधुतश्रकशिकपारस्लन्य इयलमिदानीम । 


देवदत्तस्यात्मेति । देवदत्तशरीरघत्मेखरथः। एकैकनामरूपतवात्‌ जीवश तदुपासनेष्ौ 
देबदत्तातमेवयेवेरीयोपास्यम्‌ ; न तु असेति । केवलेनत्म्चन्देन हि जीवनिरदेशो म खरं 
हयारायः । त्राखरसान्‌ श्चान्तरं यद्वि । अन्योसावन्योऽदमिचयुपासमे न क्यमिति 


ध्‌.३ब्रा.४. ] बृहदारण्यकोपनिषत्‌ ` ६१ 
एकैकेन भवति । आत्मेत्येवोपासीत । अत छेते सर्पं एष भवन्ति । 





अङ्स्स्मोऽद्येषोऽत एकैकेन मवत्यास्मेत्यग्रोपासीत । हि यसात्‌ एषः विरिष्ट- 
पदार्थः एकैकेन विरोषणांरोन विरोष्यांरेन वा अद्धर्स्नः चूर्णो मवति- 
केवरुविरोषणांरोऽपि पूर्णता नाकि, केवख्विरोष्यांरोऽपि पूणता न्ति [ यतः ], 
अतः आत्मेत्येव नामरूपासकचिदचित्पश्चापथविसद्धविरोष्यत्वेनैवोपासीतेलय्थः । 
अतर द्यते सर्वं एकं भवन्ति! अव्र हि बिचिष्टे सप पदार्थाः एकं 
भवन्ति-अन्तभेवन्ती्य्थः । बिरिष्टे विशेषणविशेष्ययोरन्तरभूतत्वदिति भावः । 
एतदेवाभिप्रे “ जसेति तुपगच्छन्ती » व्यत॒ व्यासः, ' अङ्कतसनः 
अपूर्णः । विशिष्ट एव हि पूणः ' इत्युक्तम्‌ । 


विरिष्ठथः । भत्र पष व्थासार्यसूकति प्रमाणयति एतदेवेति । पूं चेतनाचेतनोभयान्त्यामितं 
भ्राणन्नेबेद्यादिना विवक्षितमिति सरीकारे स योत इयादेरेवमथेः स्यात्‌ । भत्रं चेतनाचेतनयो- 
रेकैकं चेतनमचेतनं वा य उपास्ते-यः प्रतीकालम्बनो भवतीति यावत्‌--, न सवेद । हि 
यस्मात्‌ चेतनाचेतनमात्रो पासनेन एषः भङृत्स्नः, तसात यथावस्थितोपासकताभावात्‌ आत्मे - 
त्येवोपाीतेति । एकपदं विरोष्यविशेषणद्रयान्तयैतविशेषणसात्राथैकम्‌ ! वीप्सा चेतनाचेतनयोः 
पृथक्डरथक्‌ विवक्षया । पूर द्योः भ्रकृततवात्‌ । नेतिनेतीतिकत्‌ । व्यासारयसृक्तश्च, ‹ य॒साद्‌ 
विकि एब पूर्णः, तस्माद्‌ गुणमूतविशेषणमत्रोपास्को न पूणं इति भक्घत्स्नं ` इर्थं इति । 
थापि चिशेषणमान्नोपासननिषेधपक्षे, भत्मानमेवोपासीतेत्येवं विध्यानुपूर्वी सख्यात्‌ । आत्मिव्ये- 
वेति इतिशब्दनिरदेशात्‌ अत्मतप्रकारं विहाय ब्रह्मण एव प्रकारान्तरमात्रेणोपाखननिषेधः 
प्रतीयते । इदमेव श्रुतिवाक्यम्‌ , “ अत्मिति तुपगच्छन्ति आ्दयन्ति च ” इति सूप्रकषरेण 
गृहीतम्‌ । तत्रात्मत्वादन्येन प्रकरेणोपाखम्‌ , ° भात्मेति * इति इतिशब्देन मनो बहयत्युपाी> 
तेद्यत्रेव अआत्मत्वस्यारोपितवप्रतीतैरिति पूर्वपक्षे, यत्‌ उमा ब्रह्म तत्रात्सतल्पप्रकरो न 
घाज्यं इति प्रकृते भात्मत्नदाव्यमेव ततः सिद्धयतीति सिद्धान्तात्‌ । तथाच, ‹अन्योसावन्योह- 
मस्मीपि न स वेद ' इति दशमक्ण्डिकावाक्ये, अत्र च वाक्ये क्रियमाणो निषेध एक्विषयकः | 
घत एवं ‹ भन्योसा ` विति निषेधवाक्यभहणपूवेरं ‹ भत्मेत्येवोपासीते * ति अषृतव्रिधिवाक्यख 
, भाष्यादौ तत्र तत्न निददि्ः। प्ह्ृतनिषेषवाक्यख तभिषेधवाक्येकध्यज्ञापना्थत्वात्‌ तथा 
रला निर्देश्य । एषमभिपरेय एथक्तेनोपासननिषेधपरतयेषं व्याख्यातमिति व्येयम्‌ । ए करब्द् 
‹ एके सुषयान्यकेक्ाः * इति अन्यायथेकत्वमप्यस्तोति अन्यान्यत्तयोपास्त इयद्य्थोऽपि भवेत्‌ । 


६२ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्त [ अ.२.बा.४. 


तदेतत्‌ पदनीयपस्य सर्वस्य, यदयमात्मा । अनेन ह्येतत्‌ सं वेद । 

यथा ह वै पदेनासुविन्देत्‌, एवम्‌। कीतिं" शोक विन्दते, य एवं वेद ॥७॥ ` 

तदेतत्‌ प्रयः पुत्तात्‌ [ प्रेयो मिताव ] प्रेयो वित्तात्‌ प्रेयोऽन्यसखात्‌ 

सर्वेखादन्वरतरोः यदयमात्मा । स योऽन्यमात्मनः प्रियै॑त्रुवाणं 
1. प्रेयोभित्राददःि न आक्र. नच मध्वे 2, अन्तरतरं. श. भा. 


तदेतत्‌ पदनीयमस्य सर्व॑स्य । तदेतत्‌ परमासश्वरूपम्‌ अस्य सर्वस्य 
नामरूपात्कपपश्चस्य पद नीयं पदनीयम्‌ › प्रपत््यमित्यथैः ¦ पदेधातोः अनीयर्‌ 
पर्ययः ¡ अथवा पदनीयं ज्ञातव्यमिति वाञथः । तत्त हेतुमह-- यदयमात्मा | 
अस्य सर्वस्पेष्येतदतापि काकाक्िन्यायेनान्वेति । यत्‌=यसात्‌ कारणात्‌ ख 
सवैस्यायमासरा, अत इत्यर्थः । (^ तमेवेकं जानधास्रान › मिति आत्मन एव ज्ञात- 
व्यलाभिधानादिति भावः । अनेन देतत्‌ सवे वेद । अनेन आसनाऽभिज्ञातेन 
सर्ब वेद सर्वज्ञो भवतीत्य्थैः । अत्र इष्टन्तमाह -- यथा हवै पदेनानुविन्दे- 
देवम्‌ । हवैशब्दः' प्रसिद्धौ । यथा चोराचपहतं गवोदिषनं पदेन तसदाङ्कित- 
परतिपदेन रमते, एवे पदनीयत्वेन प्रङ्निरदिष्ेन सवस्य ॒पदभूतेन ब्रह्मणा 
सपैमनुविन्देत्‌ बेदेत्यथः । अनुष्ञिकन्न फलमाह--कीति छोकं विन्दते य 
एवं वेद्‌ । कीरिं स्यातिसामान्यम्‌ , शोक पण्यश्टोकलश्च कमत इत्यथैः ॥ ७ ॥ 
तदेतत्‌ प्रेयः पुत्रात्‌ प्रेयो भित्रात्‌ प्रेमोऽन्यसात्सर्वसादन्तरतरो 
यदयमात्मा । यत्‌ यसाल्कारणात्‌ अयं रसेवषमन्तरतरः अभ्यन्तरतः 
अत्यन्तान्तरङ्गः--सुख्य इति याव्त्‌-तादश आल तत्‌ तसद्धेतोः एतत्‌ एषः 
ुत्रितादिपियान्तरपिक्षयाऽतिमियतर इत्यथः । स योऽन्यमात्मनः प्रिय ब्रुवाणं 
1, ह वै शब्दौ. ग, 2. अन्तरः अभ्यन्तरः भाम्तो मुख्यः ग. 


1 0 


उक्तात्मलवश्रयुक्तप्रियलातिश्यमाक्तादपि तस्योपा्त्वमिघयाह तदेतदिति । आत्मत 
सेदित्वे वति खत्‌ । रेषिलश्च स्वगतातिच्ययमातरार्थतया शेषवत्तप्‌ । तस्मात्‌ विवेक्रिनः 
सैष रेष्येव श्रियत्तम इति ¦ रोत्स्यतीतीश्वर इलत्र कियायाः क्त सपेक्षत्वात्‌ इतिशष्द- 
मीश्वरपदादनन्तरं योजयित्वा वुक्यूर्थं उक्तः । शङ्करे तु भ्रियै रोर्स्यति प्रियं नइ्क्षयतीति 
यदि द तथैव खत्‌.; ईश्वरे ह = यस्मात्‌ वक्ता वदतु समर्थं इति व्याद्यातम्‌ । इश्वर. 
पदं ससि केथिदुक्तचाध्रसिद्धथा दूषितम्‌ । पक्चद्रयेऽपि स य इति वाक्यारम्भे 
यच्छब्दस्य प्रतिसंबन्थि किमिति व्रिचा्यम ¦ यः इल यः कथिदिति शाह्करेश्थं उक्षः 


अ.३.ना.४.] बृहदारण्यकोपनिषत्‌ ६३ 


त्रयात्‌ प्रर्यँ रोस्स्यतीतीश्वरो ह तथेव स्यात्‌ । आत्मानमेव भ्रियप्रुपासीत । 
स य आत्मानमेव प्रिययुपास्ते, न हास्य प्रिय प्रमायुकं भवति ॥ ८ ॥ 


तदाहुः -- यदू ब्रह्मवि्यया सवं भविष्यन्तो मचुष्या मन्यन्ते, 
किञ तद्‌ बह्मानैत्‌ , यसात्‌ तत्‌ सर्व॑मभवदिति ॥ ९॥ 
1. अवेत्‌ इति स्वेत शांकरे. मध्वे च 


वाव 


रयात्‌ प्रियं रोत्स्यतीतीश्वरो ह तेथेष स्यात्‌ ¦ स यः = एवंवित्‌ आत्म- 
नोऽपि परमासमपिक्षयाऽपि अन्यत्‌ प्रियमस्तीति व्रवाणे प्रति "व ईश्वरः प्रिय 
सेत्स्यति = परियनिरोधमीश्वरः करिष्यतीति यदि त्रयात्‌, तथेव भवेदिल्य्थः | 
आत्मानमेव प्रियष्ुपासीत । तस्माद्धतोः निरतिशयपियं परमातमानमेगोपासीते- 
त्यथः । परमासमनोऽभ्नुमूयमानस निरतिशयानन्दतया प्रियलमानन्दवछ्यादिसिद्ध 
द्रष्टव्यम्‌ । स य आत्मानमेव-- मवति । प्रमायुकं पृष्ट मायुः मरणं यख 
तत्‌ । प्रमायुकं न भवति=अविनष्टं भवतीत्यथः । शिष्टं स्णष्टम्‌ ॥ ८ ॥ 


तदाहुः । तत्‌ वक्ष्यमाणं आहुः पपरच्छुरियथः । यड्‌ ब्मवियया- 
सर्वमभवत्‌ । इदं हि वक्यं व्यासाः, “ यद्रहयविद्यया सं भबिष्यन्त 
सर्वशब्दवाच्यपरमामपयन्तानिमीवकामाः मनुष्या मन्यन्ते किय तद्रह्ापैत्‌ यखा- 
तत्सर्वमभवदिति=तत्‌ ब्रह किं वें वस्वन्तरमवैत्‌ यसदधिदनात्‌ तत्‌ स्वैमभव- 
दिति ब्रह्मणोऽपि परं तदुपरास्यं ॒वस्वस्ि न वेति बुमुःसा उत्थापिता "» इति 
सर्वन्यास्यानाधिकरणे व्यास्यातम्‌ ॥ ९ ॥ 


1. वः इतिन ग, कोशे । 2. परमात्मनो हि, क, 








त 1 
स य इति यच्छब्देन सदेव तच्छब्दं निवेरय बहुलं प्रयोगेऽपि, उपरि प्रतिसंबन्धिपदान्तर- 
प्रयोगो नियमेन दृष्टः ¦ न चेदिदमेव स.इति पदं तथा प्रहीदुमुचितम्‌ । एवच स इयस्य 
तथेव स्यादियत्रान्वयः । तथाच, * अयमात्मनोऽन्यमतिशगितप्नियं व्रते, भात्माऽखय प्रिय 
रोत्खती ° ति परमात्मने रोधकतवं॑तत्ववित्वादयमाह । एवं वदन्नयं तयेव वाग्द्रारा रोधक 
एव स्यात्‌ इति श्रयथैः । तत्रेश्वरपदस्य पूवैमपकर्षे तत्‌ पदं परमात्मपरम्‌ । यथास्थानं स्थितौ 
वक्तगतसामर्यपरम्‌ । यद्रा स हेर: तदन्तयामी भवन्‌ देश्वरःनतथा रोधक एव खादिलर्थं इति। 
सं यः यस्स: = यादश्षताद्ख इयं तु यदिश्चब्दाष्याहारादिङ्चेदमेऽद्ति । 


=, श्रीरङ्गरामाचुजुनिविरचितभाष्ययुक्तां [ अ.द.जा.४. 


ब्रह्म वा इदमग्र आसीत्‌ । तदात्मानमेवपिदं ब्रह्मास्मीति । 
तसात्‌ तत्‌ सर्चेमभवत्‌ । | 
तद्‌ यो यो देवानां प्रत्यबुध्यत, स एव तदभवत्‌ ; तथशणाम्‌; 
तथा मयुप्याणामू । तद्धेतत्‌ पश्यन्‌ ऋषिवांमदेवः प्रतिपेदे अहं मयुरभर्व 
ब्रह्म--सवैभभवत्‌ ॥ इदमपि व्ये व्यासार्यैः “ उपालान्तर- 
दन्यमिव्युतरमाह -तदात्मानमेधावैदहं ब्रह्मास्मीति, तसात्तस्सर्वैमंभवदिति। 
आत्पनमेवावैत्‌ ¡ न त्वन्यदुपाघ्म्‌ । तस्मात्‌ तत्‌ सर्वैममवदित्यथेः । अन्यवेदन- 
स्योपायत्वनिषेधे ताययेम्‌; न तु स्ववेदनस्योपायलविधाने । यथा, ° स कारणं 
करणाधिपाधिपो न चास कंश्चिजनिता न॒ चाधिपः › इति कारणान्तरनिषेधेन 
परमक्रणलसिद्धिः, एवसुपास्यान्तरनिषेधेन ब्रह्मणः परमोपास्यत्वमिह विवक्षितम्‌! इतिं 
सर्वैव्यास्यानायिकरणे विद्रतम्‌ । अतात्मेतरन्न वदिति वक्तव्ये, ‹ आस्मानमेवावेदहं 
्ह्मस्मीती › युक्तिः, ‹ तदिदमप्येतर्हि य एवं वेदाहं बह्मस्मी ' त्यादिना 
वकष्यमाणनह्यवेदनपरासाहेत॒सिद्धधरथां । ° बश्च वा इदमग्र आसी? दिति तय ब्रह्मणो 
जगक्रारणवोक्तिश्च, ‹ कारणं तु ध्येयः › इति कारणस्यैव ध्येयतया सर्वकारणस्य 
ब्रह्मणः कारणान्तराभावादेव ध्येयान्तरं नास्तीति चोतनारथेति तासययं द्रष्टव्यम्‌ | 
एव्सुपासयान्तरदान्ये ब्रह्म ज्ञातवतः फलमाह- तदो यो देवानां--तथा 
मतुष्याणाम्‌। देवानम्रषीणां मनुष्याणां वा मध्ये योयो ह्म प्रबुध्यत, स सर्व 
एव तदभवत्‌ सवैमभवत्‌ । सवेशब्दवाच्यपरमातमपर्यन्ताविभाववान्‌ अमवदि्र्ैः | 
सर्वामभूतपरमासमातमकोऽभवत्‌ । सवैणेकाल्ये प्राप्तवानिति यावत्‌ । रेकास्यख 
नितयप्रा्ठख प्रष्तन्यलासंभवात्‌ तत्साक्षाकारः फरुमिति फरूति । तदेवाह - 
तद्धैतत्यश्यन्‌ ऋषिरवाभदेवः प्रतिपेदेऽहं मलुरभवं छयैश्चेति । दशब्दरो 
वृत्ताथेसरणे । तदेतत्‌ जह्च पयन्‌ उपासीनो वामदेवषिः अहं मनुरभवं स्रथैश्वेति 
मदालमैव मन्वादीचमासमेति प्रतिपेदे । मन्वादिना सर्वैण ॒सखस्यैकास्य साक्षाङ्त- 
एवं तावत्‌ कत्मलात्‌, प्रियतमत्वात्‌ एर त्त्‌ मात्मलाद्‌ प्रियतमल्ाव्‌ भसमाकथ तच्षलात्‌ तदयुर्मेवासमदलुरम्‌ 
तसरतिकटे अिकूरमिति उुद्धानमिति भात्मत्वस्योपास्यकारत्वे भादरोऽद्ि । थ तत्रापि 


नहा ममात्मेतयेवपं नोपासनम्‌ › रितु भहं ब्रह्मासमीत्यवमिति द्यते ब्रह्मावा इति । ब्रह्मणा 
महं ब्रह्मसीति वेदिदं युकम्‌; तस ब्रह्मलात्‌ । भसमरामिस्तु मसि श्रह्ेत्येवोपास्यम्‌ , न तवहं 





अ.२.ा.५.] बृहदारण्यकोपनिषत्‌ ६५ 


यथेति । नदिदभप्येवेहं य एं वेद अहं ब्रह्मास्मीति, स इद सव भाति, 
_ तस्य न देवाश्नाभूलया दैशते। आतपा हर्षो स॒ भवति । 
वनिः । तदिदमप्येतहिं य एं वेदाहं ्र्ास्मीवि स इदं सं 
भवति । पएतद्येपि एतसित्रपि कटे तदिदं ब्रञ्च अहम [ सिं सर्वालक- 
ब्रह्मासकोऽहम' ] स्मीयेवं योयो वेद, स सर्वोऽपि इदु स्वै भवति एतस्सर्ा- 
रकब्रह्मपथेन्ताविर्भावयान्‌ भवतीदयथेः । ततश्च ब्रह्मासकलोपासनसय समैकरःस्य- 
साशार्ररहेतुवं पूतश्मड एव, नासिन्‌ का इति न मन्तव्यमिति मोवः ॥ 
तस्य ह न देवश्नाभूया ईशते । त॑स्य बह्मविदः 
देवाथन देव॒ अपि अभूत्यै युक्तयैशवर्यविषाताय नेशते न समर्थाः; कुतोऽन्ये 
इनि भावः । [ चनशब्दोऽप्यथेः । उ्यवधानं छन्दम्‌ (2) । ] तत्र हेतुमाह - 
आत्मा चेषां स भवति । सः ब्रह्मवित्‌ यसत्‌ देवानामपि आत्मा नियन्ता 
भवनि । ब्रह्मवि्यप्रमविन वशिलवादिसिद्धिमत्तय। तानपि नियन्तु शक्त इत्यथेः। [अत- 
सतख सुक्तचैश्वर्यव्याघाते न कोऽपि समर्थे इत्यव्याहता एवंविदो मुक्तिरिति भावः। ] 
1. कुण्डर्तिं न श. कोले । योय इति वीप्सा्पि न । 2, कुण्ड्तिं न ग. कशे | 
ब्रह्मास्मीति ; जीवपरयोभेदादिति न मन्तव्यम्‌ ~ यत्र व्यक्त ब्रह्मलं॑ब्रह्मणा गृह्यते, तत्रैवा- 
स्माभिरपि तद्‌ ग्राह्यम्‌ ! परन्तु न "परं ब्रह्मास्ती ` ति ओोदासीन्येन ग्रहणम्‌; रितु सगत- 
तच्छेषतवप्रतिपत्तिसंवछिनं ' अहं ब्रह्मासमी तिं ग्रहणं खमुक्तयुपयोगि इति दस्यते, य एवै 
वेदाहं ब्रह्मास्मी7ि । खाहमथे बक्मेदः मन्वायमेदवत्‌ अदहंशब्देसय विशिश्परतया संपाद्य इति 
अहं मनुरभवमिलय।दिना सूचितम्‌ । याद्ये अदेब्रह्मासीययुसंथाने जी वपरयोमेदोऽपि भावितो 
भवेत्‌ तादरामनुशधाने कमैमिति च, "परथगात्मानं प्ररितारश्च मलाति श्रुलया दरितम्‌ । तर्हि 
किमनेन प्रया्ेन 2 समात्मा ब्रह्म, सहमन्यः सोऽन्य इत्येव विश्चदं शह्यतामिति चेत्‌ ~ तथाति 
स्वैप्रक्ारन्ह्म1रतन्न्थं खस्िन्नयुसंदितं न भरेत्‌ । घतः खातन्त्यख ल्दातोऽप्मभानाय अहं 
ब्रह्मासी यनुसंघानम्‌ । तदुक्तमाच्यैरधिक्णसासवलौ, 
५४ व््रकतिर्जपरश्चमेदे व्यधिकरणपदे भवने स्यात्‌ तथापि 
ब्रह्मायत्तखहपप्रमितिखचढतासि द्रयेऽ्धङगदोकिः '" | इति । 
र्मा ह्येषां स भवतीदयसख, “ एतदुपाख्यैव देवान्‌ प्रयप्यात्मतवात्‌ तद्यात्मनः 
म्ररणाविरहे देवानामपि विधत्रिधानप्रृत्ययोगात्‌ न ते भभूष्या ईरते ° इलयभव्णैनपिक्षया 
रघ्तरमथौन्तरमाह स॒ ब्रह्मविदियादिना। एवमात्मत्वोपासकलयानुषङ्गिकमात्मत्वाविभीवहपं 
फटं प्रद, कृतो देवाः मनुष्याणामभूत्ये प्वतैन्त इयत्र कारणमेवमनुपासकस्य निन्द्नमुखेनाह 
9 





६६ श्रीरङ्गरामानुजमुनिविरवितमाष्ययुक्ता [ अ.२.बा.४. 


अथ योऽन्यां देवतायुषास्ते अन्योऽसावन्योऽदहमस्मीतिः नं 
स वरेद्‌ । यथा पशुरेव स देवानाम्‌ । यथा है बहवः पशवो मलुध्यं 
युज्ज्युः, एवमे वे केकः पुरुषो देषान्‌ युनक्ति । 


एवं ब्रह्मासविदां इृतार्थतायुक्ता अतादशा[ना)मनथं दशोयति-अथ योऽन्यां 
दवतायुपास्ते अन्योऽस्ावन्योऽहमस्मीति न सवेद यथा पुरेव स 
देवानाम्‌ । यः पुमान्‌ धारकलनियन्तृतवादिना खसात्‌ आत्लेनान्यां देवतां १६- 
मासख्पाम्‌, असौ देवताखूपः ` अन्यः धारकलनियन्तृत्वादिना आसभूतादन्यः, 
अहं च धार्य॑लनियाम्यलादिपरयुक्ततच्छरीरत्वाश्रयादन्यः भिन्न इद्युपस्ते, नस 
वेद = सः अज्ञ इव्यर्थः । यथा -- देवानाम्‌ । यथा सेके प्डुः मनुष्याणां 
रोषमूतः, एवं स देवानां प्यः । तक्किङ्करतया रोषमूत इत्यर्थः । यथा हवै-- 
युज्ज्युरेवैैकः पुरुषो देवान्‌ युनक्ति । हवैशब्दः" प्रसिद्धये । यथा 
बहवः पशवः एकं मनुष्ये दोहवाहादिक्रियाभिः युञ्ज्युः परिपालयन्ति, एवमेकैक 
अब्रह्मवित्‌ पुरषः शुश्रष्याऽगन्द्रादीन्‌ देवान्‌ भुनक्ति परिपार्यति, प्रीणयति । 
तक्किङ्करो भवतीति यावत्‌ ¦ एतावांस्तु विरोषः ~ बहवः पशवः एकस किङ्कराः | 

1. देवता, क. %. वशब्दो, ग. 


अथय इति ! अयम: ~ असयुथजामुयजेति प्रो.ाहनवशविस्तृतैः श्नम्यकमैमिः खर नीतो 
यश देवानां पर्युकत्‌ कार्यकरो भवति । अ्यं॑ विशेषः ~ मनुष्येण दोहवाहादिकमपेक्चिने सय 
बहुपञुद्रारा निष्पायते ! देवास्तु एशकं यु्छरं बहुपश्चष्यनि परिशलप्य बहु साधयन्ति । किथ 
भुषि कवित्‌ पद्यः तैव एथगन्यश्य श्याय नोपयुज्यते । यष तु खें एकैकलापि देवस 
कर्यै नियम्यते ¡ भतो _ मनुष्य्य पञ्ुदानो यद्‌ इुःखभ्‌ , ताच् इः्खं बहुगुणं भरेति 
एकयषट्ानवपि प्रतिदेबम्‌ । अतस्ते ब्रहमवेदने व्िधमोवरन्ति । तदुक्तम्‌, ‹ संसारन्यूरता- 
मीर्ताछ्रदश्षाः परिपन्थिनः ` इति । एवश्च यदि तब्रह्ममेदने प्रतः परमात्मायं तमनातमानं 
मन्येत, तिं यथावस्थितज्ञानत्रिकर ते पद्ुकुर्युरेवेति । 

भत्रं भन्यां देचवामुषास्तं इयसख भरमात्मनोऽन्यां देवतां वस्तुगलया तस्याः खख च 
भिन्नता घन्योऽसौ भन्योऽहमिति यथावहुपास्ते इति नार्थ; ¡ तस्य देवतान्तरमेदिनः परमात्म. 
देदनान.वन्यानुकिसिद्धतया, न सवेदेति निषेष्रसक्तेः | भतः उक्तसर्वीम्तरात्मत्वरूपपरमात्म- 
भच विना वेदनमवेदनत्वेन निन्यत इति युक्तम्‌ ¦ भन्योऽसादिति पुषन्नमिर्दशः देव इति 
अ प्रेण ! भन्योऽसावन्योऽहमिलण्य ब्रह्म न मे शुद्धात्मा, नाहे तच्छरीरभूत 
ड्‌ | 


अ.२.ब्रा.४. वृहदारण्यकोपनिषत्‌ ६७ 


एकरिमन्े् परावादीयमनेऽग्रियं मवति ; किमु बहुषु ? तसखादषां तन्न 
प्रियम्‌ , यदेतन्मदुष्या विचः ॥ १०॥ 








अब्रह्मवित्‌ पुरुषस्तु एकैक एष सर्वदेवानां किङ्कर इति । ततः फलि माह -- 
एकस्मिन्नेव पञ्चावादीयमनेऽप्रियै मवति; किमु बहुषु । तसादेषां तन्न 
प्रियम्‌ , यदेतन्भुष्या विद्धः । ठोके हि प्डुखामिन च्छि राजचोरादिमिः, 
एकसिन्‌ परात्रादीयमाने गृह्यमाणे अप्रिय भवति, किमुत वहुषु पडषु हियमणेषु | 
तसद्वषां देवानां तत्‌ परिये न मवति । मनुष्या ब्रह्म विद्युः ब्रहज्ञानिनो भव- 
स्तीति यदेतत्‌, तन्न प्रियमित्यन्वयः । अतः स्वकिङ्करतया पडुमूता मनुष्याः ब्रह्म 
विद्यां प्राप्य पट्युभावन्ुच्येरननिति बुद्धया यथाशक्ति देषास्तेभ्यो विघ्नमाचरन्तीति 
भावः| अतः, 'श्रयांसि बहुविन्नानी ' ति न्यायेन विन्चवाहुव्यजटिलेऽपि ब्रह्मान 
विघ्लवारणक्षममगवल्मणामा्च॑नादिकमतुति्ठन्‌ अवहितो ब्रह्मविचायां यतेतेति मव; । 

आ्मेवयेवोपासीतेति वाक्यं भगवता बादरायणेन चतुर्थाध्याये चिन्तितम्‌ । 
तत्र हि -- " परथगासरान, पररितारश्च मला जुष्ट्ततस्तेनामृतस्मेती ति जीवेश्वर 
परथवयज्ञानसामृतलसाधनलश्चवणात्‌ स्वामानं प्रति अघ्रथकसद्धविरोष्यललक्च णमामसव 
ब्रह्मो नास्त्येव । अत एव “ आसेष्येवोपासीते ' ति इतिंकरणेन इष्टिविधिद 


1 
आत्मत्वे जद्यणो नास्त्येवेति । ननु अथो नानाग्य्पदेशादिलयादिबहधिकरणघिद्धख 
" क्चरुरात्ममावेसय कथं सहसा प्रतिक्षेप इति चेन्‌ ~ भयं भावः ~ नामरूपन्याकरणश्रुलयादिनेव 
हमरीरात्मभावोपदेदात्र्‌ उपादानोपदिथभवोपयोगी दारीरात्मभावः ज्ञानसंकोचरूपसांसरिकावस्था- 
विचिशजीवविषयकः } शुदधावस्यं प्रति ठु न सं आत्मा ; एथक्त्वेनोपासनस्य विदितखात्‌ । 
मुत्तःयर्थं च शद्ध एवानुर्येय इति तं प्रति आत्मलव श्रह्मगो नास्त्येवेति । 

सत्रायं पूरवैपक्षयाक्ञयः ~ बह ब्रह्मास्मीयनुसंधानं न परविदाकूपम्‌ , त्रद्यणः दधे प्रति 
अनात्मलात्‌ । अभेदस्य च सर्वयेवायोगात्‌ । किच्च ‹ यद्‌ ब्रह्मविद्यया सवं भविष्यन्त * इत्युप- 
कम्य पठितम्‌ , अहं ब्रह्मास्मीति वाक्यम्‌ , तत्र ब्रह्मकतेकं तथानुसंधानं यथा अहमयं ब्रह्मः 
मेदविषयकम्‌ , तद्वत्‌ मनुष्यादिक्तैकं तदनुसंधानमपि तत्तदहमयें श्रह्ममेदविषयक्मेषे युक्तम्‌ , 
न तु अदमथान्त्यामि वर्चेति ; वैहूप्यात्‌ ¡ तथा च तत्र ्रद्मामेदध्यारोषिततवात्‌ द्टिरूप- 
मिदम्‌ । च आत्मा येषां स भवतीद्युक्तं न्रह्यवत. कश्चित्‌ कारं देवपथैन्तनियमन- 
शर्तलम्‌ । तडुपरि, योऽन्यां देवतामुपास्त इयदिना च परुमात्मातिरिकूदेवतोपासकयोक्ष- 
विधवेदनविरहात्‌ देवपश्यलमुच्यते। ननु आस्मेव्येषोषासीतेति भात्मलमो पासनविधानात्‌ भतमव 


६८ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.रत्रा.४ 


सूच्यते । तादी च इष्टिने मेक्षार्थोपासनविष्या । ततश्च मोक्षोया्षने ताल्तिक- 
विषयत्वावूमभावेन अतरसिसदरोपरूपटष्टिविषेरयुक्तवात्‌ पएरथक्वेनैवानुसन्धानं 
काथम्‌, न तु अपथिसद्धविरोष्यलखूषमतेनेति पूर्वपक्षे, 'पठति -*“* आप्मेति तुष- 
गच्छन्ति रहुयन्ति चे"ति 'लै वा अहमङ्मि भगवो देवते, अहं वै लमसि 
मगवो देवते ' इ पूर्व॑ उपासितारः आसव्वेनोपगच्छन्ति = उपासत इत्यथः । 
य्‌ आलनि तिष्ठ नित्यादीनि च शाख्राणि प्रयगालपिक्षया आसतां महयन्ति 
प्रतिपादयन्ति । न च प्रथक्छानुसन्धानसख विरोधः शङ्कयः । फिञ्चिरजञखसर्वज्ञवादि- 
र्णमेदकाकारस्य पारमार्थिकलात्‌ मेदद्प॑प्रथक्वमस्त्येव । , नियमेनाधारल- 
रक्षणमप्रथकिपद्वविरोप्यलखूपमासमलमप्यस्येव । न दीषशमास्मं मेदविरोधि । 
अतः आसेध्येवोपासीतेति विधिवश्चद्‌पमलेनैवोपान कर्तम्यमिपि सितम्‌ ॥ 
प्रकृतमनुसरामः | १० ॥ 
1. वदति. ग. 2. पदमिदं न क. कोशे । 


ताच्िकरं साप्रदि्मिति, भत एव शु वद्थवाचि बहम्पदमपि परमास्मपर्यन्तमिति च ज्ञायते इति 
भह ब्रह्मसीति तादशं सक्तचर्थोपासनं संभवतीति चेन्न-अ!त्सेतीपि इतिकरणात्‌ इष्िषिधिल- 
प्रतीतः । तथाच संसारदशायां यः स्वं प्रति भात्मा, तदुष््ेः खस्मिन्‌ धिधीयते । तत्फङश्च 
कीर्वि शोकं विन्दते य एव वेदेतयुक्तं कीर्यादि । पूवं एकैकमुपास्ते न स बेदेयनेन 
खस्मिन्‌. आत्म्य दृष्टं परि लज्यान्यथोपासनं न प्रकृतदिवक्षितकाम्यवेदनरूपं भवतील्युच्यते | 
किच्च शरीरात्मभवस्य सावैदिक्वेऽपि अहब्ह्मासोव्युपासनं न युक्तम्‌, तथ जीवेशमेदानभि- , 
व्यञ्चकत्वात्‌ ; भ्रमापादकतवत्‌ ; प्रथगात्मानै प्ररितार श्च मत्वेति श्ाघ्लनिषि द्वत्वाचचति । 

भत्र सिद्धान्तः, “ आ्मेति तूपगच्छन्ति भादयन्ति चे ° ति। ‹ त्वं दा अहमस्मि 
भग ` देवते, बह वै त्वमसी ` ति सुरवर्धोपाखनश्नवणात्‌ भहेव्रह्मास्मीयदय न खात्ममात्रे ब्य 
सेददिषयकतम्‌ । दवाः ऋषयो मनुष्वाश्वात्मत्वेनेवाच्रोपमच्छन्ति ; न दष्ितया । योयोदेवाना- 
मिलादिवाक्यात्‌ } यत्त ब्रह्मकतृकतादसायुनंधानवेरम्यं स्यात्‌ सहंपदखान्तर्यामिपरत्वे इति ~ 
तन्न ~ तन्मतेपि तदूतमनुंधानं पारमार्थिकम्‌, जीवेगतं तु इष्िहपभिति वैप्यसत्वत्‌ । 
अतो यदूज्रह्मदि्यया से भविष्यन्व इति युक्तथरथोपाघनो {करमविरुदं वैश्यं परिघ्यज्य 
विशिष्टपरलमेब मर्यम्‌ | यदपि चदं प्रति भनात्मलादिद्‌ं न युक्तमिति, तदपि न । ्राहथन्ति 
हि शाल्लाण सर्वदेवात्मलम्‌ , ‹ य मातननि तिष्ठन्‌ ` इयादीति । एव्व आस्मेत्येशोपासीते- 
त्येतदपि भात्मत्वष्पक्रक्ररमुपाखयमि तिक्रणेन दशयति । अन्यथा कदाचिद्‌ालमतवात भत्मल्लो- 
परुक्षितो यः, ख खात्मनः एथगुपाख इतति स्यात्‌, यदि अत्मानयुगासीतेति वाक्यं स्यात्‌ । 
एतदनुगुणश्च परवमिह श्रुयथव्ैनं प्रागुक्तं भाग्यमिद्यं विस्तरेण | 


अ.२.ब्रा.४. | वृहदारण्यकोपनिषत्‌ ६९ 


बरह्म वा इदग्र असीद्रकमेध । तदर्क सन्ध व्यः्रत्‌ । पच्छरयोरूप- 
मत्यद्युजतत च्म , यान्येतानि दवत्रा पतताणीन्ो क्स्णः सोमो श्र 
पञन्यो यमो मृस्युशीश्चन इति । 








। भ 





‹ प॒ मुखाच्च योनेहलाभ्पञ्चामिमसजते ' ति, ‹ तस्य श्रान्तस्य तक्ष 
तेजोरसो निखर्तताभि ' रिति च ब्रह्मणवर्गाथिसष्टिः प्रागुक्ता । इदानीमिन््रादि- 
ख्क्षतादिष्ि क्कम्‌ . भादवेदप्यर आसीरित्य दिनोक्तमेव प्रपद्य ब्रहमोषादान- 
कत्वम्‌, ' बहुक्रतोऽगि ` पथ्यं वदितव्य › मिति नीतिमनुखव्य रिष्यावधानाय पुनरपि 
सारयति - ब्रह्म वा इदमग्र आसीदेकप्रेः । सष्टोऽथः | तदैकं सन्न न्यः 
भवत्‌ । न व्यभवत्‌ वेमवे न प्रातमित्यथः । न चाभिसृष्टयनन्तरं ब्रह्मणः 
कथमेकलोक्तिरिति वाच्यम्‌ । तदविवक्षया एकवोक्टयुवपत्तरिति द्रष्टव्यम्‌ । वच्छेयो - 
रूपमव्यद्यजतं क्षत्रभ्‌ । क्षत्र ्षतियास्यं प्रेयः शष्ठ खूं शरीरमभूतं 
अत्यस्चुजत अतिक्रान्ततया स्वीधिकृतया समर्जलयधे; । तदव प्रपञ्चयति - यान्ये- 
तानि - ईशान इति! देवला देवेषु । ‹ देवमनुष्ये › त्यादिना सप्रथ 
त्प्रयः । देवेषिन्दरवशूभादीनि यान्येतानि क्षत्राणि, तानि ससर्जत्यथैः । । बरह्म 
बृहस्पतिः, क्षत्रमिन््रः, मरतो वै देवानां विराः१इति श्रुतेः इन्द्रादीनां क्षतियलम्‌ । 
देवेष्वपि तपोपिरोप्रेण वणैविरोष्संमवादभिमानिखाद्रा क्षित द्रष्टव्यम्‌ | उभय- 
1, पाठं पठितव्य. ग. 





एकाकारा 11 


मनुष्याणामिष देवानामपि चातुरदण्पमाक्लवात्‌ धमो धर्मवितरकपूकृत्तिशालित्वात. तदति- 
ज्ञयितपरमात्मोपासनादिधमवेन तच्नियन्तृतवस्यापि संभक्रात्त न तेषां मनुष्योपजीग्यलम्‌ । (न 
हि भिक्चुको सिक्षुकन्तरं याचते ' इति न्याथात्‌. जीवश जीवान्तरं न गतिरिति परनात्मन 
एवोपासयल्वमिदयुच्ते ब्रह्म वा इयादिना । क्षत्निथादिशठटर्परिकथनात्‌ क्षन्नियम्य त्राह्मण- 
योनिकत्ल समनन्तरं वणनाच्ात्र ब्रह्मशब्दो व्राह्मणवणैर इमि न मन्तव्यम्‌ ~ स्वैव्यास्या 
नाधिक्रणदीकायां ब्रह्मजच्दस्याम्य परब्रह्मपरत्श्रपश्चनात्‌ ¦ न हि इदर्मथर असीदिति कारण- 
वाकयसाहप्य॑बाह्मभपरत्वै घने । ब्राह्मे जगदमेदायोगात्‌ ¡ क्रि तदेतद्‌ ब्रह्मक्षत्त 
मिति वकये क्षत्रत्वादिवत्‌ ब्राह्यगलं विकेयभ्‌ | भतः तदेतदिति परत्रद्मभादकमिति ब्रह्मपद 
मादो परव्रह्यपरमेवेति । 

तद्विबश्चयेति । क््ष्यमाणनामह्पवि मायविेषराहियपात्रे ए% मित्युक्तिसं मकरदिति 
भावः । तपो विश्ञेमेगोति । दी रषतनक वीननद्य ग्रघ्यञे ब्रह्य णमापितू जन्यत्वं प्रयोजन । 
कुम्भजादिव्त्‌ स्थखन्तरे उत्पत्तो मनुष्यस्वदादिवं बरह्मणत्वादावपि प्राग्जन्मठृतेतपःरभृति- 
विशेषः प्रयोजक इतीन्द्रादौ तत्संभवं इति भावः । अमिमानित्वादिति । मीमततद्रणोमिमानि- 


७० श्रीरज्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.दन्रा.४. 
ताद्‌ क्षव्ाव्‌ परं नासि । तखात्‌ ब्राह्मणः कषतियमधस्ता- 
हुषास्ते राज्ये । श्त एव तद्‌ यशो दधाति । 


सेषा क्षत्रस्य योनिर्थद्‌ ब्रह्म । तसाद्‌ यद्यपि राज परमतां गच्छति, 
्रचैवान्तत उपनिश्रयति खां योनिम्‌ । थर एनं हिनस्ति, रखा सं 





मपि व्यासरयिवैीितम्‌ । तखात्‌ क्षत्रात्‌ परं नास्ति । यसाद्रतोरिनद्रादयो 
देवग्रष्ठा अपि क्षत्रियाः, तसात्‌ क्षत्रियात्‌ परं शरेष्ठ नातीत्यथेः । तसाद्राह्यणः 
श्तियमधस्तादुपास्ते राज्ये । यसत्‌ क्षियः श्रष्ठः, तसात्‌ ब्राह्मणोऽपि 
राजसूययज्ञे धृतियभधस्तात्‌ क्षतियसयाधस्तात्‌ - ‹ ततोऽन्यत्रापि दृश्यते › इति 
द्वितीया - उपास्ते उपविरतीव्यथैः । क्षत्र एष तदयशो दधाति । राजसूये 
रज्ञा ब्रहमनित्यामन्नितः ऋसिक्‌ राजानमाह - ' सवं राजन्‌ ब्रह्मसी ' ति [ईतिः 
श्रवणात्‌ तद्यश्चः ब्राह्मणलपयुक्तं यशो राजसूये क्षते क्षलिये एव ब्राह्मणो यसा- 
त्ारणादादरधोति, तसाच हेतोः क्षत्रिय एव श्रेष्ठ इत्यथैः । 

सैषा श्त्तस्य योनिर्थह्वह् । एवेविधस्यापि क्षत, ब्रह्म = बाह्मण 
इति यत्‌, सा योनिरित्यथः । राजघुये क्षत्रियगतातिशयस्यापि ब्राह्मणाघीनतवात्‌ 
यजनाध्ययनयोसदधीनलाच्च क्षतियस्य ्रष्ठ-यं ब्राह्णानुरहप्युक्तमिति मावः । 
योनिरब्दामिप्रायेण सैषेति सीलिङगनिर्देशः । तसचधपि -- योनिम्‌ । 
तस्मदिव हेमो; यपि राजवूयामिप्रकदश्ायां परमतां श्रेष्ठतां राजा क्षत्रियो 
गच्छति, कर्मावसने तु खां योनिं स्योनिमूतं बह्म त्ाह्मणमेव उपनिश्रयति 
याजनादिकार्याय ब्राह्मणसमीपमुपेत्य निहीनतया श्रयतीत्यथेः। य इ एनं हिनस्ति 
खां घ॒ योनिमृच्छति । य उ = यस्तु क्षत्रियः एनं ब्राह्मणं हिनस्ति, सः 





देवतालादिलैः ! मौमवणैकाथैराज्यपालनादिग्यापारकरणनिबन्धनं अहं कषत्रिय इव्येवममिसान- 
मातरम ; तस्मादिति वा) 
योनिरिति श्थितिस्थाने ब्राह्मणे उत्पत्तिष्थानकाचोयुक्तिः । 


अ.३.बा.४. ] बृहदारण्यकोपनिषत्‌ ७१ 


योनिमृच्छति । स पापीयान्‌ भवति, यथा श्रेय हि"सित्वा ॥ ११॥ 

स नेव व्यमवत्‌ । स विश्चमसृजत, यान्धेतानि देवजातनि गणद्च 
आख्यायन्ते - वयवो रुद्रा आदिदया विश्वे देवा मर्त इति ॥ १२॥ 

स नैव व्यमपरत्‌ । स शरं वर्णमसुजत पूषणम्‌ । दयं परै पूषा । 
द्ये हीरदे सवं पुष्यति, यदिदं किश्च ॥ १३॥ 

स॒नैव व्यभवत्‌ । स तच्छेयोहपमत्यसृजतं धर्मम्‌ । 
स्वां योनिं स्वोपत्तिस्थानमेव ऋच्छति हिनस्तीत्यथंः । ` मातृहा पितृहा मवतीति 
यावत्‌ । तदेव विवृणोति स पापीयान्‌--दहिंसित्वा। यथा भ्रां पित्रादिकं 
हिंसिता पापीयान्‌ भवति, एवै पापीयान्‌ भवतीदय्थः ॥ ११ ॥ 

सं॒नेवं व्यभवत्‌ । सर विश्षमसुजत । सः परम्म शक्रे सष्पि 
न व्यभवत्‌ । वियु ॒नाप्तवान्‌। ततो विश्च॑॑वेद्यमसृजतेध्य्थः। स्तदेव 
ददौयति यान्येतानि देवजातानि ~ - मरुत इति । देषजातानि देव- 
समूहाः गणश्चः गणङ्पेणाख्परायन्ते । वयुरुद्रादिल्विश्वदेवमस्तां गणदेवता- 
त्परसिद्धेः ॥ १२॥ 

स मैव व्यमवत्‌ । स शद्ध वर्णमसुजत पूषणम्‌ । स््टोऽथैः । इयं वै 
पूषा, इयं हीदं सवं पुष्यति यदिदं फश्च । इयं पथिन्येव पूषरेखुच्यते। हि= 
यसत्‌ यदिदं किथ्च इदयमानम्‌ , इदं सर्व पुष्यति | अतः एथिव्या एव सधैकायै- 
पोषकसात्‌ परथिर्येव पूषेत्यथेः । यथा अनीन्द्रादीनां ब्राह्मणतवक्षतनियत्वाश्रयतम्‌ , . 
एवे परथिव्या अपि शूद्रत्वाश्चयत्ये तदमिमानिल वा द्रष्टव्यम्‌ ॥ १३ ॥ 

स नैत्र व्यभवत्‌ । तच्छयोकूपमत्यसृजत धर्मम्‌ । एवं॑वचातुर्ण्थ- 
सृ्टयनन्तरमपि सः आस नैव व्यभवत्‌ विभूतिं नाऽऽप्वान्‌ । अतो विमूति- 
ृदधथरथं तच्दधेयोरपं तस्य श्रयोरूपत्वेन प्रा्निरदिष्टस क्षत्रियस्यापि धयोरूपं धम 
सृष्टवानित्यथः | 

1. मातृपितृहा, क, 2, क्षत्रखषाऽ्पि, ग. 


७२ श्रीरङ्गरामानुजमुनिषिरचितमाध्ययुक्ता [ अ.२.ब्रा.४. 


तदेतत्‌ शतस्य क्षत्रम्‌, यद्धमेः । तश्षात्‌ धर्मात्‌ प्रं नालि । 
अथो अवरीयान्‌ वरीर्योपमार्धीसते धर्वेण, यथा रज्तैवय्‌ । योवैम 
भर्म सत्यं धै तत्‌ । तेखात्‌ सत्यं बदन्तमाहुः धमं परदतीति, धमे धा वेर्न 
सुस्यै वदतीति । एतद्य्वेतदु मयं भवति ॥ १४ ॥ 


तियय 


तदेतत्‌ शतरस्य शलं यदर्मः । तदेतत्‌ धमं इत्युक्तमेनद्रपत क्षत्रस्य 

धतव नेयन्तृतया उपरादपि क्षवाननियन्तृतया उग्मित्यथंः । तस्माद्ध मप्परं 
नास्ति | तसात्‌ धर्मात्‌ परं अधिकं किमपि नातीत्यथः। अथो अवलीय बरी - 
यांसमाशंसते धर्मेण, यथा राज्ञा, एवम्‌। अथोराब्दः भप्यथेः। अघरीयानथो-= 
अवलिष्ठोऽपि पुमन्‌ बरी्ीसं पुमांसं जेतमादंसते धर्मण धर्मबलेन । यथा राज्ञा, 
एम्‌ । यथा राजवरभवर्व्य दुषैरखो बली पांस जिगीषनि तयेवयथेः । लेक्रेऽमिन्‌ 
दुैङसख दारादिकमपदरन्‌ वख्वानपि बाधितो इष्टः । भतो ब्वतस्तस्य धरम 
विरोषिनसद्‌ दण्डनं धमिव कृतमिति गम्यत इति सावः} यो वे स धर्मः, सुत्यं 
चै तत्‌ । यः क्षत्रादपि प्रेवोमूतः वै भरसिद्धो धमैः, सः स॒त्यं वै स्यद्भन- 
मेवेव्यथैः । तत युक्तिमाह तखात्प्यं -- सत्य वदतीति । स्ष्टोऽथेः। 
एतद्रथेवैतदुभयं भवति । एतद्धयेव सत्दनमेष एतदुभयं ` सत्यधर्मरक्षभो- 
मयदपं भवति । तसात्‌ सत्यवदन सवेरोषिभूतमिति भावः ॥ १४ ॥ 

1. सल्यधर्मासयल्पं ग. 


[1 


एवं दवेषु क्षत्रादिविमाग उक्तः! अथ तेषां धर्मवयत्वयाह चतुदेशषण्डिकया। 
क्षवस्य क्षत्त१्‌ । क्षत्रियसाकत्‌ सवान्‌ वणीन्‌ यथद्‌ वर्तथन्‌ क्षतात्‌ त्रः इति क्षत्तभ्‌ । 
तस्य यथेच्छाचर कूपात्‌ क्षतात्‌ राणं धर्मेम श्षियित इति धर्मः क्षत्तप्यापि क्षत्तम्‌ । धर्मघ्य 
सर्ववरणोपयोगनाह अथो अबलीयां खमिति ! धमो नाम पृतिहेतुः । धृतिः प्रीतिः । यश्य 
यः; ग्रीतिहेतुः, तख स धसं इति न मन्तव्यम्‌ | किम्ु यत्‌ खोक्वेदोभयादिरोधि 
तदत्रत्मेतटपलश्च गथ घटलयवदनं धमे इत्युक्तम्‌ ¦ ‹ दत्तमिई हतश्वैव तप्ताति च तपांसि च। 
वेदाः सलप्रतिष्ठानाः ' इति च जाबा प्रति श्ीरामयद्रः | भेदं शाइरवाक्यमप्युसंधेयम्‌ ~ 
सलयमिति यथाशःछराथता ¦ स एव अनुष्ठीयमानो धर्मनामा भवति, शाच्रार्थतवेन ज्ञायमानस्वु 
सुत्ये वति ` इति । 





1 


अ.३.ना.४.। बृहदारण्यकोपनिषत्‌ ७३ 


तदेतद्‌ ब्रह क्षतं विदचूद्रः । तदभिनव देवेषु ब्रह्माभवत्‌; बाहमणो 
मसुष्येषु क्षतियेण क्षत्ियो वैश्येन वैश्यः शद्रेण शद्रः । 





[11 1 ~ 





उक्तां चातुर्ण्यखृष्टिं निगमयति - तदेतद्रह्म ॒कषलं॑विट्‌ इरः । 
तत्‌ तसात्‌ = उक्तरीत्या ब्राह्मणश्षत्तादिवर्णानां ब्रह्मणो जतलान्‌ एतद्रहचैव 
्रहक्षत्रविरद्द्रातसकमिति मावः । ननु ब्रह्मणः कथं ग्वातुर्ण्यैस्वरपवरम्‌ | क्षतादि- 
व्णत्यसृ्दयक्ता ; न ब्रहमवणखष्िरतेत्येक्षायामाह - तदभिनैव देवेषु ब्रहमा- 
भघत्‌ । अग्निनेतीस्थमावे तृतीया । ‹स मुखाच योनेदसताभ्यां चाभिमदन- 
ते ' ति, '"तेजोरसो निखर्तताभि' रिति च सखंष्टतवेने प्रागक्तेनाभिनैव विशिष्टं सत्‌ 
तत्‌ परं ब्रह्म देवेषु ब्रक्माभषत्‌ ब्राह्मणोऽभवत्‌ । अग्निरूपं ब्रह्न ब्राह्मणतजातिमत्‌ । 
: काठिन्यवान्‌ यो बिभति तस्मै मूम्थास्मने नमः, इतिवत्‌ । अतः ब्रह्मणोऽथिद्रारा 
ब्रह्मणलमित्यभिष्यो ब्राह्मणो ऽभवदिति पथवसितोऽथैः । एवमेव हृनद्रादिष्य- 
विरिष्टं ब्रह्म तद्रारा क्षतिथत्वजातिनदम्‌त्‌ ; वयुश्ादिष्पविरेष्ठं ऋ तद्रारा 
वैरयलजातिमदम्‌त्‌ ; प्रथिवीखूपविगिष्ट जह्य तद्वारा शद्रवजतिमदमदिति सिद्धम्‌ । 
एवं परब्रह्मणो देवेषु ब्राह्मणलक्षवियत्वादिजातिमच्छमभीन्द्रदिद्वारकमित्युक्ता मनुष्येषु 
ब्राह्मणतवादिजातिम्वप्रकारं ब्रह्ममो दरयति - ब्राह्मणो मरुष्येषु क्षत्रियेण 
्षतियो वैश्येन वैश्यः द्रेण शद्रः । ब्राह्मणो मनुष्येषित्यल ब्राहमणेनेत्य- 
ध्याहर्तव्यम्‌, ब्राह्मणेन ब्राह्मण इति । क्षत्रियेण क्षतिय इद्युतरपरन्थानुसारत्‌ । 
ततश्च देवेष्वस्यादिद्ररेणेव मनुष्ये्वपि परं ब्रह ब्राह्मणद्वारा बा्षणत्वजातिमद्‌- 
भवत्‌ ! क्षत्नियवेश्यादिद्वा क्षतियलादिजातिमदभवदिव्यथेः । 

1. चतुवैणे, कै. 


॥ | 





ननु परमात्मनो देवेषु क्षत्रादिभावः प्रागुक्तो ज्ञातः? ब्राह्मणमावस्वु न ज्ञायते , तत्राह 
तदभ्मिनैवेति । अग्नेुखजन्यत्वसोक्या ब्राह्णलछुक्तपरासमिति मावः । पूवोक्ततयदशक 
एवकारः । अनुक्तोऽपि बृहस्पतिरस्ति ब्रह्मणः । धस्तु सः । उक्त एवं करसिधिदसि 
्रह्मणत्वमिति च एवश्नरभावः । ब्राह्यणेनेखयभ्याहर्तव्यमिति। टीकायां ठु बह्याभवदिति 
ब्रह्मपदस्याप्यत्र परमनुषङ्गं विधाय परं ब्रह्म ज्राह्यणः मयुष्येषु ब्राह्मणरूपमाक्‌ सत्‌ ब्मामद- 
त्‌ = ब्राह्मणोऽमवदित्युक्तम्‌ । भत्र॑तु रेकक्प्याय, । बरह्मणा मनुष्ये " ध्विति खात्‌ पू्े्रहम- 
पदानुषङ्ञे इति तृतीयान्ताभ्याहारः कतः । 

10 


७४ श्रीरङ्गरामानुजमुनिनिरवितमाष्ययुक्ता [ अ.र.जा.४. 


तसादग्नावेव देषेषु लोकमिच्छन्ते, ब्राह्मणे मनुष्येषु । एताभ्यो 
हि रूपाभ्यां ब्रह्माभवद्‌ । 

अथ यो हवा अखाष्छोकात्‌ खं लोकमदृष्टा प्रेति, स एनमविदितो 
न शुनक्ति, यथा वेदो वाऽननूक्तोऽन्यद्वा कमाकृतम्र । यदि ह शा अप्य- 


परसङ्गादभिव्राह्मणो प्रशंसति - तखादग्रावेवं देवेषु लोकमिच्छन्ते बाह्मणे 
मरुष्येषु । तसात्‌ उद्धिखाद्वक्ष्यमाणादधेतोः, पूोक्तेतोवं -- देेषिति 
निर्धारणसपमी -- देवेषु देवानां मध्ये रोकमग्नावेव इच्छन्ते इच्छन्ति । 
लेक फम्‌ । अघ्नाविति निमित्तसप्तमी । अभेर्निमित्तदेवेच्छम्ति रोकम्‌ । 
मसुष्येषु मनुष्याणां मध्ये ब्राह्मणादेव निमित्तात्‌ रोकमिच्छन्तीत्यथैः । यद्रा - 
देवानां मध्ये अग्नावेव इत्वा, मनुष्याणां मध्ये ब्राह्मण एव दा लोकमिच्छन्ती- 
सय्थः । तसादिति पूर्वपरां पराशस्यहेतुमाह - एताभ्यां हि सूपाभ्यां 
बरह्मामवत्‌ । भरथमत इति रोषः । एताभ्याममिबाह्मणरूपम्यां हि यसत्‌ 
परं ब्रह्म प्रथमतो विरिष्ठममवदिव्य्थेः ¦ अतोऽनेर्देवेषु, ब्राह्मणस्य मनुष्येषु 
सयज्वात्‌ पारास्त्यमिति भावः। यदभवत्‌, तसखाष्टोकमिच्छन्तीति पूर्वेणान्वयः । 

एवे निखिलजगत्कारणतवादिगुणकमात्मस्वछपसुक्वा तद्वेदनस्याकदयकर्तव्यत- 
माह अथ यो हवा असा्ोकात्‌ --फर्माडतम्‌। अथशब्दो वाक्यान्तरोषकरमे । 


एवं देवनां मनुभ्याविशयेषादनुपाखतवमुक्तम्‌ । अथ परमात्माऽपि नोपासितन्यः, तस्यात. 
त्वात्‌; चखामिनः खरक्षणसखय च खतः प्राप्तलादियत्र, ‹ संसारतन्त्रवादितात्‌ रक्षपिक्षां 
अतीक्षते › इति तन्नियमे दचेयत्ि अथेयादिना | * यो विदित्वा प्रैति, तं विदितो भुनक्ति ° 
इत्युक्तौ वेदनं विनाऽपि खातन्त्याद्‌ रणं व्यक्तिषिशेषे कदावित. शङ्थेतापीति स्वैर वेद्ना- 
वदयकत्वदाव्योय श्यतिरे्मुखेनोक्तिः । तच वेदनं विहितज्ञानविशेष इति उपरासीतेनेन 
दितम्‌ । गत्र अदृष्ट, अविदितः, उपासीत इति पदानां प्रयोगेण दशर नवदनोपासनाना- 
मेक्यं प्राप्यते । भव एव श्रीभाष्ये षाक्यकरारवचनात्‌ वेदनस्योपासन इव उपासनस्यापि 
दशने परथवसान कतम्‌, " द्रोनपमानाश्नरा प्रतिपादिता ' इतीति सूर्ममीक्यम्‌ । श्रतिरियं 
तत्त्तिपादिकेति । । 

यदि हवा अपीति। ह वा अपीयस्र भतिप्रसिद्धोऽपीय्थोऽभिमतः सत्‌ | 
शाङ्रेपि, ° अदुभुतकत्‌ कथिन्मदत्माऽपी ° त्युक्तम्‌ । भत एव ‹ यत्‌ इद ` इति विभज्य इह 
संसारे इति ने व्याख्यातम्‌ । 


अ.३.जा.४. ] बहदारण्यकोपनिंषत्‌ ७५५ 


नेव॑विन्महत्‌ पुण्य कमे करोति, तद्धास्यान्ततः क्षीयत एव । आत्मान- 
मेव रोकप्रुपाीत । स य आत्मानमेव रोकषुपास्ते, 


हवैशब्दः प्रसिद्धो । टोक्यते हर्यत इति रोकः । नित्यसूरिभिः सर्वद] 
[आ]ोक्यमानत्वात्‌ परमातमा लोक इद्युच्यते । एवभूते` स्वं स्वीयमन्तरात्मानम्‌ 
अदशर दर्ौनसमानाकरिण ज्ञानेनाविष्यीङ्चतय' यः पुपानसाषठोकात्‌ प्रैति गोका- 
न्तरं गच्छति, तमेनं सः परमासम। घठमूतोऽपिः न भुनक्ति न परिपाख्यति । 
कसय हेतोरिप्यत आह - अविदितः । अनुपासित इत्यथः। उपा्तनामवि वस्तुगत्या 
रोषितया भलसमूतोऽपि संसारं न निवतंयतीत्यथेः । यथाऽऽइ [वेदानप्तरे ^ ओेगी 
याज्ञवल्वयः - 





‹ तरां सर्पिः शरीरस्थं न करोद्यङ्गपोषणम्‌ । \-- ` 
निस्छृतं कर्मचरितं पुनस्तस्यैव भेषजम्‌ | 


एवं स हि शरीरः सर्पिर्वैत्‌ परमेश्वरः । 
विना चोपासनां देषो न करोति हिते नृणाम्‌ ॥ ' इति । 


तल दृष्टान्तमाह - यथा वेदो--अङ्तम्‌ । बेदख पर्वोपकाराथपरृ्तया सर्वसा- 
धारण्येऽपि [यथा सः १] अनधीतो न पाख्यति, यथा ज्योतिष्टोमादि वेदिकं कम भन- 
नुष्ठित नोपकरोति, श्तयेश्वरः स्वस्य रोषिमूतोऽपि अनुपासितः संसारं न निवर्तयती- 
लर्थः। यदि ह वा अप्यतेविनमहपुण्यं क्रं करोति, तद्धास्यान्ततः क्षीयत 
एष । हशब्दः प्रसिद्धो । अनेध॑वित्‌ अत्रह्वित्‌ यदि वाऽपि (व अपि?) महदश्चमेधादि 
पुण्य कर्म॑ करोति कुर्यात्‌, ` तत्‌ अस्य अबरह्मविदः कम अन्ततः सुदूरं 
गत्वाऽपि = बहुकालं सिवापीति याधत्‌ ~- श्रीयते नस्य्येवेत्यथः । क्षीणफलं 
भवतीति यावत्‌ | यो वा एतदक्षरं गाभ्धविदिला असन्‌ रोके जुहोति यजते 
तप्प्यते बहूनि वर्षसदसोणि, अन्तवदेवास्य तद्धवती ' ति श्चृतेरिति मावः । 
अतः किं कथमित्यत आह = आत्मानमेव कोशषुपासीत । इतरत्‌ परियञ्य 


1. खात्मानं. ग, 2. अविषयीश्ृला, ख. 8. खः भत्ममूतोपि. छ, स्कत्मभूतोपिं ? 
4, पदमिदं ख, कोशे । 9. ‹ तथेयथेः * इत्येताषदेष, ग । 


७६ ्रीर्गरामानुजसुनिविरचितभा्ययुक्ता [ अ.र.ना.४. 


न हास्य कर्मं क्षीयते असखराद्रथेवात्मनों यद्यत कामयते, तत्तत्‌ 
सृजते ॥ १५ ॥ 

अथो अय॑ वा आत्मा सू्वेषां भृतानां रोकः । स यञ्जुहोति यद्‌ 
यजते, तेन देवानां रोकः । 
आरमानमेव खोक्सुपासीतेव्यर्थः । टोक्षयत इति लोकः फलम्‌ । उपायभूत- 
मलमनमेषोपेयभूते भजेतेत्यथः । एवंसति न पूर्वोक्तो दोष इत्याह स-न हास्य 
क्म शीयते । उक्तरीत्या परमापमोपासकसख कर्म न क्षीयत इत्यथः । अल 
कर्मशव्द उपासनापरः ; तदङ्गमूतकर्मपरो वा । आसमोपासकस्येतरकमापसक्ते. 
रिति द्रष्टव्यम्‌| कर्मणः क्षणिकुख अत्न निष्िध्यमाने क्षयिसयं नाम क्षयिफर्कल- 
रूपम । कर्मणश्ाक्षयफरकलमुपासनाद्वरिति द्रष्टव्यम्‌ । 'तसाष्येवात्मनो य- 
त्कामयते तत्तत्‌ सुजते ! तसखादेव ब्रह्मवेदनद्धेतो; - हिशन्दः श्रुलन्तससिद्धि 
दरीयति - अयमुपास्कः, ‹ स॒ यदि पित्रखोककामो भवति सङ्क्पादेवास्य पितरः 
समुतिषठन्ति ', “ सङ्करपादेवर॒तच्छते ” रिति शतिघूलोक्तरी्या अत्मिनः 
स्वस यद्यत्‌ कामयते यथदमिरूषितम्‌, तत्‌ सवं सङ्कटपमालेण सज- 
तीयः} १५॥ 

ननु आसमानमेव रीकमुपासीतेद्युक्तमयुक्तम्‌ । रोको हि नाम प्राणिभोग- 
स्थानविरोषः । तथात्वमासनः कथमित्याचङ्कय कैमुतिकन्यायेन परब्रह्मणो सेकस 
दरेयितुं प्रत्यगासन एव सर्वो कारकत्वेन सर्वैमूतोपेथलात्‌ स्वैमूतलोकःव प्रथम- 
माह - अथो अवं वा आला सवेषां भूतानां लोकः । अथोशचन्दो वाक्यान्त- 
र्कम । वैशब्दोऽवधारणे । अय अहमिति प्रयक्षतिद्धः आत्मा वै जीवाैव 
सर्वेषां भूतानां खक इत्यर्थः । तदेवोपपादयति ~ स यञ्जुहैति यथजते तेन 
देवानां लोकः । सखः प्रत्यागास्मा जुहोतीति यत्‌, यजत इति च यत्‌, अभ्थिं 

1, अदसत्‌ , क. 
इतरकमांप्रसक्तेरिति ¦ ' क्षीयन्ते चाल कर्माणि तस्मिन्‌ दे पराप्ररे" इति इतर- 

कर्म्षयस्य वकव्यत्तया अस कर्मयघ्य उपासकेन तदानुष्ठीयसानं कर्मेति द्यथं इति भावः । 


एताक््‌ प्रुत आत्मा, अथो इल्यदिना प्स्तूयमानवैक इति अमब्युदासायावतरथति 
नन्विति । परमात्मनो सोकल क्थमिपेश्चायां जीवातमनो लोक्लमानुभाविकं रद्ध कैमुति- 





अ.२.्रा.४. ] बृहद्‌ारण्यकोपनिषत्‌ ७७ 


अथं यद सुत्रते तेनषीणाम्‌ । अथ यत्‌ पितभ्यो निपृणाति" यत्‌ प्रनामिच्छते, 
तेन पितृणाम्‌ । अथ यन्मनुष्यान्‌ वासयते, यदेभ्योऽशनं ददाति, तेन 
मनुष्याणाम्‌ । अथ यत्‌ पञ्ुम्यस्तृणोदक विन्दति, तेन पञ्चूताम्‌ । यदस्य 
गृहेषु श्वापदा वर्योस्यापिपीलिक्राम्य उपजीषन्ति, तेन तेषां रोकः । 
1. निरंणाति, निश्रुणाति. पा. 

यागहोमभ्यां देवानासुपकारकसेन देवानासुषकारकस्वेन खोक इत्यथः । अथ यदनुत्रते तेनषीणम्‌ ¦ 
अदुत्रते स्ाध्यायमधीते इति यत्‌, तेन अध्ययनेन ऋषीणां लोक हत्यर्थः । 
अथ यत्‌ पितृभ्यः निपृणाति । पिण्डोदकादि प्रयच्छतीति यदिल्य्थः। निर्मृणा- 
तीति धटे निरमणैने' (?) ओध्वदेहिकस्‌ । सृण (?) हिंषायामिति हि धतुः । 
यत्‌ प्रजामिच्छते । प्रजामुघादयतीति यदिति यावत्‌ । तेन पितणाम्‌ । 
रोक इति रोषः। अथ यन्मनुष्यान्‌ -- मनुष्याणाम्‌ । अथ अपचि । 
पराप्यते गृहे रयनासनावकाशप्रदानेन अतिथीन्‌ वासयते इति यत्‌, क्सद्धयश्चा् 
ददातीति च यत्‌, ततो मनुष्याणां लेक इत्यथः । अथ यत्पञयुभ्यः-- पञ्चताम्‌ । 
तृणानि च उदकश्च तृणोदकं प्ुभ्यो गवादिभ्यो विन्दति सम्मयतीति यदि- 
स्थः । तेन पयूलाभ्‌ । रोक इति रोषः । यदस्य गृहेषु -- तेषां रोषः । 
आपिपीरिकाम्य इत्यत आङ्‌ अभिविधौ । श्वापदाः धादयः । वयांसि 
काकादीनि । {कण | बकिमण्डपरक्षावनादि यदख गृहखस्य गृहे श्वपक्षिपिपीछि- 
कादय उपजीवन्ति, अतस्तेषां रोक इत्यथः । 


साजा कामनाया ननो वन अअ 


करन्यायेन तत्रं तत्‌ स्थापयिवुमियं लोकमीमांसा । एवं द्वयोभभ॑दः श्रयसिमत इति शत्र अथं 
वा अव्मिति भयम्पदध्रयोगादेव ज्ञायत इति! सखाय छोकायेति । बात्मात्मीयवाचिनः 
खशब्दस्य घवैनामतवात्‌ स्वायेतिषपं छन्दसप्‌ । यद्रा खाय धनःय । यथा लोके धनख 
मोमोपश्रणल्यापिनाद्मिच्छति; एवमस्येलर्थ. । एवै ख लोकमिति पूर्वत्रापि स्वपद 
धनपरत्वं संभवति । प्ररमातमन एवानन्त वनवत्‌ | ˆ अनः ¡ वत मे चित्तम्‌; ` ‹ घनमार्जय 
सुल्थिरप्‌ ,  “ भद्ि मे दसियत वस्पु पैतामहे वनम्‌, ' ‹ प्रिद यधनकमात्‌ , 2 ° भग्ने 
नय सुपथा राये ' इयादिक्मवसंधेयम्‌ । 


७८ श्रीरङ्गरामानुजमुनिविरवितभाष्ययुक्ता [अ.२.्रा.४. 


यथा इ वै खाय रोकायारिषट टि) मिच्ेत्‌ । 
एवै हेव॑विदे सर्वाणि भुतान्यरिष्टि 2 मिच्छन्ति । 
तद्‌ वा एतेद्‌ विदितं मीमौँसितम्‌ ॥ १६ ॥ 
आलैवेदमग्र आसीदेक एव । 


एवे सखासन: सर्वमूतरोकलपरिज्ञानसखय फरमाह - यथा है खाय 
लोकाय - इच्छन्ति । हयैरब्दः प्रसिद्धौ । यथा छेके जनः खाय लोकाय 
स्वभोगखानाय । अरिष्टम्‌ । रिं नाः । ` रिष हिंसायामिति हि धातुः । भावे 
क्तः । अरिं = अनाशमिच्छति । एवमेवातमनः सरवैमूतरोकखविदे। स्वणि 
देवपितुपरभृति पिपीलिकं भूतानि अरि क्षेम वान्छन्तीत्यथः । 


एवै प्रमासनो रोकलोपपादनोपयुक्तं प्रत्यगासनः सर्वभूतरोकखमुपपा्, 
अथ तदुपजीवनेन परमप्ह्ृतं॑परम्रमनो लोकलमुपसंहरति - तद्वा एतद्विदितं 
मीमांसितम्‌ ॥ तदे एवे परयगासनः सर्वैभूतलोकलददौनदेव एतत्‌ परमपरं 
परमाघमनो छोकतं * मीमांधिते कैएुतिकन्यायतर्कानुगृहीतं सत्‌ विदितमित्यथेः । 
उक्तरीत्या प्रत्यगासन एव सर्व॑मूतलेकते प्रतयक्षसिदे सर्वातमनः परमासन: स्वैभूत- 
खोकते न संदेश्वम्यमिति यावत्‌ ॥ १६ ॥ 


अत्मवेदमग्र आसीदेक एव । इदं जायापुतादिविभागवज्नगत्‌ अग्र 
तसः पू्वैकले जायापुतादिविमागदयन्यतय। एक एव अलिवासीत्‌ । परं बह 


1 ऋष. ऋ- ~. ` खोकलं विदितं मीमांसितं ओमुतिकन्यायतकंनुगरहीतनने थैः ' 
इत्यतव्देव ग. कोड । ॐ. एकः पुषरूप एत्र स्यत्‌ इयर्थः. ग. 


न~ ~~ ^^ 1 का ` 1 +~ ~ 


जा श त भा कणन न्धननकण्नमकाकेनि 


इच्च्छेदित्येकवचनं यथादशेनं यखकयवचिद्‌ दृश्रन्ततया प्रहणार्थम्‌ । यदि तु प्रङृत- 
परमेकान्ती गह्यते, खाय लोकायेति च पूत्रं ख्य छोकमिव्युक्तः परमातमा, तदा यथा परमै. 
कान्ती खस्य श्वतं घनं परमत्म्यं खोकं प्रति अरिष्टिमिच्छेन्‌ , तत्मम्रद्धिपरल्वात्‌ तद्य, 
तथा स्वौ भूतानि एनं जीक्मेव लोक परनि अरिषटप्िच्छन्तीलर्थोऽपि सात्‌ । 

एवं परमत्मानमावेद्य तस्योपासनभक्षरं खोकतश्च मी मांमितवा अय पूर्वे्रह्यणप्रस्तुतानां 
परामारीनां तदुपासनपरिकरत्वं बोधपितुं भूमिक्ामारचयति अष्मिवेद्भिति । अञ्चुद्धाबस्थायां 
सुदावस्थायाश्च स्वेदा जीवसय परमत्महपविश्ेष्वांशपूरणात्‌ कृत्ता प्रयुक्ता । संसारिणः 


अ.३.ा.४. बृह दारण्यकोपनिषत्‌ ७९ 


सोकामयत जाया मे स्यात्‌ , अथ प्रजायेय, भथ विततं मे स्यात्‌ , अथ कमे 
छु्वीयेति। एतावाच्‌ वै कामः । नेच्छँथनातो भूयो विन्देत्‌ । तसादप्पे 
त्चकाकी काभयते-जाया मे स्यादथ प्रजायेय, अथ वित्तं मे स्यादथ करम 
ुवीयेति । स यावदप्येतेषमेकेकं न धीयेति। स यदप्यतेषमेकैकं न प्र मोति, अकृत्स्न एव तानन्मन्यते अ्कत्सन एव तावन्मन्यते । 
(परमासा १) जायपुत्रादिष्टः पूवं केवलपुर एव खित इत्यथः । सोऽकाम- 
यत - कवीयेति । सः पुरूरूपः परमासा अकामयत । कमिति £ मे मम 
नाया मूयात्‌, अथ तदनन्तरं पुततादिषूपेण प्रजायेय, अभर वित्तश्च मे भवतु, 
तेन यक्ञादिकर्म॑दर्षीय करवणीत्यकामयतेव्यथैः । परमासन: सर्वनामह्प- 
श्रयलात्‌ कमानुगुणं प्रथमे पुरूषख्पेण सष्टजीवद्वारा पएतारशकामनाश्रयलवम्‌ , 
: कारिन्यवान्‌ यो बिभर्ति तसै मूम्यासने › इतिकन्युस्यमेव द्रष्टव्यम्‌ ! एता- 
वान्‌ वै कामः । जायापुत्विततकर्मव्यतिरेकेण संसारिणां कामः कामनाविषमः 
कोपि नासति । किन्प्ेतावनेवेत्यथेः । नेच्छशनातो भूयो विन्देत्‌ । चन- 
शब्दोऽप्यरथः । इच्छन्नपि चिन्तयन्नपि अतो भूयः एभ्यो जायापुत्रवित- 
कर्मभ्योऽधिकं तैगुण्यनिष्ठो न स्मत इत्यथः । तसखादयप्येनर्हि--कुैप्रेति । 
तसद्धितोः एतद्यपि अचल्वेऽपि एकाकी पुरषः जायापुतरवितादिरहिपः 
जायापुत्रवित्तकर्माण्येव कामयते इत्यथैः । अत ॒शदानीन्तनेकाकिपुरुषे दद्यमाना 
एषा कामना, ‹ एवमेवा्रऽप्यमूत्‌ ' इत्यत ज्ञापिकेति मः । स॒ यवदष्ये- 
तेषामेकैक - - मन्यते । सः एक्रकी पुरुषः यावत्‌ यतन्ते का 
एतेषां जायादीनां चतुणां मध्ये पएकैकमपि न प्रपरोति, ताक्कारं अङृस्लः 
एकांशदीन इत्येव स्वात्मान मन्यते इत्यथैः । अन इदानीन्तनदशेनानुगुण्येनमिऽप्ये- 
तेषां जायादीनां चतुर्णामपि कामनाविषयत्वमवधेयमिति भावः | 
1, चिन्तयन्नपि इतोऽप्यन्यत्‌ काम्यन्तरमस्तीति चिन्तयन्नपि. ग. 

इत्वा कचिद स्ति जायादिबिवि्टतारूपा । सा चलुर्ुखपमृति सरस्येतयुच्यते प्रथमम । पुरुष- 
हूपेण सृष्टजीवेति चुभखंम्रहणम्‌ । उन हि पराक्‌; ‹ स इममेवात्मानं द्वेधाऽपातयत्‌ ' 
इति । एवम्भूतेन एतदर्थमेव पश्वा सर्भोऽपि जीव ददशश्ृत्नतपेश्षीति ! एवे रोकस्थितिं 


प्रद विर्कस्यान्यादक्च जायापुत्रादितः छत्स्नत्मेवपेक्षितमिति भ्रधानार्थमाद तस्योज्कत्सततेति । 
द्वस्थ वागादिरपजायायपेक्षाविरहात्‌, उपासनसाधनमनोक्पोपाथिवििस्येवं तद्पेक्षिलात, 


८० श्रीरङ्गरामानुजसुनिविरवितमाष्ययुक्त [अ.३.ना.४. 


तस्यो ृत्स्नता-- मन एवास्यात्मा । बाग जाया । प्राणः प्रजा । चश्र्मादुषं 
वित्तम्‌; वचर्ुषा हि तद्‌ विन्दते; श्रोतं देर्वै श्रोत्रेण हि तच्छृणोति । 
आ्मेवास्य कमे ! आत्मना हि कपे करोति। स एष पाङ्क्तो यज्ञः; 





यस्तु वैराग्येण वा अङमेन वा जायापुत्नवित्तकमान्यतमहीनतया अङ्घदख्ः, 
तस्य शक्ृत्छतासंपत्तिपरकारं दरयति - तस्योडरत्छता । उशब्दोऽवधारणे । 
तस्य ॒ताद्शस्य छृत्खता पूर्णता एवमेव मवतीत्यथंः । मन एवा- 
स्थात्मा । अस्य अह्ृत्ले मन्यमानस्य पुरस मन एव आमां त्िकी- 
परानस्वस्वषटप्तय कस्पनीयमित्यथेः । मनसः प्रधानलादिति भवः । 
वाम्‌ जाया । वाचो मनोधीनवत्तकत्वात्‌ खोतसाम्याच्च वाचं जायां कस्पयेदिति 
भावः । प्राणः प्रजा पुत्र इयथः । वाङ्मनताधीनलात्‌ प्राणस्य, प्रा) पुतन 
कट्ययेदिव्य्थैः । दैवमानुषमेदेन वित्तश्च देषा विभग्य दयति - चश्चुभानुषं 
-- तच्छुणोति । तत्‌ दिरण्यपशवादिकं मातुषविततं हि यसत्‌ चछ्युष 
निन्दते, अतः मानुषवित्तोपरम्मकतवाचच्ुरेव मानुषं॑वित्तं कल्पनीयम्‌ । तत्‌ 
देवशब्दिताषटे तसतिषदक्श्ुतिप्ृतिद्रारा भोतेण हि यसच्छणोति, तसात्‌ 
तदुपलम्भकलात्‌ श्रोतं दैवं वित्तं कल्पयेदियरथः। आत्पनास्य कमं आत्मना हि 
क्म करोति ! अत्रास्मशब्दः शरीरपरः । रेदिकामुष्मिरकर्मकरणत्वाच्छरीरं कर्म 
कटपयेदित्यथः । स॒ एष पाडक्ती यज्ञः । आस्मजायापुत्रवित्तकर्मरक्षणपन्चक- 
निर्वैयः स एष समुदायः ‹ पनचक्षरा पडक्तिः पाङ्क्तो यज्ञ ' इति निर्दिटपाङ्क्त- 





मनोविरिष्टख त्मलममिसेधाय मन एवासेयुक्म्‌ ! आत्मैवास्य कर्मेति | “ म्मना हि 
कम करोति * इति कतोरं प्रति साधनतया तृतीयया निदेशात्‌ भत्मशचब्दः साधनपरः। ° शरीर- 
मायं खड धर्मशाधनम्‌ ' । वचेश्ठश्नयतश्च शरीरलक्षणमिति ररीरं क्रमति निर्दिश्यते । 
ठेत्तिरीये च भृषुवर्ल्यां भन्नादि ्ररवपरायां शरीरमिदमन्नमयत्वात्‌ अन्नमित्यु क्‌, ° अन 
माणे चश्चुः शरोत्रं मनो वाचे ' मि सहैपिकरणेः । एर तावत्‌ पाणादीनां पूरवैपरकान्ताना- 
सुपासि2रपेक्षितत्वमुपपादितम्‌ । एेतरेथोपनिषद्यपि ,१-२-८.) बरह्मोपासनस्य देवरथस्य निष्काम 
संबन्धिनः वक्रछोत्रचध्र्मनःप्ाणाः दैषाद्ण्डवक्युग्यपंमदीत्रयिश्ठवृहूपा इति वर्धितम्‌ | प्राण 
स्वे अघन्यमिहाप्यभिमतप्‌ । वक्ष्यते च} 


पाङ्क्तो यज्ञः । स एष यज्ञः पशचवरिधः जमनिहोत्रे दधपणेमासी चातुमौखानि पञ्चः 


अ.२.ना.४.] बृह दारण्यकोपनिषत्‌ ८१ 


पाङ्क्तः पश्ुः; पाङ्क्तः पुरुषः; पाङ्क्तमिर्दै सर्वं यदिदं किथ्च । तदिद 
सर्वमामोति, य एवं वेद्‌ ॥ १७॥ 
इति तृतीयाध्याये चतुथं ब्राह्मणम्‌ । 


२--५, 
यत्‌ सप्तान्नानि मेधया तप्षाऽजनयत्‌ पिता । 
एकमस्य साधारणं दवे देवानभाजयत्‌ ॥ 
ण्यातमनेऽङ्रत पश्चभ्य एकं प्रायच्छत्‌ । 
तसिच्‌ सबं प्रतिष्ठितं यचच प्राणिति य न | 


यज्ञास, पञ्चलसंख्यासामान्यादिव्यथंः । तथा पाङ्कतः पष्युः । पोरपि पाश्च 
भोतिकरलात्‌ पाङ्तावम्‌ । अतो मनभादिपूर्मक्तसमुदायोऽपि पञ्चवसंख्याश्रयलान्‌ 
पाङ्क्तः प्टुरियथेः । पाङ्क्तः पुरुषः । पुरषखापि पश्चमौतिकतेन पाङ्क्तवम्‌ । 
जतो मनआदिपश्चकसमुदायोऽपि पञ्चलसंस्यासामान्यात्‌ पङ्क्तः पुरूष एवेति 
बः । पाङ्क्तमिदं सवं यदिदं किंश्च । यदिदं किच्चद्‌ च्यते 
छेके, तस्य॒ सर्वसापि पाञ्चभौतिकघात्‌ पाङक्तवमित्यथैः । अतो 
मनोरक्षणस्मादि ( मनओदि ) समुदा्रसखापिं पच्चतसंस्याश्रयलेन पङ्कतवात्‌ 
पाङ्क्तयज्ञवपाङक्तपडुवपाङ्क्तपुरष्पाङ्क्तस्यैलदष्टिः तत॒ कर्तव्येति भवः । 
एतदूइष्टयुप्तनस्र फठमाह - तदिदं सर्वैमामोति य एवं वेद । मनोवाक्मण- 
च्चुरधोत्रक्षणसमुदायमासजायापुत्रवित्तकमखूपेण पूर्नत्तकमेण पङ्क्तयज्ञलपाङ्क्त- 
पवपाङ्कतपुस्पलपाङ्क्तसर्वैवल्पेण य उप्ते, स तदिदं स्वं पङ्करब्दिःं 
निखिलं प्रप्रोतीत्यथैः ॥ २-४. ॥ 
[ यतर सप्तशचानि मेधया तपपाऽजनयतितेत्यादिप्रथमखण्डश्ठोकाः श्रुयैव 
सोमः * (२-३-३.) इति एेतरेयारण्यके । पाङ्क्तः पटुः । "पट्घु पश्चदिधं सामोपासीते ' ति 
छन्दोग्ये (२ ६.) । पाङ्क्तः पुरषः तरदक्षत्रविगतकप्मेदद्रा; देवत्रमक्षत्रविचृष 


मेदाद्वेतिरीदया तत्तदाङ््कल चिन्तनधंभवेऽपि एवं कट ःननयासं विना पाबमौतिकत्वेनैव पाङ्कत्व 
यथासंमवभुक्तम । 
मुख्यायुख्यसर्वैप्राणानां मध्ये वागादयः पश्च यथोपतिषदमरं श्राधान्येनैवं प्रशंसिता: । 
तत्रपि वाङ्मनः्राणानां तरयाणां प्राधन्यं वत्तु घप्ता्ग्रा्मणमारभ्यते यत्‌ खेत । 
11 





८२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ,द३न्रा.५. 


(त) 'कसात्‌ तानि न क्षीयन्ते अच्मानानि स्वेदा । 
यो वै तामक्चितिं वेद सोऽन्नमत्ति प्रतीकेन ॥ 
स॒ देवानपिगच्छति स उजघुपजीवति ! इति शछोकाः। (१) 
यत्‌ स्रानानि मेधया तपसाऽजनयत्‌ पितेति । मेधया हि 
तपसाऽजनयत्‌ पिता। 


एकमस्य साधारणमिति । इदमेषास्य तत्‌ साधारणमनश्नम्‌ , यदिद- 
मद्यते । स य एतदुपास्ते, 
1. साप्त, शां. मा, 





व्यास्ग्रखन्त इति नेह तन्यते ॥ १ ॥ 

पथमखण्डोदाहतनेतान्‌ शछोकन्‌ ] श्रतिः स्वयमेव व्याकरोति यत्‌ 
सघ - पितेति । अत्र पितेतीति इतिकरणपर्यनतं व्य्येयप्रतीकमहणम्‌ । मेधया 
हि तपक्राऽजनयतिप्तेयंशः तस्य व्याख्यानम्‌ । पित सर्वैजनकः परमालसा 
मधय! जानरूपेण तपसा सक्ान्नानि अजनयदिति यत्‌ , तदिदमन्नजनकलम्‌ , ‹ वपसा। 
वीयते ब्रह्म › , ` यस ज्ञानमये तपः । तसादेतत्‌ ब्रह्म नामूपमन्तश्च जायते ! 
इवि ज्ञानमयेन तयक नामख्परक्षणा्रजनकस्य प्रमामनः हि प्रसिद्धं खट्‌ । 
अतः किमत्र व्यास्यातव्यमस्तीति मावः | 


एकमस्य साधारणमितीति प्रतीकधारणम्‌ । त्याचष्ट इदमेव - यदिद्‌- 

मद्यते । यदिदं त्रीहियवादिरूष्मयते, तदिदमेव, अस्य भोक्तुवस्य देव- 

पिादेः ` साधारणमत्नमित्यथेः । साधारणत्फटमह स य एतदुपास्ते -- 
1. पित्रादिसाधारणम्‌ । ग, 


मेधया ज्ञानष्पेणेति ¦ मेधया तपसेघत्र चकारामावात्‌, ‹ यस्य ज्ञानमयं तप ' 
इनि प्रसद्धया च सामानाधिकरण्यमाहतम्‌ । ‹ स हीदमन्नं धियाधिया जनयते कमैभिः” इति 
वश्यमाणधीवरमद्रयस्य पदद्रयार्थत्वेऽपि ननुपपत्तिः । प्रायः सप्तान्नब्राह्मणनिदं ज्योतिरधि 
करणटीकायां यादवप्रकरशमतनिरासच्छरेन व्याख्यातमेव । 

अन्नानि चत्त ॒त्रिमज्यन्ते एकमिलादिना यश्च तेखन्तेन । शत्र तेष्विल्ष्यषहर्यम्‌ । 
स्ख नेषु मध्य इति तदर्थः । यदिद्मद्यत इत्र भा्तिकनास्ि्सर्वकरकदनसख धिवषि 


ज.३.्र५. इृ्टदारण्यकोपनिषत्‌ - - ८३ 


न स॒ परप्मनो व्यावतते मिभ छेत्‌ 
दरे देवानभाजयदिति इतश्च प्रहुतश्च । तखदेवेभ्यो जुहति ` प्र 
च जुहति। 
1. जहति च, प्रजहति. पा, 





व्यावतते । एतत्‌ ददं साधारणमन देवपित्रादिभ्यः भदल्वा सर य उपास्ते 
यो शुक्ते, सः पाप्मनो न व्यावर्तते = म विमुच्यत इत्यथैः । वत हेतुमाह- 
मिं देतत्‌ । हि यसद्धितोः एतत्‌ तरीदियवादिरूपभनं भिरं मिभरितम्‌ , 
देवपितायन्यदीयद्व्येण संकीणेम्‌ -- साधारणमिति यवत्‌ -- अतो देवपिता- 
दिभ्योऽदला सुज्ञोनसख् पापमनिवायेमिति भावः ! गीतच्च भगवता -- 
८ तैर्दत्तानप्रदायेभ्यो यो भुक्ते स्तेन ए सः ॥ 
यज्ञरिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैः । 
ते छषे भुञ्जते पापा ये पचन्त्यासकारणात्‌ ॥ › इति । 


तथा च श्रतिः-“केवलधो मवति केवल्यदी ” इति । केवलादी देवपिवादि- 
भ्योऽद्ता भुन्ञान इत्यथः । तसादेवपिलादिभ्यो निवेदितं मनुष्येण भोक्तव्य- 
मिदय्थः । एवच्च प्रसिद्धमन्नं मनुष्येषु विनियुज्यत इति फकिताथेः । 


टे देवानभाजयदिति व्याख्येयम्‌ । तद्रयाच्टे हतश्च प्रहुतश्च । तस्मा- 
देवेभ्यो जुह्वति प्र च जहति । ढे देवानभाजयदिति मन्वखण्डेन, ' दवं भन 
च्॒टा पिता सर्वैस देवान्‌ असाधारण्येनामाजयत्‌ मभीणयत्‌((धापयत्‌?)' इत्यथ- 


क 
तलात्‌ तत्रास्िकैरदनाै क्रियमाणस्यान्नस भगवन्निवेदनवैश्वदेवपश्च महाय्ञातिथिपरिजनप्रीणन- 
परषेमेवायमानत्वात्‌ ता्चमदनसुक्तं भवति । उपास्त इयस्य अत्नसमीप एषोपविषटो भवतीदं 
अन्नमन्यसमे न ददाति, खाथमेष रक्चतीद्य्थो भ्यते । तदाह अव्रस्वा यो भुड्क्ते इति । 
स य एतदियादि मिश्र ्ेदिलम्तं वाक्यं प्रथमनिनेव वश्वदेवपश्महायजञयुपयुक्तमपि 
कोडीक्कतमिति जपता प्रत्‌ । घन्यथा तद्य प्रहतादुपोशात. । भतः वैश्वदेषादिदोमोपयुत्तं 


८४ भ्रोर्जरामानुजसुनि विरचितभाष्ययुक्ता [अ.३..५. 
अथो आहु्दशेपणेमाप्ताविति । तसन्ने्टियाजुकः स्याद्‌ । 





केनये अन्ने उक्ते, ते हुतनच प्रहुतञ्चेति व्याचक्चञ इत्यथः । हुतँ ओपासनम्‌, प्रहुतम्‌ 
अभिहोलादि । यसाद्धतप्रुते देवेभ्यः प्रमामना दत्ते ! तसरदेवेभ्यः देवनुदि- 
द्यैव जुहृति प्रजुहृति च । हुतमरहुते वैदिकाः कुर्वन्त्यथ; । एतस्यैव मन्ता 
वयास्यान्तरमह अथो आहुददेपू्णं साविति । वखनेषटियाजुकः स्यात्‌ । 
अथो इति पक्चन्तरोषन्यासे । केचन दपू्णेमासावेव, ` इतप्रहुतारूय- 
तया पूर्वे व्याल्यते, देवान्ने इत्याहुः । रसाद्दीपृणैमासयेरदूवान्नतवम्‌ , 
तसात्‌ ईयाजुरः" तदतिरि ककाम्येष्टियजनक्ची ञे न यखादित्यथैः । यद्र] - 
तसात्‌ दपण नासयोरे इतप्हुततया (2) देवाक्तलात्‌ ततर कियलयप्यपचर देशः 
कुप्येयुरिति नेध्यिजुफः स्थाद्‌ दरैपू्ेमासयोरासिञ्य न कुयादित्यथैः । 
1. हुतप्रहुताख्ये देवन्ने इयाहुः । ग. >, याजकः श. 





हुतम्‌ › होमभ्यतिरिक्तवलिदरणायुपयुकं भ्रहूुतभिति नां इति परिकल्प्य सार्ैभरौतहोमार्थमेव 
निष्पा्यमानान्नपरतया इतप्रुतश्चब्दौ व्या्याति इतमोपासनमियष्देन । अ्िह्ोत्रा- 
दीलादिपदेन सर्व्रोतश्मेग्रदणम्‌ । तदथं हविरिति श्ङृते विवक्षितम्‌ ; बन्नविभजनात्‌ । 
द्रोपूर्णमासाविति नि्मरीतमत्नप्रदणम्‌ । पूणमासश्च दद दसैपूरणमासौ । अघा- 
च्तरत्वात्‌ दरोपदश्य पूर्वनिपातः । पणमासः पू्वैमनुेयः । स॒ आग्नेयोगांदचयाजाभीषो प्रीय , 
त्रयम्‌; दुरः माग्नेययाग ~ रेन्दरदधिपयोयागत्रयम्‌ । ययानां षद्रतेपि पौ्ममाघ्यमाक्रखा- 
छस्दरयक्तेन्यसमुदायद्वयामिप्रायेण द्वित्वेन निर्देशः । नन्वमिदोत्रज्योतिषटोमादे्िंखसाग्रहणे 
न्यूनता ; रहय च द्वितवहानिरिति चेन्न ~ आधनाधिदोत्पूैमेव वैदिश्चप्रौ ददीपूर्णमासयोः 
कार्येतय, ते उक्तं एव । ऽयोतिधेमस्वु नियोऽपि न सवेनियतः ; चक्रिविशेषयालिन एव तदा. 
बरस्यक्तायाः स्मसणादिल्याश्चयाव्‌ । छिश्यतिसहने चेवं वतुं शक्यम्‌ ~ दरोपूर्णमासावरिति 
द्विविधनिलाननत्रदणपरप्‌ । तत्र हि पुरोडाशः सान्नप्यशेि द्रवयद्वयम्‌ | प्रथममीषधम्‌ , 
द्वितीयं पञ्यप्रभवम्‌। ‹ सान्नाय्यं वा पञ्ुप्रमवत्वाः दिति जेमिनिसूलोकरीद्या पशोरपि पञयभरभवतयात्‌ 
ब्यवन्धायु पयुक्तद्रन्यममि गृह्यते । भोषधमिति च नौषधिपक्रफटभूतदरव्यमत्रविवक्चा ; कितु 
भोषपिसंबन्धित्वेन सोमस्सस्यपिं । तथाच ओषये पुरोडारसोमरसादि, पञचप्रभवं दधिषय- 
भाज्याजादि इति द्व निलाङ्गमूते न्ने देवान्‌ भभाजयदिति । जत्र श्रतं दवे भन्ने इलयस्थेर 
दपूणमासाविति व्याख्या; न तु इतपरुतपद्योः । एवश्च भ्ये दरोपूर्णमाखयोरेष 
हवप्रहुचव्रयेयादि्िरदेशः इतय्हुतरूपसरामान्यसन्दथोतिरेषेऽतर पयेवसानं द्वितीयन्याल्यया 


ञ्‌, व्रा. | बृहदारण्यं्ोपनिषत्‌ ८५ 


पशुभ्य एकं प्रायच्छदिति । तत्‌ पयः । पयो हवग्रे मनुष्याश्च 
पतदशथोपजीयन्नि । तसात्‌ मारं जतं धतं वैवाग्रे प्ररिलेहयन्ति, 
स्तन बा यु धौपयन्ति । अथ वत्सं जातमराहुररणाद इतिं । 

1, प्रतिलिच्हयन्ति. क, प्रति टेहयन्ति, प्रा. 





कमपरातं वीण्यात्मनेऽङकरुतेति मन्तं वक्तव्यवाहुव्यादन्ते व्याचिकीषैः 
तदतिक्रम्य तदुत्तरमन्तं भ्याकतुं पद्युभ्य एकं प्रायच्छदिति प्रतीकं धृत्वा 
तद्याच - तत्‌ पयः । पयो छेषाभ्रे --- अरणाद्‌ इति । तद्‌ पयः । तत्‌ 
पशुभ्यो दत्तया मन््रोक्तमेन्नं पयोणखूपमित्यथेः । अत॒ एव्‌ हि मनुष्याः प्च 
वश्च अपरे प्रथमतः पय एवोपजीवन्तील्यथः । अत्न मनुष्याश्चोपजीवन्तीदयुक्त्या 
"पटुभ्य `एकं भरायच्छ ' दित्यत्र पयुशब्दो द्विपाचचतुष्पस्साधारणो द्रषटन्यः । तसात्‌ 
पयसो द्विपाचतुष्पादन्नलदेव जातं कुमारं जातकर्मसं्करि धृतं वैव पयोविकारं 
घृतमेव अपरे प्रथमतः प्ररिष्ह्यन्ति आखवदयन्तीदययथंः । ठिदे्धातोर्णिचि द्विर्वचनं 
छन्दसम्‌ । स्तन बरा जु धापयन्ति । जातक्रमा यकरणे स्ते व॒धापयन्ति 
पाययन्तीत्यथेः । नुशब्दः खं्व्थे । अथ वत्सं जातमाहुरतृणाद इति । 

1. यः क्षीररूपमिद्र्थः । क. 





द्यत इलयपि निवीदसंभवं मनसिङ्घत्येति षक्तव्यमेवमेव्‌ पाठे ! यद्वेति भालिज्यनिषेधपरतया 
व्याख्यानं प्रथमपश्चेपि निल्यमात्रम्रहणे काम्येष्टिनिरासपरतया ग्याढ्यानंमग्रसक्तमियाचयेन । 
खरसन्याद्या तु प्रथरैव । याज्ञुक इति ताच्छील्ये उक्नू। यजनशीर इयर्थः । न 
तु याजक इति । ईष्टिपदस्य काम्येषटिपरःवं शतपथीये प्रसिद्धमिति च शाङ्करे । भतः पू्ोक्छ- 
रीतौ व, हृतं होमोपयुकतं प्रहुतं प्रस्शृतमियादिक. प्रचन्दाथेविवक्षया हमानुपयुक्तमिखयें 
तरा नि्मात्रमेव हतप्रहुतपद ग्राह्ममिति दर्चयिदुमेब तस्मान्नष्टीति कम्यनिभेध इति । तस्पात्‌ 
इयस्य नियनेरमरयादगमादिलय्थैः | ह 


बक्तञ्यबाहुल्यादिति । तत्र परं वक्तव्यवाहुस्यकरणं तदेशस्य पते पधानलादिति ध्येयम्‌ 
तदर्थमेव सप्तान्नव्राह्मणःरम्भात्‌ ¦ यदिदमद्यते इति क्िनसयान्नस्य प्रागुक्तात्‌ ऋषदरव्य- 
सामान्यविगक्षा पयदछम्दे युक्ता । अत एव्र घृतस्य तोय चोपरिव्चनम्‌ | हविपाश्वतुष्पादिति 
दुरमान्नािप्रयेण । ृक्षादेरपि पयःपरतिष्ितलस्योपरिकथनत्‌ । पयः कषीरम, श्षदैरपि 
तेन वधैयितुमहैत्वादिति माध्नाः । 


८६ श्रौङ्जरामानुजमुनिविरचितमाष्ययुक्ता [ अ.रत्रा.५. 


तसिन्त्स प्रतिष्टित यच प्राणिति यच्च नेति । पयसि हर्दे सवं 
प्रतिष्ठितम्‌ , यच प्राणिति यच्च न। तच्यदिदमाहुः संवत्सरं पयसा जंहदप 
पुनरस्य जयतीति, न कथा बिदयात्‌। यदहरेष जुहोति, तदहः 
पूनर्ूतयुमपजयति । 

एवं "विद्वान्‌ रषं हि देवेभ्योऽन्नं प्रयच्छति । 


1. य एवं विद्वान्‌ स सवदि. पा, 





[ना 
अथशब्दो वाक्योपक्रमे । पयसः पथन्नसदेव जातमात्र क्सयं अत्रृणाद्‌ इति 
पयोमात्राहार इत्याहुरित्यथैः । तथा च यवत्रीहितृणा्दनायोम्यकलिऽपि पयस 
एव पमिराहियमाणलत्‌ पयः पश्न्नमिति युक्तमिति भवः । 

तखिन्त्सव प्रतिष्ठितं यञ्च प्राणिति यच्च नेति व्यास्येयम्रहणम्‌ । पद्‌ 
व्याचे-प्यपि हीदं सर्व प्रतिष्ठितं यच्च प्राणिति यच्च नेति । यत्‌ प्राणिति 
चेष्टते मनुष्यपश्ादिकम्‌, यच्च न चेष्टते शृक्षादिकम्‌ , तदिदं सवं पयसि 
प्रतिष्ठित पयोधीनजीवनं हि प्रसिद्धमिव्यथेः । खावखतिष्ठाहेतुभूतजल- 
स्यापि पगद्डाब्देन हणात्‌ खावराणामपि पयो्तक्वं संभवतीति भावः } तद्यदि- 
दमाहुः संवत्सरं -- न तेथा विद्यात्‌ । संकरं कारं पयसा जुत्‌ पयोहीमं 
कुवन्‌ अयमयं जयतीति यदाहुः, तद्पुनसतथा न विचत्‌ । तहिं कथं ज्ञातव्यमित्य- 
बह -- यदहरेव जुहोति तदहः पुनभत्युमपजयति । ` यसिन्रहनि पयसा 
जुहोति, तदह्मा्साध्यपयमाहुतयैव तसिन्नेवाहनि अपू जयतीत्यथेः । [ अप्‌ 
मृलयुराब्दयोव्यैवधानं छान्दसम्‌ ] । एतञ्जानस्य फलमाह ~ एवं विद्वान्‌ सवं 
हि देवेभ्योऽन्नं प्रयच्छति । अन्ना्यमित्याद्यरब्देन पयभाज्यादिकमुच्यते । 
एवं विद्वान्‌ एकादमात्रसाभ्यपयोहोमस्यापमृद्युनयफरुकल्ञनवान्‌ ययत्‌ अन्ना 
छयमत्ति, तत्‌ सवं देवेभ्य एव ददातीत्यथेः । देवेभ्यसद्निन यत्‌ फटं कभते, 
त्वमत इति भावः । 

1. प्सदमव्रसाध्ःपयमाहुत्येवपग्त्युं जयतीर्थः । ग. 


यदिदमाहुरिति पक्षः शार बहुविदतोऽस्ति । सृत्युमपज्ञयती यत्रापशतयुजय 
इतिषत्‌ सृखोरपज य इयर्थविवक्षाऽपि भागदरिं । 


1 


छा.३.्रा.५. ] बृहदारण्यकोपनिषत्‌ ८७ 


(त) कात्‌ तानि न क्षीयन्ते अद्यमानानि सवैदेति। 
परुषो वा अक्षितिः । स हीदमन्नं पनःपुनजेनयते । 


1. कसमात्‌ शां. मा. 





तसात्‌ तानि न क्षीयन्ते अद्यमानानि सर्वदेति व्यास्येयगरहणम्‌ । 
अत्न तखादितिशान्दाथं व्याचष्टे -- पुरुषो वा अक्षितिः स हीदमन्नं पूनः 
पूनजेनयते । वैशब्दोऽवधारणे । अशिति; अक्षय ` इयथैः । यसादक्षयः 
परुषः परमासा प्रत्यहमन्नानि पुनः पुनः प्राणिकमोँनुसारेण जनयति, तसाद्धे- 
तोरहरहरयमानान्यप्यन्नानि न क्षीयन्त इति कताथ इत्यर्थः | 


1. भक्तः. क. 2. यसात. भक्षतः ( अक्षितिः १) अक्षयः. क. 


-~--+~----->* 


स्मा्तानि न क्षीयन्ते इति ि्ब्द एव श्रताविहः माध्यन्दिनि च पञ्यते ! कस्मा- 
दिति अ्रन्न इति शाङ्करम्‌ ¦ कस्मात्‌ उखरूपादिति च माध्वतू । तत्‌ कथं तस्मादिति भ्यपाट 
इति चेत्‌ ~ अत्रेदं वकव्यम्‌ । तस्यादिति श्नतिपोऽस्ि चेत्‌ ~ अन्वेयः समनसः ¡ तथा 
हि~ यत्‌ सप्राज्नानीलारन्धं यत्पदं तावत्‌ तददसपिक्षमवतिष्ठते । एकमस्येलयादिवाक्यानि 
सक्तान्नानीत्येतत्परिगणनाय प्रबत्तानि प्रथमवाक्येऽनुभ्रविध्यनि | एकं साधारणम्‌ , द्रे देदेभ्यः, 
जीण्यात्मने, पञ्यम्य एकनित्येय सप्तान्नानि यस्मादजनयत्‌ तस्मादिति वै, भजनयदिति यत्‌ 
तस्मादिति वाऽर्थः । “यत्‌ पूर्वोऽस्मात्‌ सर्वस्ात्‌ , तस्मत्‌ पुरुषः ` इतिवत्‌ यदिघ्य दस्मा- 
दिति रतिसंबन्धि । एवश्च तस्मादियघ्य निल्यसरवज्ञपितृजम्यमानलादिघपेक्षिता्थसौखभ्यमपि । 
मन्यथा तु छसात्तानि न क्षीयन्ते इति प्रक्नपरत्वात्‌ शोकस्य, श्छोके उपरि समाधानाभावादनौ- 
चिम्‌ । यत्त पुरषो वा भअक्षितिरिति ब्राह्मणं तत्वमाधानह्पभिति - तत्न युक्तम्‌ 
ब्रह्मणनिरपेक्षमेव छोकत एवं समाधान प्रतिपत्तन्यत्वात्‌ 1 अन्यथा ब्रह्मणस्य -छोफन्याद्यान 
ह्पतायाः पूरवैरीतिषिद्धायाः भङ्गभरसङ्गात्‌ ¦! अतः कस्मादिति पार्ऽपि, कस्मात्‌ तानि न 
क्षीयन्ते, सर्वपिवुजनकत्वदेव । स हि पितेव, न वु पुत्रः । भतो न जन्यत इति न क्षीयते, तेन 
पित्रा जन्यमानतादितिरीया प्रश्नवाकये प्रश्नमुखेन समाधनमेवं मनसिज प्रवृत्तमिति वक्तव्यम्‌ । 
भन्तः कस्मादि यश्य तस्मदिखत्रैव पर्यवसानमिति तथैव श्रुतिपाले ब्राऽसतु, भगे व सोऽस्तु 
भन्यथापाठेऽपीति । यद्रा एकमस्येद्यारभ्य, ‹ कस्मात्तानि न क्षीयन्तेऽयमानानि सवैदे"खन्तं 
्रश्नवाक्यतया पूर्वैमनुपंधाय, यत्‌ सप्तान्नानि मेधया तपसाऽजनयत्‌ पिता तदिति प्रथमवाक्य- 
मुत्तरतवैनानुसंधेयम्‌ । अथवा यथवदरेवानुसधाय कस्मादियतः अद इतोन्यसादिति 
पूरणीयम्‌ । इतोऽन्यस्मत्‌ कमात्‌ न क्षीयन्ते, एतस्मादेव न क्षीयन्त इति । एवच्च भष्यमर्ध- 
सिद्धपठनङ्पमिति । 
पुरुषो बा भक्ितिरिधनत्र भक्षितिपदस् बहुमीदिश्ततया पुद्िज्गसख परमत्सपर- 


८८ श्रीरङ्गरामानुजमुनिविरवितभाष्यगुक्ता [भ.६.न.५. 


सो वै तामश्ितिं वेदेति । परुषो धा अष्ितिः । स हीदमन्नं धिया 
धिया जनयते कर्मभिः । यद्धैतन्न इयात्‌, धीयेत ह । 
सोऽन्नमत्ति प्रतीकेनेति । युखं प्रतीकं भृखेनेत्येतत्‌ । 


मो ते तामक्षितिं वेदेति प्रतीक्रहणम्‌ । तद्वधे -- पुरुषो वा 
-- क्षीयेत ह । ['अलाक्षितिशब्दारथः पुरषो वै पुरष एव । परमालैवेत्यथः। 
तस्यैव पुरषलचष्दमुस्या्थैलात्‌ । ] धिया संङ्स्पेनेवयथः । उतपायान्नव्यक्तय- 
मिप्रायात्‌* धियाधियेति वीष्ड । स हि पुरूरब्दितः परमासवेदमननं 
धिया धिया = संकल्य संकरस्य ` कर्ममिनयते = प्राणिनां करमभिस्सहित- 
स्सन्‌ जनयते । प्रणिकर्मानुगुणं जनयतीत्यर्थः । अत्र कर्मभिरियुक्तिरीश्व- 
रख वेषम्यतर्यण्ययरिहाराय । ५ वैषम्थनैधृण्ये न सपिक्षत्वा ›› दिति न्यायादिति 
मावः । एतत्‌ अतं यद्ध॒ = यदिदहिस परः पितेघयुक्तः [ पुनः पुनः] 
रत्यहं न र्यात्‌ , भन्न क्षीयेत ह । अतः प्रयहमन्नरकरणान्न क्षीयत इति भावः| 
एतादचमक्षितिं परं त्रह्न यो वेदेति मन्वाथे इयथः । 

५ सोन्नमत्ति प्रतीकेनेव्यरं व्याच -- धुखं प्रतीकं मुखेनेत्येतत्‌ । 
अन्व मुखमिति व्यार्प्ानम्‌, प्रतीकमिति व्यास्येयम्‌ । भुखेनेस्येतत्‌ । परती- 
केनेल्यनेन मन्तवचनेन मुखेनेदयुक्तं भवतीत्यथः । अनुभवमत्रेऽपि अत्तीति प्रयोग- 
संभवात्‌ सुख्यमोजनपतीयथं मुखेना्मत्ीदयुक्तम्‌ । ततश्याच्नादनसख मुखमात- 

1. ने ग. कोके, %. प्िभ्राया धियेतिवीम्डा. ग, 8, ' अचर प्रह पुनः धनः ° 
इल्यधिफं क. कोञचे। 4. एतास्सीमक्षितिं यो वेद. ग. 
छ्वेऽपि वामष्षितिमिदत्र नर्ितिपद्‌श्य ल्नीलिङ्गतया अक्षितिपुरषदिकियासभमिदसयुक्ता- 


मन्नखयक्षितिपि्र्थः, स च क्षीयेतदहेयापादनयुलेन श्रुला दक्नितः। तच हेतृभूतं पुसषखा- 
क्वितिश्तश्च पितेत्िपरेन सावधारणेन गभितमिद्युक्तमेषं । 

मुख्यभोजनेति ¦ परतीशृशष्दस सुखरूयागं ब्र्मणेनोक्त सति मुखं नाम सुख्यता= 
प्राणान्यभिति परिकल्यरन, प्रधान्येन वेदेयन्वेयक्स्यनच्च शाङ्करं न श्राह्यप्‌ ~ पुरषनेदनपारुत्वे 
नानादने निर्दि संदरवेश्वानरवियादिष्विवं परमपुरषहगन्नानुमवः फरत्यन गृह्यते । तत्त फं 
तस्यान्नलनिरदेशपू॑षद्यत एव, स॒ अमुपजीवतीति । तद्रदन्ालुभवल्पमदनसुपेद्य 
साष्ठन्पुलकरणकं भक्चषणर्पमदनमेवे पथमं आद्यमिति हापनाय अत्रीकेनेतिपदश्रयोगः 





अ.३.बा-५.] बुहद्‌एरप्यकोपनिषत्‌ ८९ 


स॒ देवानपिगच्छिं घ उषु जीवतीति प्रा ॥ २॥ 

तीण्यात्मनेऽकुरतेति । मनो वाचं प्राणम्‌ । तन्यात्मनेऽ्रन । 
साध्यवःत्‌ सृखेनेत्यख वैयथ्य न चोदनीयप्‌ । स देवानपिगच्छति स ऊ्भ- 
मुपजीवतीति प्रतीकधारणम्‌ । तत्‌ जसर्यकथनेन्‌ व्यच -- प्रयेति । 
ऊम्‌ अत्तम्‌ । निरतिशयभोग्यं परमासानमित्यथः । प्रद्रा । [प्रशसा | 
फ़लभ्रगिरिति यावत्‌ । अत ्रदसेवयेतत्‌ त्राहणतरक्यं सोऽन्नमत्तीलयादि- 
मन््रखण्डत्रयस्यापि तायर्यकथनदूपम्‌ । ततर प्रतीकेनेति पदख व्यास्येयसात्‌ सोन्‌- 
मत्तीति खण्डः प्रथग्गृहीतः । तत॒ सपतात्न्षटवादिपूर्ोक्तगुणविरिष्टन्योपा तकर 
सोममत्तीति प्रथमलण्डनेहिका्ेोक्तवम्‌, स देवानिति द्वितीयखण्डेन सवै- 
देवतासायुज्यूपमसुषमकं फम्‌, स॒ ऊजेमिति तृतीथखण्डन, ' अहमन्मन्ननदन्त- 
मञ्च › इत्यादिषु पर्क्मवाचकतया प्रतिपन्नस्ा्रश्ब्दस्य प्यायभूत ऊजं (उजैमिि?) 
दाब्दः परन्रह्मवाचक इति तदुपजीवनष्पत्रह्मानुभवो मोक्षाख्यं फच्सुच्यत इतिं 
विवेको द्रष्टव्यः ॥ २ ॥ 

दीण्याटमनेऽङरुतेति व्यास्येयग्रहणम्‌ | तद्याच - मनो वार्च प्राणं 
तान्याटनेऽद्ुरुत । पूर्वोक्तः पिदा सर्वेरः मनोवाक्पाणख्पाणि त्रीण्यन्नानि आत्मने 
सर्वस जीववर्गाय अङ्रूत हतवानित्यर्थः । उक्तश्च व्यासर्यि ज्योतिरधिकरणे स्तो 
नरब्राह्मणव्याख्यानदशायाम्‌ - ““ परमासममनः संकस्पात्‌ देहि(जीत्रा) नामुपजीग्यत्रेनान्न- 
शब्दवाच्यानां सप्ानामुयतिषक्त, तत प्रसिद्धान्‌, दरीपूणैमासो,पयस्चेत्यतचतुषट- 
यस्य मानुषदेवतियैश्च॒॒विनियोगसुक्ता, तीण्यार्भनेऽदरुतेत्यवशिष्टानितयस्य सर्वै- 
मङ्गकदेसमुखलपाधतरिकषयेति भवः । न मनसा भत्ति, रितु केनचित्‌. अतकेनेलारायेन 
प्रतीकशब्दप्रयोगः ¦ प्रर सेखस्य भबिवक्षितवाच्याधवाद्‌ इयर्थमतिव्युदासायं फलतिरिति 
व्याख्याय विवणोति अन्रे्यादिना | 

आमने इयस्य पिता खात्मने इलयर्थशङा मा भूदिति व्याख्ा्यान्‌. प्रमाणयति 
उक्तेति । पितृशब्देन परमात्मथ्रदणे मनःवाक्प्रणैः तस॒ कायोभावेन खात्मार्थमिति न 
संभवति । चतुर्मुखग्रदणे भन्रान्तरःभि अन्येभ्यः प्रदाय खयमेतान्येवा्न नि जमर हति वक्तव्यम्‌ । 
न च चतुञुसेन एतान्ययन्ते । एतददनं नाम एतेषामुपकरणीकरणमेतरेति चेत्‌ ~ तत्‌ अन्यजीवे- 
त्प्यविचिषम्‌ । दुर्दश्वा्न चतुर्मुखः, ‹ पुखषो वा क्षिति ' रिति तस्य निलयलश्नवणत्‌ 
12 





९९ ओरनवरामानुजमुनिविरयितभाभ्ययुक्ता [ अ.र.ना.५. 


अग्यततमना अभूवम्‌, नादश्चम्‌; अम्यततमना अभूवद्‌, नाभ्ोषमिति । 
मनसा हेव प्यति, मनस। शृणोति । 





बिधप्वृतिद्तुत्वात्‌ सामान्येन सर्वमोक्तुवग'रोषमकरोदिदयुक्त ” ˆ ति । उक्त 
मनोवाक्पाणनां स्वजीवसाधारणोपकारकवं क्मेणाह - 


अन्यत्रमना अभूवं नाददीमन्यततमना अभूवं नाश्रौषमिति । अते 
लोकः प्रत्येतीति सेषः । अन्यल्न मनो यख सोऽन्यत्तमनाः । मनसो व्यापङ्ग- 
दश्चायामिन्दियसंबन्धेऽप्यथै विषयानुमवाभावोऽनन्तरासरणिङ्गेनानुमूयत इति 
भावः । ततः किमित्यताह मनसा देष प्यति मनसा शृणोति । मनसो 
यसरात्‌ व्यासङ्गदयायां दरौनश्चवणाभावः , तसमात्‌ दरौनश्रवणे मनःकरणके इति 


1. विरेषं । क. 9. इत्युक्तमिति वाक्यं समाप्य मनोवाकप्राणानाभिति वाक्यारम्मेण 
मुद्रणमद्यदम्‌ । उक्तमिल्यारम्भात्‌ । भतः क्त्वेति इति वाक्यस्मापिः । उक्तं मनो- 
वाद्प्राणानासिति च उपरितनवाक्यम्‌ | 


तस्माज्चेकनां मोग्यत्वेनो पयोगायात्रान्वराणि मोगोपरकरणत्वेनोपयोगाय इमानि त्रीणि चा$ई- 
तेघर्थो युक्त इघाश्चयः । वाङ्मनःप्राणनामन्नतवं वाङ्मयघ्यानमयजीवनमयाग्रृतवदलादपि 
भवति । ' पानीयं प्राणिनां प्राणा > इति च दश्यिष्यते | छन्दोग्ये च, “ अन्नमशितं तरेषा विधी- 
यते ` इत्युपक्रम्य, योऽणिष्ठः तन्मनः, सा धाक्‌, स प्राण इति एथीन्यपतेजोषूपाशितसारतमतवं 
वि्िष्येषां त्रयाणामिति तद्रीयाऽ्प्येतानि अन्नानि । 


नाप्य नाश्रौषमिति चक्ुःशरोत्रमात्रप्रस्तावः पूर्वं तयोरेवेभि. त्रिभिः सह भरस्वुततवात्‌। 
तेन पश्चनां मध्येऽपि द्वयोः कथं लयाय ईति शङ्का शमिता मवति । चश्ुरश्रे त्रयोरपि मनी 
विना कार्यकरणाक्षमत्वात्‌ मनस्येवान्तभौ इति भावः । एवचान्येषां बहिरिन्दरियाणं तदन्तर्भवो 
दण्डापूपायितः | 


इन्द्रियसंबन्धेऽप्यर्थे इति । संबद्ध इति पाठादर्चनात्‌ अर्थे इति व्यधिकरणसत्तमी | 
अथोनुयोगिकेन्दरियप्रतियोगिकसंवन्ये सलयपीदर्थः | 

अनन्तरास्मरणलिङ्खेनेतरि । नद विषयानुभवो न जात इति कथगिया्ङ्धायां तत्न 
भरमाणोपन्यासोऽयम्‌ । स॒ यदि जातः श्यात्‌, भनुमूतो विषयोऽनन्तरं॒स्म्येत । ज्ञानानां 


खयम्परकरञचतवात्‌ विषयादुजवोऽपि राक्‌ प्रक्ररितः ` खये । भतोऽस्मरणनियसादनुभवा, 
मावोऽनुमीयत इति | 


अं.२..५. ] बहदारण्यकोपनिषत्‌ ९१ 


कामस्संकल्यो विचिकित्सा शद्राऽभद्धा धतिरदविदीरधौभीरित्येवत्‌ स्व 
मन एव । तसादपि पृष्ठत उपस्पृष्टो मनसषा विजानाति । 


यः श शब्दो वागेव सा | 


मावः । अत्यल्पमिदमुच्यते दरोनश्रवणे मनःकरणकरे इति, कामादिकमपि मनः- 
करणकमित्याह कामस्तंकल्यो -- स्वं मन ए । कामः विषगामिसषः, 
संल्पः व्यवसायः, विचिकित्सा सन्देहः, श्रद्धा कमु अल्ति- 
क्यबुद्धिः ¦ अश्रद्धा तद्विपरीतवुद्धिः, धृतिः प्रीतिः; अधृतिः अपीतिः 
हीः सजा, धीः प्रमाणजन्यज्ञानमत्रम्‌, भीः जागामिदुःखशङ्का; 
एतत्‌ सव मनः मनःकरणकमेवेति ` फलिरिर्थैः । कर्यै (य?) कर- 
णोपचारात्‌ कामादीनां मन एव प्रषाने साधनमिद्युक्तम्‌ । मनसो ज्ञानकरणते 
हेखन्तरमाह -- तादपि पृष्ठत उपस्पृष्टो भनसा विजानाति । तसात्‌ 
मनसो ज्ञानक्रणतेन सर्वजीयोपकरणत्देव पृष्ठतः रूप्रहणयग्यचक्षरगोचरेऽपि 
प्रेद वृश्चिक्ादिनोपष्पष्टो मनसा विजानाति वृश्चिकादीन्‌ अनुमिनोति । अन्यथा 
तत्र ब्ृश्चिकादिज्ञानं न सत्‌ । तस्मादपि हेतोर्मन एव ज्ञनकरणमिति मावः | 


एवं मनस आलमोगाथेखमुक्ला वचस्तदा -- यः कश्च कब्दो वा- 
मैव सा । प्रेषां खामिमता्ज्ञापनाय परयुञ्यमानो यः कथ सर्वोऽपि शब्दो 
वागिव रागिन्धियाधीनोच्वारणकर्मलयथंः | ततश्च शन्दाभिवढनमेष जीवानां वागि- 
न्दरियसाध्योपकार इति भावः । अत्र सेति स्तीलिङ्गनिर्देशो विषेयामिधायिवाक्छ- 
व्दामिप्रायेण | कायेकरणोपचारनिर्देशश्च पूर्ववदेव द्र्ट्यः । अयत एव पूर्जवाकये 
कामादीनां मनःपरिणामहपल्ववादश्च परास्तः । तथाप्तति वेरूप्यपपङ्गादिष्यस्मनेन | 





1, मनःकरणकमेकदेयथंः । ग. 


कामः सङ्कस्प इयादिना बदहिरिन्द्रियनिरपेक्षं मनसो बहुत्र केरणत्वाद्पि तल 
अधान्यमिल्युक्तं भवति । धीः प्रमाणजन्यज्ञानमत्रमिति । दशायां ठु धीः चिन्त 
न्यक्तम्‌ । तद तस्मादपि प्रष्ठ दति वषयेन सनुरमोपन्यापान्‌ अमाणलन्य ज्ञनं तत्र 
विक्षि भन्तच्यप्‌ । 


९२ श्रीरङ्गरामलुजघुनिविरचितभाष्ययुकत [ अ.३.ा.५. 


एषा हयन्तमायत्ता ; एषा हि न । 
प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्‌ सर प्राण एव । 





एषा ह्न्तमायत्ता । एषा वाक्‌ सर्वखान्तं सर्वेपदा्थानामियत्ताभायत्ता प्राप्ता । 
सर्वेषामियत्तां प्रकाशयितुं शकोतीत्यथैः । एषा दहिन ¦ एहि वाक्‌ स्वयं 
नान्तमायत्ता अन्ेरपरिच्छिनेत्यथेः । वाक्‌ स्वयमन्यापरिच्छे्या सतीं इतरेषां 
तु परिच्छिदिकलयथः । 


क्रमप्राप्तं प्रणस्यासोपकारकलयप्रकारमाह -- प्राणोऽपानो व्यान उदानः 
समानोऽन इत्येतत्‌ सवं प्राण एव । प्राण ए प्राणनापानन व्याननोदनन- 
समननाख्य व्यापि; प्राणापानव्यानोदानसमाननामकस्सन्‌ तद्बृततिद्वारा उपकारकः, 
अन इति सामान्यनामकश्चेति यावत्‌ । सूतितश्च ~ “‹ पश्चवृत्ति्मनोवद्यपदिदयते 
इति । 


इत्थं हि तदधिकरणम्‌-- मुख्यः पाणः किं वायुगातम्‌ , उत तदीयस्पन्द- 
नक्रिया, उत वायुरेव कश्चिदवस्थाविरोषमापन्न इति विशये, ° यः प्राणस्स वायुः ! 
इति श्रतेः वायुमात प्राणः । अथवा उच्छासनिश्वासामकवायुक्रियायां पराण- 
दाव्दपसिद्धः क्रिया वा खादिति पृवेपक्षे परप--, ५ न वधुक्रिये प्रथगुपदेशयात्‌, 
एतसालायते प्राणो मनस्सर्वन्धियाणि च । खं वायुरज्योतिराप इति वाय्वपेक्षया 


भायत्तत्रागायत्तत्वथोर्मिथो वि रोधात्‌ विषयमेदं दशयति मवस्येयादिना । इन्दियखूपा 
वाक्‌ निल्यानिल्योभयसूपशब्दपरवतिच् ; भपर्सानपश्रकोभयात्मकराब्द पवर्त; ब्रह्माति रिक्तविषये 
अन्तमायत्ता; ब्रह्मविषये तु न पारं गच्छति; यावदर्थं वाचकराब्दाः सन्ति भगवत्ता इति पदार्था- 
नामन्तमायत्ता, अथाप्यधोनामसंख्यत्वात्‌ प्रलर्थं॑वाचक्शब्दानामनेक्र्ात्‌ प्रतिशब्दं शक्य. 
ठक्ष्याथानन्याच नान्तमायततत्येवमपि म > । अनयस्य उक्तप्रागदिष्त्तिव्यिस्किनाय- 
कूमा दिदृत्तिविदेषमात्रपरत्वे, ‹ पश्चदरत्ति व्यपदिर्यते* इति सप्रे पञेत्युपलक्चणे 
वाच्यम्‌ । तदपेक्षया अन्‌ इति सामान्यनिर्देश्च इति निदो युक्त इ्यारायेनाद अत इतीति । 
मादीनां मनोधीनत्वत्‌ सवं मन एवेति युक्तम्‌ ; भपानादीनां प्रथमभराणरूपता तु कथमिति 
शङ्कारमनाय अन इति सामनन्यनन्देश्ः । भन एव हि व्िरोषणमेदविरेषितः प्राणापानादि 
भेवति । स एव सुखनाधिकसथ्ायैलरसूपविशेषणे अश्ब्दविवश्चिते प्रथमः प्रण, ; नानाविसेषणः- 
सालितार्पप्रवयं परराब्दश्हयोते तु र्वोऽ्ध्यनः प्रानो अतीति भानः | | 


अ.२.ना.५.। बृहृदारण्यकोपनिषत्‌ ९३ 


तन्मयो षा अयमात्मा ; वाङ्मयो मनोमयः प्राणपयः । ३॥ 





परथगोव द्रव्योतपततिप्रकरणे व्यपदेदात्‌ न वायुमातं तकि वा प्राणः ! तर्हिं किम- 
भिवद्वतान्तरम्‌ £ नेत्याह -- “ च्चुरादिवत्त तत्सहरिष्टयादिम्यः ' । चक्षुरादि- 
दयं जीवोपकरणविरीषः, न तत्त्वान्तरम्‌ । प्राणसंवादादिषु चक्चुरादिभिः सह 
प्रणस्य शासनं श्रयमाणं हि तत्साम्यमवगमयति | तथा पुस्यः प्राण इत्यादिष्यप- 
देशोऽपि प्रर्णशल्दितचक्षुरादिसाजात्यमेवावगमयति इत्यथः । ननु प्राणस्यापि 
जीवोपकरणते तद्टूुपकारकक्रिया वक्तन्या ; तदभावात्‌ नोपकरणत्मित्य्राह -- 
५ अकरणत्वोच्च न दोषस्तथा हि ददेयति ? । करणं क्रिया । उपकारकक्रिय- 
रहित्यात्‌ यो दोषः, स न॑ संभवति । शरीरधारणलक्षणोपकारकक्रियां हि श्रुतिरेव 
दरीयति, ' अहमेवैतत्‌ पञ्चधाऽऽत्मानं विमज्येतद्याणमष्टभ्य विधारयामि › इति, 
प्राणेन रक्च्परं कुछाय › मिति च । नन्वेवं नाममेदाच' कायैमेदाच प्राणापाना- 
दश्रतखान्तरं स्युः । नेदयुच्यते, “ पच्चवृतति्मनोधव्यपदिर्यते ,' । यथा ' कामः 
संकस्पो विचिकित्सा श्रद्धाऽश्रद्धे › त्यादिवचनात्‌ मन॒ एव का्मेदत्‌ यथा (£) 
कामादिराब्दैव्यपदिश्यते, कामादयो न मनसस्तच्वान्तरम्‌- * एवं प्राणोऽपानो व्यान 
उदानः समान इव्येतत्सवै प्राण एवे › ति [ वचने प्राणस्येकस्येव कार्यमेदात्‌ प्राणा- 
पानव्यानोदानादिल ] वचनान्न तच्वान्तरं प्राणापानादयः [इति सिद्धान्तितम्‌ । अत्र] 
न च धर्मभूतक्ञानावसाविरोषाः कामादयो मनसस्त्वान्तरमेवेति कथं कामादीनां 
तत्वान्तरल्निपरेध इति वाच्यम्‌ -- क्मादिषूपन्ञान्परणामहेतुखबखस्य मनस एव 
कामादिशब्देरभिधानात्‌ । “ न तत्वान्तरं  कामस्संकल्प ' इत्यादिवाक्ये कामादि 
रल्दितःमिति व्याप्तायर्कत्वात्‌ । प्रकृतमनुसरामः । 


एतन्मयो षा अयमात्मा । वैशब्दः प्रसिद्धो । अयमात्मा = जीवः । 
एतम्मय इत्यसा्थेमाह --- बाञ्छयो मनोमयः ्रणमयः । प्राचुयै मयट्‌ । 

मनोवकेपाणप्रुर्‌ इति यावत्‌ ॥ ३ ॥ 
1. चकारो नासि श्चा. शा. दीपरछयाम्‌ । 2. अस्मिम्‌ क पटठे पूर्वपक्षे प्रप 


इलस्य सिद्धन्तित मियत्रान्वयः । स्वयं किलिद्धिकमाशकवय परिहरति शनरे्यादिना | 
अन्नन च शयत्र अन्नच नइति पाठः दयात्‌ । 


९४ शरीरङ्गरामानुजमुनतरिरिचितमाष्ययुक्ता [ भ.र.्रा.*. 


त्यो लोका एत एव । चणेवाय॑ लोको मनोऽन्तरिश्षरोकः 
प्राणोऽसो सेकः ॥ ४ ॥ 

तयो वेदा एत एव । यगिवर््वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥५॥ 

देवाः पितरो मटुष्या एत एव । वगिव देवा सनः पितरः प्राणो 
मसुष्याः | ६ ॥ 

पिता माता प्रजैत एवं ! मन ए पिता वाङ्‌ पाता प्राणः प्रजा। ७॥. 


विज्ञा बिजिज्ञास्यमविज्ञातमेत एव । यत्कश्च विज्ञातं याचस्त- 
दरूषम्‌ । वाग्वि विज्ञाता । पवनं तद्भूत्वाऽवति (८ )) 


(ध 

वाडमनश्राणान्‌ सर्वासकत्ेन स्तौति -- त्रयो रोका एत॒ एवेत्या- 
दिना! व्रयो लोका इत्यस्य, एतच्छब्दस्य चाथ स्वयमेव विभज्याह--वगेषारयं 
-- असौ रोष्घः। अयं लोष्धः प्रथिवीरोक इत्यर्थः । अन्तरिक्षलोकः 
भुवर्लोक इत्यर्थः । असौ छोष्ः ` तदृष्वैलोक इत्यथः ॥ ४ ॥ 

तयो वेदा एत ए-वेदः। - मनुष्याः । स्पष्टाथम्‌ ॥ ५-६ ॥ 

पिता माता प्रजैतं एव -- प्रजा । प्रजा पुत्त इत्यथः ॥ ७ ॥ 

° विज्ञातं विजिज्ञास्यमविज्ञातमेत एवे ' ति प्रतिज्ञातं वाङ्मनःप्राणानां 
विज्ञातादिरूपसलं करमेणोपपादयति खण्डत्रयेण । तत प्रथमं कुचो विज्ञातरूपलघुप- 
पादयति-यच्किश्च विज्ञाते काचस्तद्रपम्‌ । यत्‌ कग्न्यवेहाशद्रिज्ञातं मवति, तत्‌ 
स्वं वाचो छपमित्यथेः । तदेव प्रसिद्धं { उचा ] दरोयति-वाग्ि विज्ञाता * वाचा 
विज्ञायमानाः सपि वागेव हि । तदधीनप्रकारात्वात्‌ सैवेत्यर्थः । ततश्च किमियत्राह- 
वागेवैनं तद्‌ भूत्वाऽवति । तत्‌ कचा विज्ञायमानं पदाथेनातं एन विज्ञातारं यत्‌ 
अवति रछति--उपकरोतीति ° यावन्‌--तत्‌ विज्ञायमानं वागेव भूता अवति । 
वाचा विनज्ञायमनेन पदार्थेन य उपरि भवति, स सर्गोपि वागधीन व | 
तसमाद्राच आप्मोपकारकते सिद्धमिति मावः। एवसुत्तर्रापि दष्टव्यम्‌ ॥ ८ ॥ 

॥. यलोक. ग्‌. 2. विज्ञाताः. क उथसोति यदिति यावत्‌ | छ 


षकण््वन्वकगय यण 
विद्धातेति । अथेगनं॑विहातत्वादिकं कनेष्वगेपिनम्‌ । भतः च्ीरिङ्कता ! तत 
सिदम्थमष्ट विति । 


अ्‌,२.बा.५.] बृहदारण्यकोपनिषत्‌ ९५५ 


यरिक्च विजिज्ञास्यम्‌ , मनसस्तद्रूपम्‌ । मनो हि विजिज्ञास्यम्‌ । 
मन॒ एनं तदू भूत्वाऽवति (९ )। यत्किशाविज्ञातं प्राणस्य तटूयम्‌ । 
प्राणो ह्यविज्ञातः । प्राण एनं तद्‌ भूत्याऽवति ¦ १० ॥ 
तस्यै वाचः पृथिवी शरीरं उयोतीरूपमयमभिः । 

तेद्‌ यावत्येव वार्‌, तघिती प्रथिप्री, तावानयमभनिः ॥ ११॥ 

यत्किञ्च विजिज्ञास्यं -- अत्रति । विजिज्ञास्यं विचिन्तनीयमित्यथैः। 

यत्‌ चिन्तितं देवादिकमुपकरोति, त्ुखा मन एरोपकरोति । चिन्तितदेवादि- 

भिरात्मने क्रियमाण उपकारः तचिन्तनकरणमूतमनःपयुक्त एवेति भावः ॥ ९ ॥ 

यक्िाविज्ञातं -- प्राणो ह्यविज्ञातः । हि=यसात्‌ प्राण इन्दरिया- 

गोचरः, तसत्‌ सोऽविज्ञातः । अतः प्रणस्यािज्ञातत्रादविज्ञातमास्मोप्मरकं 

सं क्तु प्राण एवेति भावः । प्राण एनं तदुभूत्याऽवति । पूर्वयुङृत- 

वसादचिन्तिते यदुपकरोति, तद्भूला प्राण एवोपकरोतीत्यथैः ! प्राणवति हि जीवे 

अदृष्टदिक्शादचिन्िते क्स्तुपकरोति, अतस्तदुपकारः प्राणप्रयुक्त इति भावः ॥ १० ॥ 

एवे प्रहस लयाणामाधारान्‌ अधिष्ठात्॑श्च दरयति -- तस्थे वाचः 

पृथिवी शरीरं उ्योतीरूपमयसमभिः । तस्यै तस्याः । विमक्तिव्यत्ययः छन्दसः । 

तस्य वागिन्द्रियस्य प्रथिवी ¦ शरीरं आयतनम्‌ । ` कण्डादिस्थानाष्टक [ खूप- 

जिहा१] मोक्सं पाथिवांरमाधित्य वागिन्दिये तिष्ठतीत्यथैः । ज्योतीरूपं ऽयोति- 

मयमचिष्ठातृदेवतास्वदूपम्‌ अयमभिरित्यर्थः । तद्यावत्येव वाक्‌ तावती पृथित्री 

तावानयमग्निः । तद्‌ एवं प्रथिव्यम्योवीगिन्दियं प्रति आधारत्वादिषठतरत्वा 

यावती चाकू यत्र यत वागिन्द्रियं वर्तते, तावती परथिवी तत्त तत तदधिष्ठान- 
तया प्रथिव्यप्यसति; तावानयमग्निः तदधिष्ठातृतयाऽभिरप्यस्तीथेः ॥ ११ ॥ 

1. जिहगोख्ख्यम्‌ ` इत्येतावदेव, ग. 
प्राण इन्द्रियागोचर इति । इन्दियागोचरत्वूपमविज्ञातत्वं षाङ्मनसयोरप्यव्रिरिशपर्‌ । 


अतः, " वार्चि विज्ञाता " ‹ मनो हि विजिन्ञाखम्‌ ' इति पूरवोक्तेकरूप्याय च इचिदियागोचरव- 
स्तूपक्ररप्रयोजकलत्वमेवावि्खातपदामिसंहितमिति ध्येयम्‌ । 


९.६ श्रीरङ्गरामानुजमुनि विरचितभाष्ययुक्ता | अ.२.ना५ 


अयैतस्य भनसो यौः शरीरं उयोतीरूपमश्रघादित्यः। तद्‌ यावदेव 
मनस्तावती चौस्तावानसावादित्यः । तौ मिथुनं सभेताम्‌ । ततः प्राणोऽ- 
जात । स इन्द्रः। घ॒ एषोऽसपलः । दहिवीयो वै पषलः। नास्य 
स॒पललो भवति, य एवं वेद्‌ ॥ १२} 

अथेतस्य प्राणस्यापः शरीरं उयोतीरूपमयो चन्द्रः । तद्‌ यावानेव 
प्राणसतादत्य आपः तावानसौ चन्द्रः 


अथेतस्य मनसी चोः शरीरम्‌ । दृह धुश्व्द यकारपरः, न तु 
रोकविदोवपः ; अनुपपते; । न हि स्वर्गलोकं एव मनसोऽधिष्ठानध्‌ ; अन्ये 
षाममनस्कसप्रसङ्त्‌ । ्यव्दो हि ठोकविदोष हव नभोमात्रे च वर्तते 
लेको चोदिवै द्रे लिया  मितिवत्‌ , ‹ चेदिवौ द खियामभरं व्योम पुष्करमम्बर ' 
मिति च विकःण्डोक्तेः। ततापि सामर्थ्यात्‌ हदयाकासे पर्यवस्यति । हदय- 
च्छिद्ररूप आका आयतनमिलय्थः । उ्योतीरूपमक्चवादित्यः । तेधावदेव 
भरनस्लावती चैसतावानत्तावादित्य इत्यख पू्ैवदथैः । अत्न मनस भआदित्या- 
धिष्ठानकत्वमपि श्रतिग्रामाण्यादभ्युपगन्तव्यमिति द्वयम्‌ । तो मिथुनं समताम्‌ । 
हौ अम्यादिस्मौ मिथुनं समतां मिथुनीभावमगच्छताम्‌ । ततः प्राणोऽजायत । 
अल्यायममिप्रायः-जदित्याधिष्ठेयमनःपूर्दिका अम्यथष्ठेयवाकभवृत्तिः | तदुभयपूर्विका 
पश्चवृतिप्राणाधीना शरीखपत्रत्तिरिति। स इन्द्रः । सः प्राणः इन्द्रः परोश्वयरारी- 
त्यथः । इच्ियान्तरपेश्चया प्राणस्येश्वसादिति मावः । स एषोऽस्पलः | 
प्राणः असप इत्यथः । प्रणलासपलवं चश्चरोदिषु स्रसदश [ख पररिस्प्धिरदित- 
तवम्‌ । सपनशब्दार्थेकथनेन श्रतिस्देव विवरृणोति-- द्वितीयो > सुपलनः । एवं 
मनोवाक्छवृतिपूवैकशरीरपरवृतिद्ेतोः प्राणस्येन्द्रतवासपललगुणवेदिनः एरमाह - न 
हास्य सपो भवति य एवं वेद । सषटोऽथैः ॥ १२॥ 

अथेतस्य प्राणस्यापः - चन्द्रः ! “प्राणा क यापः › इति हि श्रतिः । 
' पानीये प्राणिनां प्राणा विश्वमेव च तन्मय ' मित्यायुरवदविदः ! अतः प्राणस्य अप 
एव आयतनं आधार इत्यथेः । चन्द्रो ज्योतीरूपमयिष्ठाता प्राणस्य ¡ अतो य़ 
प्राणः, तत्त तदधिष्ठानमापः; अधिष्ठाता चन्द्रस्चास्तीत्यथेः । 





अ.३.ब्रा.५. | बृहदारण्यकोपनिषत्‌ ९.७ 


त एते सर्वं एव समाः सर्वेऽनन्वाः । सयो हतान्‌ अन्तवत्‌ 
उपास्ते अन्तवन्त स॒ रोकं जयति ! अथ यो हतान्‌ अनन्तानुपास्ते, 
अनन्तं स ठोकं जयति ॥ १३॥ 


तृ एते सूर्वं एव समाः । त एते वाङ्मनःप्राणाः स्व॑ एव समाः 
हृसिमकशकादीनां सर्वेषां रारीरेषु समानाः । यथा दीपप्रभा ` षरगृहपासादादि- 
विषमपरिमाणाधरैः असमपरिमाणाऽपि तत्तदाधाटरोन संशोचविकासौ याति, तथ। 
प्राणा अपि मशषकमातङ्गादिदेहवरोन तत्तदेहपरिमाणानुगुणसंकोचविकासौ यान्तीत्यतः 
प्राणाः सर्वशरीरेषु तत्तच्छरीरपसिमिणत्वेन समा इत्यथैः । सूर्वैऽनन्ताः। आनन्तयन्च 
वाङ्मनःप्राणानां आकस्पसखायित्वात्‌ मनःप्राणवाश्यष्टिमेदाचेति द्रष्टव्यम्‌ ! तसात्‌ 
फलार्थिना आनन्येनेवेते मनोवाक्प्ाणा उपासनीयाः । अन्तवच्वेनोपसने तु 
न तम्फल्मापिरित्याह स यो हतान्‌ अन्तवत उपास्ते-जयत्ि । रोकं फरुम्‌ । 
अन्तवन्तं लोकं जयति । उदिष्टफल्पूतिने स्यादित्यथेः । अनन्ते लोकं जयति 
उदिष्टं फठं पूणं प्रामोतीत्यथेः । अत्रानन्वशब्दः चिरकाटथायिलाभिपायः । 


प्राणपदे हि ' सव एव समाः सर्वऽनन्ताः › इत्यानन्त्यश्रवणात्‌ प्रणरालिद्‌- 

तानामिन्दियाणां बिभुतमिति पूर्वपक्षे प्रप्त, “ अणक्छचे ' ति सूत्रेण सिद्धा- 
न्वितम्‌ । तत्न, ‹ तसुक्रामन्तं पराणोऽनु्रामती › व्यादिषृकान्तयादिश्रवणात्‌ "परि- 
च्छिन्रते सिद्धे उक्रन्त्यादौ पाश्वश्ेस्नुपरभ्यमानवत्वादणक्श् प्रणा भवन्ति । 
¦ अनन्तानुपा्ते ' इत्यानन्यश्रुतिस्तु ददनश्रवणायनन्तकायेविशि्ठतया तदुपासन- 
विधिपरेति सितम्‌ । प्रकृतमनुसरामः ॥ १३ ॥ 

1. घट गृह प्रासादाधारासमपरिभाणापि, ग, £. परिमितत्वे, ग. 

(९६-१.) आदिलाधिष्ठानकत्वमपीति । उक्तं दि व्यासार्थैः, ““ मनःपराणयोरभि- 
मारिदेवतान्तरशरवगेऽपि श्रुतितवादिेषादेवमपि संभवतीलयभ्युपगन्तन्यसू "" इति । 

त एत इति । उपरि चन्द्रमघ्रोक्तया ततः प्रागत्रं अग्न्यादिखचन्द्राणां ब्रहणमिति 
न ~ तेष्वपि अनन्तत्रखय खरूपतोऽभवेन तदयिष्ठेयवाङ्मनःप्राणकायौनन्यमादयैव तलोप- 
पायतया प्रधानप्रहृतवाङ्मनःभाणग्रहणस्यैव युक्तलदियाशयेनं वाङ्मनःप्राणा इति 
व्याख्यातम्‌ । नन्वत्र त्रयाणमिबानन्त्ये शऋरीत्य॑मने संषामिन्द्ियाणमानन्यमत्रोकमिति 
पराणपादे कथसुक्तमिति चेत्‌ = युद्यप्राणस्मेत बड्मनस्योरपि अनन््मिष्यवे चेत्‌ + भविशेषा- 

13 


९८ ्रीरङ्गरामानुजसुनि विरचितभाष्ययुक्ता [अ.३.बा.५. 


सं एष संवत्सरः प्रजापतिः षोडश्चकरः । तस्य रातय ए पञ्चदन 
कलाः; श्वैनास्य पोडशी कला । स॒ रातिभिरेव आ च पूयतेऽप च 
क्षीयते । सोऽमावास्यां रालनिमेतया पोडरया फख्या स्वमिदं प्राणमरदनु- 
मरनिरय ततः प्रातर्जायते । तेसादेतां शति प्राणमृतः प्राण न विच्छि- 
न्यादपि कलासस्येतस्या एव देवताया अपचित्यै ॥ १४ ॥ 


त 

स एष संभरत्सरः -- कषीयते । अत स एष इति ‹ सोम्यो वै देव- 
तया पुरुषः › इति श्रवणात्‌ भाणाधिदेवतामूतः पूर्वो्तन्द्रः परामृद्यते । अत एव 
च स प्रजपतिरियुच्यते । ‹ चन्द्रमाष्षड्ढोता स च्तून्‌ करुपयाती ' ति प्रका 
रेण सर्वरपवर्तकतया स एव च सवत्सरसंहः । स तु षोडशकलः । तस 
चन्द्रस्य तत्र पञ्चदशा कलाः, राय एव रात्रिरोब्दितास्िथय एव | कथं पुनः 
कलनां तिथिलमित्यताह -- स रात्रिभिरेवा च पूथेतेऽप च क्षीयत इति । 
राज्यथीनोपवयापचयवच्वात्‌ कलानाम्‌, कठा रालय एवेदयुक्तिरौप्वारिकी संगच्छत 
इत्यथैः । षोडदाकरुतवेनोक्तस्य चन्द्रस्य पश्चदशकसाघ्॒रात्यधीनोपचयाप्चयाघु 
कथिता, षोडदी कला रिरूपेत्यताह धवस्य षोडी केति । षोडयाः 
कलाया नाशामावादूवलमिति द्षव्यम्‌ । सोमाबास्यां--जायते। सः चन्द्रमाः 


अमावास्यां रातिं अमावाखायां रात्रौ एतया श्ुवलेन पूर्वोक्त षोडद्या कल्या 
सर्वमिदं प्राणभृत्‌ प्राणिजातम्नुप्रविद्य, ततेः जपेयुः प्रातजोयते इत्यथैः । 
तखादेतां राति प्राणभृतः--अपचित्ये । तसदेततां रत्रिम्‌ अमावाखायां रत्रौ 
छृकससखापि प्राणिनः प्राणे न विच्छिन्ात्‌ च हिंस्यात्‌ । यख प्राणिनो हिंसान 
निषिद्धा स्वल्पदोषा, तादृश भाणिनोऽपि प्रकखक्षसख प्राणं न हिंस्यात्‌ | कस्य 
हेतोः १ एतस्या एव चन्दररूपाया देवताः सर्वप्राणिजातप्रविष्टायाः अपचित्यै 
पूजये । पूजासिद्धयथेमित्यथैः । इतरथा तदपचारः स्यादिति भावः ॥ १४ ॥ 
दन्येषामपरि तद्‌ भवेत्‌ । वक्ष्यते च अश्वरु प्रति याह्गवस्क्येन, ‹ अनन्तं > मनः; अनन्ता 
विश्वे देवाः ` इति सर्वन्द्ियानन्म्‌ । एतत्सूवनायैव सवे इति श्रयत इयाय इति । 


वाङ्नःराणप्रस्तावें प्राणमतेन्द्रतवासपन्नतवत्रेदनफलं प्रागुक्तम्‌ । तथा तददैवतावेदन- 
विेषफटं व्तमाह ख एष संवत्सर इति । फले पुरुषस्य कलक्षयेऽपि पुनः पर्तिरिति वक्ष्ये । 


अ.२.ब्रा.५. बहदारण्यकोपनिषत्‌ ९९ 


यो वै स॒ संप्त्परः प्रजापतिः षोडशशषरोऽयमेव स 
योऽयमेषंबित्‌ पुरूषः । तस्य यित्तमेध पश्चदद्य कलाः, आस्मैवास्य 
पोडशी कंखा । स वितेने आ च पूथतेऽप च श्ीयते। तदे- 
तन्नभ्यं यदयमालमा, प्रधिर्वित्तम्‌ । तसा्यद्यपि सर्वज्यानिं जीयते 


+ 





पोडशकरचन्द्रविधाफल्माह यो वै सर संवत्सरः प्रजापतिः-- पुरुषः | 
" अत्रापि संवत्स॒र-श्रजापतिचयव्यौ पूरववचन््रपरौ । योऽयमेर्ववित्‌ परुषः 
पूरवोक्तसंवत्सरतप्रजापतित्वादिगुणवििषटचन्द्रवे्ा वेदिता), सः अयमेव चन्र 
एव भवतीः । कथे चन्द्रो मवती्यव्राह -- पोडशकर इति । यथा चन्द्रः 
षोडशकः, एवं तद्रेत ( दित। ९) पुरोऽपि षोडशकले भव्तीयथः । पुरूष 
षोडश्चकरत्वमेयोपपादयति तस्य वित्तमेव -- क्षीयते । उपचयाप्चयशाछि 
गवादिवित्तं पञ्चदरकञसानीयम्‌ , उपचयापचयशाठिवदेव । आत्मा शरीरं तु 
ध्रुवकरस्थानीयम्‌ ; वित्तददुपचथापचययोः पदेपदे अभावात्‌ | अतः षोडशकरतव 
परुषय संमवतीय्थः। ‹अआ। च पूयते, अप च क्षीयत! इत्यत व्यवधानं 
छन्दसम्‌। जासरव्दितघ् ररीरस्योक्तं धरुवकटालमेषोपपादयति- तदे तन्यं 
यदयमात्मा प्रधिर्वित्तम्‌ आत्मा शरीरं नभ्यम्‌ । नामिमहंतीति नभ्यम्‌ | 
नमेः, "नामि नम चेति नमदेशः । षोड्चकलविरिष्टचन्द्रवत्‌ वित्तविरिष्टः 
परश्यक्रतुस्यः । तत्र शरीरं नाभिखानीयमिति यावत्‌ । वित्तं तु ्रधिः परिवार्‌- 
भूतमरनेमिसखानीथमिति द्ष्टम्थमित्य्थः। तदेवोपपादयति तसाघचपि सूर्वैज्या्निं 
जीयते, आमना चस्जीवति, प्रधिनागादित्येवाहुः। सर्वज्यानिम्‌ * । 
ज्या वयोहानौ । ज्यानिः नाक्चः । सर्वस्वनाो यथा मवति, तथेति यावत्‌ । 
जीयते ° स्यनि `" गृहिग्ये-ति संमरघारणम्‌ । नदयतील्यथेः । यसत्‌ श्चरीरवित्त 

1, अत्रापीलयादि स्वस्थे, * यथा चन्द्रः षोड्यकरः, एवे तद्वेत्ता पुरुषोऽपि षोडल- 
कलो मवतीयथेः › | गृ, >. प्रतीति शेषः . क, 8. जीयतेः , क. 


तार्िक्लोक्तिः प्रामादिक ; अनिय्तलिङ्धव्यडे सामान्ये नुकं प्रवतत इयाशया शच । कर्ष्व 
: ततेन्यजापि इयत › इति कचगत्‌ । सवै ग्यान्यमिजज्यःनिमान्‌ यदि भवेदद्य; | 


१०९ ्रीरहनरामलुजसुनिविरवितमाष्ययुक्ता [ अ.र२.जा.५. 


आत्मना चेजीवति, प्रधिनाऽमादिव्येवाऽऽ्टुः ॥ १५ ॥ 
अथ त्यो वात्र लोष्छा मनुष्यलोकः पितृलोको देवलोक इति । 
सोय मनुष्यलोकः पूेणैव जय्यो नान्येन कर्मणा । कर्मणा पितरलोको 


नामिप्रधिखानीये, तसरादेव हेतोः पुरुषो यद्यपि सर्वज्यानिं जीयते = पुरुष 
सर्वस्वनारो यद्यपि भवति--तथापि आस्मना श्चरीरिण चेज्ञीवति, तदा प्रथिना 
प्रधिखानीयेन परिवारभूतेन वित्तेन अगात्‌ ` गतवान्‌; विनष्ट इत्येवाहुः 
शस्ज्ञाः। न तु शरीरेण नष्ट इत्याहुः । अतः शरीरस शरुवकठलमिः्यथैः । अय- 
ममिप्रायः -- कान्तारे सर्द्वापट्रणेऽपि सरीरमात्रे जीवति चेत्‌, सवं वित्त- 
माप्यते * । विस चन्द्रकरखवत्‌ अपक्षयबिनाशस्वमावलात्‌ विद्यामहिम्ना खयमेव पूणं 
भविष्यतीति विद्वांस जाहुरिति। अत एव व्यासैः तदर्थकथनददायाम्‌ , ‹ तद्व 
दनफर्द्यक्त ' मिदयुक्तम्‌ । अतोऽयं सन्दर्भः पूर्वोक्तपोडशकख्चन्द्रवि्याफर्ध्रति- 
पादनपरो द्रषटम्यः ॥ १५ ॥ 


मनोवाक्माणानां पकारान्तरेणास्मोपकारकल दयितं पीठिकामारचयति -- 
अथ्‌ लयो वाव लोका मनुष्यलोकः पितरेक देवरो इति । अथेव्युप- 
कारकारान्तरोपन्यतसि । वाशब्दोऽवधारणे । स्ष्टोऽथेः । सोऽयं मयुष्य- 
लोष्षः -- कर्मणा ¦ उक्तेषु तिष् रोकेषु अयं मनुष्यरोकः पुतेगेव जय्यः 
प्राप्यः, न कमोदिनेत्यथः। नाऽन्येन कर्मणेत्यत अन्येनेत्यस कर्मणेति 
विवरणम्‌ ! कर्मणेति विद्याया अप्युपरश्षणं द्रष्टव्यम्‌ । कर्मणा पितखोक्नो 

1. ˆ अमात्‌ संगतत्रान्‌ इत्येवाहुः । कान्तारे स्वहरणेपि ~ ' ग, 2. आष्टःते 
वोडश्चकख्पुरुषवेदी, क. 


प्रधिनेति । चक्रमरिषतौ अरनेमिभागः अंक्ततोऽपयन्नपि असत धयन्‌ ह्यस्ति । न सर्वथा 
क्षीयत ¦ अरधिचन्दन म्रपूर्वकघाधातुनिष्यन्नेन पुनः पोषणादणम भगादियथयमनात्‌ वितते 
पि पुनर्वित्त भवती सिद्धति 


पुत्रेणेवेति । कमेनि्या्मरणस्थानमूते मनुष्यलोके विरजीविनाऽपि खायुष्कखात्‌ 
पश्चात्‌. तत्संभरणे पुत्रेभव ऋय भवतिं । संभृतकमेवियाफटं तु -खयमेव पितदरवसोकयोर्भाज्यम्‌ । 
पुत्रनिरपेक्षं खयमेव ॒पिदृदेवलोकानुमान्यसवैफसयेतंमरणौपयिकं कसं किद्धित्‌ इत्वा 

यमि सथित्वा उदं म॑मरत्‌ इय तादशं क्म नावति श्निरेकह ऋान्येनेति । 


अ.३.जा.५. ] बुहदारण्यकोपमिषत्‌ १०१ 
विद्यया देवलोकः । देवलोको वै ठोकाना अरष्ठः। तसाद्विधां 
र्घे्न्ति । १६॥ 

अथातस्संप्रततिः - यदा प्रेष्यन्‌ मन्यतेऽथ पुलह त्वं रह्म त्व 
यज्स्त्वं लोक इति । स पुतः प्रत्याह - अहं ब्रह्माहं यज्ञोऽहं लोक्‌ इति । 
यदै किश्वानूक्तं॑तस्य सर्वस्य ब्हयत्येकता । 





विद्यया देषलोकः इति । केवलकर्मणा अन्तरिक्षलोकः प्राप्यो भवति । काम्य- 
विद्ाविरोषेण देवलोकपापिर्भवतीत्य्थः। देवलोको वै लोकानां शरेष्ठः । तसा- 
द्विवां प्ररौ्तन्ति । अत देवरोकश्चन्दस्य भगवह्ोकपरलं ` विधाशब्दस ब्रहम- 
विद्यापरत्रमपि स्वारसिकं द्र्टम्यम्‌ । यतो विद्याया एव *श्रेष्ठमूतदेवलेकप्ताधनत्वम्‌ , 
अतो विदां विद्वासः प्रहेसन्ति स्तुबन्तीत्यथंः ॥ १६ ॥ 


मनुष्यलोक पुतेण जय्यत्मकारमाह - अथातस्तंप्रतिः । संग्र्िः 
संपदानम्‌ । सप्रत्िरिति वक्ष्यमाणस्य कर्मणो नामधेयम्‌ । पुत्रे हि स्वापन्यापार- 
संमदाने करोत्यनेन प्रकारेण पिता! तेन संपरततिसंज्ञमिद्‌ क्म । तत्‌ करिन्‌ 
कलि कर्तव्यमित्यताह ~ स यदा प्रैष्यन्‌ सन्यते अथ पल्माह । स पिता 
यद्‌] यसिन्‌ कले प्रैष्यन्मन्यते अरिषटद्नेन मरिष्यामीति मन्यते, अथ॑ तदा 
पुत्रमाहपुतमाहयदित्यथैः । किमिति? त्वं ब्रह्म सवं यज्ञस्त्वं लोक इति । 
सत॒ पृत्नः प्रत्याह = पितुः उक्तामुक्तिं प्रयु्तरयति । किमिति? अदं 
ब्रह्माऽहं यज्ञोऽहं लोक इति । अस्याथं श्रुतिरेव व्याचष्टे । ततत स्वंत्रह्येति 
पितुः पथमवाक्यला्थमाह -- यद्रे किञ्चान्‌क्तं तस्य सर्वस्य ब्रहञत्येडता । 
यक्किञ्च अनूक्त अधीतमनधीतश्च, तस सरवस्यव ब्रह्मतयेतसिन्‌ पदे एकता एकत- 
मित्य्थः ¦ योऽध्ययनव्यापारो मे कर्तव्य आसीदेताकन्त क वेदविषयः, सः 

1. परत्वमपि स्वेरसमिति द्रष्टव्यम्‌ ।द. ग. >, शरेषलेकसाधनतन्‌ ख. ग. 

` अनूक्तभि्स पित्रथीतमिति नार्थः । अपितु पूवपुरषेरधीतमिति । यद्वा भूतक्छखो न॑ 
विवक्षित इति भभ्ययनकमैलादईं मवेभुच्यते इयम्प्रयाद अधीठमनषीतवञ्धेति । भदुनद्‌ 


इत्र अमुनेदिति छन्दम्‌ । | 


१०२ श्ररङ्गरामानुजमुनिविरचितभाष्ययुक्तां [ अ.३बरा.५. 


ये वे के च यज्ञास्तेषौँ सर्वषां यज्ञ॒ इत्येकता । गे वै ॐ च ठोक़्ास्ेषोँ 
सर्पौ रोक इत्येकता । एत्रह्मा ईद सर्वम्‌ । एतन्मा सर्वं सन्नयः 
मितोऽश्रनजदिति । तसात्‌ पुत्रमटेशिष्टं रोक्यपाहुः तसदेनमयुशसति । 


ब्रह्मराव्दाथमूतः, ईत ऊध्व त्वं त्वमेव = लक्तैकोऽस्वित्य्थः । अथ द्वितीयं 
त्वयज्ञ इति पितुर्गक्यं व्यच््े -ये वैके च यज्ञास्तेषां सर्वषां यज्ञ 
इत्येकता । ये यज्ञाः मयाऽनुष्ठिता अननुष्ठिताश्च, ते सवे त्वं यज्ञ इत्यत्र यज्ञ- 
शब्दस्यार्थः | ततश्च यो यज्ञादिव्यापारो मया अनुष्ठित एतावन्तं कालम्‌, मे 
कर्तव्यः, स यज्ञशब्दार्थ्स्वाऽपि स्वमेव = लदधीनोऽस्तिति यावत्‌ । अथ त्वं 
लोक इति तृतीयपितृवराक्यघ्याथेनाह -ये वै के च लोकास्तेषां सर्वषां लोक 
इत्येकतेति । ये के च रोका जिता अजिताश्च, ते सवै छोकशब्दा्थः । ततश्च 
ये छेका मया एवकन्ते कालमजिताः जेतव्यश्च, टोकरब्दार्थम्‌ताः ते स 
त्वमेव = त्या साध्या इति त्वं लोक्‌ इत्यस्यां इति भावः । अतः अहं ब्रहम 
त्यदिपुतवाक्यानामप्येकमेव पितुक्तवाक्यतयार्थाभ्युपगमोऽथे इति च भावः । थेवं 
पुत्र भति कुः पितुः तावयथेमाह श्रुतिः - एताय्द्वा इदं सर्वमेतन्मा सधं 
सनयमितोऽयुनजदिति । रोके गृहिणां कर्तव्यं सर्वीमिदे वेदयन्ञरोकालकम्‌ 
एतावद एतावदेव ! एतत्‌ स्वं वेदयज्ञरोकामकम्‌ अय पुत्रः स्रयमेव मूा - 
स्वासंपादितवेदयज्ञरोकच्छिद्रपूरको भूष्वेति यावत्‌ - इमे भारं खासनि निधाय, 
इतः असाह्लोकत्‌ मा मां अथरुनजत्‌ पारयिष्यति इत्यमिप्रायवान्‌ पिता 
पुत्राय अन्तकाले एवं त्रवीतीति रोषः । खडर्थं रुङ्‌ । इतिः मन्तम्याल्या- 
समाप्तो । तसाटुत्रमदुचिष्टं रोक्यभाहुः । तसात्‌ = एवं ‹ सं ब्रह ' लयादि- 
मन्तेणोक्तवात्‌ ध्वं पिताऽ्तुरिषठे पुतं लोक्यं रोकसाधनमाहुः । तसात्‌ = 
तथा- तसय पुतख ञेक्यलसिद्धिहेतोः ! रोक्यलसिद्धय्थमिति यावत्‌ । ए 
ुत्मनु्ासति ! पतिर इति शेषः । 


५. असुन्दर अ, 


अ.३.जा.५.] बृहदारण्यकोपनिषत्‌ १०३ 


प यदैव॑विदसाल्रोकाद्‌ प्रैति, अथैभिरेव प्राणैः सह पूतमावि- 
शति । स यद्यनेम किञ्चिदष्णया कृतं भवति, तखदे्न सर्वसात्‌ पुत्रो 
युश्वति । तसात्‌ पुतो नाम । स पुतरेणेवासिन्‌ रोके प्रतितिष्ठति । 


एवमनुरासनस्य फलमाह - स॒यदेधविदसाल्रोकात्‌ - प्रैति आविशति । 
ए्वमित्‌ एवं पुतरानुशसनं तवान्‌ सः पिता यदा असाोोकात्‌ प्रैति परलोकं 
गच्छति, अथ तदा एभिरेव स्वीयैः प्राणः बाब्यनःपरमृतिमिः पुत्रमाविशति 
पुतो मूत्वा यज्ञादिकमयमेव करोति । एवमनुषिष्टेन पुतेण कृतं॑स् पुष्यं कर्म 
पररोकगतस्य पितुः स्वानुष्ठितयुकृतवत्‌ उपकारकं मवतीवयथः । कच्च, स 
यदनेन-युश्वति । तसात्‌ पत्रो नाम । सः एवमनुिष्टः पुत्रः-, यदि 
कदाचित्‌ अनेन पिता किच्चितकर्तव्यमकष्णया कोणच्छिद्रतः अन्तरा अदत 
न करते मवति, तसात्‌ कर्तव्यरूपात्‌ पिता अङ्ृताष्छोकप्रतिपरतिबन्ध'ख्पात्‌ 
सर्वसत्‌ पुत्रो मुश्चति मोचयति । पित्रा यचत्‌ न त , तत्‌ सवं स्वय- 
मनुतिष्ठन्‌ पितुन्धूनतां पूरयित्वा तेन पूरणेन त्रायत इति [* भावः ¡ तखात्‌ 
पुत्रो नामेति । एवमनुरिष्टः पूत्ोऽपि पूर्वोक्तरीत्या पूरणेन पितुखाणात्‌ ] पुत्र 
नाम॒ भवतीत्यथेः । ततश्चैवमनुशासनग्रहणं तथाऽनुष्ठानश्च पुत्रसख, म केवलं 
पितुरेवोपकारकम्‌ , किन्तु पुतस्यापि, अन्यथा हि तख पतत्वसिद्धिरेव न खादिति 
भवः । उपपादितं पत्रेण मनुप्यलोेकजयप्रकारं निगमयति - स॒ ॒पुतेणैवासिन्‌ 
रोपर प्ररितिष्टति। सः पितां एवविधेन पुतेण, मृतोऽपि सन्‌, अमूृतोऽसि- 
नेर रोक प्रतितिष्ठति । एक्मसौ पिता पुतेण मनुष्यञेकं जयतीति भावः| 

एवं पूवेप्रतिज्ञातार्थषु॒पुत्रेण पितुगुष्यसेकजनयप्रकारमुक्वा भवरिषटम्‌ , 
' कर्मणा पितृलेको विद्या देवखेक › इद्यक्तमर्थपुपणदयितं प्रस्तौति- 

1. प्रतिबन्धक. ग. 2. नेदं ख. गश. कोदयोः 


पुव्रमाविश्चतीति न वासवातरेशमिवक्षा ! अवुहिष्पुत्रकृते खक्कतदुल्यमिति ज्ञापनाय 
तथोक्तिरिति दशेयति एवमनुदिष्ेनेति । सर्वस्मात्‌. पुत्र इति । भुखतेः पुत्रकदैश्त्रात, 
मोचयतीघर्थं इति ज्ञापनार्थं पुनः पुत्रपदश्रयोगः | 


१०४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ. .जा.५. 


अथैनमेते दैवाः प्राणा अमता आविशन्ति ८१७) । पृथि 
चैनमस्नेथ दैवी वामाविश्चति । सा वै देवी वाक्‌, यया यदेव षदति 
तत्तद्भवति (१८) । दिव्तैनमादित्याच दैवं मन आवि्चति । तदै दैवं 
म॒नो येनानन्येव भवत्यथो न शोचति (१९) । अद्धययैनं चन्द्रमसश्च दैवं 


|, , 8 १ 


अथैनमेते देवाः प्राणा अमृता आविशन्ति । अथ एने एवे पुत्रे निक्षि्तमारं 
परलोकगतं पुष्यविचाकमाणें पुरूषममृताः अमोधाः, तत्र हेतुः देवाः मानुषेन्िय- 
विरुक्षणाः प्राणश्चब्दवाच्या मनओद्यः आविश्चन्तीत्यथैः | १७ ॥ 

तदेव प्पश्चयति-पृथिव्यै वैनमग्नेश्च दैवी वागाविशति । पृथिव्यै 
चेति चतुथी पशचम्य्था । अग्नेरितयनन्तरदरीनात्‌ । परथिव्यश्चागेश्च देवी वाक्‌ 
एनै परलेकगतं पुरुषमाविशतीत्य्थैः ¦ ‹ एतस्यै वाचः परथिवी श्वरीरं ज्योती- 
हूपमबमभिः › इति प्रागुक्तः वाचः एथिव्यायतनकलात्‌ अग्यविष्ठितलाच्च ताभ्यां 
हेतुभ्यां दैवी वागाविक्षतीति मावः । दैव्या वाचो रक्षणमाह सावैदैवी 
बोद्ध यया यद्यदेव बदति तत्तद्भवति । यया वाचा यद्यत्‌ वदति अनुक्ूकं 
प्रतिदं वा, तत्तद्‌ भवत्येव चेन्नियमेन, सा दैवी वाक्‌ । शपानुगरहादिसम्थां वाक्‌ 
दैवीत्य्थः 1 १८ ॥ 

दिकश्वैनमादितयाच्चं दैवं मन आविशति । ‹ अथैतस्य मनसो 
सौद्छरीरं ज्यो तीरूपमसाबादित्यः › इति पूर्वमुक्ततात्‌ मनसोऽथिष्ठानमूतायाः दिवः 
आकाञ्चात्‌ भषिष्ठतुरादित्याच्च हेतोर्न परलोकिने पुण्यकर्माणे दैवे मन आविक- 
तीत्यथैः। दैवमनसो रश्षणमाह -- तद्वै दैवं मनो येनाऽऽनन्येव मेषत्यथो न 
श्येचति । येन मनस! पुरुषः सदा घुसी मवति, न च शोकं प्रामोति, तत्‌ दैवे 
, मनः ! अमोषसंकल्यमानन्देककारथे मनो दैवं मन इयर्थः ॥ १९ ॥ 

अदुभ्यधेनं चन्द्रमसश्च दैवः प्राण आविन्नति । “अयेतख प्राण- 
स्वपदशरीरं ज्योतीरूपमसो चन्द्रः ' इति पूर्वयुक्तलात्‌, अधिषठानमूताभ्योऽदूभ्यः, 

शम्नेरितीति | विव्य, अदुभ्येति अनन्तरद्ैनादियपि मान्यम्‌ । 


अ-द.ना.५. . बृह दारण्यकोपनिषत्‌ १०८ 


प्राण आविश्चति । स वै दैवः प्राणो यस्स्रथामश्र् न व्यथतेऽथो 
न रिष्यति। 

स॒एव॑वित्‌ सेषं भूतानामात्मा सति यथैषा देर्वौर्वै स 
यथैतां देवतां सर्वाणि भूतोन्यन्यर्वे दन॑वि्दे सर्वाणि भूतान्यपन्ति । 


अथिष्ठतुश्वन््रा्च हैतोरेनं परडोकिने दैवः प्राण आविक्तीयर्थः । ठस रठश्नण- 
माह सश्चरशासंचर॑श न ग्यथते, अथो न रिष्यति | अत्र अुश्वशन्िति 
दष्टाम्ताथेम्‌ । यथा असश्चरन्‌ न च्पथते न श्रान्तो भवति, तथा संचरत्पि 
योन व्यथते, अथो अपि चन रिष्यति -- रिङ्‌ क्षये | न न्ति, संवे 
स एव दैवः प्राण हयैः | अप्रतिहतगमनादिव्यापारहेतुः दिसानहैः प्राग दैवः 
माण इति भावः । पएरथिम्यभिदयादित्याप्चनद्ररूपदेवताप्रसाददिवाप्य मनोवक्प्रणः 
एवेविधा भवन्तीद्यथः | 


एवं जीवोपकरणानां तेषां मनोवाक्प्राणानां परलोके आत्मोपकारकल- 
रक्तयतिशयसुकता एवविदः फल्म्ह स ॒एवंविस्सर्वषां भूतानामात्मा 
भवति, यथेषा देवतैवम्र्‌ । यथा एषा पूर्वोक्ता वागिन्दियादिदेवता 





संरषां भूतानामात्मा भवति, -- अत्न वाडमनःप्राणदेवतानां स्ैभूतास्पसं 
चम स्वैमूतान्तवैर्तिज्ञानतसेरणसामथ्यम्‌ --, एवं सः अयमपि भवति, य 


एववित्‌ । प्राणादीनां परक आत्मोपकारकत्रदाक्तयतिकयं जनन्‌ सर्वभूतासमा 
वतीत्यथेः । अत्रैषा देवतेति जातावेकवचनम्‌ , प्रथिव्यम्यादित्यादीनां बहुला- 
दिति द्रष्टव्यम्‌ । स यथेतां देवतां -- भूतान्यवन्ति । स यथास 
दृष्टान्तो यथा, प्वमेवेदमित्यथेः । तदेव विवृणोति -- एनामित्यादिना । एतां 
वागादिदेवतां यथा सऽपि जन्तवः अवन्ति,-- अव रक्षणगतिकान्यादिषु । पूज- 
यन्तीत्यथः-, एवैविद्र पूर्वोक्तवागायुपकारविंरोषविदमप्येवमेव सवाणि मूतानि पूज- 

स यथे्यस् यथाशा्करम्थमाह सख दृष्टान्त इति । एवमेव प्रायः श्वतिरेी । अत्र 
शारमा भवतीलम्तमेकं वाक्यम्‌ ; यथेषा देवता, एवै सं इति द्वितीयम्‌ ; 
यथेतामिलयादि तृतीयमिखयपि खवचम्‌ । यदु किञ्चेति वाक्ये, भ्रजानमितच्येचना्थ 


्रबृताबपिि तत फरखमस्य न अवति ; सुखमात्रभागिलादस्येयर्थषिवक्षायां पुण्यपापच्चब्द्योः 
14 


१०६ ्रीरङ्गरामानुजमुनिविरवितमाष्ययुक्त [ अ.३.बा.५. 


यदु किञ्चेमाः प्रजाः चोचन्यमैवासां तदवति । पण्यमेवा्ुं गच्छति । 
न इ वै देवान्‌ पापं गच्छति ॥ २० ॥ 
अथातो त्रतमीमंसि-- 


ह 
यन्तीत्यर्थः । नन्वेवैविदः सर्वभृतपेरकत्वे तानि तानि भूतानि तत्तत्पापकरमयु 
सयत तसा प्रष्येतेतयाश्णयाह यदु किमः प्रजाः चोचन्त्यमेवासां 
तद्भवति । ` यु यसाद्रागादिदेवतोपासक्मेरणप्यक्तादेव पापद्धतोरिमाः प्रजाः 
किञ्च किचन शोचन्ति, तत्‌ पजारोकनिमित्तं पापं आसां प्रजानामेव भवति । 
अपा सह; सच इत्यर्थः । "अमा सह समीपे चे ति नैषण्टुकाः | न वेवविंदः 
प्रेरयिकुरपि तत्‌ पापं भवतीव्यथः । त्तर हेतुमाह -- पृण्यमेवां गच्छति । 
यसादयुम्‌ उपासक पूर्वक्तगुणविरिष्टवागाययुपासनपरयुकतं पुण्यमेव गच्छति प्रातम्‌, 
तेन च पुष्येनायं पूर्वोक्तागादिदेवतासायुज्यं प्राप्तः, अतस्तदेवतावदेव अस्यापि न 
पापसंबन्धगन्ध इत्यथः । दार्ान्तिके उक्ताथैतिद्धयथं दृष्टन्तं शिक्षयति न ह वैँ 
देवान्‌ पापं गच्छति । तत्तसापकर्मयु परवर्तकानामपि इन्दियापिषठातृदेवाश्नां 
यथा तत्‌ पपं न्‌ प्रप्नोति,-- तादृशो महिमा हि तेषाम्‌ । अतः -- तद्देव 
तद्विदोऽपि तत्सायुज्यं प्राप्तस्य न सर्वभूतभरणङ्तपापप्रसक्तिरित्ि भावः | २०॥ 
एवमत वाड्मनःपराणानां साधारण्येनोपासयलमुक्तम्‌ । ततर पाणस शरेष्ठय- 
निर्धारणायोऽऽरमते अथातो वतमीमां्ा । अथ अनन्तरम्‌, अतः 
एतावत्पयैन्तं सामान्येन वाड्मनःप्राणानां तयाणामप्पुपासनस्योक्तवात्‌ व्रतस्य 
उपरसनामकनतस्य भी मांसां विचारः । प्रवर्तत इति रोषः । एतेषं तयाणां मध्ये 
1, लोचन्तीलयस शोचयन्तीति विंवरणमातं ग. कोशो ! नान्यत्‌ । 2. देत्रतानां के. 
सुखदुःखद्पफलपरतं कल्प्यम्‌ । भतो यथाश्रुतार्थरक्षणाय यथावद्वतारयति नन्वेर्वविद्‌ इति । 
प्राणादिषु पन्च प्रथ्मं॑अरस्तुताः | तेषां भ्रवणमननध्यानद्शनोपयुक्तलात्‌ । वागिन्द्रियं 
प्रदचनविधया मननहेतुः । भत एवे सननस्थनि, ‹ नायमात्मा प्रदचनेने * ति उवचनोक्तिः | 
तत्र॒ त्रयो बह्मनःप्राणाः विशिष्य गृद्धीताः भत्राप्तेजोशितसारत्वदेहेतोः । धथीतदिद्यः 
प्श्रादन्धो बधिर. भवन्नपि नाद्मनःराणान्‌ आन्तमपेक्षते मोश्चोपायालुष्ठानायेति ¦ तद दनफलश्च 
देक्तमिशेषसायुज्यं कोठितम्‌ । भथोक्तानुक्र्वन्द्रियपेश्षया सुख्यग्राणख रष्ठथविषयमुपाखन. ` 
एुपदेषैः ठनिर्ारणायारम्भः अथात इति ! भशनन्तव्य्रतलाव्‌ इन्दियव्यापारदेदुखा ' 
तै्ठवसय ! ययपि अतमीमां सेस तत्तृतसंकस्यश्पग्रतस्य खयत्वा्ल्यतवगिचार इद्यम्वथैः 





अ.३.त्रा.५.। चष्टदारण्यकनोपनिषत्‌ १०७ 


प्रजापतिह कर्माणि ससज । तानि चुष्टान्यन्योन्येनास्पधेन्व । 
वदिष्याम्येवाहमिति वाग्‌ दधे । द्रह्याम्यहमितिं च्चः । भोभ्वाम्पहमिरिं 
भ्रोततम्‌। एवमन्यानि कर्माणि यथाकर्म । तानि मृत्युर्थमो भूलोष्यमे 





किविषयकमुपसनं मुख्यतया कर्तव्यमिति विचार्यत इति यवत्‌ । प्रजापति ह 
कर्माणि सदये । हः प्रसिद्धौ । प्रजापतिश्वुसखः, प्रजापरिरब्दयुर्यारथः सव 
श्वरो का चतुर्मुखद्वारा, कर्माणि कर्मज्ञनेन्दिथाणि व्यष्िह्पणि ससयुजे खष्टवा- 
नित्यः । तानि घ॒ष्टान्यन्योन्येनास्पधेन्त । एवं खष्ठानि तानि इन्द्रियाणि पर- 
स्थरं स्वस्वन्यापाराधिव्याभिमानेन सपधा क्तवन्तीद्य्थः । कथ ? ब्रदिष्याम्ये- 
वाहमिति वाग्‌ दघ । ` धृङ्‌ अवश्थान इति हि धातुः । अहमेव वदिष्यामि, 
नान्यः कश्चिन्मत्तो वक्तुं समर्थे इति वाक्‌ दृधे अमिमन्थमाना सितवतीदयरथः । 
रष्याम्बहमिति -- भोम । ख्टोऽथैः । एवमन्यानि कपमाणि यथा- 
म । एवं अहमेव स्रक्ष्यामि, अहमेव गृहमीत्यादिपरकररेण अन्यान्यपि कृर्भाणि 
इन्द्रियाणि यथाकर्म यथास्वविषयममिमन्यमानानि अवस्थितवन्तीत्यथः । तानि 
मृत्युरमो भूत्योपयेमे । तानि एवं दुरभिमानेन अविरतं स्स््यापारेषु वर्त- 
मानानि वाक्चश्चुरादीनि मृत्युः व्यापारनितेषको देवताविरोषः भमो भृता 


1. धृ धारण इति धातु; । नान्यः कश्चित्‌ सत्तो वु समथ इयमभिमनं दृधे धृतवती 
ग॒ एतदनुगुणमुपर्यप्यन्यथा | 





1 ना चभ 





न 


खत्‌। बदिध्यास्येवाहमिति करियापदोपर्थेवक्षरश्नवणात्‌, “अद वदिष्याम्येव, न तु 
कदाचिदुपरेस्ये इति षक्‌ तगं = सकलय॑ चकार । श्चमेणावशदरलाद्‌ भयव्रता साऽऽप्ीत्‌ । 
एवमन्यान्यपि ¦ सर्वैत्ैवरानुषर्ात्‌ । प्राणस्तु उच्छासनिश्वासौ निद्राकाञेऽपि वतैयन्‌ सत्त 
भासीदिति प्रकरणाथैः ¦ एतदुपासनं य॒ एवं वेदेत्युच्यते । एवं उअषिष्य्ाम्येवेयादकपि 
यथाद्थानमेव एवारं रक्षिता त्तमेवं मन्तन्यन्‌ । न तु धहमेवे जवचिघ्यामीति ~ अथापि 
तस्मादेकमेव त्रत चरेत्‌ इयत्र व्रतपरुपासनभिति वक्ष्यमाणतया तथेेदप्युक्छम्‌ । 
एकक्रपयिवतनच्च प्रागाथीने वदनदिव्यापरि स्वमत्रधोनतश्रम एषामसीत्‌ , ' अस्यैव सत 
रपमक्षामे ' ति विवेकात्‌ प्रागिति क्पथितुमिति निर्काद्म्‌ । . 





१०८ ्रौरङ्गरामानुजमुनिनिरचितभाष्ययुक्ता = [अ.६.ब.५. 
तान्याप्नोत्‌ । तान्याप्ता भृत्युरवारुन्धत्‌ ¦! तंसाच्छाम्यत्येव भाक्‌, 
श्राम्यति चक्षुः, श्राम्यति भोत्रम्‌ । 

अथेममेव नाम्रोत्‌ , योऽयं मध्यः प्राणः । 

तानि ज्ञातु दधिरे-अयै वै नः शरेष्ठो यः स्चरेधासश्चरथ 





मछ निरूपस्सन्नुपयेमे समीं पराप्त इत्यथः । तान्याम्नोत्‌ । श्रमहपो मृष्युः तानि 
इन्द्रियाणि आमोद प्रवान्‌ । तान्याप्त्वा मृरयुखारुन्धत्‌ । तानि इन्दि 
याणि आप्त्वा प्राप्य अवारुन्धत्‌ अवरोधं तवान्‌ । कायोंसमथान्य- 
करोदिव्यथेः । गत उपयेमे आपोत्‌ अवारन्धदिति कमोछिः, श्रमख क्रमा 
भिवृद्धया कार्यासामथ्यप्रयोजकर्तामिप्रायेणेति द्रष्टव्यम्‌ । अत प्रयक्ष प्रमाणयति - 
तसात्‌ भराम्यत्येव श्रोत्रम्‌ । भराग्यति श्रमं प्रामोती्यथेः । निरन्तर्यापार 
वागादीनां श्रमप्र्िरवापि दृस्यमाना पू्वमप्येवमेव समभवदिव्यथे ज्ञापिकेत्यथः । 
वागाक्तिः सर्वन्दियोपर्क्षणाथा । 

अथ विवक्षितं मुख्यप्राणख ब्रेट वन्तु तस्येन्दियेभ्यो वेरुक्षण्यमाह -- 
अथेममेव नाप्नोचोऽयं मध्यमः प्राणः । योऽयं प्रसिद्धः मध्यमः देहम्ये 
वर्तमानः प्राणः, तमेव, निरन्तरखुच्छरासादिव्यापारे वर्तमानमपि वागादीनिव 
श्रमो न्नोदि्यथैः । अद्यापि हि प्राणस्योच्छरसादो श्रमाभावो दृद्यतेऽत एवेति 
भवेः | * 


तानि ज्ञां दधिरे । तानि शान्तानि वागादीनीन्दियाणि, ' असाकं 
निरन्तरं व्यापारं कुर्वतां मध्ये ये श्रमख्पो मृत्युन प्राप्तः; स श्रेष्ठो भविष्यति । 
अतोऽसाघु भरमरहितः कः शरेष्ठः › इति ज्ञातु दधिरे निश्चयेन प्रवृततानीत्य्थः 1 
“ङ्‌ भवखनि ' इति हि धातुः । अयं वै नः भ्रेष्ठो यः--अभवन्‌ । एवं ज्ञातं 
मदृचानीन्दियाणि निरन्तव्यापरिऽप्यश्रमं सुरूयपराण दषा इति निश्चिववन्तः (न्ति)! 
किमिति £ अयं वै अयमेव सुख्कप्राणः नः अस्माकं प्रणानां मध्ये श्रेष्ठः ¦ 


ञ.३.ना.५. | बृहदा रभ्यकोपनिष्त्‌ १०९ 


न व्यथते, अथो न रिष्यति । हन्तास्यैव स्वे सपमस्ामेति । त एतस्यैव 
सवै रूपमभवन्‌ । 


यतोऽयं सश्चरलेप्यसश्चरन्निव न व्यथते न श्रमे प्रामरोति । अतर असुश्चरनिति 
इष्टन्ता्थम्‌ । अथोराब्दः अप्यथः । न रिष्यति न दहस्यतेऽपि । सूष खि 
हिंसाया ' मिति हि धतुः । हन्तेत्यनुहपपरथानखभनजे हषं । तसादयमेवासाकं 
र्ठ इति हेतोरस्यैव मुख्यप्राणस्य सवै वय वागादयो इपमस्ाम तदधीनप्रवृत्तयो 
भवेम इति इत्येवं निश्चित्य ते सर्वे वागादयः एतस्यैव सुस्यपाणस्य सूपमभे- 
बन्‌ तदधीनवृत्तयोऽमवन्नित्यथेः । 

अत एवं ^“ त इनद्धियाणी " स्यविकरणे सर्वन्दियाणां सुख्यप्राणाधीनधृत्ति- 
त्वेन वृ्तिवैरक्षण्यात्न मुस्यप्राणस्येन्धियान्तर्भाव इलयुक्तम्‌ । तथा हि तत किं 
सव प्राणशब्दनिर्दिष्टा इन्दियाणि उत मुख्यप्राणव्यतिरिक्ता एवेति विये जीपोप- 
करणलाविरोषात्‌ , भराणशचब्दवाच्यलाविदोषाच्च मुख्यप्राणाश्चे ८ मुस्यप्राणोऽन्ये 
प्राणारचे? ) द्ियाणीति पूर्वपक्ष प्रे - “त इद्धियाणि तव्यपदेशादन्यतर 
ष्ठात्‌ ,, ५ मेदश्चतेर्वेरक्षण्याच्च ' इति सूतद्वयेन सिद्धान्तितम्‌ । अय- 
मथः -- त एव वागद्य ईद्दियाणि; नतु श्रष््राणः । ततः (£ अषठ- 
माणादन्यतरैव = इतरेष्वेव, ‹ इन्द्रियाणि दरैकश्चे › तीद्धियतव्यपदेद्यात्‌ । 
किञ्च मेद्चुतेः = ! एतसाजायते प्राणो मनस्स्वद्धियाणि च › इति भराणा- 
पक्ष्या इन्दियाणां मेदभ्यपदेशात्‌ न श्रेष्ठः प्राण इद्म्‌ । नच त्त्रैव 
‹ मनस्स्वन्दरियाणि चे ति मनसोऽपि भेदन्यपदेशादिन्धियत्वामावः शक्यशङ्कः । 
। मनष्यष्ठानीद्धियाणिः, ‹ इन्धियाणि दशैकन्च ' त्यादीनां मनस इदन्धियान्तर्माव- 
म्राहकममाणानां परोक्तरीत्या, ‹ गामं ब्राह्मणश्चैव तीणि तेजांसि न स्प दित्यत 
अतेजोभ्यां गो्राह्मणाभ्यां तेजस्संस्यापूरणवत्‌, "वेदानध्यापयामास महाभारत- 
पञ्चमा › नित्यादाविवेदेन भारतेन वेदसंख्यापूरणवच्च अनिन्धियेण मनसेन्धियसंस्या- 
पूरकतयाऽन्यथासिद्धत्वेऽपि, “ उद्दियाणां मनश्चासि › इत्यनन्यथासिद्धप्माण- 
पद्धावेन मनस इन्दियवपरोग्यात्‌ ; मुख्यप्राणे इन्दियलग्राहकममाणामावाच । अतः, 


मकनन 





रिष हिंसायामिति । फरुग्यापार्थो बतलरथयोः एमन गद्यते, हिसा नीम दिखमानतेति 


११९ श्रीरङरामालुजमुनिविरचितमाष्ययुक्ता | ५.२... 


तसदेत एतेनाऽऽख्यायन्ते प्राणां इति । 


तेन हइ वाघ तत्छुलमाचक्षते यस्मिन्‌ ङे मवति, य एवं वेद ; 
य उ देव॑विदा स्पधैते, अवुङुष्य हैवान्ततो म्रियत इत्यध्यात्मम्‌ ॥ २१ ॥ 


अथाथिदैवतम्‌--ज्वरिष्याम्येवाहमिलयभिद धर, तप्स्याम्यहमित्या- 





प्राणो मनस्वन्धियाणि › इति श्तौ प्राणे न गोबरीवदन्यायावतारः, मनसि तु 
तद्वतारोऽस्स्येवेति द्रष्टव्यम्‌ । वैलश्षण्याच्च । ' पतस्थव सै पमभवन्‌ ' इति 
चछुरादीनां तदधीनपवृत्तिवरक्षणकार्यवेलक्षण्यदशनाचच इन्द्रियेभ्यो भिन्न एव प्राण 
इति ¡ प्र्तमनुसरामः । 


तखादेत एतेनाख्यायन्ते प्राणा इति । यसत्‌ कारणात्‌ वागाचयाः प्राण- 
स्यैव पमभवन्‌, तसदेते वागादयः एतेन प्राणनाननैव प्राणा इत्येवोच्यन्ते | 
अतो मनोवागाद्यपेश्चया प्राणस्यैव श्रष्ठयमिति स एव मुख्यतयोपासय इति भवः | 

एवमध्यात्मोपास्यविषयमीमांसां परिपमाप्यापासकख फलमाह -- तेन ह 
वाव तत्छुरमाचक्षते यसिन्‌ ङे भवति य एवं वेद्‌ । यः एवं पूर्वोक्त 
करिण मुख्यप्राणे वेद, सः यसिन्‌ कुले भधति [ जायते } तत्‌ कुरं तेन वाव 
तत्नन्निव ह परतिद्धमाचक्षते; यथा रधुकुरं यदुकुरमिति । कुरुश्रेष्ठो भवतीति 
याकत्‌ । य उ हैवंविदा स्यधैते, अनुशुष्य हैवान्ततो मरियते । उरब्दोऽव- 
धारणे ! हशन्दः प्रसिद्धो । यः पुमानेवंबिदा रक्तयुणविरिष्टपाणविदा साकं 
स्ते, सः अनुद्यष्येव शुष्को मूवाऽन्ततः बहुकालेन म्रिथते । विरकारं 
रोगादिश्ष्कशरीरो भ्रियते ; न सहसेत्यथः ¦ ह प्रसिद्धं प्राणोपासनमाहाप्यमि- 
स्थैः । इत्यध्यात्मम्‌ । पाणोपासनप्रकार उक्त इति रोषः ॥ २१ ॥ 


अथाष्दिवतम्‌ । उपासनाधक्षार उच्यत इति रोषः । ज्वरिष्याम्ये- 
बाहमित्यम्निदंधे । अहमेव ज्वङिष्यामि ; ससम: कोपि जरनव्यापरि नास्तीति 
अभिद्र धृतवान्‌ ; निश्चित्य निरन्तरज्वर्नपरो बमूतेत्यथैः । तप्स्याम्यहमित्या- 


अवतीति । जातो वर्त्त इलयर्थः । जनिष्यत इति वा 


अ.२.बा.५. ] बहदारण्यकोपनिषत्‌ १११ 


दित्यो भास्याम्यहमिति चन्द्रमाः । एवमन्या देवता यथादैवतम्‌ । स 
यथेषां प्राणानां मध्यमः प्राणः, एवमेतासां देवतानां वायुः । म्लोचन्ति 
हन्या देवताः, न वायुः । सैषाऽनस्तमिता देवता यदायुः (२२) । 
अथष शोको भवति- 

यतश्ोदेति धरर्योस्तं यत च गच्छतीति । प्र।णाद्वा एष उदेति प्राणेऽस्तमेति। 


दित्यो भास्याम्यहमिति चन्द्रमाः । सष्टोऽथैः । एदरमन्या देषता यथा- 
दैवतम्‌ । एवमेवान्याः भ्रोतलायभिमानिन्यो दिगदिदेवताः यथदिवतं तदेवता- 
वृत्तिमनतिक्रम्यामिमेनिरे ; तथा निरन्तरं स्वस्व्यापारपराश्वामूवननिव्यथैः ¦ स 
यथेषां -- वयुः । यथा अध्यासमितरेषां बगादिप्राणानां मध्ये हृदयमध्य- 
वती षः पूर्वोक्तो सस्यप्राणः प्रष्ठः, एवमधिदैवतं इतरासामभिवूर्यादिदेवतानां मध्ये 
वायुः शष्ठ इल्यः । ततर हेतुमाह म्लोचन्ति न्या देधताः, न वायुः । 
इतराः अभिमूर्या्याः देवताः म्लोचन्ति अस्तं गच्छन्ति; न वायुः; 
तस्याहोरात्रमेकरूपलादिति भावः । सैषाऽनस्तमिता देवता यद्वायुः । यदिति 
लिङ्गव्यत्ययद्छान्दसः । यो वायुरिषयुच्यते, सैषऽनस्तमिता देवता । तसादधिदैवतं 
वायुरेव श्रे्ठसवेन निर्धारितः पू्ैवदभिसूयादिमिर्दैवतैः । अतः प्राधान्येन स एवो- 
पास्य इति भावः ॥ २२ ॥ 


उक्तार्थं साक्षितया मन्ते पठितुमाह अथष श्ो्धो भेथति । प्रकृतविष- 
येऽयं छोकः संबादको भवतीत्यथेः। ' यत्धोदेति सूयाँऽसे त्र च गच्छती ' त्यम 
पितं शछोकाथं स्वयमेव व्याच श्रतिः श्राणाद्वा एष उदेति प्रापेऽस्तमेवि । 
अत प्राणश्ब्दार्थो वायुः । वयुप्ररणाधीनत्वदादिल्यादिगतेः अम्यादित्यादेरुदया- 
स्मयो वेय्वधीनावित्यतो वायोरेव भवन्तीति मतिः । शोकस्योत्तरामाह - 


यथद्विवतमिति ! देवताया इदं दैवतम्‌ । तत्देवताकायैम्‌ । तदाह तत्तदेव ताबत्तिमिति । 
वायो एष उदेति, व्रायावस्ठमेनि इति कव्ये, प्राणाद्वा इलाययुक्तिः प्राणनापानल- 
रपर वबिधासखमानसयानुगुण्याय । प्राणाभिन्नत्वाद्‌ वायोः प्राणे कथिते वायुरेव कथितौ 


भवतीति । 


११२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.२.ना.५. 


त देवाधक्रिरे धमं घ एवाद्य स उ श इति। 

यद्वा एतेऽप्यधियन्तं तदेवाप्यद्य र्वन्ति । तेसादेकमेच वरतं 
चरेत्‌- प्राण्यचिवापान्याच, नेन्मा पाप्मा मृद्युशप्तुवदिनि। यच्च॒ चरेत्‌ 
समापिपयिषेत्‌ । 


1 
तं देवाधक्रिरे धमै स एवाच म उ श्व इति । ते प्राणमेव देवाः अध्या 
वागादयः, अधिदैवतमम्यादित्यादयश्च धमं चक्रिरे । प्रामोपासनमेव श्यस्साधन- 
मिति निश्चितवन्तः । अतः स एव धर्मोऽचाप्यनुष्ेयः ; श्ोऽप्यनुषठेषः इति । 
अमुमेव मन्तोततरैखार्थं सये संिप्याह श्रतिः यद्रा एतेऽदुद्येधियन्त तदे - 
चाप्य कुर्वन्ति । वैरब्दोऽवधारपरो । यत्‌ यसाव्‌ कारणादेते वागादय देवाः 
अघ्दि असुध्पन्‌ कले भुस्यप्राणमधियनन उपास्यतवेनावधूृतवन्धः, तसादद्यापि 
तदेव इ्रबनिि इस्यपराणोपसनमेवानुतिषठन्तीव्यथः । 
एव श्रतिः मीमांसां परिसमाप्य तल निश्चितमथमाह तसादेकमेव चतं 
चरेत्‌ । पख।त्‌ उक्तदेतमिः एक वतं सुख्यपराणोपासनमेव चरेत्‌ आचरेत्‌ 
अनुतिष्ठेदित्यथेः । एवे मुख्यप्राणोपासनपकारं विधाय अथ ॒तल्मकारमाह 
प्रण्याच्च -- नेन्मा पणा सत्युराप्तुचदिति । उक्तप्राणोपासनारभ्भ- 
समये प्राण्यादपान्यास्चैव । प्राणनापनने = रेचकपूरके उपासनाङ्तया कुर्यात्‌ । 
किमर्थम्‌? मां माम्‌ -- इच्छब्दोऽवधारणे -- पाप्मा पपह्पः श्रमख्पो 
मदुरनापसुवत्‌ । शतन्तोऽय शब्दः । मां नावाप्तुयादिति बुद्धया इत्यथः । 
जेन्यथा पराणनापामनाकरणे श्रमेण व्यापारोपरोधः स्यादिति भावः । कश्च, यदय 
चरेत्‌ सफपिपयिपेत्‌ । यदीदं पमथमसुप्करमेत, तिं समापिपयिषेत्‌ 
तै देवां इछादेरिहकर्थो विष्यः । माणापानव्यापारात्करेचकरपूरकरपं धर्ममेव 
एर्व देवध्किरे ¦ स एव सर्वदा धर्मः ¡ घत्तो दद्नादीन्छियन्यापारं परिलज्य प्राणद्सतिं परं 
चरेत्‌ | तदुच्यते एकमेव त्रनं चरेत्‌ ्ाण्याचवपान्यचरेति । यतत प्राणोपानं काम्यम्‌ , तत्‌ 
प्रगिबो्म्‌। इह ठु परविदानिष्टस्याप्यपेक्षितं प्राणायामरूपमब्गमु्यते इति एषमर्थसंमवेऽपि, 
“ एतस्यै देक्ताये सायुज्यं सच्येकतां अयती * ति फठं शरूवमाणमुपासनजन्यतया स्वीकदुयुचित- 


भिति उपाच्चनपरतयः व्याख्यातमिति । नेदिलन्ययं परिभये । सत्युरप्तुयादिति भिया भाण्यु- 
दिति क्षरम्‌ ! 


अ.३.जा.६.] बृहदारभ्यकोपनिषत्‌ ११३ 


तेनो एतस्यै देवतयि सायुज्य सरोकतां जयति ॥ २३ ॥ 
इति तृतीयाध्याये पञ्चमं ब्राहमणम्‌ । 
२--&, 
त्यं वा इदं नाम सूपं क्ष्मं । 
तेषां नाश्नाम्‌ -- वागित्येतदेषायुक्थम्‌ । अतो दहि सर्वाणि 
नामान्युत्तिष्न्ति । एतदेषौ साम ; एतद्वि सवैर्नामभिस्पमम्‌ । 


समापनं कतुमिच्छेत्‌ । समापनं कुर्यादेव । मध्ये विच्छेदं न कुर्यादित्यर्थः । 
एवे साङ्गमुपासनसुक्ाऽथ तत्करमाह - तेनो एतस्यै देवतायै पायु 
स॒रोकतां जयति । उशब्दोऽवधारणे । एतस्यै देवतायै इति विभक्तिव्यत्ययः 
छान्दसः । एतस्या देवताया इत्यथैः । तेन अनुष्ठितेन प्राणोपाक्षनेन एतस्याः 
प्राणदेवताया एब सायुज्य समानगुणयोगे सारेकेयच्च प्राम्मोतीद्यथैः ॥ २३ ॥ ३-५५. 


लयं वा इदं नाम रूपं कमं । चेतनाचितनालमके जगति हदं परिद्स्य- 
मानमचेतनातमकं जगत्‌ त्रयमेव । कि तत्‌ नाम ख्यं कर्मति- अत क्म जीवी- 
युपुण्यपापातमकमचेतनस्य नामखूपासकपरिणामे कारणम्‌ । तत्कार्यं देवमनुष्यादि- 
नामरूपामकं जगत्‌-एतत्तितयपमेवेत्यथेः । तेषां नाञ्नां वागित्येतदेषायुक्थम्‌। 
तेषां नामरूपकर्मणां मध्ये एषां नाश्नां देवो मनुष्यो घटः पट इत्यादीनां वागिति- 
शाब्दनिर्दिष्टमेतत्‌ कगिन्द्रियात्मकं वस्तु उक्थम्‌ उत्पादनमित्यथेः । तदेव प्रददौयति 
अतो हि सर्वाणि नामान्यु्तिषठन्ति । बागिन्दियाधीनलात्‌ सर्वषां नान्नाममिलपख 
अतः वागिन्दियादेष स्वाणि नमान्युत्तिष्ठन्ति जायन्त इति हि प्रतिद्धमित्यथः | 
कथमेकेन वागिन्दियेणानन्तनामाभिलप इत्यताह एतदेषां साम । बागिव्येतदेषां 
सर्वषां नानां समेत्यथः। तत सामपदार्थं विवृण्वन्नेतदुपपादयति एतद्वि सर्वरनामभिः 
समम्‌ । कार्यनुरूपत्ात्‌ कारणस सरवैनामभिस्पमं सर्वेनामानुरूपमेव वागि्दिय- 
एवमुपकरणवहीकरणोपदेशः क्माधीननामरूपमाजः उक्तमुख्यम्राणसंस्परश्तया प्राणशब्द 
व्यपदेस्यस्य जीवल नामरूपादिच्छनतवविमुक्तयथं इति ज्ञापयितुमनन्तरव्राह्मणम्‌ । शत्र पाण- 
दाब्दो जीवपरः, यथा चतुर्थद्वितीयनाह्यण । भय प्राणचछन्नः इयत्र क्यमिति पदमपि 


अयमात्मे्यत्रेव जीवात्मपरतां ज्ञापयतीति न प्रमात्मपरः | 
15 


९११४ श्रीरङ्गरामानुजमुनिविरचितमाप्ययुक्ता [ अ.३न्रा.६. 


एतदेषां बह्म ; एतद्धि सर्वाणि नामानि विमतिं ॥ १ ॥ 

अथ रूपाणाम्‌ -- चश्ुरिव्येतदेषाुक्थम्‌ ; अतो दि सर्वाणि 
स्पाण्युचिष्टनि । एतदे्षौ साम; एतद्धि सवैर्पेः समम्‌ । एतदेषां ब्रहम; 
एतद्धि सर्वाणि रूपाणि विमति ॥ २॥ 

अथ कर्मणाम्‌- आत्मेदयेतदषामुक्थय्‌ ; अतो हि सर्वाणि कमा 
्ुचतष्न्ति। एतदेषां साम; एतद्वि स्वैः करमभिस्समम्‌ । एतदेषां ब्रह; 
एतद्धि सर्वाणि कमणि बिभेति । 


स 
म्यः । समत्वमेव सामलमिति भावः । एतदेषां बरह्म । वागि्येतदेषां नाम्नां 
रचत्थेः । बरहमव्दायैविदरणेनेतदुपयादयति एतद्धि सर्वाणि नामानि बिभति । 
मधत्मेव वृहत्वखूपं ब्रह्मत्वम्‌ । अतः एतदवागिन्दिय सर्वणि नामानि बिभर्तीति 
भर्तैलाह्मगिन्द्रियख नामानि प्रति ब्रह्मल्मिति मावः। एवसुत्तत्रापि द्रष्टव्यम्‌ ॥ १॥ 


अथ रूपाणां च्ुरितयेतदेषा्क्थम्‌ । पूववद्थेः। अतो हि सर्वाणि 
रूपाण्युतिषठन्ति । खूपक्ञानस् चश्ुस्थितलात्‌ रूप चशचरत्थितलन्वदहार ओप- 
एतदेषां सरवैस्येस्तमध्‌ 
चारिकः । एतदेषां सापैतेद्धि स्वैस्येस्समम्‌ । सवैरूपक्ञानजनकलाचच्ुषः 
कारणस्य काथेसमलोक्तिः । एतदेषां ब्रहेतद्धि सवांणि रूपाणि बिभति । 
चछ्षो सूयजञानमवैलादरूपमरणं तन्जानदवी व्र्टव्यम्‌ ॥ २ ॥ 
अथ कर्मणाम्‌ -- बिभति । अत कर्मशब्दः पुण्यपापामककमपर 
इति पू्ैसुक्तम्‌ । आत्मशब्दो जीवपरः । आस्न एव पण्यपापानि जायन्ते । स 
च सर्पुष्यपापकतैतवनुरूपः, सरवपुण्यपापानां मतता चेत्यथेः । पदानामथेः स्पष्टः । 
._._ ~~~ ~~~ --~--------------~- 
विभतींसय पोषयतीे वंदणत्वहूपं श्रहत्वुक्तं भवेत्‌ । 
रूपाणां चश्ुरिति । ननु नामहपान्तीतं रूपै दिं दरन्यमतावस्थावििषः ; न तु 
नीलादिवणेः ¦ तत्‌ कथ तत्र चश्ुष एव कारणत्वोक्िः । उच्यते । भूम्नः चश्ुप्रह्यलादथनां 
चष्वुषो विशिष्योक्तिः। सवेन्द्रियोपरक्च ण मेनेदमिति । जीवषर इति । देदप्राणरसंघातापन्नात्मपर 
इलथं. । अत्रं कण्डिकत्रयेऽपि नाम्नां हपाणां केमेणाभित्येतदनन्तरस्‌ , निरूपणं क्रियत 
इति शेषपरणं युक्तमिव । एषामिति पदस्य पश्चात्‌ पठनात्‌ । 


तदेऽप्‌ अत्ममोऽग्धरत्वात्‌ तत्सिद्धये नामरूपविपरीतकरमभ्यः सवैमुपकहलय प्राणनेपानन- 
व्याधत्राणसहायः प्रयतेतेतयुक्तं भवति। 


अ.२.ब्रा.६.। बृहदारण्योपनिष्त्‌ ११५ 


तदेततूर्यं सदेकेमयमामा। आत्मो एकस्पननेतत्तयम्‌। तदेतदमृतं सत्येन 
च्छलम्‌ । प्राभो वा अमृतस्‌, नामरूपे चच्यम्‌ । ताभ्याम प्रागश्छन्नः ॥ २॥ 


इति तृतीयाध्याये षष ब्राह्मणम्‌ । इति बृहद्रण्यकरे तृतीयोऽध्यायः ॥ 

तदेतत्तयं सदेकयमामा। एवं नामषूप्कर्मासमकस्याचेननस् चेतनमूतात्‌ 
प्रत्यगात्मनो जीवाद्यन्तवैरु्षप्येऽपि नामरूपकर्मरक्षण तदेततितयम्‌ एकं सदय- 
मात्मा । नामपकर्माण्यासना अगृहीतविवेकानि पामराणमेकमिव भवन्ती्यथः | 
तदेतत्‌ द्रढयति आत्मो एकस्सननेतत्तयम्‌ । विवेकिनां ्रयमेतत्‌ अविवेकिनमेक 
आलैवेत्यथैः । उरब्दोऽवधारणे । अविवेकिभिराला प्रथक्‌ कुतो न ज्ञायत इत्यत्राह 
तदेतदमुतं सस्येनच्छननमर्‌ । तदेतद्वाक्यम्‌ अमृतसत्यञञव्द विबरणपूरवं श्रुतिः 
स्वयमेव व्याचष्टे प्राणो वा अमृतम्‌ नामशूपे सत्यम्‌ ताभ्यामय प्राणरछन्नः। 
अव्र प्राणशब्दो बद्धजीवपरः । “पराणो वा आश्चाया मूयान्‌ , इत्यादौ प्राणचचन्द्रख 
बद्धजीवे प्रयोगात्‌ । सत्यं पुण्ययापकर्मफल्मिव्यथः। ‹ ऋते पिबन्ता › वित्यादौ 
स॒त्यापरपर्यायस्य ऋतसब्दस् कर्मफले भरयोगदशेनात्‌ । कर्मफरं हयकदयम्भावित्तया 
सत्यं भवितुमहति । तथा च पूर्ववाक्ये अमृतमिदयुक्तः प्राणः जीबामा । सत्य- 
शब्दोक्ते च नामरूपे । ताम्धां नामदपाम्यामय प्राणरन्दितः प्रत्यगामा छनः । अतः 
पामरैमै ज्ञायते विविच्येति पूर्ववाक्याथः; ततश्च कर्मफङमूताभ्यां नामरूपाभ्यां 
संपिण्डितोऽयं स्वयभमुततः अपहतपाप्मत्वादिमनेवासमा भ्याधकुरसंबधितराजकु्मारवत्‌ 
ताभ्यां प्रच्छन्नो मवति, नामरूपाभ्यामगृहीतविवेको भवतीति पूर्वैवाक्यफलिताथे 
इत्यथेः । 

केचित्त- -प्राणशब्दविवृतोऽयममृतशब्दः निरुपाधिकामृतभ्राणराब्दवाच्य- 
परमासपरः । तथा च स एव नाण्पासकजगतोऽन्त्यामी सन्‌ जीवकरमफरुतया 
स्वष्टाभ्यां ताभ्यां स्वयमेव विशिष्टो भवतीति वाक्याथेः । ततश्च ' तद्धेदं 
तदव्याक्रतमासीत्तन्नाणरूयाभ्यां व्याक्रियत › इति आदो प्रपश्चितस्य परमासन एव 
सर्वैनामरूपभाक्वमिप्यस्याथस्य निगमनपरोऽय ताम्याभयं प्राण्छन्न इत्यन्तसन्दभं 
इत्यपि वदन्ति ॥ २ ॥ ३-६. 

दति बरहदारण्यकपकारिकायां तृतीयोऽध्यायः । 


११६ श्रीरङ्गरामानुजयुनिविरचितभाष्ययुक्ता [अ.४.बा.१. 
अथ चतुथौऽध्यायः । 
४--१, 
. द्ठवासाकिरहनृचानो गाग्यै आस्च । स हदोवाचाजातसं काश्यम्‌ › 
ब्रह्न ते जनाणीति। स होयाचाजावतरुः, सहस्रमेतस्यां चाचि दबो 





तृतीयाध्याये, ‹ तद्वेद तदव्याङ्कतमासीत्‌ ' शयुपक्षि्खय ब्रह्मणो जगत्ा- 
रणत प्रपश्चनाय अयमध्याय आरभ्यते -- दप्रबालारिरहानूचानो गम्यै 
आस । इरः गर्विष्ठः बलकसापत्ये बालकतिः । दपश्वासी बालाकिश्चेति स 
तथोक्तः । हशन्दो वृत्ताथसरणे । अनूचानः अङ्गाध्यायी । ' एकां चाखा- 
मधीत्य धोत्रियोऽङ्गध्याय्यनूचानः ' इति स्मृतेः । अतश्च अमीमांसितवेढाथं इचयुक्तं 
भवति । गम्यैः गोत्ततो गाम्यैः । आस बमूव। स होवाचाजातदचतुं कार्य 
ब्रह्म ते ब्रवाणीति । सः वालकः फर्यं कारीराजमनातरघुनामानं प्रप्य, 
ब्रह्म ते जवाणीदयुक्तवानित्यथः । महात्रहमनिस्पमीपे अयं बालः कथं॒वक्तुमुतसहत 
इत्यश्व्ाथा हशब्दः । सं होवाचाजातश्चतुः । अत हशब्देन तस्य राज्ञो 
्रमवितु वात्सस्यातिशयं दीयति श्रुतिः । तामेवाजतश्त्रोरक्ति ददीयन्ती तयैव 





श्रीः । भय व्रियाविेषः प्रस्तूयते । अथं बाककयजातसातरुसंवादः कौषीतकयु- 
पनिष्पि श्रूयते ! तत्रत्यं॑प्रकरणमेव जगद्राचित्वाधिकरणविषयः । "° यस्य्ेतत्‌ करम › , 
‹ अथास्मिन्‌ प्राण एवैकधा नती " यादिषाक्यानां तत्रैवं सात्‌ । परं जीकातिरिक्तपरमात्म- 
्रतिबोधनार्थं प्रकरणमित्युपपादनाय अत्रत्यं वाक्यमपि गरदठीतं सूत्रे, “ अपिचैवमेके इति । 
एतद्वियाफटश्च खाराज्यमिति तत्रैबो्तम्‌ । एतद्वि्ोपायस, संलयस्य सलमिति रदस्यनाम 
उत्रैवोक्म्‌; न तत्र ¦ अत्र भादि्यादिपयायाः द्वादरैव ; तत्र षोडश, स्नयिलनुपुरुष--प्रा्ञ~ 
दङ्िणाक्षिपुरष ~ सन्याकषपुरुषपयोया्त्वारोऽविका इति । तत्र॑ आदिलयपर्याये स्थित बहन्‌ 
पाण्डरवासाः इति अत्र चनद्रपयोय एव श्रयते । एतरमन्यान्योऽपीषद्‌ मेदो भाग्यः । 


दप्रबाङाकिदैति। समासकरणात्‌ तथेव तथ प्रिद्धिरपीति सूच्यत इष । 


स.४.बा.१. 1 बृहदारण्यक पनिषत्‌ ९१७ 


लनको जनक इति बै जना धावन्तीति ॥ १॥ 


स होवाच गाग्यां य एवासावादित्ये पुरु एतमेवाहं ब्रह्मोपास 
इति । स होवाचाजातत॒मां मेतसिन्‌ संवदिष्ठाः, अतिषठस्सर्वेषां भूतानां 
भूधां राजेति वा अदमेतगुषास इति । 


तेषु तदवातससस्य सहेतुकं विशदयति सहस्रमेतस्यां वचि दमो जनको जन इतिं 
वै जना धावन्ति । जह ते वाणीव्येतस्यामेव वाचि निमित्ते गवां सहसरं परयच्छामः। 
मत्समीपमागत्य, ब्रह्म ते उपदिज्चामीति शब्दप्रयोक्ता कोऽप्येताकन्ते कारं न इष्टः । 
सर्व॑ऽपि हि ब्रह्मविदः, जनक एव ब्रह्म शुश्चषुः जनकं एव दाता चेति जनकस्य 
समीपमेव धावन्ति । भर्वास्तु मत्मीपमागल्य ब्रह्म ते जवाणील्यक्तवान्‌ । अतोऽनेनैव 
वाक्येन तोषितोऽहं गवां सहस्तम्‌ , ब्रवाणीति वाङ्मातणेव प्रयच्छामीति मावः ॥ १ ॥ 
स होवाच गाग्या य एवासावादित्ये पुरूष एतमेवाहं बशचोपासे इति । 
आदित्ये आदित्यमण्डले योऽय पुरुषोऽभिमानितया वर्तते, एतमे१ आदिय- 
पुरुषमहमुपासे । तदेष ब्रह्म । अतः तमपि तद्भघ्ोपस्स्वेति भावः । सु हो- 
वाचाजातशतु्भामितसिमन्‌ संवदिष्ठाः । स चाजातशतुरेतच्छलोवाच । कि- 
मिति? मामां प्रति एतसिन्‌ आदि्यपुर्षविषये मा संवदिष्ठाः संवादं मा 
कार्षीः । अज्ञाते हि विषये संवादः कर्तव्यः, अयं तु ज्ञात एवेति भावः । कथ- 
मित्यत्राह अतिष्ठाः सर्वषां भूतानां मूधा राजेति वा अहमेतमुपास इति । 
वैशब्दोऽषारणे ; प्रसिद्धौ ब । अतील=सर्ानतील ति्तीवयिष्ठाः- मातो 
जनकोजनक इतीदमपि भजात्चनुवाक्ष्यमेव $ न श्रु्िवाक्यम्‌ । अन्त एवं इति- 
शब्दात्‌ । द्विर्तिः, जनक एवं श्रोता, जनक एवं दाता, जनक एवं शचुश्रषुः, जनश एष दिल्छुरिति 
बद्धे खथंषिवक्षयेति शाङ्करम्‌ । तदेवेह मरकरान्तरेणोक्प्‌ जनश एव ब््ुप्रषुः, जनक 
एव दत्ता चेति । 
अज्ञाते हि विषये इति । नन्वहवते विषये विषादो वादश्च मवतः । धवादस्तु ज्ञते एव । 
समित्येक्रीभवे । खशीयवदेनैश्मीमूतो वादः संवादः । यत्रैकोक्तं शटणनू परः तथरेवेयङ्कीकृय 
वदति, तत्र संवादः। “मा मैतस्मिन्‌ संवादयिष्ठाः › इति भिजन्तं कौषीतदिवाक्ये । ममेतद्विषये 
लद्राक्यैकीभूतवादवन्तं त्वं न तवान्‌ । ठहुक्तं मया न संमन्यत इति तदर्थः । अत्रापि स 
एवाऽऽशयः । मां प्रति लं संवादधान्‌ नाभूः । मदमिमतवाक्यसमानार्थकवाक्यवान्‌ नाभूरिति 
बराच्यार्थात्‌ । सर्वथा मा इति निषेधः, न विषयय ज्ञतलात्‌ ! तु विपरीतत्वदित्ि चेत्‌- 


११८ श्रीरङ्गरामानुजमुनिषिरचितमाष्ययुक्ता [ अ.४.बा.१. 


स य एतमेवयुपास्तेऽति्ास्सवैषां भूतानां मूधां राजा मवति ॥ २॥ 
मनिन्‌ › इत्यादिना विचुपरत्यः --, सवषां मूतानाश्च मूधव मूर्धा मरष्ठः' 
दीपिगुणोपेतवद्राजा इति एतैरतिष्ठालसर्वम्‌तमूधैखराजवैरविरिष्टमेतम्‌ आदि- 
तयपुरुषमहमुपासे । अतोऽस्य ज्ञातलादसिन्‌ विषये संवादो न कर्तव्य इत्यथः | 
स्वोक्तख फं दीयति सं य एतमेवदुपास्ते अतिष्ठाः सवेषां भूतानां 
भूधां राजा मउति । य एतमादि्यमे्रशक्तयुणविरिष्टसुपास्ते, सोऽयमतिष्ठा- 
त्दिगुणविशिष्टादित्योपासनकशात्‌ स्वयमपि तक्रतुन्यायात्‌ तद्णयुक्तो भवतीति 
मावः | अत्र "य एषोऽन्तरादिप्ये › इत्या्ुक्तः परमात्मोच्यत इति न अमिक्तयम्‌ ; 
उततरखण्डेषु वक्ष्यमाणात्रहमम्‌ र चन्द्रादिपुरुषक्षहपाडात्‌ , अस्य परत्रह्मलनिषेधच्ति 
द्रष्टव्यम्‌ ॥ २॥ 

1. धयं ख. पठ. । अन्यन्न ' राजलविशिष् ` इति । 

सदयम्‌ । भत्रायमाक्षयः-दप्त्वाद्‌ बःलाक्रिः, ‹ राजाऽसाभिः प्रतिबोधनीयः › इति मला 
समेयाय । प्रबुद्धो राजा नं तेनोपदेष्टव्यो बभूव । अथापि, ° अस्यर्थे एषं वा तथा वेति 
सदेहः स्यात्‌ ; भसमत्ववादेन स व्यधेतु * इति खयं मन्वानो बालाक्किः, ब्रह्म ते अ्रदाणीति 
बभाण । भथ त प्रति रजोक्तिः सहखमिलयदिः | तत्र द्वेधा आशयः सुध्वः- एतस्यां 
वाचि सदलं दद्यः । न ठु उवरि ब्रह्मवद्य किञश्िद्‌ देयं भषिष्यति | वक्ष्यमाणस्य भन्रह्य- 
दाद्ल्वान्‌ \ घथापि ब्रह्मैवासभ्यं वक्तव्यमिति विवेकस्तै जात इति संतुष्याभः । जनकतुल्य- 
प्रभावश्च वयं, ठद्रादो न ब्रह्मवाद इति जानीमः । इत्येका धर्थग्यश्ञना । इमां व्यक्लनां विज्ञाय 
किश्त्संकुचितप्रततिबोलकिः, ‹ एतमेवाहं ब्रह्मोपासे । भवत एतस्मिन्‌ संमतिरस्ति न वेति 
न जने ” इति दीनखंर एकारं प्रयुज्य दषं यामासं | नाहं संमन्ये इत्येव चोपरि तरप भदहेति । 
इत्येक रीतिः । भन्या तु भमिहोऽप्यज.तच्चनरुः भद्सः भमिहमुदारश्च जनकं प्ररेसन्‌ , 
" अताटच्चश्य मे सविधमेलय त्रय विवक्षवे भवते एतद्वाग्थमपि सहघ्नं गवां ददामि ‡ यथावद्‌ 
वृच्नानन्तरमधिशमपि ` इति विनीत एव व्यकः प्रत्युवाच । इषस्तु बालाकिः, ५ यद्यत्‌ भसाधि. 
वक्ष्यते, तत्‌. सवैमयमविशदमेवेतवत्‌ ज्ञातवान्‌ खात्‌ । तस्मादस्मत्संवादेन एतदुगरहीतांशप्रामाण्या- 
ऽऽभायकेन अयं वृतो भवतु › ईति अह्कयोगव, एतमेवाहं जरह्मोपासे इति । निरूपकोऽ्ं 
यस्मदतमेव ब्ह्मत्वेनोपासे , तस्मात्‌ ते अयं ब्रह्म न वरेति संदेदरेथोऽपि मा भूत्‌ इलयाद्यः , 
क्र राजः प्रत्युकच, यदि तरिंषय दषद्ध अज्ञातः संदिग्धः स्यात्‌ , तिं भवता संवादः कतग्यो 
भवेत्‌ ¦ सया त्वेतदुपासनत्पि खक्नतम्‌ ; एतत्छकदिकमपि ! मवतैवायमज्ञात इति भवत्संवाद 
इद न भवतीति । इयमेव द्वितीया रीतिः दयोवास्तवचित्तदत्तिप्रदरिक्र भ्ये आद्वियते । तथा च 
स्ञ स्वानवगतत्वामिमाने बालकिगतमपनेतु यद्‌ वरक््यम्‌ , तद्‌ दितम्‌ अज्ञात इयादिनेहि । 


अ.४ब्रा.१. | बृहदारण्यकोपनिषत्‌ ११९ 


स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास 
इति । सर होवाचाजातशलुमां मैतस्मिन्‌ संबदिष्ठा बृहन्‌ पाण्डरासास्सोमो 
राजेति वा अहमेतमुपा्ष इति, स य एतमेबयुपास्ते अहरह सुतः श्रसुतो 
भवति ; नास्यान्नं क्षीयते ॥ ३ ॥ 


स होवाच गार्म्यो य एवासौ चन्द्रे । चन्द्रे चन्द्रमण्डले तदमिमानि- 
तया वर्तते यश्चन्दरपुरषः, तमहमुपास इति गाग्यं आहेवयथः । स हो्रचाजात- 
शलुः । पू्ैवत्‌ । बृहन्‌ पाण्डरधौसास्सोमो राजेति घा अहमेतयुपास इति । 
बृहस्‌ महान्‌, पाण्डरं शङ्क किरणस्य वासः क्छ जगदाच्छादकं यख स 
पाण्डरवासाः, - उक्तश्च व्यासाः, “ पण्डरैरंशुमिर्जगदाच्छादकलात्‌ पण्डरवा- 
सस्व ” मिति--, सोमो राजा यक्ञसाधनमूतसोमरानरब्दितरूताविरोपेणेकयब्दा- 
भिरपप्रयुक्ततदभेदेन वा, चन्धस्योषधीशतया सोमराजशब्दवाच्य्ताविरोषरक्षणो - 
पधीनामीशतया ईरोरितव्यसंबन्धङ्ृतामेदेन वा सोमो राजेति चैतैगणेः एतं चन्द्र 
परुषे अहमुपास इत्यथः । सोमरताऽमिन्चतेनोपासनफल्माह स थ ॒एतमेव- 
पास्ते अहरह सुतः प्रसुतो भवति ; नास्यां कीयते । सुत इति ्रसुत 
इति च कर्तरि क्तः । उक्तगुणविरिष्टचन्द्रोपासकः महरहः सोमं धुतवानित्य्थः | 
प्रकृतिविङ्कृतिमेद विवक्षया सुतः प्रुत इययुक्तिः। चनद्रस्यान्नमूतसोमशढ्दवाच्यरूता- 
त्मकतवेनोपासलादननाक्षयल्फरुकथनमपि तल्लतुन्यायात्‌ युज्यत इति द्रष्टव्यम्‌ । 


केचित्त-चन्दरस्य स्वत एव देवाचमूतसोमलात्‌ तत्त्वेनोपासनस्थेवान्नक्षया- 
भावः फलम्‌ । तस्यैव सोमराजशब्दमुख्याथेत्वेनोपासनसय यथाथ्यैसंभवे सोमराज- 
शब्दवच्यल्ताऽमेदोपासनाभ्युपगमख व्यथेत्‌ । न चेवं सुतः प्रसुत इति 


गाग्ये आहेयं इति । भत्र सर्वत्र आहेति पदं तिडन्तप्रतिरूपकसन्ययम्‌ उववचेत्ये 
तदर्थपर प्रह्यम्‌ । 

सुतः श्रसुतः इति सोमरुताभिषवर्पफलानुरोधेन उपासनेपि सोमर्ताषिषयतं 
संपादयन्‌ अर्थमाह यज्ञेति । खतातिशेषेणेकेति । रूताविरोषवाचकशब्दरूपशब्देयर्थः । 
कर्तरि क इति । शा्करे ठु सोम इति पदमध्याहृय भख सोमः अहरदरभिषुतो मवतीत्युकतष्‌ । 
प्रतीति । अङृतियाग विषतियागस्पमिन्नमिनसोमयायामिप्रायेणे यथः । 


१२० श्रीरङ्गरामामुजस्‌।नविरचितमाष्ययुक्ता [अ.४.तरा.१. 


म होवाच गर्यो य एवासौ विद्यति पूरुष एतमेवाहं ब्रह्मोपास 
इति । स .होवाचाजातवर्मा मैतस्मिन्‌ संवदिष्ठाः, तेजस्वीति बा अहमेत- 
्ुपास इति, स य एतमेवघरुपास्ते तेजसी ह भवति, तेजस्विनी हास्य 
प्रजा भवति ॥ ४॥ 

स॒ होवाच मार्ग्यो य एवायमाकाशे पुरूष एतमेषाई ब्रह्मोपास 
इति । स ॒होवाचाजातश्रुमा मैनस्मिन्‌ संवदिष्ठाः, पूणंमग्रवतीति बा 
अहमेतञुपाप् इति, स थ एतमेवयुपास्ते पूयते ह प्रजया पद्युभिना- 
स्याखाष्टो षाव प्रजोद्र्तते ॥ ५ ॥ 

स॒ होवाच गार्ग्यो य एवायं वायौ पुरूष एतमेवाहं बह्मी- 
पामे इति । स होवाचानातश्षतुमां मैतसिन्‌ संदिष्टाः , इन्द्रो वेडष्टो- 


1 1 


 सोम्ुत्चरूपफस्की तनमयुक्तमिति वाच्यम्‌; चन्द्रस्य सोमराजत्वेनोपासने सोमराज- 
चाव्दवाच्यर्ताविरोषल्वरूपफस्कीर्तने विरोधाभावात्‌ ; एकशन्दरूषिततवषूपप्र्ा- 
स्तिसत््वादिति कव्दन्ति ॥ ३ ॥ 

स हेवाच गाग्यों थ एवासौ विचृति --। विद्युति विद्यमानस्य 
बिचयुदभिमानिनः पुरुषस्य तेजस्वित्वेन गुणेनोपासने खयमपि तेजस्वी भवति तदु- 
पासकः ; त्ुत्रश्च तेजस्वी भवतीत्यथेः | प्रजा पुत्र इत्यथः । रिष्टं स्पष्टम्‌ ॥ ४ ॥ 

सं होधाच गाग्यौ य एवायमाकाशे- । आकारो विद्यमानस्य तदमि- 
मानिनः पुरूष पूर्णत्विरिष्टोपसनायाः फं प्रजया पटयुमिश्च परिपूणेलम्‌ ; पृणे- 
त्परयक्त निर्व्यापारलरक्षणाप्रवतिंत्वविरोषणविचिष्टोपसनायाः फं प्रजासन्तानावि- 
च्छिततिरिति विभागो द्रष्टव्यः । उद्रतते । उद्र्तनम्‌ = खोकान्तरगमनम्‌ । 
अस्योपासकख प्रजा असाह्छोकाछ्छोकान्तरं न गच्छतीलयथेः । रिष्टं स्पष्टम्‌ ॥ ५ ॥ 

स होवाच गार्ग्यो य एवायं वायौ -- । इन्द्रः परौश्चथदारी । 
८ योऽयं पते एष देवानां गृहाः › इति वायेो्देवलेकतपरसिद्धेः देवरोकलसामा- 


ल्ेकान्तरं न गच्छतीति । पुराकाखादिति कोषीतक्युक्तमिहं घटनीयम्‌ । 
संताना विच्च्छित्तिरिति पूर॑वर्णनात्‌ , ‹ संतागमनुत्रा्य  इयपि पुराच्खदिलत्रामिमतम्‌ | 
छान्दोग्ये (३-१२-९.) पूणतवाबतितवोपासनाफलं मोक्ष इत्युक्तम्‌ । 


भ.9.ब्रा.१.। बृहदारण्यकोपनिषत्‌ १२१ 


ऽपराजिता सेनेति वा अहमेतशुवास इति, स॒ य एतमेवष्ुपास्ते निष्णु- 
हापराजिष्णुभेवत्यन्यतस्त्यजायी ॥ ६ ॥ 


स॒ दोषाच गाग्यौ य एवायमप्नौ पूरुष एतमेवाहं ब्रह्मोपास इति । 
स होवाचाजातशतुमां मेतसिन्‌ संयदिष्ठा विषासहिरिति वा अहमेत्पास 
इति, स॒ य एतमेधपुषास्ते विषासद्िदं मवति विषासहिर्हास्य प्रजा 
भवति ॥ ७॥ 


स होवाच गायो य एवायमप्पु पुरुष एतमेवाहं ब्रह्मोपास इति । 
स होवाचाजातशहुमा भेतसिमन्‌ संवदिष्ठाः प्रतिरूप इति वा अहमेतशरुपास 
इतति, स॒ य एतमेवदुपास्ते प्रतिरूपं हेवेनमुपगच्छति नप्रतिरूपमथो 
प्रतिरूपोऽखाज्जायते ॥ ८ ॥ 





नयद्वकुण्डलम्‌ । मरतां गणलपरसिद्धेरपराजिता सेनेदुक्तिः । जिष्णुः नय- 
रीकः। अपराजिष्णुः अपराजितः । अन्यतस्त्यजायी = अन्यतो भवा; 
अन्यतस््याः । शतव इति यावत्‌ । तान्‌ जेतु शीरमस्येत्यन्यतस््यजायी । 
 युप्यजाता विति णिनिः । रिष्टं स्पष्टम्‌ ॥ ६॥ 


स॒होवाच गायो य एवायमग्नौ -- । विषासहिः सोदुमशक्यः 
शलुभिरित्यथः .। मर्षणशीरु इति वाऽथः । विषासहित्वगुणविरिष्टभिपुरुो- 
पानेन स उपासकः, तप्पुत्श्च विषासदहिभ॑वतीत्यथः । रिष्टं सषटम्‌ ॥ ७ ॥ 


स होवाच गाग्यी य एवायमप्सु -- । प्रतिरूपः प्रतिविम्बः । 
सदयप्रतिनिम्बोपेतलरादपाम्‌ अप्पुरुषस्य प्रतिखपलविशिष्टोपासनोपपत्तिः। यथक्रतु- 
न्यायादेष तदुपासकस्येदं फलम्‌ । प्रतिरूपं सदरमेव कर्तादिकमेनम्‌ उपासक- 
ुपगच्छति प्राति । नाप्रतिषूपं प्रापनोति । प्रतिरूपः सदश एव पुत्रोऽसा- 
जायत इत्यथः । रिष्टं स्पष्टम्‌ ॥ ८ ॥ 

16 


१२२ श्रीरङ्गरामनुजमुनि विरचितभाप्ययुक्ता [ अ.४.बा.१. 


सं होवाच गर्यो य एवायमादर् पुष एतमेवाहं ब्रह्मोपास इति । 
घ हीधाचाजातशत्रमां यैतखिन्‌ संरदिघय रोचिष्णटरिति या अहमेतष्ुपास 
इति, स य एतरेबघुपस्ते रोचि णु मवति रोचिष्णुर्हास्य प्रजा भवत्यथो 
भैः संनिगच्छति सर्वास्तानतिरोचते ॥ ९ ॥ 


स होर गार्म्यो य एवाय यन्तं पथच्छब्दोऽनृदेत्येतमेवां 
ब्रह्मोपास इति । स होधाचाजातचलुमा पैहसिन्‌ संवदिष्टा असुरिति वा 
अहमेतदपास इनि, स य एतमेवषुपास्तं सवं हेवासिन्‌ रोक आयुरेति 
नैनं पुरा कारात्‌ प्राणो रऊंडाति ॥ १० ॥ 


म होधाच गाय य एवायं दश्च पुरूष एतमेवाहं ब्रह्मोपास इति । 
स होवाचाजातरत्मा मैतरिमन्‌ संवदिष्ठाः द्वितीयोऽनपम्‌ इति वा अहमेत- 

स होवाच गार्ग्यो य एवायमाद्े --। आदर वि्यमानख प्रतिविम्ब- 
पुरुषस रोचिप्णुस्वं॑भ्राजमानलम्‌ -- खेच्छलमिति यावत्‌ । तदुपासकः ; 
-तलुदश्च रो विष्णुरेव मवति। अथो अपि च यैः संनिगच्छति येः संगतो 
मि, सर्वान्‌ अतिरोचते अतिक्रम्य प्रकाशते । समानानायुत्तमश्छोको भव्‌- 
तीत्यथेः । शिष्टं स्पष्टम्‌ | ९ । 

स होवाच गायो य एवायं यन्तं पथाच्छन्दोऽनृदेति--। यन्तं 
गच्छन्तम्‌ । शब्दमिति असय विष्य ्राह्यम्‌; उत्तरत शब्द्‌ इति भवणात्‌ । 
तथाच अग्र गच्छन्तं शब्दं अनु अनुखतय यः पथाच्छब्दः प्रतिष्वनिरुदेतिं 
मृरशब्दानन्तरसुदेति, तस्य प्रतिशब्द प्राणकायेलात्‌ अयुरित्यहसुपास इत्यथः | 
असुः प्राणः | प्राणजन्य इति यावत्‌ । हदुपासनस्य फलम्‌ ; असन्‌ रोके 
उपासकरारीरे यावदायुः प्राप्तम्‌ , तत्‌ सर्वमेति। नैनं पुरा कासत्‌ प्रणो 
जहाति । अआयुरन्त्कारत्‌ पररा एनमुोपक्मपसृद्युनं प्रापरोरीत्यथः । शिष्टं 
स्पष्टम्‌ ॥ १० ॥ 


स होवाच गाथी य एवायं दिक्च -- । दिशां युममूतधिदेक्त्य- 
त्वात्‌ द्वितीयत्वेनोपासनोपपत्तः । द्वितीयतव द्वितीयक्वम्‌ । अनपगतम्‌ जवि- 


अ.9.बरा.१.1 बृहदारण्यकोपनिषत्‌ १२३ 


पास इति, स य एतमेवप्रपास्ते दहितीयवात्‌ ह मवति नाशद्रण- 
शिते ॥ ११ ॥ 

स॒ होवाच गाग्यो य एवायं छायामयः पुष्प एनमेवं व्रचोपा्र 
हृति । स होवाचःजातपतुना यैतसिनस्‌ सं रदिष्ठा सत्युरिपि बा अदहमेत- 
धपा इति, स य एनमेवघुपास्ते सथं देवास्मिस्‌ सो$ आशधुरेति नैन॑ एरा 
कारान्मृत्युरागच्छति ॥ १२ ॥ 

स होवाच मग्यौ य एवायप्रात्मनि पुरुष एतेषां त्रक्षोपस 
इति । सोपचाजतशत्रमा मेतस्मिर्‌ संवदि गर आःत्धन्वीति दा उहमेत- 
पुपास इति, सं य एतमेनप्रुण्ये आत्मन्वी ह भात्याटननिनी हास्य 
प्रजा भवति । 





च्छिन्न । दिशां परस्परविच्छेदामाशदनपगलयोपपत्तिः । ततर द्वितीयत्वेनोपासना- 
फं दि तीयपानिति । सहाप्वानित्यथः ! अविच्छितच्रखरश्षणानपगत्वोपासमफलं 
नाश्नाद्रणर्छिद्यत इति । गणः बन्धुवगैः अश्नात्‌ उगसकान्न च्छिद्यते 
नान्तरितो भवति । उपासकस्य बन्धुविश्चषो न सवतीवयथः । शिष्टे स्पष्टम्‌ ॥ ११॥ 


स होवाच गाग्यी य एवायं छायामयः -- । छायामयः पुरषः 
पुरुष्च्छाया । तस्याः गृनयुक्वीरताद्वयङ्करलान्च मृद्ुत्वेनोपासनोपपत्तिः । शिष्टं 
पूवैवत्‌ स्पष्टम्‌ ॥ १२ ॥ 


स होवाच ग्म्य य एवायबास्मनि -- । आलमनि शरीरादौ अइ. 
मित्यमिमन्यमानो यः पुरषः, त स्वामानं वै एव ब्रह्मोपास हृवय्थः । अथव] 
प्रयगास्मतामान्य व्रह्मोपाप्त इत्यथैः । आत्मन्वी आलन्शन्दात्‌ प्ररेसायां छान्दसो 
विनिप्रत्ययः । प्ररास्तशरीरेग्दियादिपस्वाजीवप्यासन्विवोपपत्तिः ! एवे तदुषासक्रः, 
तद्पुल्श्च आलन्वी भवतीत्यथंः । रिष्टं स्पष्टम्‌ । 


अत्मनि पुर्‌ष इति । शारीरः पुरुष इति कोषीनकरि्रुतेः भप्मपदं शरीरपरमिति 
स्यम्‌ । 


१२४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.४.ा.१. 


घ॒ ह तुष्णीमास गाग्यैः ॥ १३ ॥ स होवाचाजातशतुरेवाबन्न्‌ २ इति । 
एतावद्धीति । तैतावता विदितं भवतीति । स हपराच गण्य उप सा 
यानीति ॥ १४ ॥ स होवाचाजातनरत्रः प्रविोमं वैः तद्यह्माक्षणः 
2 म मान 

स॒ ह चृस्मीम गारः । ततः परमुत्रपरिसतः ग्यैः तूष्णीं वमू - 
वेत्यर्थः! १२ ॥ स होवाचाजावशलुरेताबन्न्‌ इति । नु. इति मन्न प्ठतः । 
एतावदेव फं त्वा ज्ञातमिति सोजातशत राजा उवाच पप्रच्छेत्य्थः । गाग्य आह 
एतावद्धीति । एतावदेव मया ज्ञातम्‌ ; नेतोऽधिकमित्यथंः । पुनरजातशलुराह 
नैतावता विदितं भवतीति । ब्रहमस्वख्पमिति रोषः । एतावता ज्ञातेन तब्रहमघ्- 
रूपे न विदितं भववीत्यथः । तन्कञातेभ्योऽन्यदेव ब्रहमस्वखूपमिति भवः । 

स होवाच गाग्यैः । एवमजातचतरुणोक्तो बाखकिताभिमानः ‹ नीचा- 
द्युत्तं वियम्‌ ›, ' आपतकस्यो ब्राह्मणसयाब्राह्मणाद्विचोपयोगः › इति शाख्ममनु- 
सुप्य क्षतियादप्यजातकत्रो श्रह्यविद्यामुपादि्युः ', ' नामुपसन्नाय ब्रह्मोपदेष्व्य › मिति 
शाखार्थं जानन्‌ ग्मः स्वयमेवाहेत्यथैः । हशब्दो ब्रह्मविचाप्राततौ गार्यख ताद।- 
लिकमभिनिवेरं सूचयति । किमितोस्यत आह उप स्रा यानीति । स्वा लाम्‌ 
उपथानि रिष्यस्सन्नुपगच्छामि । महयं ब्रह्मविद्यां देदहीसयथेः ॥ १४ ॥ 

स॒ होवाचाजातरतुः एवुपसन्ने बासकरिमातरलुरवचित्य्ैः । हेति 
रङ्गस्य निरभिमानतप्ररोसा्थेम्‌ । किमिद्युवाच £ प्रतिलोभ वैतत्‌ - 

1. उपादित्सन्‌ › क, | 


नैतावता विदितं भवतीति । एतदुपरि, "यो वै बालके एतेषां पुरुषाणां कतं 

यस्य वैतत्‌ कमे स वे वेदितभ्य ` इति अधिकं कोषीतक्युक्तम्‌ । 
चतु बालकरिना प्रथममादिघ्यपुरुषः, ‹ एतमेवाहं ब्रह्मोपासे › इत्युक्तः | सदश्रदयतवे राजोत 
चन्द्रपुरषस्तथो कः  एवमुपयुपरि। इत्यं बदहपासको बालकः कति ब्रह्माणि मन्यते । कथं न 
विचारयति कथमिदं सर्वं ब्रह्म? एकं हि लोक रह्म | नूनमेषु भतो अद्यत्वारोपमात्रभिति । उच्यते- 
एकमेव चैद्य भदियपुरषायनकषपेण साक्षाद्‌ विभक्तमस्तीति शडर-माप्कर-यादवेप्रकक्च- 
तेष्व श्य गृहीते बालाकरिरा । भजात्चन्नुणा तेषां पुरषाणां ब्रह्मणश्वं पिथो मेदोऽसि। 
क्रधिकं हि तदिति पद्ह्ैत सर्व्रवुतवचनेन, युघुपुश्षधुपयम्य तजीकातिसिसतवप्रतिबो धनेन 
च} दथा चं ‹ सत्मेवेदमम्र भापीत्‌”, ^ तद्धेदं तद्यन्याङृतमापीत्‌ ', ' घ एषं ईद प्रविष्टः ' 


इति पू्ेनधिदिततिरिकत्वमनरेदमुपपादितं भवतीति व्येयप्‌ । 


अ.४.बरा.१. | बृहदारण्यकोपनिषत्‌ १२५ 


ध्षिययुपेयात्‌ ब्रह्म मे ब्ष्यतीति, व्येव तवा ज्ञापयिभ्यामीति । 

तं पाणावादायोत्तखो । तौ ह पूरू सुप्तमाजग्मतुः । तमेतै्नाममि- 
रभन्य्रयच्करे, बृहन्‌ पाण्डरवासः सोम राजन्निति। स नोत्तस्थौ । तं 
व्येव त्वा ज्ञापयिष्यामीति । प्रतिलोमे विपरीतं वै तत्‌ । कित्‌? यत्‌ 
ब्राह्मणः उत्तमवणे जआचायेतेऽधिद्रतः क्षत्रियम्‌ अनाचार्यस्वमावम्‌, ` ब्रह्म मे 
वक्ष्यती ' ति रिष्यवर्या उपेयात्‌ उपगच्छतीति | एतत्‌ आचारविधायकशाख- 
विरुद्धमिति मावः । कथ तिं विद्यप्रा्िरिति न वाच्यम्‌ ; आचार्यैकमस्वीङ्कत्य 
मेन्येव केवरं विज्ञापयिष्यामीत्याह व्येव त्वा ज्ञापयिष्यामीति | त्वा लाम्‌ | 
केवर्मेष विज्ञापयिष्यामि बोधयिष्यामि । बरहमति रोषः । वे व्यवधाने छान्दसम्‌ । 


तं पाण्ादायोत्तस्थौ । एसुक्ता ते पाणावादाय हस्ते ग्हीखा, 
गा्योपदिष्टजीषातिरिक्तमकष्ञापनायाऽऽपनादुदतिष्ठव । तौ ह पुर॑ सुप्रमाज- 
मतुः । तौ गार्ग्याजातशत्र तसिन्‌ राजभवने सुप्तं कश्चित्‌ परमं प्राप्तवन्तौ । 
तमेतैरनामभिरामन्बयाश्चकरे । वं ुपपुरूषसमीपं गार्य नीलाऽजतत्रः ते सुप 
परुषमेतेः वक्ष्यमाणे नौममिरामन्वयाच्चकोार । तानि नामान्याह बहन्‌ पाण्डरवासः 
सोम राजन्निति । अत, « प्राणो वाव ज्येष्ठश्च श्र््येति ज्येष्ठयतरष्ठयगुणेन 
पाणस ब्ृह्वात्‌ बृहन्नित्यामन्तणम्‌ । अब्वासस्वच्च प्राणधर्मः; "किं मे वासः! 
इति प्रणिन पृष्टे, “ अपो वासः › इति अपां प्राणवासस्छोक्तः। तापाञ्चापाम्‌ › 
! यच्छुद्धं तदपा › मिति शक्चवणाश्रयत्ात्‌ पाण्डरत॒युक्तम्‌ । सप्तान्न्ाहमणे, 
¦ अयवस पराणस्याप्दशरीरं अ्योतीषपमसो चन्द्रः ' इति प्राणस्य चन्द्रसंबन्धपतीते- 
रक्षणया सोमेति प्राणस्य संबोधनम्‌ । प्राणो वै सग्रार्‌ ' इति श्रषणात्‌ राजन्निघ्या- 
मन्भ्यते › इति व्यासुरिल्कम्‌ । 
 पाणावादायोत्तस्थाविखनेन रजी शिष्थभवेश्चापनीय बालाक्रिमु्छादयामासेति ध्वनित । 
बहनिल्यदेयख्यभाणविषयतया योजनं उयासाय्ृतमरथतोऽतुषदति अत्रेयादिना । सोमेति 
` प्राणस्येति । सोमपदवत्‌ खवाण्यप्रीमानि नामानि चन्दपुकषषे वारभनिह प्रयुक्तानि च। प्राणो वें 
सम्राडिति । श्राणो वै सप्नाद््‌ परं ब्रह्म ' (वु, ६-१-३) इति वक्यं सम्रादपदस्य जनकसंबुद्धिूप- 


त्वत्‌ प्राणसय राजल ततो न सिद्धयेत्‌ । अथवा वोकयमिदं श्रयन्तरे कपि स्यादिति विषयमिति, 
ज्यापर्येश्कमियनेन दुच्यते । 





१२६ ओीरङ्गरामासु्जसुनिविरचितभाष्ययुक्ता [अ.४..१. 
पाणिना पेषं ` बोधयाश्चकार । स होत्तस्थौ ॥ १५॥ 


1. पाणिनास्प्पेष. शां. ° पेषं कृतवा ` इति माध्वविवरणम्‌ । 


क 
स॒ मत्तस्य । तै पाणिना वेष बोधयाञ्चकारं । एखमामन्तितोऽपि 
सः धुप नेदतिष्ठत्‌ । ततोऽजातशलुसतं युं पाणिना पेपम्‌ -- ‹ हिंसाथी- 
नाच्च समानकर्मकणा : मिति पिषेः तृतीयाय्ुपपदे णसु । ‹ तृतीयप्रसुतीन्यन्य- 
तरख ' मिति विकद्पात्‌ समा्तामा्ः -- पाणिना पिष बोधयाञ्चकारं प्रगोध- 
यत्‌ । स होत्तस्थौ । सः एवं पाणिना पिष्टः युकम, पेषणायश्चादुदतिष्ठत्‌। 
एवं प्राणनभभिरामन्रणेऽपि अनुव्थानप्रद्ैन जीवसनः प्राणान्यलक्ञाप- 
नार्थम्‌ । युपुश्िदश्चायामुपरतव्यापरिभ्यः शरीरिन्दियेभ्योऽन्थलल्य जीवे सुज्ञानवत्‌ 
तद्या्पि दज्ञायामलुपरव्यापारात्‌ प्राणादन्यखमेध ज्ञापनीयमिति, प्राणनामभिरा 
मन्तणेऽप्यनुत्थनेन, पाणिपेषणेनेोस्थानपरदशेनेन च जीव प्राणव्यतिरेकः प्रद्‌- 
वितो भवति | 
थाहि-यु्तख प्रबोधानन्तरम्‌,  युखमहमस्वाप्मिति सौषुधिश्नानन्दप्रति 
धनेन युषु्िकठे जीक्शञ्दितस सिद्धयन्ती आनन्दस्पू्तिः तसिन्तुपरतव्या- 
परे न संभवतीति तस्योपरतभ्यापरेभ्यः शरीरिन्दियेभ्यो वेरुक्षण्य सिद्धमेव । 
तदानीमप्यनुपरतोच्छासादिव्यापारः प्राण एव यदि जीवरब्दवाच्यः सात्‌ , तर्हि 
तन्नाममिरामन्तणे तदुलथानभावश्यकम्‌ । ठेोके स्वनान्ना आमन्नितयोस्थानदशेनात्‌ | 
अतः प्राणनाममरमन्नेणेऽप्यनुत्थानात्‌ प्राणस्य न जीवशब्दाथेत्ममिति तदतिरिक्त 
जीदसिद्धिरिति । 

न च, ' प्रत्यगात्मन्‌ , विज्ञानमये  स्यादिजीवनामभिरामन्तणेऽप्यनुस्थाम- 
ददीनात्‌ लदभिमतस्य शरीरेन्दियप्राणातिरिक्तखापि जीवशब्दले (शब्दार्थं ए ) 
न स्यादिति वाच्यम्‌ -- दृहाघतिरिक्ते स्वसिन्‌ भत्माभिमानसय्यस्य संसारिण 
शुद्धजीक्वचिशब्देरामन्तणेऽप्यनुस्थानस्यादोषलात्‌ । यत्र ॒पुमरदेवद्ादिनामसङक 
पाणिना पेषमिति । कथ्या विकेषेति श्रघन्तस्‌ । `` 


इन्द्रियातिरिकतप्रतिबो धनार्थं मनच्च सामन्त्रणमिति पश्चान्तरस्य रीक्नोकसेऽपरि न तत्र 
तदादर इलय्दयेन युथप्राणविषयनयेव स्याक्यायोपपदयति प्ुषुरिदिछायानिद्य्टिन 


अ.४.बरा.१. | बृहदारप्यकोषनिषत्‌ १२७ 


तितक्षरीरादिसंघाते स्वत्ममभिमतुते, तन्नान्ना आमन्नणे उस्थानदर्दीनाच्च । न चायं 
समाधिः प्राणस्यैव जीवशव्दाथेतवेऽपि संभवतीति वाच्यम्‌ -- प्राणस्यैव संबाता- 
मिमानित्वे अनुपरतन्यापारस्येव तस पाणिपेषणानन्तरं पूर्वमसतः प्रबोधस प्राप्या 
उत्थानासंमतरात्‌ । न च जीवस्याप्यनुपरतम्यापारस् तदसंमवः शङ्कयः, तख स्फुर- 
णात्मकन्यागरसन्वेऽपि तदानीमप्रबोधत्वात्‌ । प्राणस्य तु तदानीमपि शरीरे सन्च- 
रतः स्वनामभिरामन्तणोश्रवणमचेतनत्मापादयत्येवेति चेतन तद्रैसक्षण्यं सिद्धय- 
त्येवेति द्रष्टव्यम्‌ ॥ १५ ॥ 


आमन्बणाश्रवणमचेतनत्वमापादयस्येवेति । पाणिपेषण इवाऽऽ्मन्त्रणेऽपि प्रागेन 
बुद्धेन भाव्यम्‌ 1 भप्रसिद्धेन भग्रहीतसंकेतेन नान्ना आमन्त्रणे अश्रबोधो न दोषयेति चेत्‌-न 
मुष्यभ्राणत्येदमिदं नामे › ति प्रतिबोधित एव यदा सुप्तः, तदाऽ्प्येवमामन्त्रणे भप्रवोधात्‌ | 
° सुख्यप्राण एवाहमिति वित्रे 7ोऽप्यपेक्षितः । स तु देडादरौ भत्मश्रमवशान्नास्तीति नोत्तिष्टती'ति 
चेत्‌-अस्तु । अथापिं प्रणख्यादुपरतन्यापारत्वात्‌ सदैव प्रतिबुद्धतेति श्चथमामन्त्रणाश्नवणम्‌ १ 
तथ। च महमाहूत इति ज्ञनाभावादनुत्थानेऽपि, अश्नवेणं कथम्‌ । भतोऽचेतन एवे राण इति 
भवः । 
नन्वश्रवेणं मनसः पुरीतति प्रवेशात्‌ इन्द्रियाणामुपरतत्वादुपपद्यते । अत आमन््रणानु 
व्यानं पाणिपेषप्रतिबोधननश्च न प्ाणन्यतिरेकमिन्धियग्यतिरेकं वा साधयेदिति, श्रघर्थो यथाध्रत 
एव कधिदस्तु । तथा हि-मजातशत्रुणा अतिबुबोधयिषितसय तत्र सुद्टु्तस्य जीवस्य सोम इति 
संञेति स भामन्त्यते, हे बृहन्‌ पाण्डरवासः सोम राजनिति तद्विषयः अनेकैनामभिः । तदा 
ऽनुत्त्थानेन तसय तदीयोपकरणवगेसय च खखस्थानेषु स्थियमभाव आनिष्कियते | भथ पाणिपेषणेन 
नाडीनामन्त्थल्नात्‌ यथास्थानमागतिध्व ज्ञाप्यते । एतदाशयाविष्काराथमेव चोपरि, ^ केष 
तदाभूत्‌, इत एतदागात्‌ › इति प्रश्नः ; उपन्यास्वेति । उच्यते । देहेन्द्रियाणामुपरततया 
जीवरसद्वथतिरिक्त इति सिद्धम्‌ । उपलभ्यस्योच्छासनिःधासरूपन्यापारसख प्राणदबन्धितया 
प्राण एष जीवं इति शङयते । तत्र प्राणो देवताधिष्टित इतीष्यते, उतानधिष्ठित इति । आये 
सपतान्नत्राह्मणे भाणाधिष्ठावृदेवता चन्द्र इत्युक्तमिति, स च बृहन्‌ पाण्डरवासाः सोमो राजेति 
विदितमिति च प्रणदेवतातिरिक्तो जीव इद देहे मा भूदिति शङ्का स्यात्‌ । सा व्युदखते 
एवमामन्त्रणेन । देवताया अप्रबुद्धत्वाभावेन तन्नाम्ना आमन्त्रणे जीवभूतायास्तस्या उत्थानं 
ह्यावदयकमिति । ज्ञातरैवानुत्थाने च पाणिपेषणानन्तरमप्युष्थानं न खात्‌ । देवतानधिष्ठितः प्राण 
इत्युक्तौ च तस्य॒ खयं॒व्यण्रूतख प्बुदलमेष्टन्यम्‌ । तथा बहिरेव मनोवेस्थानमपि । तथा 
तदवैवताचित्वेनाभिमतानां प्रदानामपि तदर्थच्छतवेमवेषितम्यम्‌ | अत॒ भामन्त्रणाश्नवर्णै पश्चत्‌ 
प्रबोधश्च न स्याताम्‌ । वदति हि यानि नामानि कानिचन मम वाऽन्यस्य वा, तन्यहं 
नाधौषपिति | ्राणदेवतोभयन्यततिरिक्तत्वे च जीवस्य, देवताकृतं प्राणस्य खन्यापारतवम्‌ , 


१२८ ्रीरङगरामानुजमुनिविरचितभाष्ययुक्ता [ अ.४.ना.१. 


स होवाचाजातशतुयतेष एतत्पु्ोऽमूत्‌, य एष व्ज्ञानमयः 
; , कैष तदाऽभूत्‌ इते एतदागादिति , तहुह न मेने 
गाग्यैः | १६॥ 


एवे देहेन्द्ियमनःपाणन्यतिरिक्तं जीवै प्रत्य ततोऽप्यन्यै॑परमासमानं 
परदरीयितुभारभते स होषाचाऽजातशतः । एवं जीवं प्रददर्याजातश्लुः गाभै- 
महित्यथः । किमिति ? यत्रैष एतत्सुपोऽभूच एष विज्ञानमयः-करैष तदा- 
भूत्‌ इत एतदागादिति । यत्न यदा एषः एतत्सुप्रोऽभूत्‌ ` एतत्‌ खापं 
घुपोऽभूत्‌ । वापं प्रप्तोऽभूत्‌ । एतदित्यनेनैव श्वपिधातर्थस्य सिद्धवात्‌ सुप्र इत्येतत्‌ 
प्रत्याथेमात्परम्‌। पा पचतीतिवत्‌ । यद्वा एतत्‌ ईच्शं सुरं यख सः एतत्युप्तः। 
कं एषं इति निर्दिष्ट इत्यत्राह य एष विज्ञानमयः पुरषः । `यः संप्रुध्यमान 
एव सरवन्दरिया्थविज्ञानमयतयोचिष्ठति, स एष पुरषः । केष तदा भूत्‌ । अयं 
तदा पणिपेषणोत्यापनात्‌ प्राक स्वापदशायां क खितः । एतत्‌ एतसिन्‌ काले 
कुत आगाद्‌ कुत उदर इतीयथेः । इत्ति आह पपरच्छेति पूर्वेण संबन्धः । एवं 
जीवयुषुपतेः स्थानतया प्रयोधापादानतया च जीवात्‌ परमीश्वरं दयितुमेवमजात 
शतुणा षृष्टोऽपि गागथः, तदु ह न मेने तसश्ाथं न ज्ञातवान्‌ । उराब्दोऽव- 

धारणे । हशब्दो त्ताथेसरणे ॥ १६ ॥ 
1. एतत्‌ खम्ने सुप्रो भूत्‌ स्वनं ्रप्तो भूत्‌ । ग. £. यस्तु ॒प्रबुद्धथमान. ग, 


पपषष रषी रि 


जीवस्य निव्योपारस्यप्रगोधत्वं च युज्यते ¦ एमे प्राणतदेवतो भयन्यतिरि्ततया जीवसाधनार्थमेव 
खुघु्संबन्धितया संभाव्रितानि अन्यानि नामन्युपे््य हद्शसिरेषणदेधतानामनिरदैश्च इति 
यु्छमिति । श्रीभाष्ये, प्राणनाममिरिति, भ्राणादिग्यतिरिक्तमिति च पदयोः प्राणदेवता. 
प्यसिदितेति ध्येयम्‌ । त्र आमन्त्रणाश्नवणनिशूपणेन नार्यं॑सखप्नद्क्‌, किंतु सुप इति 
प्यते । प्रागनामभिरामन्त्रणात्‌ प्राणातिरेक्बोघनपिति च भाव्यम्‌ ] 

ननु कुत एतदागादिति क्न व्यर्थैः, यत्र धमात्‌ , तत अयमन लोकं परतिप्नतात्‌। 
नेवम्‌ ¦ उदूमनापादानस्योपादानत्वं चिदचिद्रिरिष्वेषेण । तस्यैव ख्यस्थानश्य सुषुप्याधारत- 
मन्तयोमिविग्रहविशिष्टतयाऽपीति व्युलादनाय प्रभ्द्वयमिति । शुतौ भन्तदैदय आकाश इलत्र 
ब्राकारायदं ज्योतिपद्छत्‌ भाखरविप्रदविशिश्परमिति । 


अ.०.ना.१.} बृहदारण्यकोपनिषत्‌ १२९ 


स होवाचाजात्तु्त्ैष एतत्युप्नोऽमत्‌, य एष विज्ञानमयः पुरषः, 
तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोन्तहदय आक्ा्ञः तसिञ्छते। 
तानि यद्‌ गृहाव्यथ हैतत्पुरुषः खपिति नाम । तद्‌ गृहीत ए 
 सदहोवाचाजातन्लुः। एवं प्रथ विमूढं गार्ग्यं तदथं स्वयमेव ज्ञापयन्‌ 
भजातशतुराह । किमिति ? यत्रैष एतत्सुपरोऽभू्य एष विज्ञानमयः पुरुष्तरषां 
प्राणानां विज्ञानेन विज्ञानमादाय थ एषोऽन्तहैदय आकाशच्तसिन्‌ शेते । यत 
यदा, य एष्‌ विज्ञानमयः पुरुषः, एषः एतत्युप्ोऽभूत्‌, तदा तसित्‌ रोते इति संबन्धः 
अत, “प्राणानां चिज्ञानेन विज्ञानमादाय प्राणशब्दवाच्येन्दियजन्ये ज्ञानं मनसा 
सहादायित्यथेः । उपरतन्यापारं मनः छतेत्य्थः । अनेनेद्धिथाणामपि' व्यापरोपरतिः 
फठिता । तेषां मनस्सपिक्षवात्‌ ” इति व्यासिरिवृत्तम्‌ । "य एषोऽन्तहदथ 
आकाशः! इति जीवस्वापस्थानप्रतया निर्दिष्ट आकाशशब्दः परमात्मपरः । ‹ सर्वाणि 
ह बा इमानि भूतान्याकाशादेव समुस्पन्ते ' , ‹ आकाशो ह वै नाम्पयेर्निर्वहिता 
इत्यतराकाशब्दस्य परमासमनि प्रसिद्धेः, कौषीतकिनमुपनिषदि समानप्रकरणे, 
'अथाद्िन्‌ प्राण एवैकधा भवती ' ति प्राणशव्दितख सुशुप्त्याधारलश्चवणात्‌, ¢ अत 
एव प्राणः, “प्राणस्तथाऽनुगमा दित्यादौ प्राणक्षब्दस्य प्रातमपरलस्य साधिततवात्‌ , 
आकादप्राणशब्दयोः श्रीतनिषूढयनुसरिण परमात्मपरःबेनाविरोधक्षभवे तस्परिव्यागसख 
अनुचितसात्‌ , ‹ सता सोम्य तदा संपन्नो भवती ' ति युषुपौ ब्रहमस॑पत्तेः श्रतयन्तर- 
सिद्धत्ाच्चाकाश्चब्दस्य ब्रहौवा्थैः । ततर च शयनं नाम तदेकतापत्तिः । एकवश्च 
देवलमनुष्यत्वादिरक्षणमेदकाकारास्फुरणम्‌ । ततश्च युषुपौ जीवो देवलाचहममि- 
मानानुगुणज्ञानप्रसरखूपका्यावखप्रहाणेन स्वद्वारा तद्राहित्यूपकारणावश्ावति स्वश- 
रीरिणि ब्रह्मण्यवतिष्ठत इति वाक्याथ: । 
एव युक्तः परमास्मम्यवतिष्ठत इत्यत्र स्वपितीति ग््रवहारं प्रमाणमाह -- 
तानि -- स्वपिति नाम । तानि इन्द्रियाणि यदा गृह्णाति स्वस्यनिभ्यो 
1, भयं ठीकास्थितः पाठः । अत्र तु इनिद्रियव्धरापरिति। 


खपितीदयसख उपसंहृतेन्द्ियो भवतीयर्थो न मूलपिप्रेतः । कि इन्द्ियोपसदहारा- 
नन्तरं ‹ थ एषोऽन्तहेदय भाकाश्चस्सिमिन्‌, शेते ” इत्येवममिदितेऽथं सपितीति नाम अयुज्यत 
१ 





१३० ्रीरञ्गरामानुजघुनिविरचितमाष्ययुक्ता [ अ.9त्रा.१. 


प्राणो भवति, गृहीदा वाग्‌ गृहीतं चश्च गृही श्रोतं गृहीतं मनः ॥ १७ ॥ 
स॒ यतरतत्खप्न्यया"चरति, ते हास्य ठोकास्तदुतेव महाराजो भवत्यु 
तेव महात्राह्मम उतेवोचावचं निगच्छति । 


(+ 


1. स्वम्या सा. स्वप्नया नाडयेति तदर्थं उक्तः | 





यदोपसंहरति--इन्द्ियजन्यज्ञानानुङ्कक्यलवान्‌ यदा न भवतीति यावत्‌--, अथ 
अनन्तरमेव “पुरषः स्वपितीत्येतनाम ` भवति । पुरषः स्वपितीति शब्दः प्रयुज्यत 
इति भावः । अत्र, ' स्वमधीतो भवति, तस्देनं स्वपितीत्याचक्षते ` इति 
छान्दोग्यश्रतयनुसारेण स्वसिन्‌-कारणावखस्दारीरकपरमासनि अपीत इति स्वपिति- 
शब्दा्थोऽमप्रितः । तदानीमिन्द्ियोपसंहारमेवोपपादयति तद्गृहीत एव प्राणो- 
मनः । त्‌ तदेत्यर्थः । अत्र प्राणशब्द ईन्दरियमकरणतात्‌ प्राणिन्द्ियपरः 
न तु यु्यप्रणपरः । सुर्यप्राणस्य तदानीं सन्चारदद्ेनात्‌ । स्वसश्चानेभ्यो घ्राण- 
वाक्च्ुरोतमनःमभृतीनीन्दिय्युपसंहतानि भवन्तीत्यथेः । गन्धादि विषयग्रहण- 
वृदनादिव्यापारयोरदरीनादिति भावः ॥ १७ ॥ 

यतेः श्पवैरकषण्य वु स्वमुपक्षिपति -- स यतैतत्‌ खप्न्यया 
चरति। एतत्‌ एष इयथः । लिङ्गव्यत्ययदछान्दसः । स एषः=शरीरेन्द्रियप्राण- 
विरुक्षणतया प्रदर्दितो जीवः यत्र यदा स्वप्न्यया खप्रावखया स्वप्रावद्धमनसा 
युक्तस्सन्‌ स्वपमखाने संचरतीत्यथेः । ते हास्य लोकाः । तदेति शेषः । ते 
ह प्रसिद्धाः स्वगादिरोका अख स्वाभिकजीवस्य भवन्ति । 

तदुतेव -- महात्राह्मणः । तत्‌ तदा ~ उतशब्दोऽप्यथेः -- 
महाराज इव स्राज्यादिगुणविशिष्टो सक्तयपि । महात्राह्मण इव श्रोतलियल्वादिगुण- 
यक्तेपि भवतीव्य्थः । उतवोचाघचं निगच्छनि । उचावचमिय देवव 
¦ पुरषः स्वपितःतिं नाम भवति. ग. 


इति इति दशयतु छान्दोग्यमदत्त अन्न सयमपीन इयाना । 

कंषीत्िश्ुनो खप्नर्थानुषुिस्थानयोः पथक्‌ धथक्‌ कीतनवत्‌ इह  कीतैनिरदात्‌ 
५६ पश्चाच्च रुषठुतरेवेतेः मय ख्प्ननिरूपणं सुषुप्तौ सप्नवैटक्षण्य ^ द्दीना्भमित्यवतःरयवि 
सुप्तेरिति । कोषीतविश्चुतौ स्प्नस्थाननिह्पधरं किमर्थमिति चेत~तत्र परज्ञपयाये खप्नतरस्थस्य 
र्वे बाटविसतमिति तननिराकरण य जीवस्येव खप्नावस्थेति व्यु्पादनायेति सुक्चम्‌ | 


ञ.४.्रा.१.। बृहदारण्यकोपनिषत्‌ १३१ 


स॒ यथा महाराजो जानपदान्‌ गृहीता स्वे जनपदे यथाकमं 
पितते *›, एवमेवैष एतेरप्राणान्‌ गृहीत्वा स्वे शरीरे यथाकामं 
परिर्तते ॥ १८ ॥ 

3, परिवतेत, शा. 
तिथेक्वचुद्ृष्टाप्ृषटगुणविरिष्टशरीरमप्यचिन्तितं प्रोतील्य्थः । 
तत्त्काटे | तत्त्ुक्षपपुण्यपापानुगुण्येन परमासघष्टतया यथाथेखस, [ि य एष सुतेषु 
जागतं कामं कामं पुरषो निर्मिमाणः। तदेव शुक्रममृतम्‌", ‹ अथ रथान्‌ 
रथयोगान्‌ पथस्छनते....स हि कर्षं ' त्यादिभिः प्रामाणिकलात्‌। अतर इवशब्दो न 
स्वापिक्रवस्तुमिशभ्यात्परः, अपि तु जाग्रद्रस्तुपाददयपर एवेति द्रष्टव्यम्‌ । अत 
एव हि सूतहृता “ वेधम्यांच्च न स्वपादिषत्‌ › इति सूत्रितम्‌ । 


कष यथा महाराजो जानपदाद्‌-परिधर्वते । सः जाग्मसिद्धो यथा 
महाराजो जानपदान्‌ जनपदरप्सवान्‌ मोग्यपदार्थान्‌ गृहीत्वा उफदाय उपसंह्य 
स्वे जनपदे स्वीयनुख्राजधान्यां यथेष्ट परििरवेते स्वरति, एवमेषेषः सखमद्क्‌ 
पुरषः एतत्‌ एतस्िन्‌ काठ प्राणान्‌ गृहीलखा स्वेभ्य इन्दियाण्युपसंहत्य 
स्वे शरीरे यथेष्ट पखिर्व॑ते सश्चरतिरविद्टरतीलर्थः । न च ' प्रणिन रक्ष्नप्रं 
कुलायं बहिष्ठुखयादमृतश्चरिते ' ति बहिष्कुखयसश्चरणस्य श्रतल्ात्‌ , स्पे 
शरीरादिसृष्ेश्च प्रमाणप्रतिपत्तसात्‌ ' स्वे शरीरे यथाकाम ' मिति अनुपप्नमिति 
वाच्यम्‌-सखम्रर्व्याघ्मनुष्यादिदेहयन्तरसखयापि जाग्च्छरीखत्‌ स्वकमनुगुणमीश्वर- 
सृष्टतया स्वीयत्वेन स्वे शारीर इत्यस्याविरोधात्‌ । | 
नन्वेव स्वे शरीर इति व्यर्थम्‌ , अब्यावर्तकवात्‌ । समे व्याप्रमनु- 
प्यादिशषरीरेण हिमवदादिदेशगमनस्यानुभूयमानतया पूर्वशरीराहदहिगेमने प्राप तब्य- 
वर्तकृतया हि, ' स्वे ्चरीरे यथाकामं परिवर्तत) इति वाक्यै सफ़र स्यादिति 
चेन्न -- स्वे शरीरे इत्यस्य शपरहक्‌ स्वमन स्वीये चरीरे यल कापि परिवर्तते, 
खप्न्ययेति । सप्नयेति माध्वपाठः । खप्नयेति पदे, ‹ भडङ्याजयारासुपखंख्यानम्‌ ` 


इति सूत्रव्याक्याने स्वप्नेनेखथे अयाद्‌ दशितः । तेदेति जागरातिग्रसिद्धातुभवे उक्त । 
दतवेखादिना घविन्नितमि चित्रम उच्यते । बदिष्छंकायद्चरणस्वेति । रयु 


१३२ श्रीरङ्गरामानुजमुनितिरचितभाष्ययुक्ता [अ.9त्रा.१. 


नं तु, जा्रच्छगीर एवेति जागरदृशायामिव नियमोऽस्तीव्येतदथपर्वोद्‌ वाक्यस्य । 
इतरथ। बहिष्ठुकायश्चतिविरोधात्‌ | 


न च वदिष्ुखयश्चतिः कुखायाहहिग्बि चितेति माक्ततया व्याख्येयेति 
वाच्यम्‌ -- तथात्वे जीवस्य स्वशरीर एव खिततया जग्रदशायामिव ` स्व्न््येण 
शरीररक्षणस्य सिद्धतया, " प्राणेन रक्षन्नपरं कुलाय ' मिति प्राणद्रारा रक्षफ़लोक्तिः, 
अत एवमृततवक्तिशानुपपच्य सात्‌ । अतो बदिष्छुखयश्चतिः उपपत्तिपतात्यये- 
लिङ्खाुगृदीततय प्रवरच भाक्ततया व्याख्येयेति ' स्वे शरीर ' इति श्रूतित- 
दनुरोधेन पूर्वोक्तर्थपरेत्येव युक्तमिति द्रष्टव्यम्‌ । 

इदश्च वाक्ये वियद, “ उपादानाद्विह रोपदेशाच्चे ” ति सूत्रे चिन्ति- 
तम्‌ । तत्र हि - 

जीवो न कर्ता, तसखानाघेथातिशयत्वेन आसनि कतेरसंमवात्‌ , ' असङ्गो- 
यये पुरूष › इति श्रुत्या असङ्खलावगमेन कृतिनिमित्त' संयोगाच्मावाच्च । 

। हन्ता चेन्मन्यते हन्तु दतरचेन्मन्यते हतम्‌ । 
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ' 
इति आसनः कतृलस्य प्रतिषिद्धवात्‌ , 
 प्कृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । 
अहृङ्ारविमूढात्मा कतोऽहमिति मन्यते ॥ 
¢ नान्यं गुणेभ्यः कतारं यद। द्रष्टाऽनुपदयति । ' 
1. तद्रक्षणस्य, ग, ५, निमित्तं. क. 


बहिः बहिष्छुटयमप्‌ । तत्रं सश्चरणस्येय्थः । एतदूर्धपरस्वादिति । खप्ने व्याघ्रमनुभ्यादि- 
यद्यदभिमानसादी भवति, तत्तत्‌ न प्रतीतिमात्रम्‌। रितु खक्म्जितं वास्त्व. शरीरमेवेतिं 
दरमितुमेतदुक्तिरिति भावः । न च खप्नावध्थःतुम्‌ - देश्नःन्तरलोचन्परादीनामपि खाप्नश्षरीरमत्‌ 
तद्‌तनघश््वित्‌ जामरस्वप्नपदार्थयोः म्रतिघातादिसर्वविधश्रिरोधामावस्त्ीकारेण तस सरवैस्य 
खकषरीरप्यान एवोत्पत्तिः सुवचेगि सुचनाथमेव र्वे श्चरीरे इलयुक्तम्‌ । तथा च स्वे शरीरे 
हृदयाकाशे शयान एव तत्रैवाविरोधेन सवं खषटमनुप्रभरथ विहरतीय्थं इति कच्यम्‌-अल्प- 
शरीरान्तः अतिमहतां देशान्तरादीनामवस्थितिकथनय ्चिश्वात्‌ ! बहिष्ठुरामश्ुत्िबतमदेव 
ष्दषटितयाऽमस्यमद्गीकार्विषयसेति .स्वध्डेरङ्गीकधराच ' 


अ.४.बा.१.] बृहदारण्यकोपनिषतं १३२ 


इतयादिसरणाच्चन्तःकरणसरूपेण परिणता त्रिगुणासिमका प्रकृतिरेव कर्ती, न जीव 
इति पूर्वपक्षे प्रत- 


¢ कतां शखाथेवच्वात्‌ › । आसव कती, न प्रकृतिः; ‹ज्योतिष्टोमेन 
यजेत › इत्यादिशाखाणामथेवस्वावरयम्भावान्‌ । रासं हि प्रवत्येस्य ` प्रवर्तंक- 
्ञानोत्पादनद्रारा प्रवृत्तिमुस्पा्य साफल्यं गच्छेत्‌ ° । अन्तःकरणदेरचेतनस्य प्रव- 
स्यत्वे तस्याचेतनस्वेन प्रवर्तकनज्ञानोर्पादनासंभवात्‌ शस्व विफङ्मेव खात्‌ । न 
चासनोऽनाधेयातिशयलत्‌ कृतयमावः शङ्क्यः । युखदुःखाचतिशयस्य प्रत्क्ष- 
सिद्धखेनानाधेयातिश्चयलासिद्धेः । न च कृतिनिमित्तसंयोगाभावः । ‹ असिन्धिय- 
मनोयुक्तं भोक्तेत्याहुरम नीषिणः › इति निमित्तसंयोगख श्रत्या प्रतिपादनात्‌ । भसं 
गतवश्रतेस्तु जामदशायां सख्मदृष्टेन जीवस्य संबन्धामावमातपरवात्‌ । ‹ हन्ता चेन्म- 
न्यते हन्तु ' मिति श्रुतेः हननक्रियायां नि्यख्ासनः कतकर्मभावनिषेधपरूवेन 
कतवसामान्यप्रतिक्षेपकवामावात्‌ । यत्च , प्रकृतेः क्रियमाणानी › त्यादिना 
गुणानामेव कलव स्मयेत इति -- तत्‌ सांसारिकपदृिष्वात्मनः कतत 
सत्वरजस्तमोगुणसंसगेकेता, न खरपभयुक्तेति प्रा्तापाप्तविवेकेन गुणानामेव कतै- 
तवमित्युच्यते। तथाच ततरैषोच्यते, ‹ कारणं गुणसङ्गोऽस्य सदसयोनिजन्मसु ! 
इति । अत एव -- 
‹ अधिष्ठानं तथा कतां करणश्च पथम्िषम्‌ । 
विविधा च परथक्वेष्टा दैवनचेवाते पच्चमम्‌ ॥ 
तत्वं सति कर्तारमात्मानं केवरं तु यः । 
पदरयलयङ्तबुद्धिताच्च स प्यति दुमेतिः ॥ ' 
इति, अधिष्ठानादिसापेक्षे सति आत्मनः क्ते, यः केवल्मालमानं कतारं 
प्यति, स नं पयतीति केवरुस्येवासमनः करत्वं निष्यते । 
1, हि अप्रहृत्य. क. &. भजेत. ग, 


४ 
तदिति । यत्‌ स्थत इति, तत्‌ उच्यत इत्येतदेवेखन्वयार्थः । तच्छन्दाथेस्य भमेदेन 
उच्यत इत्र धतवर्धञ्न्वयः । 


१३४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.४.ब्रा.१. 


५ उपादानाद्विहारोपदेञ्चाच ” । ‹सं यथा महाराज › इति प्रकृत्य, “एवमेवैष 
एतत्‌ प्राणान्‌ गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ` इदयुपादानविहारयोः 
कमूोपदेशात्‌ । 

५८ व्यपदेशाच्च क्रियायां न चेच्निर्दृशविपर्ययः » } ' विज्ञानं यज्ञं॑तमुते 
कर्माणि तनुतेऽपि चे › ति वैदिकलोकिकक्रियायु कर्तृकन्यपदेशाच्वासा कर्ता । ननु 
न विज्ञानदव्देनानो व्यपदेशः, किन्तु बुद्धेरिति चेत्‌ --- तथासति बुद्धः 
करणत्वात्‌ ‹ विज्ञानेन यज्ञं तनुत ' इति निर्देशः खात्‌ । 

८८ उपलरल्धिवदनियमः ,› । यथा लातनो विभुते सार्व॑त्िकोपरड्धिः 
लादिद्युपकनध्यनियमः प्रसज्यते, एवमामनोऽकवतवे प्ञ्तेश्च कर्तवे तस्याः 
सर्वपुरुषसाधारणलात्‌ सर्वाणि कमणि सर्वषां भोगाय स्युः । अन्तःकरणादयोऽपि 
नियांमकामाव्रादनियताः स्युः । 

५ शक्तिविपययात्‌ ? । बुद्धः कतरे मोक्तलख करैखसामानाधिकरण्या- 
वोक्तलमपि बुद्धेरेव स्यात्‌ । ततश्च ' पुरुषोऽसि भोक्तमावा › दिति सांस्यद्रन- 
मसंगतमेव खात्‌ । 

¢ समाध्यमावाच ›, | प्रकृते; कवते आत्मनश्वाकर्तृत्वे प्कृतिविविक्ता- 
समज्ञानरक्षणसमाधिश्च दुप्येत; परङ्ृतेसतादशक्ञनासंमवात्‌, आत्मनो निष्कियस 
कतृत्वानङ्गीकाराच । 

नमु आसनः कवरतवे स्वाभाविके सति सर्वदा कतृं खात्‌ , तत्राह -- 
“८ यथा च तक्षोभयथा »› । यथा तक्षा सत्यामिच्छयां वास्यादिपहकारिसंपतौ 
करोति, नान्यदा--तथा आत्मापि इच्छादिसंप्तो करोति, इतरथा न करोति 
इत्युपपद्यते । न च कतैतवस्यानोपाधिकतवे यादुदरव्यमाविलमिति नियमः । बदर- 
फटे शयामरक्तरूपयोरनोपाधिकयोरपि यावदुद्रग्यमानित्ादरीनादिति सिद्धान्तितम्‌ । 

अनेनेवात्मनः कवत्वसम्थनेन बुद्धिगतं क वैैत्वमासनि अध्यस्त इति वदन्तो 
मृषावादिनोऽपि पर्ताः । अन्तः करणमिति छेक्वेदयोः करणेन प्रसिद्धाया 
बुद्धेः करैत्वासंमवात्‌ । “ शक्तिविपर्यया"दिति सूत, “बुद्ध; करणहाक्तिहीयेत । 
कतरक्तिशवापयत । सत्याश्च कवरो करतृशक्तियुक्तायाः तसयाः करणमन्यत्‌ कल्य- 

1, इसाधुपाकन, छ. 


अ.४.्र.१. बृहदारण्यकोपनिषत्‌ १३५ 


अथ यदा सुपुपो भवति यदा न कस्यचन वेद, हिता नाम नाडयो 
द्ासप्तति ` सदस्ाणि हृदयास्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसुप्य 
पुरीतति शेते । 

1. द्रा सप्ततिः. शाँ. 

नीये स्यात्‌ । शक्तोऽपि हि कतां रोके करणपुपादाय प्रवर्तत इति। ततश्च नाम- 
मति विवादः स्यात्‌ ; नाथभेदः कश्चित्‌ । करणव्यतिरिक्तसख कर्ववाभ्युपगमात्‌ !! 
इति पैरेरक्तवात्‌ , “ गुहां प्रविष्टा” विति सूत्रे च, ““ वस्तुतो नैकस्यापि कर्तृ 
लम्‌ ; बुद्धेरचेतनलादासनो निर्विकारा” दिति पैरषोक्ततचरन्तःकरणगतं कवृ- 
लमासमन्यध्यघ्यत शुक्तिः पूवापरविरुद्ैवेत्यासतां तावत्‌ । प्रकृतमनुसरामः ॥ १८॥ 

एवे स्प निरूप्य तद्विरक्षणां सुषुपतिमाह अथ यदा सुषुप्तो भवति । 
अथ स्वभानन्तरं यदा यिन्‌ कंठे धुषुप्तो भवति। यदा न कस्यचन 
वेद~यदा च न किञ्चिदपि जनातीत्य्थः। अत्ते, "यदा न कृखचन 
वेद ' त्यनेन पुषुप्तो भवतीययुक्तयुषुप्तिखरूपम्यन्तज्ञानसंकोच इद्युक्तं भवति । 
हिता नाम नाडयः --- शेते । तदेति रोषः । हिता नाम आत्मनो हिता- 
वृहत्वात्‌ हिता इति प्रसिद्धाः, द्वासप्तिसदहष्ाणि द्विपदताधिकमक्ततिसहल्णि, 
नाडथयः सिराः हृदयात्‌ हृदयं प्रविर्य पुरीततममि पुरीतच्छविदितहृदयन्त- 
वीरविमांसपिण्डममिमुखीङ्ृत्य प्रतिष्ठन्ते प्रिता भवन्ति । ताभिः नाडीभिः 
प्रत्यवसयुप्य करणगणोपसंहारपू्वैकं ताभिः द्वारभूतामिः नाडीभिः प्रत्यागत्य पुरी- 
तति खाने रोते । अल पुरीतति वर्तमाने ब्रह्मणि रोत इत्यर्थः । ! य एषोऽन्तहै- 
दय आका्स्तसिन्छेते ' इति परमात्मनः दुषुप्त्याधारलप्रतिपादक्पूर्ववाक्यानुसा- 
रत्‌ , पर्यङ्कास्तरणयोः हायानपुरुषाधारलवत्‌ पुरीतद्भहणोरपि समुच्चित्य दुप्तपुरषा- 
धारवस्योमयलिङ्गपरदे, “ तदभावो नाडीषु -- "› इत्यत्र समथिततात्‌ । 

तथाहि--" त्लैतसयुपस्तमस्तस्स॑भरसन्नः स्वप्नं न विजानाति आयु तदा 
नाडीषु सपो मवति › , ° ताभिः प्रत्यवसृप्य पुरीतति रोते, ^ य एषोऽन्तहंदय 


सामगायिनः 








सख्ञाणीति प्रयोगात्‌ सहश्लादिपदं बहुव्चनान्तमपि संख्येयसमानाधिकरणं प्रयोगाहमिति 
नायते । 


१२६ श्रीरङ्गरामानुजमुनि विरचितभाष्ययुक्ता [अ.४ ब्र. १. 


स यथा मारो वा महाराजो वा महात्रा्मणो बाऽतिन्चीपानन्दस्य 
गत्वा श्चयीत, एवमेवैष एतच्छेते । १९ ॥ 


आक्ररसतसिम्छेते › इति नाडीपुरोतद्रह्यणां युु्तिख्थानलश्रवणात्‌ , समुचये 
सप्तम्यवगतनिरपेक्षाधारलप्रतीतिभङ्गप्सङ्गाते , युगपदनेकयथानवृच्यसंमवाच्च विक्रस्प 
इति पूर्वपक्षे “ तदभावो नाडीषु तच्छरतेरासनि च" । तदभावः = पूर्व- 
निर्दिष्टस्वमामवः -- ध॒षुप्तिरिति यावन्‌ -- नाडीषु, आसनि = प्ररमामनि, 
चकारत्‌ पृरीरति चे्यथः। तच्छरतेः = पूर्वोदाहतवाग्येषु नाडीपुरीतद्भ्मणां तया- 
णामपि ुषुसतनीवाधार्लश्तेरत्य् ¦ | नाडीमरगेणैव गला पुरीतदास्यं ` हृदय- 
वेष्टनमांसपिण्डम्‌ , तत्त हृदयान्तरवर्तिनि ब्ह्मणि शयाने जीवे, ' प्रादे रेते, 
खटयां रोते, प्के रोते › इतिवत्‌, नाडीषु शेते, पुरीतति शेते, बरहमणि रोत 
इति निर्देश *त्रयस्वप्युपपत्तेः समुचये संभवति पाक्िकरबाधगर्भो विद्यो नाङ्गी- 
कार्यैः | पाक्षात्ाने तु ब्रह्मैवेति सूत्रार्थः | 

“^ अतः प्रबोधोऽसात्‌  । यतः ब्रहैव युषुपिखानम्‌ , अत एव दुस्य, 
^ सत आगम्य न विदु › रिति ब्रह्मण एवे नित्यवत्‌ प्रबोधः श्रूयमाण उप्त इति 
[ सिद्धान्तितम्‌ ] । प्रकृतमनुसरामः । 

स यथा-स यथास दृष्टान्तो वक्ष्यमाणो यथेलर्थः । कुमारः राज- 
तनयः, महाराजः सपतद्ौपपरतिः, महात्राह्मणः अनवसतत्रहमानन्दपरो ब्रह्मवित्‌ , 
एतदन्यतमो यथा आनन्दस्य अतिश्नीं अतिशयं गतां मालां गता शयीत तिष्ठत्‌ , 
एवमेवेषः सुपो जीवः एतत्‌ एतसिन्‌ कले स्वापदद्ञायामतिशयितामानन्दस दद्रा 
राप्य पुरीतति शेते अवतिष्ठत इयर्थः । एतच्छब्दः पुरीतत्यरो वा दष्टव्यः । 
एतत्‌ = एतस्यां पूरीततीत्यथेः । एवं स्वभयुषुप्त्योमैरक्षण्यं निरूपितम्‌ । तथा 
जागरस्य ल्वा (ता भ्यां वैरक्षण्यस्य पाणिपेषोस्थानादिभिः स्ुटतया प्रसङ्गादि- 
स्थमवसात्रयं वेराग्यायोपयादिते मवति ॥ १९ ॥ 


4. त्वा पुरोत्दाख्यहृदयवेश्नमांसपरिषत हदयान्तपर्तिनि. ग. 9. निर्देशात्‌ , क, 


कवक 


ख यथा कमार इयादिना खलू नन्दस्फूिंस्तदातनी दिता ¦ डद्धम्ब्यापरपं 
विव ुख्यन्तीयस्य सरव $मारेषु सु्चतरऽपि तत्रापयानन्दातिशयसंपत्तये राजतनय इत्युक्तम्‌ । 


भ.४.तरा.१.] बह दारण्यकोपनिषत्‌ १३७ 


स॒यथो्णनाभिसन्तुनोचरेत्‌, यथाग्नेः श्षद्रा विस्फुलिङ्गा 
व्यु्रन्ति-एवमेगसादात्मनस्सर्व प्राणाः स्वे लोश्नाः स्वे देवाः सर्वाणि 
भूतानि व्युच्चरन्ति । ~ 





एवै पूर्वोक्तमभयोः ‹कैष तद्‌ाऽम्‌ ' दिव्यत्योत्रसुक्तम्‌ । अथ ‹ कुत 
एतदागा › दित्यस्योत्तरमाह स॒ यथोर्णंनाभिस्तम्तुनोचरेत्‌ । सः प्रसिद्धः 
उणीनाभिः दतास्यः कीटविशेषः तन्तुनारमध्यखितः आहारप्रहणाय यथा तस्तुना 
तन्ुद्रारा बहिः 'उद्च्छेदित्यथः। इष्टन्ताम्तरमाह यथाऽग्नेः श्ुद्रा विस्फुलिङ्गा 
व्युश्चरन्तिं । अलोद्धमनापादानसख ब्रह्मणः उद्रच्छसर्वमूतपिक्षया, ‹ अध्यतिष्ठ- 
दशाङ्कर › मिदयुक्तवैपुस्यम्‌ ; (ब्रह्मण एकस कथं सर्वैमूतर्याधारच › मिव्येतच्छङ्का- 
वारणयोक्तं प्रथमदृष्टन्तेन । द्वितीयेन सेकदैव सर्वैमूतोद्वमने निदितम्‌ । अथवा 
यथा ऊ्णैनामिरेक एव सन्‌ नानाविधतन्तुरूपेण विजिदीषरुरति, एवमेव त्र 
नानामूतरूपेणेति प्रथमदृष्टान्ताथेः । तदानीं तन्तुना नानातन्तुषूपेणेत्यथं द्रष्टव्यः| 
व्युञचरन्ति ° उद्रच्छन्तीत्यथेः । रिष्टं स्णष्टम्‌। एवमेषासादारमनः--व्युच- 
रन्ति । एवमेव उक्तदष्टानतद्वयवदेव । अखात्‌ दुषुप्याधारात्‌ परमास्मनः । सरवे 
प्राणाः । प्राणकाल्दो जीवपरः । स्वै जीवा इत्यथैः । स्म लोकाः । लो$शब्दो 
ज्ञानपर: । ोकनं रोक इति व्युसपत्ेः । सर्वाणि ज्ञानानीत्यथः । सव देवाः 
सर्वाणीन्धियाणीलयथेः । देवश्व्द इन्दरियपरः । सणि भूतानि देकमनुष्यादि- 
1.2. निभे, ग. 
यथोणैनापिः विपुखतन्तुमभ्यश्थित एद सन्‌ आदहारग्रहणाय भात्मानं बहिः प्रसारयति, तथा 
प्राणरोकदेबमूतानि परमत्मास्थितान्येव का्यैकरणाय स्युचरन्तीत्युक्तौ ब्रह्मणो वैपुल्ययुक्तं 
भवतीति भावः । तावता तन्तोकूणेनासिजन्यत्ववत्‌ परमात्मनः प्राणादिजन्यलं न शङ्यम्‌-सवश्ि 
एतदूरधन्तीकरणाभावत्‌ | दथन्तनिरदेशसख सवैत्र किश्िदेशविषयकत्यात्‌ । अथवेति योजनायां 


केवरोर्णनामेः तन्ुविशिेणेनाभिवत्‌ परमात्मन. प्राणादिशरीरक्बरक्षरूपकर्यनिगमीऽभिमतः | 
16 


१९८ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [अ.9.बा.१. 


दपा जीवाः स्वै च ! सरव दर्ठरः सर्वाणि ददौनानि सर्वाणि. तत्करणानि च 
युषुप्त्याधारभूतदेकसात्‌ ब्रह्मण एव युगपदेव व्युच्चरन्तीषयथेः । 

नसत सप्तणतज्जीवमात्र द मनापादानप्रभन, ' कैष तदाऽमूत्‌ कुत एतदागाः 
दिति कृते ° सरवमृतोद्धमनापादानल्की्तनसख किं फलमिति चेत्‌ - न सर्वभूतो- 
टमनाादानल्य पमानः सुतैतजीवोद्धमनापादानत्वे को भार इत्येतदथपरत्वात्‌ तख । 

न च समानप्रकरणे कौषीतकिनामुपनिषदि, ‹ एतसादातमनः प्राणा यथा- 
यतनं विप्रतिष्ठन्ते; प्रगेभ्यो देवाः; देवेभ्यो कोकाः इति क्रमान्तरं बणितमिति 
विरोधः शङ्कनीयः । [ यतः १] यथा ‹ जात्मन आकाशिरस्समूतः । अकारा 
द्राः । बायोरभिः । अगेरापः । अद्भयः प्रथिवी › इति श्रुते, ' एतसान्नायते 
प्राणो मनकसवैन्दियाणि च । खं वायु्व्योतिरापः परथिवी विश्वस्य धारिणी › इति 
्रतेश्च, ५ विपर्ययेण तु क्रमोऽत उपप्यते च--" इति न्ययेनानिरोधसमथने, 

एतस्माजरायत  इत्यादियौगपचषूपकभश्चुतेः ‹ आसन भका › इत्यादिपरम्परा- 
पक्रमोपखापकश्रत्यनुसरिणा्थो वर्णितः -- एवमिहापि ' एतसादासमनः प्राणाः ' 

इति कौषोतिकिं“त्यनुरोधेनैतच्छर्य्ैसख वणैनीयतया परमात्मनो जीवाः, तेभ्य 
प्राणिभ्य इन्दियणि, तेभ्यो ज्ञानानि व्युच्रन्तीत्यथांदविरुद्धलव द्रष्टव्यम्‌ | 

अत्त जगद्राचितवाषिकरणे प्राणनामामन्तणाश्रव्णपणिपेषोत्थानादिमिः प्राणा- 
दतिरिक्तजीवप्रदरीने तदतिरिक्तपरमास्मपरतिप्यथैमिति, “८ अन्याथं॑तु जमिनिः 
भश्षव्यास्यानाभ्याम्‌ -- इति सूत्रेण खापितम्‌ । इदमधिकरणश्च कौषोतकि- 
प्रकारिकाययुपन्यसतं तत्रैव द्रष्टव्यम्‌ ॥ 

इस्थं श्रीरेन्धियप्राणविरक्षणतया परदर्दिताज्नीवात्‌ तद्यषप््याधारत-तघबो- 
धापादानलाभ्ां विलक्षणतया प्रतिपादितस्य परत्रह्मणः युषुिदश्चायामानन्दप्रापकल- 
कृथनेन मेक्षूपाया ब्रहमप्ा्तिः परमानन्दर्ूपलं कैसुतयन्यायेन सूचयन्‌ अजातशलुः 

1. युप्तजीवमात्र. ग्‌, £. सर्वदमन. श. 


युगपदेरेति । बद्यानन्दयेरूपकमेणेदर्थः | 


कौषीतकिप्रकारिकायामिति । जगद्राचित्वाधिकरणनिष्कर्षोऽपि तत्परिष्कारं एव 
दुशथितव्यः | 


भ.४.ना.१. बहदारण्यकोपनिषत्‌ १२९ 


तस्योपनिषत्‌ सत्यस्य सत्यमिति । प्राणा वै सत्यम्‌ ; तेषा- 
मेष सत्यम्‌ ॥ २० ॥ 
इति चतुर्थाध्याये प्रथमं ब्राह्मणम्‌ ॥ 











प्रासज्गिकजागरायवस्ानिष्पणनिर्विष्णाय मुुश्चवे गार्म्यीय बरश्षपरनिसाधनमूतोपा- 
सनाप्रकारयुपदिशति तस्योपनिषत्‌ सत्यस्य सत्यमिति । तस्य प्रमसनः 
सत्यस्य सत्यमिति उपनिषत्‌ रदसनामेप्य्थेः । एतन्नामारथं स्वयमेव विवृणोति 
प्राणा वै सत्यम्‌ ; तेषामेष सत्यम्‌ । प्राणाः ` जीवासमान इत्यथैः । तेषा- 
मचेतनवत्‌ स्वरूपान्यथामावरूपवि फ़ारामवात्‌ सत्यता = निर्विकारतास्तीति ते 
सत्यमिन्युच्यन्ते । वैशब्दः प्रसिद्धौ । एवं जीवानां सखरूपविक्राराभवेऽपि सखभा- 
वमूतध्मभूतज्ञानेन विक्रारितेया न निरवधिकं सत्यम्‌ । परमासनस्तु जीवाना- 
मिव पुण्यपापप्रयुक्तसख धर्मभूतज्ञागसंकोचविकासरक्षणस्वभावस्यान्यथामाव (रक्ष- 
ण्य स्वमावान्यथाभाव ) स्याऽप्यमक्रात्‌ तदपेश्चयाप्यधिकप्तत्यतेति सत्यस्य 
सत्यतेत्यथेः । [ ` अत्न सव्यप्येव्येकवेचनं जात्यमिभायम्‌ ; प्राणा वै इति विव- 
रणात्‌ । तेनैकजीकवादग्युदापः । सत्यस्येति षष्ठी च निर्धारणार्था । तेषामेष 
सत्यमिति विवरणसघ्ारसत्‌ । तेन जीवब्रह्यैक्यवादस्युदासः । ततशोक्त- 
गुणनिरिष्टस्योक्तनामोपासनं मोक्षसाधनम्‌ , अतस्वमप्येवटुपास्वेत्यजातशलुराहे- 
त्यथेः ] ॥ २० ॥ 9-१. 

1, भत्मानः . ग. ‰. कुण्डकिति न खादि कोशे । 

एवं सुषुप्तशरीरे जीवातिरिकतिं परमात्मानं प्रतिबोध्य, तेन, ‹ जीवेश्वरयोभेदे जीवो 
देहादि; देदादितो मेदे च हश्वराभिन्न एव जीवः ; न तु आत्मद्रयम्‌ ` इति मरि स्युद्स्य 
एतन्न्यायेन ागुक्तानुक्तादि यपुरुषादि सवैजीवातिरिकतवं मन्तव्यमिति प्रतिबोधयितुं तद्ुचित्त 
रकस्यनामोपदिक्नति वश्योपनिषदिति । एतद्धिवरणहपसुपरितन बह्मणद्रयमिति शाङ्करेऽयुकतम्‌। 

अल सलयस्येयादिरयिकपाठः । स च षष्ठी च निर्धरणार्थयसिन्नेशे चिन्यः । 
सपद जीवात्मार्थकत्वस्य प्रागुक्तया निधोरणष्ठयुक्तौ व्याघातात्‌ । प्रकृतैतावत्वसुञ्- 


श्रीमाष्ये, ^“ प्राणशब्देन प्राणसाहचयात जीवाः परामृस्यन्ते । ते तावत्‌ सलम्‌-तेभ्योऽप्येष 
परमपुखषः सदयम्‌ ” इति व्याख्याततया तद्विरोधाच । तृतीयव्रह्मणमाष्यरूपसवोक्तिविरोधाच । 


१४० ्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्तं  [ ज.9.ना.२. 


1 --२ # 
यो ह वै शि साधान सप्रत्याधानं सस्थृी सदामं वेद, सप्त ह 
दिषतो भरात्य्यानवस्णद्धि । 
अथ प्राणा वै सत्यमित्यत् जीवानां प्राणराब्दवाच्यत्यै॒प्राणाविनामाव- 

संबन्येन भवतीत्युपयादयितुमिदं ब्राहमणमारभ्यते यो ह॒वै -- अवरुणद्धि । 
आघानप्याधानस्थूादामनिरिष्ट शि य वेद, तस्येदं फरं हं प्रसिद्धम्‌ । किं तत्‌ ? 
स्र ह दिषनो भ्रातृव्यान्‌ अवरुणद्धि । सप परपयातान. द्िषयक्तान्‌ शतन 

1. पुरुषपयन्त.न्‌. छ. 

सलयस्य सलयमित्येऽद्विषयकमेकमुपासनमुक्तम्‌ । पुनरप्येतद्विषयकमुपासन। न्तरं वक्ष्यते 
दे वाव ब्रह्मण इति । म्य प्रथमसलयशब्दार्थमूतानां प्राणानां जीवानां प्राणत्वं सुख्यप्राण- 
विशिशलवादिति जीबसुख्यप्राणसबन्धप्रकरे प्रदस्यं॑तत्रावन्तरोपासनामेदः फएटसेदध्च वण्यते 
योष्वैशिदयुमिति । प्रथमखण्डेन भधानप्र्याधानस्थूणादामविशिष्टशिष्चरूपमुख्यप्रार वैदनफलं 
्िषद्भादव्यसप्तकावरोध इत्युक्तम्‌ । द्वितीये भक्षयंशसप्तकद्रारागतदेवतासप्तकोपस्येयख अक्षिगत 
ग्रासय विज्ञानफल्मन्नाक्षय इति । अथेतद्धिवरणभूतः अवीग्बिखुष्ोकः ! प्राणस्येन्द्ियवत्‌ 
मोगौपयिकदौनादिक्रियकर्वत्वछ्य साक्षादभवात्‌ तदक्षमवत्सतुल्यतया शितम्‌ । शिद्युभरस्तावे 
आघानपदं गर्मरूपाधानं वक्तुमहेतीति बोचिघादाधानं तस्रथमनिक्षेपस्थानम्‌ , हदयम्‌ । 
्र्यावानं ततो बहिराविमौव इति प्रसरस्थानं शरीरं प्रयाधानम्‌ । स्थूणा जीवः । दाम 
चान्नमिति । द्विषन्तो घरातृव्याः सप्त के इयत्र शाह्करे, श्वातृन्या हि द्विधा भवन्ति द्विषन्तः 
अद्िषन्तश्च । तत्र द्विषन्तो ये ्रातृव्याः तान्‌ बव्खणद्धि। सप्त ये शीर्षण्याः पणाः; 
वरिषयोपरुन्धिद्वारा हि तत्प्रभवा विषयरागाः सहजलतात्‌ भ्रातृव्याः * इत्युक्तम्‌ । पदान्तराणामर्थ- 
विषये श्रह्रोपेश्चायामप्ययमर्थोऽत्र गृहीतः खात्‌ । उपरि ˆ तस्यासत ऋषयः सप्त तीरे ° इति 
सप्तसीर्ष्ेन्दरिपरसतवात्‌ तन्मूलब्रिरोधिसप्तकख प्रहणं हि नाबुपस्थितम्‌। मतः पुरषपर्याप्रान्‌ 
इति प्रतिपुरुषं परसिद्ध ध्ितान्‌ इलयर्थकं हशन्दविवरणम्‌ | 

भश च शिद्युघ्रह्मणसान्यः कधिदाशयोपि खवचः यो वेदान्तपुष्पाञ्च छावसामि- 
दै्ितः। तत्सम एवम्‌ ~ मुख्यप्रणः चिद्यः भाधानन्दवाच्यस्थितिस्थानरूपसुखाय्वयवाह्मक- 
शरीरविि्टः, प्रयाधानशब्द्वाच्ययतिस्थानभूतश्लीषेण्यसप्तकादीन्दरियनिचिष्टः, स्थूणाशब्दवाच्यो 
यः प्राणो जीवान्तथामी तत्र बद्धेन = तस्म निवेदनीयेन घत एव परमपावनेन अन्नेन दन्ना 
बद: = तादशाचरसेवना. भगवतपरीणनकर्मस्थानमात्रसच्वारी इन्द्ियखेत्यरूपरागदरेषादीन्‌ शत्रून्‌ 
घवरणद्धीति । तथाच बआटारञ्चद्धो सत्छशयद्धिरिययर्मशच इदहोपनिबध्यते, एतद्रेदनफरश्च दीत्यैत 
इति ¦ परन्दु उषां जीवानां प्राणखब्द्वाच्यतलुष गदयितुं प्रप्तलाद्शय रंदपैख भगवति 
वेदितान्नसेवनकूपार्थमातरे पयेक्छानं न युक्तमिति भाष्योक्तयोजनेव मुख्यैः । 


अ.४.जा.२. ] बृहद्‌ारण्यकोपनिषत्‌ १४१ 


अरय षाव शिद्युयौऽयं मध्यमः प्राणः। तस्येदमेवाऽऽधानमिदं 
प्रत्याधानं प्राणस्स्थूणाऽन्न दाम ॥ १॥ 


तमेतास्सप्ताितय उपतिष्ठन्ते । ता इभा अधन लोदिन्यो राजय- 


स्ववरीकरोतीत्यथेः। मन्तस्याथेमाह श्रतिः खयमेव अय वाव चिदुयेऽयं मध्यमः 
प्राणः--अन्नं दाम । मध्यमः शरीरमध्यवतीं अयं पञ्चदृत्ि्यःप्ाणः, सोऽयमेव 
शिशुः शतरकरणवत्‌ क्रियाकवैतवादिशूत्यतवौत्‌ शिद्यरिव शिदयुरित्य्थैः । वावराब्द 
एवाथैः। तस्य शिशोः वससखानीयस सुरयपराणख इदमेव आधानम्‌ । आधीयते- 
ऽसिन्नित्याधानं गभगोक्कम्‌ । इदं ‹ मध्यमः पाणः ' इत्यत मध्यराब्दोपस्थापितं 
शरीरमध्यदेशरूपं हृदयमेव आधानं गमेगोवछमि्यथः। इदं भ्रत्याधानम्‌ । इदमिति 
र्यक्षोपसापितं शरीरमेष प्रत्याधानम्‌ । भहितखाधानं प्रत्याधानम्‌ । गभ आहितो 
हि वत्सः पश्चादभूमावाधीथत इति प्रत्याधानं प्रसूतिममिः ; एवं हदये रू्धासको 
हि प्राणः पश्चात्‌ सर्वशशरीरव्यापी भभिव्यस्यत इति सरीरं प्राण प्रत्याधानं 
परतूतिमूमिख्यानीयम्‌ । प्राणः स्थूणा । स्थुणायां हि बद्धो कसो मवति ; एवं 
प्रणदन्दिते जीवे हि सुर्थप्राणो बद्धो मवति । जीवे श्चरीरे खित एव प्राणसाव- 
स्थिते; । अतो जीवः प्राणस्य स्थूणाशानीयः। अन्नं दाम । दाम पार ह्यर्थः | 
यथा वत्सः पादोन बद्धोऽवतिष्ठते, एवमनेन पाडोन बद्धो हि प्राणो ऽवतिष्ठते । ° अन्न 
प्राणश्य षंशः ' इति तेः । षयो हि पाशविरोषः । तथाच हृदयदेरो ख्ड्धसताकः 
दारीरेऽभिव्यक्तः पशचवृत्तिः प्राभोऽनेन जीवे निबद्धो वर्तत इति भरणे कृत्सस्य 
विमावयतः पूर्वोक्तं फरं भवेतीति मन्ताथं इत्यथः ॥ १ ॥ 
तमेतास्सप्राकितय उपतिष्न्ते ! तमेनं चक्घष्याखूटं प्रणम्‌ एतः कक्ष्य 
माणाः सप्त अक्षितयः उपतिष्ठन्ते उपस्िता भवन्ति । न विद्यते क्षितिः क्षयो 
येषां ते तथोक्ताः । अक्षितिलश्च तेषां वक्ष्यमाणानामपिक्षिकं द्रष्टव्यम्‌ । ता एव 
सप्ताक्षितीराह तद्‌ या इमा अक्षन्‌ -- चौरुत्तरया । तत्‌ तत अक्ष्‌ 
चषि -- अक्षुन्निति छान्दसं पम्‌ -- या इमाः लोहिस्यः खोहिताः राच्यः 
एताः सप्ताक्षितय शयत्र अध्षितिशचन्दख ल्लीलिक्गत्वेपि यें ते इत्येवं वहुत्रीहि 
विप्रः बशष्यमाणानां शरादीनां पुंस्वत्‌ संमवमात्रेण । अतव तेतथोरयः इस शादय 


१४२ ्रीरगरामानुजसुनिविरचितभाष्ययुक्ता [ अ.४.ा.र. 


तामि शरोऽन्वायततोऽथ या अश्षननापस्ताभिः पजेन्यो या कनीनिका 
तयाऽऽदित्यो यक्कृष्णं तेनाभियच्छुह्धं तेनेन्द्रोऽधस्यैनं वर्तन्या पृथि- 
व्यन्व्रायत्ता चयौरुत्तर्या । नास्यान्नं धीयते य एवं वेद ॥ २॥ 

तदेष शोको भवति- 

अ्वागिरुधमस ऊर्वैबुघस्तस्मिन्‌ यशो निहितं विश्वरूपस्‌ । 

तस्यासत ऋषयस्सप्र तीरे वागष्टमी ब्रह्मणा संविदाना }! इति । 

अर्घाग्िलश्वमस ऊर््ववु्च इति ¦ इदं तच्छिरः । एष द्य्वाग्ब 
लथपस् ऊर्घ्वबुधरः | 
रेखाः सन्ति, तामिद्रीरमूताभिः एन पाणं रुद्रः अन्वायत्तः उपखितो भव- 
तीत्यधेः ! अथेति वाक्यान्तरोपक्रमे । याः अक्षन्‌ अक्षिणि शुण्डयादिकटुद्रव्य- 
संयेगेनामिव्यग्यमाना आपः, ताभिः द्वारमूतामिः पञन्यो देवतास्मा उपतिष्ठते; 
या कनीनिका अक्षिणि या कनीनिका ससक -- तेजोमयी इक्छक्तिरिति 
यावत्‌--, तया तदुद्धरा आदित्य उपतिष्ठते ; अक्षिणि यत्‌ कृष्णं ख्पम्‌ , तेना- 
भिस्पतिष्ठते ; यदष्षिणि शुद्ध ख्प॑इस्यते, तेनेन््रः उपसितो भवतीत्यथैः । 
अधस्येनं घर्तस्था पृथिव्यन्यायत्ता । अधरया वर्हन्या अधरेण पक्ष्मणा एन 
प्राणे प्रथिवी अन्वायत्ता उपसितेवय्थः । दौरुतरंथा । वर्तन्येति वर्तते । 
उत्तरया बतन्या उपरेण प्क्मणा वरदेवतात्मोपसितेत्य्थः । सपताक्षिद्युपस्थेय- 
चछ्ुनिष्ठाणज्ञानल फराह । नास्या क्रीयते, थ एवं वेद्‌ । स्ष्टोऽथैः ॥ २॥ 

तदेष शोको भवति । तत्र्‌ तसिन्‌ यु्यपाणविषये = त्तिपादकः 
एषः वक्ष्यमाणः शोको भवतीत्यथेः । ' अ्वाजिद्श्वमसत उष्वैवुधः › इत्यादिनो- 
पत्तनं मन्ते श्रुतिरेव व्याचष्टे | तत्त, ' अर्वाजिर्श्वमस उर्यैवुघ्रः › इति मन्त- 
खण्डमुपादाय तेनोच्यमानमथमाह । इती तेत्‌ शिर इति । इति मनखण्डे- 
नोक्तं तत्‌ ददं प्रसिद्धमेव शिरः ; कण्डादुपरिभाग इति यावत्‌ । कथं तदर्थसदि- 
स्याङ्धयाह । एषदयवांम्बिरुथमस दर्धवबुघ्ः । चम्यते अनेनेति चमसः 


एव ब्लीलि्गक्वितिपदाथैतयोका इयः उप तापवैति खयरेककः 7 भपेक्षिकम्‌ । न 
ठु “ एषो क अक्षितिः * इति परमत्मन इव निशपाधिकम्‌ । 


अ.४.ब्रा.२.1 बृहुदारण्यकोपनिषत्‌ १४३ 


तरिमन्‌ यशो निहितं विश्वरूपमिति । प्राणा वै यसो निहितं विश्रूपम्‌ । 
प्राभनितदाह । तस्यासत कऋषयस्सग्र तीरे इति । प्राणा वा षयः । प्राणाने- 
तदाह । वागष्टमी ब्रह्मणा संविदानेति । वाण्व्यष्टमी बरह्मणा संबित्ता " ॥ ३॥ 
1. संवित्ते. शा, सैवित्ता. मा, 
मक्षणसाधनमित्यथैः । एषः उक्तो सुखरूपश्वमपः अबाग्िः । अधोनिद- 
मानसा ऽऽस्यस्य बिररूपलादवंग्निल्लम्‌ । उर्ष्वबुधः । शिरस उर्वस्थूरमूल- 
मागरूपलुधाकारवादृष्वेबुधलम्‌ । रोके हि परसिद्धश्चमस उक्वैविरः तियैखुघः । 
अये तु कण्टो्वभाग उक्तगुणो विरुक्षणश्चमस इति भावः! तस्मिन्‌ यदो 
निदितं विश्वरूपमितीदयुपाततं॑मन्तखण्डं विवृणोति प्राणा वै यो निहितं 
विश्वस्य प्राणानेतदाह । इति एतत्‌ ‹ तसन्‌ यश › इत्यादिवक्यं प्राणाना- 
हेति प्रतिज्ञा । तत्र हेतुमाह प्राणा वै यञ्ञो निहितं विश्वरूपम्‌ । प्राणख 
प्राणापानादिषहुरूपतया विश्वपतवम्‌ । यदोवत्‌ प्रमरत्वात्‌ यशचस््वेन रूपणम्‌ | 
वृत्तिभेदत्‌ प्राणा इति बहुक्वनम्‌ । एतादशो सुख्यप्राणः तसन्‌ सुखरूपे चमसे 
निहित इति मन्त्रखण्डाथे इयथः । तस्यासत ऋष यस्सप्रतीर इतीदयुपात्तमन्तखण्ड- 
सा्थमाह प्राणा वा ऋषयः प्राणानेतदाह । * नासाक्षि तास्योपाधिसंबन्धिनः 
सप्त शीर्षण्याः प्राणाः ऋषय इति मन्तोक्ताः । अतः तस्यासत ऋषय इत्येतत्‌ 
अये मन्त्रखण्डः प्राणानाहेति । तथा च सप रीैण्याः प्राणाः त॑स्य सुखचमससय 
तीरे समीपे वर्तन्त इत्यथे इत्यथः । व्रागष्टमी ब्रह्मणा संविदाने तीदयुपात्त 
मन्वभागं व्याचष्टे वण्ध्यष्टमी ब्रह्मणा संबित्ता। वगेवाष्टमी । ननु सप्तमी- 
तेनोक्ताया वाचः -कथमष्टमीवमित्यवराह ब्रह्मणा संविदाना । ब्रह्मणा वेदेन 
" चतुमुखेन वा संविदाना संवादं कुवैती वागष्टमीत्यथैः । तथा च वाचो वक्ष्य- 
माणप्रकरिणा्ततेन रूपेण सप्तमत्वेऽपि वेदक्तृतवेन र्पन्परेणष्टमल्वु पपद्यत इति 
मन्वाथे इत्याह ब्रह्मणा संवित्ता। समिव्येकीकरे । वित्तरभ्दो ज्ञानपरः। 
ब्रह्मणा एकमत्यया एकबुद्धिः ब्रह्मणा वेदेन * एककण्डा । वेदवादिनीति यावत्‌ ॥ २॥ 


1. चलु्ुखेन वेति कृ. कोशे । 2. ज्ञापनपरः. ग. 8. वेदेनेति क. कोञ्चे न, 
* ग्‌, कोश इव ख. कोशेपि बहुभाष्यवक्यलयगेन सुख्यांशमात्र संग्रहव्त्‌. अत्र स्थरे 
दाक्षि्ोत्र नासिकास्येति भञ्ढेरपि तथेव सत्वात्‌ ग. कोशस्य ख. कोशो ऽपि पनं मूलम्‌ । 


१४४ शरीरङ्गरामनुजसुनिविरवितभाष्ययुक्ता [अ.४.ब.१. 


इमावेव भौतममरद्राजौ अयमेव गौतमोऽयं॑मरदाजः; इमावेव 
विश्वामिब्रजमदभ्नी अयमेध विश्वामित्रोऽयै जमदभिः ; ईइमाविव वसिष्ट 
कृर्यपौ अयमेव वसिष्ठोऽयं क्यपः । 


वागेवातिर्वाचा न्नमद्यतेऽतिहयै नमितच्दत्तिरिति । सर्वस्यात्ता 
भवति, सर्वमस्यान्नं भेवति, य एवं वेद्‌ ॥ ४ ॥ 


इति चतुर्थाध्याये द्वितीय ब्राह्मणम्‌ ॥ 





1. अत्तिरै वै नमेतत्‌ यदन्रिरिति. शं. 

सप्त॒ ऋषयः के इत्यत्र श्रोलाक्षिनासास्योपाधिसंबन्विनः सप्त प्राणान्‌ 
सप्तमितवेन पयन्ती श्रुतिः पथमं कर्णौ पददयन्युवाच इमावेव गौतम- 
भाजी । इमो हदयमानौ कर्णावेव गौतमभरद्वाजौ सपर्पीणामन्यतमा- 
वित्थः । तत पुतर्विभउ्य दीयति अयमेव गौतमोऽयं ्रदाजः । दरितयोः 
कर्णयोर्ध्ये एको गौतमः एको मद्रा इत्यथः । एवमुतरतापि । चक्षुषी 
उपदिरान्द॒वच- इमावेव--जमदभिः । चश्ुषी एव विश्वामितजमदय्ो । 
तवापि चछ्षोर्ष्ये एकं विश्वामित्तः, अपरं जमदभनिरित्यथः । नासिके उपदि, 
दम्युवाच इमावेव-- कश्यपः । पूवैषदेव नातिकयोमेष्ये एक वसिष्ठः परा 
कुदयय इत्यथैः । वेवातिर्वाचा शन्नमद्यते । वगिन्द्ियाधिष्ठानमूतेन आस्य 
नान्नमच्त इति तदुपाथिद्रस्कातुखक्त्वात्‌ वागिन्दिमेवातिरित्यथः । अतिषैव 


नततचदत्तिरिति । यदक्तिरितिनामेतत्‌=एतत्‌ वागिन्द्रियं यत्‌ यसादततता- 
दतिरियेवे नामवत्‌ , तसादविषवै अतिरिति भसिद्धं परोक्षेणोच्यते इत्यथः । 
वागलिवक्षनस फठमाह सूर्वस्य- वेद्‌ । य एवं वागत्रिलं॒॑वेद, स स्ेस्याच्ता 
भवति सर्वस मोक्ता भवति| अत्र ' सरवस्यात्ता भवती'प्यनेनैव ‹ सर्वमस्यान्नं 
वती › स्यलाथैख सिद्धत्वात्‌ सिद्धस्य कीर्तनमनुकूकमोभ्यत्कीर्तनमिति 


द्रष्टव्यम्‌ ॥ ४ ॥ (४-२.) 


ञ,४.ा.२. बृहदारण्यकोपनिष्त्‌ १४५ 


2--२, 
दे वाव ब्रह्मणो सूपे पूर्तजैवामूर्तश्च, मस्येश्वामृतच, स्थितश्च यचच, 
सच त्य | १ ॥ 
तदेतन्मूतं यदन्यद्‌ ायोधान्तरिभषाशव; एतन्भतयमेतेस्खितमेतत्सत्‌ । 
दे बि ब्रह्मणो स्पे! ह्मणो द्वे क्पे शरीरे ¦ बाबधब्दः प्रसिद्धौ । 
के ते द्वे रूपे इत्यत्राह मूर्तश्वामूर्तश्च -- सच त्यच्च । मूतं कठिनम्‌ , 
अमूर्तम्‌ अकटिनम्‌ । मस्य मरणधर्मासकम्‌ । विनद्छरमित्यथः । अगतं तदितरद्‌ । 
स्थितम्‌ अन्यापकम्‌ । यत्‌ भ्यापक्म्‌ । एति गच्छति सत्रनिति यत्‌ - व्यप 
मिति यावत्‌ । सत्‌ चा्चुषपत्यक्षोपकभ्यम्‌ । स्वतो सूयषदिति यावत्‌ । त्यत्‌ 
तदितरदित्यथेः ॥ १ ॥ 
एव ब्रहम्पत्वेन प्रतिज्ञाते मूतामूतं दशेयन्ती श्रुतिखतत प्रथमं नूर्तमत्यै- 
सखितसदात्मकं खूपं॑ददौयति तदेतन्मूतं -- सत्‌ । यदन्यद्रायोशान्तरि- 
क्षाच = वायन्तरिश्षव्यतिरिक्तं॑प्रथिग्यपेजोलक्षण यदस्ति, तदेतत्‌ कटिनत्वेन 
मूर्तम्‌ । एतन्मत्यमेतत्‌ स्थितमेतप्र चत्‌ । तथा सूर्तःवेनोक्तमेतदेव शूपं 
(पु.१४४.) शअर्वाग्बिड्श्चमस ऊर्ध्वबुध्न इतीदं तच्छिरः इति वाक्यार्थ 
५“ चमसवदविशेषात्‌ ” इति सूत्रे दृ्टन्ततयोषन्यस्तः ! सं वित्ते इति क्छियापदम्‌ ; न ठु 
दित्तपदं परेषां श्रलिपाटे | 
यज्चेति ¦ यत्‌ गच्छत्‌ इयथः ¦ तत्तासयां उच्यते उयापकमिति । बाह्यएधिन्यतेज- 
स्सार आदिघ्यमण्डलम्‌ ; तत्रः पुरषा्ारः बाह्यताच्वाच्यशरूपामूतैसारः । शारीरघथिव्यप्तेजस्पारं 
श्चुः; शछारीरवास्वाकाशसारः तत्रत्यपुश्षकारः । तद्ुश्षद्रयस्य च रूपं माह'रजनदेछरादितुल्यम्‌। 
तैव मूतोमूर्द्यभिशिष्ठमेव ब्रह्य ; इतोप्यरि छयसद्धावात्‌ । प्राणानां सयमिखपि तत॒ सयस्य 
सखलयमित्युच्यते इनि धनेन व्राह्मणेन वण्यते । थत्र किचिद्‌ वेदान्तुष्पा्ञखवभ्यधाम-- 
एथिन्यादित्निकं सत्‌; वाय्धदिद्धिकं लसत्‌ । सतो रसः आदियमण्डरमक्षि च ; यस्य रस 
उभयन्न पुरुष इति भन्न श्रतत्नन्‌ सद्यस्य सदलयमिलयस्य नाम्न एक व्याख्या एवं कृता भवेति 
सन्त्यस्य = सत्‌ छत्‌ इत्युक्तस्य त्रिर्ख द्विकस्य च सारमूत सयम्‌ = सदित्युच^मानसू्यमण्डर- 
दक्षिणक्षिस्थं यदित्यक्तपुरुषखूपम्‌ , सद्गि्टयसय सारभूतं सद्विशिष्टं यदिति ¦ एवं व्याल्यायो- 
च्यते ~ ‹ एतावदेव न ! प्राणाः सवप । तेषामेष सलयमिलपि सलयस्य सत्यमित्युच्यत * इति। 
खत्यराष्दे सत्‌-ति-यम्‌ इति विभज्य चिदचिन्नियन्तृत्वरूपार्थस्य स्थलान्तरे कथन्त अयमपि 
कथ्विदत्नोपासना्थममिदितो निवोदप्रकरर इति । 
19 





१८६ श्रीरङ्गरामानुजमुनिविरचितंमाष्ययुक्ता [ अ.४.्ा.र. 


तस्यैतस्य मूर्तस्यैतस्य मरत्प्यैतस्य स्थितस्थेतस्य सत एष रसो य एष 
तपति । सतो द्येष रसः ॥ २॥ 
अथामूर बायुश्रान्तरिक्षश्च; एतदगृतमेतदयदेतत्यत्‌ । तस्येतस्था- 
मतंस्थेतस्यागवस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्‌ मण्डले 
परुषः । त्यस्य ह्येष रस॒ इत्यथिदेषतमर्‌ ॥ ३ ॥ 
अथाध्यात्ममिदमेव मूतं यदन्यत्‌ प्राणाच यथायमन्तरात्मन्ना- 
४; एतन्मस्यैमेतत्थितमेतत्सत्‌ । 








विनच्स्वाप्यापकलचा्चुषपयक्षोपरुम्यवरूपधर्मयुक्ततया मत्यैस्थितसच्छब्दवा- 
च्ममित्य्थेः । अत काटिन्यमसेजसोः करकायुवर्णादौ द्रष्टव्यम्‌ । तस्थतस्य मूर्त 
स्य -- रमः । म्र एष तपति रोकं तेजोमण्डल्ष्पेण, एषः तदेतदादित्य- 
मण्डर हि यसात्‌ सच्छ्दितस तेजोवत्रख रसः -- , तेजोबन्नवेत्‌ मण्डरूख 
परतयक्षोपरभ्यसानत्वादिति भावः -- तसद्वेतोरादिव्यमण्डले मूर्तल्मत्यैवसितत- 
सत्वरूपधर्मचतुष्टययुक्ततेजोबन्रसव्छुद्धिः कर्तव्येत्यथेः ॥ २॥ 


अथामूर्तम्‌ । रूपमुच्यत इति रोषः । तदेवाह बायुधान्तरिषश्च -- 
त्यत्र । अत वाखाकाशयोरगृतलवयत्वरूपानिनश्वरलब्यापकतवे अपिक्षिके मन्तर््य, 
त्यचचश्च स्वतो छपवत्वामावप्यैवसन्रं माह्यम्‌ ¡ अतस्तयोरविनाशिलकायैतवप्रत्यक्षलादे- 
रविरोधः । तस्येतस्यामूर्तस्थ- -स्सः । हि यसादादित्यमण्डरुखपुरषोऽसदादि- 
म्र्यक्षगोचरतवात्‌ त्यस्य रसः, तसादमूर्तवासृतत्वयत्तवत्यत्वरक्षणधर्मचतुष्टयाश्चयव।- 
पवन्तरिक्षरसतवुद्धिरादित्यमण्डलस्यपुरूषे परसनि कर्तव्येत्यथः । इत्यधि- 
देवतम्‌ । इति उक्तरीत्या अपिदैवतमुपापन्रतन्यताभकार उक्त इत्यर्थः ॥ ३ ॥ 


अथाध्याटमम्‌ । इतःपरमध्यासं मूर्तमूर्वरसोपासनचिन्ताप्रकारो वर्ण्यते 
इयथः । अध्यात्मम्‌ जसनि । देह इयर्थः । इदमेष मृतं -- सत्‌। यत्‌ 
सुख्यपानादन्यत्‌ , यन्धान्तरात्भन्‌ शरीरान्तः आक्रश्चः तसाचान्यत्‌ , स्वमिदं 
मूरतमित्यथेः । आकासं इयत तस्माच्ेति रोषः ! एतन्मम, ` एतदेव खित्‌ ; 





स.४.ना.२. 1 बहदरप्यकोपनिषत्‌ १४५ 


तस्यैतस्य पूर्तस्थेतस्य मस्यैस्यैतस्य खितस्यैवस्य सत एष शसो यचध्ुः । 
सतो येष रसः ॥ ४॥ 

अथामूतं प्राणथ यथायमन्वरात्मनाश्रशः; एतदमृतमेतचदेस्यद्‌ । 
तस्यैतस्यामूर्तस्यैतस्याग्रतस्यैत्रस्य यत्त॒ एतस्य त्यस्यैष रघो योऽयं 
दश्चिणेऽक्षन्‌ परपर; । त्यस्य चष रसः ॥ ५॥ 


एतदेव सतचेत्यथः। तस्यैतस्य मूर्तस्य -- रसः । चषर्गोत्छख परलक्षोपरभ्यत्वेन 
सद्रसत्वसंभवाचघ्ुगोढ मूर्तल्मत्त्यैलयितलसच्वरूपधर्मचतुष्टयविशिष्टपाणर्रीरा- 
न्तराकाोभयान्यशरीवर्तिवस्तरसव्छुद्धिः कर्त्येत्यथः। पदार्थाः पूर्ववत्‌ ॥ ४॥ 
अथामूर्तम्‌ । रूपसुच्यत इति रोषः । प्राण -- त्यमू । प्राणहार्दा- 
करयोरमूर्तलाम्रतसशरत्वत्यत्वास्यधर्मचतुष्टयवच्वसय पूर्वोक्तरीत्या ' संभवादमूर्तता- 
दिधमंचतुष्टयाश्रयप्राणहार्दाकाशयोः द्षिणाक्षिखः पुरषः परमात्मा रसः, तस्या- 
सदादिगरत्यक्षानुपरभ्यत्वेन त्यस्य रसतात्‌ । ततश्च दक्षिणाक्षिस्थे परमासन्यमूरत- 
त्वादिचतुष्टयविशिष्टमाणहार्दाकाशरसलनुद्धिः कर्तव्येत्यर्थः | 


नन्वहिकुण्डसधिकरणमष्ये -- “ मृरतमूर्तला विसपश्चस्य ब्रह्ममो खप- 

त्वम्‌ , - ‹ दवे वाव ब्रह्मणो रूपे › इत्यादिनोपदिश्यत ” इल्युक्तम्‌ । तत्‌ व्याच 
क्षणि्यास॒र्यिः, “५ चिदविदामकपपच्चकथनेन अचिसमप्चोऽपि कथितस्सयादि- 
त्यथः । न लन्ययोगन्यक्च्छेदः । सङ्गयुपयोगितवेनाचिल्मपञ्चोषादानं  छृतमिति 
भाष्यसखमचिसमपच्चप्दं चिसप्स्प्युपरुक्चकमिति व्याख्यातम्‌ । च चासिन्‌ 
रतिसम्दभे चित्मपश्चसमपकं किमपि पदं इर्यत इति चेत्‌ -- न॒ । वाण्वन्त- 
रिश्षादिशब्दानां चितसंखष्टाचिपर्खोपपत्या विलपन्चस्यप्युपादानसंमवेन चेत- 
वाथ्वन्तरिश्चादीति ¦! यतरेदे बोध्यम्‌-अहिङ्ण्डलाधिकरणमाष्य प्रथमतः चिदवित्‌~ 
प्रपश्चसय सर्वैश परमात्मानं परति रूपं निद्योनिघ्ानामिघ्यादि नाचाप्रमाणसिद प्रदर्यं तत्राविदूत- 
सपत्योोधनमधिकरणार्थत्योच्यते ¦ अतः १ द्वे वाव अह्णो रूपे इघादिनोपदिद्यत ` इति भ्ये 
भादिपदेन सत्यस्यसलयमित्यस्यापि माद्यत्वात्‌ अदिसपरपश्चपदं चिद चिलपच्वपरम्‌। चितां रूपय 
कपक्ञव्दनिरदेश्पूर् शरुतावकथनेपि सद्मन रूपत्योक्तिः भिद्धिवत्येव रीक्द्ययः । न तु अभूद 
पदस्य वित्परतं दीक्यामायेप्यमिति यद्यपि सुवचपू-मथापि, यस्याक्षरं शरीरभिद्यादौ भश्चरपदेन 
वितोऽपि भदमाद्‌ इ्रत्राुपरबिचित्यदविताचिद्अदुं दुकमिलाशमेन एब निः छद इि। 








१४८ श्रोरङ्गरामानुजमुनिविरवितमाष्ययुक्त [अ.४.जा.२. 
तस्य देनस्य पुश्पस्य सूपं यथा माहारजनं वासो यथा पण्डाविर्क 


यथेन्द्रगोपो यथान्य्चियथा पुण्डरीकं यथा सङृद्विुत्त्‌ । 

सकृद्िदयत्तवं हवा अस्य श्रीभवति य शवं वेद्‌ । 
नाचेतनपपच्चसय "द्र वाव ब्रह्मणो ख्ये ! इत्यादिना ब्रह्मररीरखपरतिपदनादिति 
पेयम्‌ ॥ ५ ॥ 

अथ न केवलं ब्रह्मणो मूरतामू्तस्यचेतनाचेतनदारीरकत्म्‌ , किन्तु दिव्य- 
तेजोविराजमनदिम्यविगरहोऽप्यस्तीत्याह तस्य हैतस्य पूुरपस्य सूपं -- सकृ- 
दिदत्तम्‌ । यथा भाहारजनं बाप्षः (कोदुम्भवल्लमिव) ` महारजनं = हरिद्रा "| 
तद्रज्ञितं वसः, यथा पाण्डाविकं पण्डखणैः कम्बलः इ, यथेन्द्रगोपः 
रक्रमोपक्रिमिरिव, यथाऽग्न्यचिः अनमेज्वाटेव, यथा पुण्डरीकम्‌ अम्भोजमिवे- 
त्यथेः। यथा सट़ृद्वियु्तम्‌ । विधुत्तमिति चतेरनिष्ठा । विद्योतनमिति यावत्‌ । 
सुङ्त्‌ युगपत्‌ शरङृता विचयुदिवेत्यथेः । एवंष रूपं॑तस्थेतस मूर्तामूतंचिदचि- 
च्छरीरख तद्रमतवेनोपासख ब्रहमणः ह ‹ भादित्यवर्णं तमतः प्रतत्‌ ! ›, विद्युतः 
पुष्‌ , , " हिरण्मयः पुरूषः › इत्यादिश्चु्यन्तससिद्ध भवतीति पूर्ेणान्वयः । 

सष्दिुत्तेव-बेदं । सदृ द्वि्ु ब युगपघदृत्तविद्यदिवास्य श्रीः परक- 
दयमाना (प्रक रामानता £ ) भवति । यः एवं पूर्वोक्तरीत्या वेद उपास्त इत्यथैः । 

1. अयं ग. पाडः! £. हारिद्रं तद्रह्नितं वासः, ख. ङण्डलिति तु क. पाठः | 
नेन ब्राह्मणेन पश्चभूतात्मकप्रपच्चभगवदिन्यमङ्गखविभहस्कल्चेतनविरि बह्म कमेण वर्णयता 
सर्वषां धि्रहपुल्यं बह्मयशीरतं (उपासात्रेि्यद्च) ददितमिति ष्येयम्‌ । सन्वत्र ब्राह्मणे दर्पित. 
स्वोपासनस्य, किं फलम्‌? यत्तु, ` सषद्वियुत्तेव इवा भस्य शरीर्मबति, य एवं वेदे ' ति, तत्‌ 
अवेान्तरांशवेदनफरुतया मध्ये उक्तमिति न पूर्णोपासनफलमिति ¦ उच्यते । उपाघनसाकथरात्‌ 
तत्वस्थितिरियमियस्वु । यद्वा, ‹ सत्यस्य सत्य › मिखजातशतुनिर्दिषठनामार्थनिलूपणरूपतवादस्य 
तहुपासनान्तसीव इति ` तिं सैमिदमजातशुवाक्यं स्यदिति चेत्‌-असठ ऋरम्‌ ; तत्र 
ब्रह्मणे अन्ते इतिश्षच्दानावात वक्षयसमाप्तेस्तन्रानवगमात्‌ । इहापि नेति चेत्‌ । अध्याहार इ 
इतिशब्दः! थद्रा ततर त्रभे, ' तस्योपनिषत्‌ सत्यस्य सत्यमिः › इति इतिरेवं तद्राक्थ- 
समािद्योतकः ! श्रुतिस्यु स्वयं तदुपरि, ‹ प्राणा दै सत्यम्‌ ; तेषामेष सत्यम्‌ ° इति तद्रथाख्यां 
पि चु तद्विस्तरमतागताऽङषौदिति । एवश्च स्वमिदं तदुप.सनान्त्भतमेवेति । ` श्चक्यते च 
द्रद्यतेबेलयादिना सेश्दि युक्तिफलमेषोकतमुपासनाफलमिति वतुप्‌ । 


अ.४.जा.३. बृहदारण्यकोपनिषत्‌ १४९ 


अथात अदेश्ञो नेति नेति ! न द्येतस्ादिति नेत्यन्यत्‌ परमसि । अथ 
नामधेयं सत्यस्य सत्यमिषि । प्राणा पै सत्यम्‌ ; तेषामेष सत्यम्‌ ॥ & ॥ 


इति चतुर्थाध्याये तृतीयं ब्राह्मणम्‌ । 





"दवे वाव्‌ ब्रह्मणो रूपे ' इति मूर्तामू्तासकखूपवच्वे ब्रह्मणः कथिते तस- 
युकतेयत्ारक्षणपरिच्छेदशपरकारवत्वं प्राप्तं प्रतिषदधसुपकरमते अथात अदेशो 
नेति नेति । अदेश्चः उपदेश इत्यर्थः । क्रियत इति दोषः । ` अथराब्दो 
वाक्यन्तरोपन्यासाथेः । अतः पूवै॑त्रह्मणो सूर्ताभूर्तशरीरसेनाक्ततात्‌ तव्मयुक्ते- 
यत्तानिवारणायायमुपदेचः क्रियत इत्यर्थः । इतिशब्द इयत्तारक्षणप्रकारवचनः । 
नेति नेति = चैनं नेवमि्यथैः । भूर्ामूतात्करूपद्वयव्पुक्तेयतारक्षणपरकार- 
युक्तो ८ क्तं £ ) नेत्यथेः । इयत्तायाः नेति नेतीति वीप्छा आल्यन्तिकामावयो- 
तनार्था । नेति नेतीतीयत्तानिषेध एव ; न पूर्वोक्तप्रकारनिप्रेध इत्यभिप्रायेणाह - 
न द्येतसादिति नेत्यन्यत्परमस्ि। इति नेति इयत्तारहिते यद्व भतिपादितम्‌, 
तसादेतसादन्यद्‌ वस्तु परं न ह्यसि । ब्रह्मणोऽयत्‌ स्वट्पतो गुणतश्च परम्‌ उक्छष्ट 
नास्तील्यथः । न तन्यमातस्या् निषेधः, तथा हि सति अन्यद्‌ परमिति पद- 
दरयान्यतरवैयरथ्यापततेरिति द्रष्टव्यम्‌ । तदुपपादयति अथ नामधेयं सत्यस्य 
सुत्यं प्राणा वै सत्यं तेषामेष सत्यम्‌ । परङृतिवत्‌ स्वखूपविकार्रहिततया सत्य 
शब्दवाच्येभ्यः प्राणरन्दनिर्दिष्टभ्यस्चेतनेभ्योऽपि कदाचिदपि ज्ञानादिसंकोचा- 
भावात्‌ परमात्मा सत्यं निर्विकारमित्यतः तख सत्यस्य सत्यमिति नामधेयं 
भवति । अतः चेतनाचेतनाभ्यां परः स एवेति न्‌ ततोऽप्यन्यः पर इत्यथः | 

ननु द्व वाव ब्रह्मणो रूपे इति पूर्वुपदिष्टस्य मृतीमूवासकरूपख, 
‹ तस्य हैतस्य पुरुषश्य पं यथा माहारजनं वास › इति सन्दर्भणोपदिष्टस्य वा 
खूपस्य, “ अथात अदो नेति नेती ' त्यनेन निषेधः किं न स्यादिति चेन्न - 
तथास्ति शूपिणोऽपि ह्मणः प्रतिषेषः प्रामोति । ननु तथासति मानान्तरपर्ठ- 
न्क्यष्ठरूपप्रतिपादकशासप्रामाण्यप्रसङ्गात्‌॒तनिषेधो नोपपद्य इति चेन्न -- “ढे 

1. अथातद्सब्दौ धाङ्यान्तसोपन्यासर्थो ॥ 


१५० श्रीरङ्गरामानुजछुनिविरचितमाष्ययुक्तं [ अ.४.ना.२. 


वाव जद्यणो ष्ये › इति ब्रह्मणो मानान्तरापरघमर्तीमूतसमकरूपद्वयवच्वपतिपादक- 
साखस्याप्यपामाण्यप्रसङ्गताम्यात्‌ । न चोपासनार्थं तदुपदेशसाफस्यमिति वाच्यम्‌ - 
्रह्मस्वखूपेऽपि तथात्पसङ्गात्‌ । अतः ‹ मेतिनेती › त्यनेन इयतैव निषिध्यते । 
(१) इदं वाक्यमुभयटिङ्गपादे, ^ पछ्कतैताप » मिति सूत्रे चिन्तितम्‌ । तत 
हि -- संसारिजीवस्येव ब्रह्मणोपि मनुष्यादिदेदहान्रवसत्या तस्रयुक्तधुखदुःख- 
भोक्तलवमपि प्रसजेत्‌ । 
य॒चयपि परमसनो देहान्तससिितिम्रयुक्तमोक्तलमारोङ्कय परितो दद्यमान- 
गृहान्त्र्भितवे देवदत्तयज्ञदत्तयोरविरिषटेऽपि तत्स्वामिनस्तदमिमानिनो देवदततस्येव 
यजञदचस्य तच्छृतदुःखादरेनवत्‌ , देहान्तरवतित्वे जीवपरयोरविशिष्टेऽपि, ‹ तयो - 
रन्यः पिप्परं स्वाद्रत्यनशचन्नन्यो ममिचाकाशीती › ति श्चत्यनुसारेण, देहामिमानि 
जीववत्‌ न परस्य भोक्ततलमिति, “ संमोगपाप्तिरिति चेच वैरोष्या » दिति सूते 
खितम्‌ । तथा स्पृतिपदेऽपि- स्वस्यापि परमासमश्रीरतया शरीरं प्रति स्वामि 
त्वमपि परमातमनोऽस्तीति मनुष्यादिक्यरीरस्वामिनः पदन्तर््तिनः परमासमनो मोक्तव- 
वजनीयमिति जीवेश्वरस्वमावाविभाग इति पूर्वपक्ष प्राप्य - शरीरस्वामित्वेऽपि 
तदन्तवैर्तितवेऽपि नित्याविभूतापहतपाप्मत्वादिगुणकस प्रमालनो न भोक्तल- 
प्रसङ्गः । यथा रोके राजखछासनानुर्तिनां तदेतिवर्तिनाश्च राजानुग्रहनिग्रहङ्कतयख- 
दुःखयोगेऽपि न राज्ञि तद्षफिः, एवं न परमात्मनि शासक ` भोक्तलप्रस 
क्छिरिति, “ भीक्तप्तेरविभागस्चेत्‌ स्याष्धोकवत्‌ इत्यधिकरणे सितम्‌ -- 
तथाऽपि ासकसापि राज्ञः स्वेच्छयाऽपि पूयरोणितादिकदेमिते इरागृहे 
कृसतो दुःखसंबन्धापरिहारवत्‌ परमात्मनोऽपि स्वेच्छया हेयेषु मयुष्यादि्रीरेषु 
वसो दुःखसंबन्धोऽपरिदययेः । जाह्मणादिशरीस्ामिलाच् बाहमणादिरान्दवाच्यतवा- 
वदयम्भावेनः ' बराह्मण यजेते › त्यादिविशकिङकरलावयम्भाविन कर्मवरयलादे- 
रप्यवयम्भावादिति पूर्वपक्षे प्रे - | 
“नं इनतोपि परस्योभयलिङ्गं सर्वत हि ” । मनुष्यादिदेहानपरयुक्तं 
भक्ते परस्य न संमति । ' ज्ूतपप्मा विजरो विग्ु्िोक्तो विजिधित्सोऽपि- 


1, कस्तरिन, क 


अ.४.त्रा.२.] कृहद्‌रप्यकोपमिषत्‌ १५१ 


| 


पातः सत्यकामः सत्यसंकल्प इति रत्या स्वैल हि विद्यमानं परं ब्रहम हेयपत्यनी- 
कलकस्याणेकतानलस्पोमयलि्गयुक्तमेव भव्ति । अतो न भोक्तृलमसङ्गः । 
« भेदादिति चेन्न प्रत्येकमतद्चनात्‌ › । यथा जीवस्यापहतपाप्मलादियुणाष्टकयुक्त- 
स्यापि मनुष्यादि देहयोगरूपवखामेदाद्धक्तवम्‌ , एं परमासनोऽपि ' किं न 
स्यादिति चेश्च -- अन्तयामित्राह्मणे, ‹ स त आमाऽन्तर्याम्यसृतः › इति प्रति- 
पयायमतद्रचनात्‌ = अन्तयामिणो निरदोषिलिवचनात्‌ । जीक्य तु परामिध्यानात्‌ 
स्वख्पं तिरोहितमिति भावः । अन्तर्यामिणः परख ब्रह्मणो नित्याविभूतगुणाष्टकत्व- 
र्णं प्रथक्तवे ° श्रयते । अतो न जीवसाम्यम्‌ । “ अपि तैव मेके ” | अपि 
च एके शसिनः, ‹ तयोरन्यः पिप्पलं स्वाद्रत्यनश्चत्नन्यो अभिचकरीती ' ति 
जीवपरयोरभोक्तुतवामोक्तवरक्षणं वैषम्यमधीयते । “ अरूपवदेव हि तत्मघानवात्‌ ” । 
स्ीश्रीर्यपि ब्रह्म अरूपवदेव -~ जशरीरितुल्यमेव । ‹ आकरशि हवे नामखूपयो- 
निवेदिता ते यदन्तरे › ति नामख्पकायारषटत्वे सति नाम्पनिवेदत्स्य प्रति- 
पादनेन मनुष्यादिनामखूपसंबन्धद्कतकार्यस्य ततापरसक्तेः । अतः सर्वत्र विधमान- 
मपि बह्म उभयलिङ्गमेव | 


नसु ब्रह्मणः कल्याणगुणा न सन्ति । “अथात अद्यो नेति नेती ' ति 
प्रतिषेधादिति चेत्‌ -- तत्राह “ परकाशक्ववियथ्यात्‌ › । यथा, ` सव्ये चान- 
मनते ब्रह › ति श्रतयवैयथ्याय ज्ञानादिरूपत्वमभ्युपगम्यते, एवम्‌ ^ सत्यक्षामस्सत्य- 
संकल्प › इत्यादिश्चत्यवैयर्ध्याय कल्याणगुणमणोऽप्यभ्युपगन्तव्यः । नमु ‹ सत्यं 
ज्ञान › मिति ज्ञानस्वरूपत्वपरतिपादनादेव ज्ञानस्य गुणाश्चयत्वासंभवादथाहुणा निषिद्धा 
इति चेत -- तत्राह “ आह च तन्माम्‌ › । ‹ सव्यं ज्ञान ? मिति श्रतिः 
ब्रह्मणो ज्ञानरूपतामालन प्रतिपादयति । न सर्वज्ञवादियुणाश्चयतां प्रतिषेवति। तेजो- 
खपस्य सृरख प्रमारूपतेजोन्तराश्रयत्ववत्‌ ज्ञानरूपस्यापि ह्मणः सार्वस्याचयाश्रयत- 
सुप्यते । ५“ द्ैवति चाथो अपि स्यते ” । द्यति च वेदान्तगणः, 


1. ‹ यस्य प्रथिवी शरीरमिलादि शरीररसंबन्धित्वावस्थामेदात्‌ ` इ्यधिकं क, कोशे | 
9, प्रतिपययमिदयारभ्य भाव इयन्तं ख. कोशोन्नीतं चेन्नेखत्र हेतुसमर्पकत्ाद्‌ शृदीततय्‌ । 
न्धत्र नायं पाठः | 3. घ्य. ख. ग, पारः । अरतत्वकषिति क. कोने । 


१५२ श्रीरङ्जरामालुजमुनिविरचितमाष्ययुक्ता [ अ.४रा.३. 


निष्करं निप्किये शान्तं निरवचं॑निरन्ननम, ' पराऽस्य शक्तिर्विविधैव श्रयते 
स्वामाविकी ज्ञानवरक्रिया वे › ति ब्रह्मण उभयरिङ्कलम्‌ । सयते च, “यो 
मामजमनादिच्च वेत्ति छोकमदेश्वर › मिल्यादिमिः | 
८८ अत एव चोपमा सूर्यकादिवत्‌ » । यत॒ एवं तत्तद्खानसिितस्यापि 
तदोषासष्टलम्‌ , अत एव, । 
५ आकडमेकं हि यथा घटादिषु प्रथगभवेत्‌ । 
तथालैकोऽप्यनेकस्थो जखधरिष्विवाडुमान्‌ ॥ 
एक एव हि भूतात्मा मूतेमूते व्यवेखितः । 
एकधा बहुध। चैव इर्यते जख्चन्द्रवत्‌ ॥ "' 
इति जरूगतसयैभतिविम्बादिवदिति दृष्टान्तो युज्यते । “ “अम्बुवदग्रहणातु न 
तथातम्‌ » । तुरष्दश्चों द्योतयति । अम्बुवदिति सप्तम्यन्ताद्रतिः । परमासनो न 
तथालम्‌ = सू्परतिविम्बादिसाम्य न संमवतीत्यथेः । कुतः १ अम्बुवदअहणात्‌ । 
अम्बुनि यथा प्रतिबिम्बो गृह्यते, न तथा हि परमात्मा गृह्यते । तत्त हि भज- 
हमेव प्रतिबि्बं जरुखमिव गृद्यते । अतः तत्त तद्धतदोषासंसय्ो धुज्यते । प्रकृते 
च निकारान्तवैिनि ब्रह्मणि तद्रतदोषासंस्पों न युज्यते क्तम्‌ । “ बद्धिहास- 
माक्लमन्तमावादुमयसामज्ञलदिवं दरौनाच । विकारान्तमावपयुक्तविकारगतबृद्धिहा- 
सादिभाक्लरक्षणो यो दोषः, स नापतति । तद्ततया प्रतीयमानस्यापि तद्तदोषास्ृष्ट- 
ले भाकारसूयैखूपटषठनतद्वयसामज्ञखरसंमवात्‌ । सिंह इव माणवक इत्यादौ 
विवक्षितकारयीशच एव इष्टान्तलदरनाच न सर्वथा साम्य ॒दृ्टन्तदा्टन्तिकयोर- 
पेश्चितमिति मावः | 
ननु, द्वे वाव ब्रह्मणो शूप › इति प्रकृतस्य मूतीमूतासकेमपच्चसय, ° यथा 
महारजने वासः › इत्यदिनोपक्षिघस्याऽऽकारविदोषस् च, “ अथात आदेशो नेति 
नेती › ति प्रतिषेधात्‌ निर्विशोषमेव रह्म !. अतो नोमयलिङ्गतल्मिति । ताह “ग्र 
तताव्तं ह प्रतिषेधति ततो ऋवीति च मूयः » | परते: ‹ द्वे वाव ब्रह्मणो खपे? 
इत्यदिना परतिपदितेः स्तरण यदेतावतत्वम्‌=परिच्छिन्नलरुक्षणो यः प्रकार्‌ः, तम्‌ 
इतिदब्देन प्राश्य " नेति नेती › ति निषेधति, न तुं स्वरूपेण ग्रहषसंबन्षि 


अ.४.ब.३.] बृह दारण्यकोषनिषत्‌ { ५३ 


ख्यं निषेधति । न हि श्रतिः स्वयमेव मानान्तराप्ाप् मूर्तामूर्तासक्मपच्चरुपं 
ब्रह्मणः प्रतिपाद्य स्वयमेव निषेधतीति युज्यते क्कम्‌ । ' प्क्षाकनद्धि पड्कख दूरा- 
दस्परीनं वर › मिति न्यायात्‌ । अत एव निषेधानन्तरमपि ब्रह्मणो भूयो गुणजातं 
ब्रवीति श्रुतिः । न श्चेतस्मादिति नेत्यन्यत्यरभस्ती ' ति ष्वरूपतो गुणतश्च सर्वो 
 कछरष्टल प्रतिपायते । “ अथ नामधेये सत्यस्य सत्य › मिति नामयेयदूपशुणवत्ता च 
परतिपा्ते । अतः "नेति नेती ' ति प्रक्कततावस्वमाततस्य निषेधः । 


““ तदव्यक्तमाह हि !* । तत्‌ = बह्म अव्यक्तम्‌ = मानान्तरागम्यमिति 
्रुतिराह । “न चक्षुषा गृ्यते नापि वाचे ' ति । ततश्च मानान्तरागम्यसख श्रत्येक- 
समधिगम्यस्य ब्रह्मसखूपसलय वा, मूतामतारमकप्रपञ्चदारीरकलस्य घा न निषेधो 
यतः । 

« अपि संराघने प्रतयक्षानुमानाभ्याम्‌ , | संराधनं = सम्यक्प्रीणनस्‌ | 
मक्तिरूपापन्ननिदिष्यासनम्‌ । तसन्‌ स्येव साक्षात्कारः; नान्ययेति, 

' ततस्तु तं प्यते निष्कठं ध्यायमानः । › 

‹ नाहं वेदैनं तपसा न दानिन न चेञ्यया । १, 

£ भक्तया लनन्यया शक्य अदहमे्वविधोजंन ॥ ' 
इति श्रुतिस्प्रतिभ्यामवगम्यते । ¢ परकाशादिक्चावेदोष्य प्रकारश्च कमण्यभ्यासात्‌ »। 
निदिष्यासनजन्यताक्षात्कारदचायाश्च ब्रह्मस्वखूपभूतानन्दज्ञानादितुस्यतया, " अहं 
मनुरभवं सूर्यश्च ' नि ब्रह्मश्रीरमूतमनुसूयादिपष्स्यापि तत्वविद्धिवामदेवादिभिः 
साक्चाकतियमाणलरात्‌ त्रहमस्वरूपवत्‌ तच्छरीरभूतमर्तामूतासकपपच्चस्यापि अवाधि- 
तत्वे सिद्धम्‌ । बह्मस्वखूपभकाराश्च कथं ` भवतीलयाकाक्षायामाह -- प्रकाशश्च 
कर्मण्यभ्यासादिति । संराधना्मके ध्यानहूपे कमण्यभ्यासात्‌ प्रकाशो मवति | 
' ध्याननिर्मथनाम्यासदिवं पयेन्निगूढव ` दिति श्रलयुक्तरिति भावः| 

1क्द्‌ा. ख,ग, 


निगढवत्‌ = अराणानिगूढमभिमिव । 
0 


१५४ श्रीरङ्गरामानुजमुनिविरचितमाप्ययुक्ता [अ.४.ब्रा.३. 


८ अतोऽनन्तेन तथा हि लिङ्गम्‌ › | अतः~उक्तेर्तुमिः अनन्तेन क्याण- 
गुणगणेन विरिष्टं ब्रह्म ! तथा हि सत्येव उभयलिङ्ग ब्रह्म उपपत् भवतीत्यथः ¦ 
इति ततत 2) चितम्‌ । 


(२) न दयेवसखादिति नेत्थन्यत्परमस्तीति व।क्यं ततैव पादे, ‹ तथान्य- 
्रतिपरेधा ” दिति सूत चिन्तितम्‌ । तत्र हि उक्तात्‌ पस्रह्ममोपि परं किच्चिदस्ति, 
४ य आत स सेतुर्विधृति › रिति सेतुतल्रश्रवणान्‌ । सेतुं कूखन्तखपापकः । एव- 
मयापि परस्य ब्रह्मणः प्राप्यान्तरपापकलमभ्युपगन्वव्यम्‌ । छश्च, ‹ चतुष्पाद 
पोडशकर › मिति एतस्य ब्रह्मणः परिच्छिन्नलावगमात्‌ अपरिच्छिन्नं मुख्यं ब्रह्मतो 
° जगारणादन्यदिति निश्चीयते । तथा, ' अमृतस्यैष सेतु रिति प्राप्येणामृतेन 
संबन्धो व्यपदिर्यते। तथा, “ परात्परं पुरुभसुपेति दिग्यमिति परसद्रह्मणः प्राप्य 
भेदो व्यपदिश्यते । अतः प्रह्मणोऽप्यन्यत्‌ प्रप्यान्तरमस्तीति, “ परमतः सेतू- 
म्मानसंबन्धमेदव्यपदेरोभ्यः ? इति सूतेण पूर्वपक्षं प्राप्य'-- 


उषरं पठति “५ सामान्यात्तु, । तुरब्दः पक्षं ्यावर्तंयति । असंकर- 
कारिचलक्षणसेतुसामान्यत्‌ सेतुरिति ब्रह्मोच्यते ¦ ‹ एष सेतुर्विधरण एषां खेका- 
नामसंभेदाये › ति श्रतेः । प्रसिद्धो हि सेतुः पाश्द्भयवर्तिजलातङ्कसकारीति मावः । 
५ बुद्धय्थेः पादवत्‌, । ‹ चतुष्पद्रहय ' स्युन्भानव्यपदेश्ः बुद्धयथः = उपासनाथः | 
यथां ब्रह्मपतीकभूते मनसि ‹ वाक्‌ पादः प्राणः पादः › इति व्यपदेश्चः उपास- 
नाथेः, तद्वत्‌ । न हिं मनसो वागादिपादवच्ं वास्तवे संभवति । “ खानवि- 
रोष१।त्‌ प्रकाशदिवत्‌ » | यथा आरोकाकादादे वतायनघरादिसखानमेदाव्‌ परि- 
च्छिन्नतयाऽनुसन्धानम्‌ , एवमनुन्मितस्यापि ब्रह्मण उन्मिततवमुपपचत इति भावः | 
८“ उपपत्तेश्च › । ‹ यमेवैष वृणुते तेन रम्यः इति सपरा खयमेव साधनतया 
जोधुष्यमाणे जक्षणि, ‹ अमृतस्यैष सेतु › रिति शतस प्राप्यप्रापकभावसंबन्ध्योप- 
पततेरिष्यथेः । “ तथाऽन्यप्रतिषेधात्‌ › । यदुक्तम्‌, ‹ परासर › भिति परमेदो 

1. पूर्वप्षे प्राप्ते म्‌. 2. जगत्कछरणं कृ, 


य.४.बा.४. ] ृहदारप्कोपनिषत्‌ १५५ 
क. 
नि -% $ 
मतेयीति होवाच याज्ञवल्क्यः, * उद्यास्यन्‌ वा अरेऽहमसात्‌ 
खानादसि ; हन्त तेऽनया काल्यायन्याऽन्तं कलाभि ॥ १ ॥ 


सा होत्राच भैतेयी, (यन्नु म इयं मगोः सर्वा परथिवी वित्तेन पूर्णा 


व्यपदिद्यत › इति -- तन्न । ˆ न ह्चेतसादिति नेत्यन्यत्परमस्ती › ति नेतिराब्द- 
निर्दिष्टत्‌ एतस्माद्रह्मणोऽम्यत्‌ परं नासि इति अन्यस्य प्रस्य प्रतिषेधात्‌ । ‹ परा- 
सपरं पुरूष ' मिति श्रुतित, ‹ अक्षराघ्रतः परः › इति अक्षरपेक्षया परसात्‌ 
समष्टिजीवात्‌ परम्‌ अद््यत्वादिगुणक्ं प्रहृते भूतयोन्यक्षरपुरुषमेव पमतिपादयतीत्यथैः | 
८८ अनेन स्र्यगतत्वममयामशब्दादिभ्यः ', । अनेन्‌ ब्रह्मणा सर्वैस जगतो गत्वं = 
व्याप्तत्वम्‌ , ‹ तेनेद पूरणं पुरषेण सर्वम्‌ ', “ अन्त्हिश्च तत्‌ सवं वयाप्य नारायण 
सितः, ° निलयं विभुं सर्वगते सूसुष्ष्प ' मिल्यादिभिरायामवाचिरन्दादियुत्ते 
प्रमणैरवगम्यते । अत इदमेव परं ब्रह्म सर्वसात्‌ परमिति सितम्‌ ॥ प्रकत 
मनुसथमः ॥ ६ ॥ ४-२. 

अमृततप्ाप्सयुपायत्-स्वैजगतकारणत्व-स्वासलादिकस्याणगुणप्रतिपिषद- 
यिषया चतुर्थं ्रह्मणमिदमारभ्यते मेत्रेयीति होवाच याज्ञवल्क्यः ।` याज्ञव 
सव्य सुने दव मर्ये [स] सः, मैतेयी कात्यायनी चेति । मित्रया अप्त्य 
त्रयी । तां भैतेयीत्यामन्ञ्याऽऽह याज्ञवल्क्य इत्यथैः । किमितीतयत्ाह -- 
उद्यास्यन्‌ वा अरे -- अन्तं करवाणीति । अरे मैत्रेयि! अहमसात्‌ 
दानाद्‌ गार्हस्थ्यरक्षणादाश्रमान्‌ उच्य स्यन्नसखि उध्वं गन्तुमिच्छन्रसि । हन्ते 
त्यनुकम्पायाम्‌ । ते = तव नख कात्यायन्या सह अन्तं निश्चय = युवयोः 
कल्हचान्तये द्रष्यविभागनिणयं करवाणीद्युकचेत्यन्वयः ॥ १ ॥ 


सा होवाच मेततेयी । सामेत्रेयी ते सुनि प्त्यदित्यथः। किमिति? यन्नु म इयं 


1) क त ग, १ 1 व य 





भथ सत्तेयीविद्ा प्रस्तूयते । विरज्य संन्यस्यतोऽप्याधितरश्च पसविधानं पूर्वमनुपेकष्य 
कार्यमिति गम्यते हुन्तेादना । 


१५६ श्ीरङ्गरामानुजमुनिविरचितमाष्ययुक्त [्.४.बा.४. 


स्यात्‌, कथं तेनामृता स्यामिति । नेति होताच याज्ञवल्क्यः; यथैवोपकरणवतां 
जीवितम , तथेव ते जीवितँ स्यात्‌ ; अगरतत्वस्य तु नाक्षाऽस्ति वित्तेनेति ॥२॥ 

सा होवाच मेवेयी, येनाहं नारव स्याम्‌ , किमहं तेन र्याम्‌ । 
यदेव भमुव्रान्‌ वेद्‌, तदेव मे ब्रूहीति ॥ ३॥ 


-करथं तेनाभ्ता स्यामिति । हे भगोः - ‹ संबुद्धौ विभाषा भवद्धगवदघवता- 
मोचावस्य'ईति ओतम्‌ › सवम्‌, विसर्गश्च - हे भगवन्‌ ! सर्वाऽपीये प्रथिवी विततेन 
पूणां यत्‌ यदि मे मम स्थात्‌ वरावदा स्यादिपयर्थः। तदा तेन विततेन कथं कथकश्चिदपि 
अमृता स्यां जु £ संपारानमुक्ता स्यां किमित्यथैः । नु इति प्रश्ने । नेति होवाच 
याज्ञवल्क्यः । सः याज्ञवल्वयः नेत्युवाच ह । “ वित्तेन से संसारान्धुक्ता न 
स्याः इति ह निश्चितमादेयथः । तर्हिं विततेन किं स्यादिव््ाई यथैवोपकरणवतां 
जीषितं तथैव ते जितं स्यात्‌। उपक्ृरणवतां मोगसाधनवतां ज्ीधितं सुखजीवनं 
यथा सिद्धयति, तथेव ते मोगोपकरणवित्तक्याः जीधितं सुखेन जीवनं परं कम्यते 
इत्यथः । यथा विततेन पेहिकघुखम्‌ , तथ। मोक्षुखमपि किं न रुष्छत इति पृच्छन्ती 
पुनः प्रत्याह अमरतत्वस्य तु नाजञासि वित्तेन । तुशब्दो मोक्ष, ‹ नान्यः 
पन्थाः इत्यादिश्ुतिसिद्ध जञनेकसाध्यतलमाह । अमृतत्वस्य मोक्षस्य वित्तेन साधनेन 
पाप्यलारऽपि ना्तीत्यथंः । मोक्षस्य वित्ाप्यत्संमावनाऽपि नास्तीति यावत्‌ || २॥ 
सा होवाच -- बुहीति । सा मैत्रेयी रुवाच । ह = अहो लियाः 
चित्तत्यागेन मोक्षपसाघनपिक्ेति मावः । किमिति । ममाम्रतलेप्राप््यनुपायमूतेन 
विनाहं कं करिष्यामीति । तरि किं तवपिक्ितम्‌ £ तताह यदेव -- रहति । 
भगवान्‌ यत्‌ असृततवपाप्ुपायं वेद्‌, तदेव मे व्रदीत्यथः ॥ २॥ ` 
कथं तेनामृता स्यामिखत्र कथमियस्य कथमपीय्थस खीङृतत्ात्‌ तत्स्थाने नु इति 
भश्नपरं योजितम्‌ ¦ यदि स्यादिसनेनेव वितकैसय ज्ञातात्‌ लु इतीदं तञानपक्षितमिति ° भगत 
स्या मिखत्रान्वितं तम्‌ । ज्ञातस्यैव वितर्कस्य स्पषछतीतये चुरितयुक्तौ तु कथमिलयस प्रश्रपरतव 
ग्राह्यम्‌ । यदि वित्तनाशे भवेत्‌ , तहिं स भवनप्र्षरो जिह्नासयतेऽनुष्ठानार्थम्‌। तदा च सर्वपथिदी- 
संपत्यथमपि यन्नः करतेन्य इति ! एवं अक्नपरेव खती वित्तेयभ्यमेवोद्धाटयामासेति व्येयम्‌ । 


भगवान्‌ ब्रवीदु › इति प्रयोगे, पतिः खशर्थनां जातु न मन्येतेति छरही ति भत्र परं मध्यम- 
वदिरः | 


अ.४.ब्रा.४.] बहृद्‌ारण्यकोपनिष्त्‌ १५७ 


स॒ हौवाच याज्ञवल्क्य, प्रिया बतारे नः ती प्रियं माषसे | 
एट्यास्व । व्याख्यास्यामि ते; व्याचक्षाणस्य तु मे निदिध्यासस्वेति । 
ब्रवीतु मे भगवानिति ॥ ४ ॥ 

स॒ होवाच-न वा अरे वत्युः कामाय पतिः प्रियो मबत्ति। आत्मनस्तु 


गे जः" 


स होवाच याज्ञवल्क्यः । एवमुक्तो याज्ञवल्क्यः तां प्रयुव्राच । कि 
मिती्यत्राह प्रिया -- निदिध्यासस्वेति । बतेयनुकंपायाम्‌ । अरे मैत्रेयि 
त्वं सती साध्वी च सती, नः असक प्रिया अनुकृ च सती प्रियं मनोचु- 
कूरं वाक्यं भाषसे इति तां प्ररस्यात्यादरेणाह एहि आगच्छ-आस्ख- 
मत्समीपे उपविश्च इति । समक्तिाध्वसां तां समीपोपवेश्चने अनुज्ञाय आह 
च्याख्यास्यामि ते । अमृतसोपायं तवपिक्चितं व्याख्यास्यामि वक्ष्यमि । किन्तु 
व्याचक्षाणस्य व्याल्यानं कुर्वतः मे मम वाक्यानि निदिश्यास्रख अर्थतो निश्च- 
येन ष्यतुमिच्छ । यद्रा, व्याचक्षाण तु मे सुखं दिदिष्यसस्प्‌ ~ निध्यान- 
मवरोकनम्‌ -- अवरोकितुमिच्छ । अवरोकयेति यावत्‌ । इतिशब्दो वाक्याव- 
साने । एवमुक्ता मेतरेयी सावधाना सती स्वस्य श्रवणावधानं ज्ञापयितुमाह अवीतु 
मे भागवनिति । स्ष्टोऽथैः ॥ ४ ॥ 


एवमुपसन्नयि मत्र्य मोक्षोपायं ब्रहमोपासनसुपदेष्टमरेमे इ्याहं स होवाच । 
किमिति? न वा अरे -- । अलामृतत्वा्थिन्ये मेत्रथ्ये अमतवसाधनदशैनविषयतय, 
आतव द्रष्टव्य इत्युपदिदयमान आत्मा परमात्मेत्यवद्यमभ्युपेयः; " तमेवे विद्वानमृत इह 
भवति । नान्यः पन्था अयनाय विद्यते › इति तस्यैव परमामदशेनस मोक्षपधनला- 
वगमात्‌ । ‹ ब्रह्म ते परादा › दित्यादिना तस्यात्मनः सर्वातमलकथनात्‌ , ‹ आमिनो 
वा अरे दर्थनेने ' त्यादिना तज्जनेन सार्वर॑यावेदनेन सर्वोपादानल्प्रतिपादनाच 
असित्‌ भरकरणे द्र्टव्यतया उपदि््यमान मात्मा परमात्मेति सिद्धम्‌ । अतः 
तदुपपादकस्याख संदर्भस्य यथा परमासपरतरं स्यात्‌ › तथाऽथो वणैनीय इति च 


सिद्धम्‌ । 


१५८ श्रीरङ्गरामनुजमुनिविरचितमाष्ययुक्ता [ भ.9.ना.४; 


कामाय पतिः प्रियो भवति। नवा अरे जायाये कामाय जाया भिया 
भवति । 


अतोऽस्य वाक्यस्यायमरथैः-- न वा इत्यत वैशब्दोऽवधारणे । नैवेद्यः । 
पत्युः कामाय । कापः सङस्पः। कामाय सङ्कल्पाय । संक 
सफरीक्तमिप्यथः । ' क्रियार्थो पपदस च कर्मणि खानिनः › इति चतुर्थी । तथा 
च अरे } डे भतेयि ! पुः प्रियत्वम्‌ , * अहमस्याः प्रियस्स्या › मिति पतिसंकल्प- 
साफल्याय नेव भवतीति न वा अरे पत्युः कामाय पतिः श्रियो मदतीलय- 
स्याथेः । जायां परति पद्यः प्रिययं पतिसंकस्पायत्तं न भवतीति यावन्‌ । ‹ वेदा- 
ध्ययने सफठीकतुं यज्ञः › इद्युक्ते वेदाध्ययनस्य यन्नः फरमिति हि सिद्धयति । 
एवं संकस्पपताफ्याय परियलमिययुक्ते संकस्पायततं प्रियमिति हि सिद्धयति । ततश्च, 
‹ अहमसया जायायाः प्रियस्ा ' मिति पतिः सङ्कस्पयन्नपि न स तलाः प्रियो 
मवति, किन्वार्मनः कामाय पतिः पल्या; प्रियो भेवति । प्ष्युः प्रियल- 
मात्मनः खछमाय । परमात्मनः संकल्पात्‌ पतिः प्ठन्याः परियो भवतीत्य्थैः । 
आत्मंलन्द्रख परमासनि मुख्यव्रततादतप्यास्मेति परमसिवोच्यते । प्रकरणावैख- 








न वा अरे इति । यद्यपि वेयं ध्र्तये तदेवोपदेष्टव्यम-अथापि पैराग्यसख पृथैमपेश्चित- 
त्वत्‌, यदिद चित्ते ते वेरप्यम्‌, तादशं वैराग्यं पलयो मयि मम लयीव्‌, तथा पुत्रादिष्वपि 
मावद्यकमितीदं भङ्गया सूचयितुमिदं वाक्यजातम्‌ ¦ वशचब्दस्य पअसिद्धवर्थक्रलं न धरते ¦ 
पल्यादेः प्रियमावेः परमात्मसकल्पाधीन इयस्य ॒खोकपरसिद्धत्वामावादिल्त्राह वेश्चब्दो- 
ऽवधारण इति ! अत्र पतित्तृतपाधीने न भव्रति प्द्युः प्रियलभिद्ययमंशो यद्यपि लोक 
प्रसिद्धः - भथापि आंलिकतयेव तय्योपपाद्यतय। वैशब्दत्य प्रसिद्धिरूपथेपिक्षा । सफली- 
कठैमिति दधन्त प्रयुज्य, दान्तिके छास्यायेति प्रयोक्कुरयमाशय ~ क्रियार्थोपपद 
सुत्रात्‌ चदुर्थासमर्थने, “ परमात्मघंकस्पं सफलीक प्रिये वति ' इति क्कम्यम्‌ । तुभुनोऽथः 
इच्छधीनेच्छविषयत्वत्‌ । न च परमात्मर्सकल्यसफटीकरणेच्छधीना काचित्‌ परियमवनेच्छ- 
ऊोकेऽसतीति दु सङ्का न कायो । तुभुनेद प्रयोकव्य इति निर्न्धामातरात्‌ ¡ क्रियासाधकक्रियावाचद्- 
पदसमभिव्याहृतत, अनदुरुकरियकमैकचरत्‌ चदुर्था-येवं सुवर्था | आत्मनः दापय 
परियो भवतीयस्य परमात्पत॑कल्पसफडीकरणदेतुप्रियभवनाश्रय इयात्‌ , त॒त्र सफ्छकरण- 


स.४.त्रा.४. ] बृहदारण्यकोपनिष्त्‌ १५९ 


प्या । ततश्च परमालमा - - यो यस्य प्रियः -- भवलिति तत्तत्तमीनुुणे संकल्य- 
यति । स तस्य प्रियो भवतीति व॒क्याथेः । अतापि कामयेत्यतोपि (2) पूर्व- 
क्चतुर्थ । 


क्रियाकमैतय। कमयन्दाचतुर्थीदि । यो यस्येवि । अत्र यः इनि यच्छब्द न भवतिलत्रा- 
न्वयः | भयं प्रियो भवत्विति हि संकटपाक्ररः, न तु, यः प्रियो भवतिति । भत एवं योजना- 
भय लोके यो यस्य श्रियो इष्टः, तत्तत्कमानुगुणं परमात्मा, भवस्विति = भयम प्रियो मव्रतवति 
संकल्पयति । ततश्च स तस्य त्रियो भवतीति । अथवा यो यस्येयसख स तस्येतयेव प्रद- 
संबन्धि । देलभषायामिवात्रापि एवं अयोगः साधुरिति भव्यम्‌ । 

एवश्च वस्पुश्रियलप्रयोजकसकल्पाश्रयस्य परमात्मन उ गमने स प्रसन्नः उपाधितुर्योग्थ- 
तालुरोधेन वस्तुनि प्रियत्वमापरादयेत्‌ । इतरपैराग्यपू्वैकं तदुपासने ठ सविभूतिके खस्मिन्नेष 
रिरतिश्चयगप्रियल्मापादयेदिपि स आत्मा द्भ्य: । सिच्च प्यादौ प्रियत्वं खवसंकल्पात कल्पयन्‌ 
प्रमत्मा न हि खं प्रियं न कलयेत्‌ ¦ प्रत्युत ख्यं निरतिश्चयप्रियत्वं खसििन्‌ संकल्प्य 
अन्येष्वपि लेशतः तत्‌ आदण्यात्‌ | भतो न केवङं पादिमते, किंतु सरवैत्र प्रपशचे तदीये 
तस्मिन्‌ परमात्मनि च प्रियत्वाविभवोपयोगितत्वैकल्पसंपादनाय स द्रषन्यः ! सपि च भत्म्‌- 
शब्दार्थः शोषी । रोषलक्षणशोधने च शेषी प्रियतम इति सिद्धयेत्‌ । तथा च प्रियतमसकलथा- 
धीनं खल्पेषां प्रिगरत्प्‌ , न तूदराशीनयत्किशचिदधीनभिति स प्रियतम एव द्रथज्यः । एवम्‌ 
आत्मा वा अरे द्रष्टञ्य इयस्य पूवैवाक्थेः समन्वय इति । 

आत्मनस्तु कामायेलत्र भत्मशब्दस्य जीवपरतया योजनायां ठु न परमात्मभकरण- 
धटनेति तदुपेक्षा । तदा ठु कामचन्दो न संकल्पपरः । कितु इषटफर्परः । ल्येके पतिः 
प्रियो भवतीति यत्‌ , तत्‌ न पतीटफलसंपत्तये, कितु स्वेध्पू्तये | परयादेः श्रियत्वमिच्छविषयत्वं 
हि तख खतः फकरत्वामावात्‌ फलोप्रायतया वाच्यम्‌ । तथाच खल फडङ्च्छायां स्यां तखल- 
खिद्ये पल्यादिरिष्यवे । यस्मात्‌ पल्यादिः स्तरेश्चिद्धये इष्यते, तसात्‌. पल्यादिकं परिघयज्य 
खात्मा द्रव्य इघर्थवर्णने पृष्टताडनाहन्तमङ्ग इत्युक्तं श्यात्‌ । एवमर्थवर्णने हिं खात्भन इष्टत्वात्‌ 
खात्मयतप्रयोजनस्येषटलम्‌ | तस्येष्टलात्‌ तत्साधनस्य पयदेरितप्‌ । पत्यादेरि्वात्‌ 
पत्यादिगतफसदेरपीषतवम्‌ | [न दु पत्यादिगतफच्च्छप्रयक्तं पल्यादेरिष्लम्‌ ; वैपरीदयत्‌ | 
इति धिवेकमात्रं भवेत्‌ । न तु पल्यादि उपेक्ष्य मात्ममात्रस्यादरणीयत्वं धिद्धभेत्‌ | नन्वात्मनः 
प्रियत्वमतीपाधिकम्‌ ; अन्यगतं प्रियत्वे दु आत्मभतप्रियताप्रयुक्तत्वात. भोपाधिकमितिं 
सिद्धथतीति चेत्-फि तेन? न दहि फरूपेक्षया फटसाधूने प्रियलमौपाथेकमित्येताव्ता 
फलकामी साधनमुपेश्चेत । 

इत एवं वक्तन्यघ्‌ ~ सखासीशट्याघकत्वेनैव पलयादेः प्रियलात्‌ , यत्र खामीध््ाधकतवं 
पुष्करम्‌ , तत्रैव प्रीति्यक्तेति भात्मदश्चनमेव ऋयैमिंत । एव्व सति शास्मददेनपदेन परमात्म 
दनं सम्यङ्‌ भहीतुं शक्यते । परन्तु आत्मरब्दयोः पषोत्तरयोर्िंमिन्नार्थसीकारात्‌ वेरप्यम्‌ | 


१६० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्त [ म.४त्रा४. 


आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुताणां 
कामाय पुत्रा प्रिया मबन्ति । आत्मनस्तु कामाय पुताः प्रिया भवन्ति । 
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति । आत्मनस्तु कामाय विततं 
प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रहम प्रियं भवति । आत्मनस्तु 
कामाय ब्रह्म प्रियं मवति । नवा अरे क्षत्रस्य कामाय क्षं प्रियं मेवति। 
आत्मनस्तु कामाय शत्र प्रियं भवति । नवा अरे रोकानां कामाय 
लेखाः भिया भवन्ति आत्मनस्तु कामाय रोका भरिया भवन्ति । नवा 
अरे देवानां कामाय देवाः प्रिया भवन्ति । आत्मनस्तु छामाय 
देषाः प्रिया भवन्ति । न वा. अरे भूतानां कामाय भूतानि प्रियाणि 
भवन्ति । आत्मनस्तु कामाय भूतानि प्रियाणि भ्वन्ति। नवाअरे 
सर्वस्य कामाय सदं प्रियं मवति । आत्मनस्तु कामाय स्वै प्रिय भवति । 





एवसुततरतापि वाक्यानामथां द्रष्टव्यः । बह्म ब्राह्मण इत्यथैः । शत्र 
्षतिय इत्यथः । रोका, स्वगाय इत्यर्थः देवाः उपास्या देवता इत्यथैः । 


नलु कमशब्दस्य संकल्पाथकत्वे परमात्मसंकल्पादेव पलयादेः प्रियत्वमिति, "न वा रे 
पत्युः कमाय पतिः श्रियो भवति, आत्मनस्ु कमाये ˆ तिवत्‌; ‹न वा भरे जायायाः 
कामाय पतिः प्रियो भवति, आत्मनस्तु कामये ' इल्यपि वक्तव्यं भवेत्‌ | जायागतायां परति- 
दिषयकमीतौ जायास॑क्ल्पाधीनत्वस्याप्यमावात्‌ । छतः भात्मक्षब्दः खात्मपर एत्रेति चेन्न-पत्युः 
कामयित्र प्रतिशब्दः परमात्मव्यतिरिक्घर्वोपलक्षफ इति अत्मनस्तु इपि तुशब्देन 
ह्ापिततयेषसिद्धेः | 


ननु आत्मश्चब्देन खात्मविरिश्परमात्मा गृरह्यतापर्‌ ¦ कमश्चच्छ । खात्मविशिष्परमात्मे- 
च्छपूतैये पत्यादेः प्रियत्वात्‌ खात्सविशेषपरमत्मि द्व्य इयर्थः ¡ तत्र खयतेच्छ फचेच्छारूपा 
प्रमत्मगवतेच्छ च संकत्परूपा ! इच्छत्वेन हूपेणोभयोरनुगमेन ब्रहणमित्यस्त्विति चेन्‌ ~ 
धस्तु कम्‌ । सवेथा परमात्मा प्रकरणार्थः ; अन्यथा भमृतत्वोपायतया द्र्टम्यत्वादेरनन्वयादिति। 
अधिकरणसारावलिः श्रीमाष्यद्व सावधानमिद सेव्ये । आत्मशब्दस्य केवलपरमात्म- 
परत्व ~ विद्धिषटपरमात्यपरत्वरूयपक्षद्रयखम्यव, इलयल्मत्र । द्वितीयमेत्रीयीक्रह्यमे , ! एवं बा 
घरे अयमातम ” ति भमसन्दोऽपि द्रन्यः । 


भ.9.न्रा.४. | बृहदरण्यकोपनिषत्‌ १६१ 
आटा वा अरे द्रष्टव्यशरोतव्यो मन्तैव्यो निदिध्यासितन्यः 





ततः किमित्यताह आत्ा वा अरे द्रष्न्यरश्रो तव्यो मन्तव्यो मिदिष्या- 
सितन्यः। तसात्‌ पतिजायादीनां प्रियतर यत्संक्पायतम्‌ , तस्य परमातमनः प्रसादाय 
परमातमा द्रष्टव्यः । स हि परमासा दरनेन प्रपत्नस्छन्‌ तद्दौनख्पत्रहमविधयेव 
पतिजायादिषु तत्तसतिनियतप्रियलापादकयुण्यापुण्यालक्रमगवस्छ्ृल्योपरमे कर्मप्रति- 
बन्धनिवृतेः स्वोपासकाय निरङ्कशस्वातन्व्येण सर्वैषामपि वस्तूनाम्‌ , परतिजायादिकत्‌ , 
ततोऽधिकं वा प्रियलमापादयितुं शक्रोति । मेोक्षदश्ायामानुङूस्यप्रतिकूल्यविभाग- 
विरहितं स्वशरीरकं सविभूतिकं ब्रह्म आनन्दरूपं तस्रसाददिव तदुपासकोऽनु- 
भवतीति तप्मरसदसिद्धयथं स॒ एव परमात्मोपास्य इति फलितार्थः । ° न पडयो 
भस्य पयति न रोगे नोत दुःखताम्‌ । सवं ह पद्यः पयति सर्वमाप्नोति सर्वशः ' 
इति श्रवणादिति भावः | 


अल स्वाध्यायस्या्थपरत्वेन अधीतवेदः पुरुषः प्रयोजनवदरथदर्शनात्‌ 
तच्निणैयाय स्वयमेव गुरुमुखात्‌ न्याययुक्ता्थग्रहणरक्षणश्चरवणे प्रवर्तत इति श्रवणस्य 
पातात्‌ श्रोतव्य इत्यनुवादः । स्वात्मनि , एवमेवेति युक्तिभिः श्र (ज्ञ) ताथ 
प्रतिष्ठापनरुक्षणमननस्य श्रवणप्रति छ्ठाथेतया प्राप्तत्वात्‌ मन्तन्य इति चानुवादः । 
अनोऽनवरतमावनाष्पं ध्यानमेव निदिध्यासितंन्य इति विधीयते | उपायदशा- 
प्रमृति भगवद्धयानस्यानुङ्करुलसूचनाय निदिध्यासितव्य इति सन्नन्तपदेन निद॑शचः। 


अत्र ‹ स्मृतिरम्मे सर्वन्थीनां विप्रमोक्षः इति ध्यानस्थेव मोक्षं प्रय 
व्यवहितदेतुखश्रवणात्‌ , ‹ क्षीयन्ते चास्य कर्माणि तसन्‌ इष्टे परावरे › इति 
दर्चनसखापि मेोक्षान्यवहितकारणलश्चवणात्‌ , उमयोरेकार्थतस क्तवत्‌ , चाघ्ुष- 
ज्ञानवाचितया इरिधातोः, च्चुषक्ञानस्य च, ° न चक्षुषा गृह्यते › इत्यचाघ्चुषतया 
प्रतिपन्ने" ब्रह्मणि " विधातुमसंमवात्‌ , द्रष्टव्य इति दशेनशब्देन उपचारात्‌ 
दीनसमानाकारमतिविद्ादं ° ज्ञानमभिधीयते । ततश्च द्रष्टव्यो निदिध्यासितव्य 

1. घचाश्चुषुज्ञनवेये, छ. 9. विधातुमिति न ख, कोकादो, >, ददेनखमानाकर्‌- 
मिति विश्चदयन्ञानं , क. 

%1 


१६२ ्रीरञ्गरामानुजमुनिविरचितमभाष्ययुक्ता [ अ.9त्रा.४. 


ेत्र्यार्मनो वा अरे ददठीनेन श्रवणेन मत्या विज्ञानेनेदं सवं बिदितं 
` भवति । 
1. भ्वतीतिन, आं. मा, 





इत्याभ्यां दरीनसमानाकारविरिष्टं ध्यानं विधीयते । ‹ अर्पय वृणीते द्भ वृणीते 
व्ीन्‌ ब्रृणीते न चतुरो वृणीते न फ्चातिवृणीते › इत्यत्र “ आर्षेयं वृणीते ', "त्रीन्‌ 
वृणीते › इत्याभ्यां विखविरिष्टषयवरण विधानवदिति द्रष्टव्यम्‌ । | 


एवं विहितस दरीनसमानाकारलविदिष्टवि्चदतमनिष्यानघ्य किं फएल- 
मिघयतराह मैतरेय्यामनो- सवं विदितं भवति । अत वाक्ये विज्ञानशब्दो 
निदिध्या्तनपरः ; ' आतमा वा अरे द्रष्टव्यः श्रोतव्यः मन्तव्यः निदिध्यासितव्यः ! 
इति खानप्रमाणात्‌ । वैरन्दोऽवधारणे । तथा च तसन्‌ परमात्मनि श्रवमभन- 
नाभ्यां ददीनक्षमानाकारभ्यामनिषयीङ्ृते सत्येव त्पसादादिदं स्व॑ बिदिते भवति, 
अनुकररूत्वेन विदिते भवेति । स्व प्रिये भवतीति यावत्‌ । आ्मनो ददैना- 
सकविज्ञानेनैव सविभूतिकनिरतिशयग्रियत्रहममरापिर्भवति, नान्येन वित्तादिनेति 


छआर्षयमिति । द्रष्टञ्यः श्रोतञ्य इलत्र द्दोनानन्तरं श्रवणमिद्यस्यासंभवत्‌ दृष्टडय 
इतीदं निदिष्यासितञग्रं इत्येतदनन्तरं निवैरयम्‌ । ध्यानानन्तरं दश्चनमिपि यद्यप्रि न 
वत्तु शक्ष्यते, परमत्मनोऽतीन्द्रियत्वत्‌-अर्था, ध्यानस्येवाश्त्यतिशयादर्शनसमानाकारता संप्रति- 
पन्नति तत्र दर्शनवाचोयुक्तिः | एवच व्यानदुर्धनयोरभेदे ध्यानस्य दशन च मोक्षसाधनत्वपरं 
दिविध क्वनमपिं समल्सं भवति । ततश्च वस्त्वसेदे विधिद्वयश्रवेणेऽपि एकविधिपर्यवसानसेव्‌ | 
धनर सर्वियवाक्यं चयन्तः ¦ (त्रीन्‌ व्रणीते * इनि वाक्यमेव विधायकम्‌ । [ तरित्ववििष्ठवरणे 
विदिते एकल द्वयोश्च तव्रन्तमीवत्‌ ] ततपवश्रतम्‌ , ‹ एकं इणीते, दवौ इणीते ` इति वव्यद्रय- 
मलुवादरूपम्‌ । ततोऽपि पूरवशरुतम्‌ ‹ अरिं दरणीत * इत्येतत्‌ भन्तिमविधिना “त्रीन्‌ णीते ' 
इत्यनेन संगतम्‌ । अन्यथा त्रयस्ते अपयरूपा इयखमात्‌ । त्रयाणामभाणा्ाभिन्नलात 
विद्धितविधानायोगत्‌ , प्रप्तर्षेोदेशेन शम्राप्तत्रितवदरिधेवणेनानुकूरो देस्यविधेयवाचक्पददया- 
मावाचेकककयतया त्रितववििषरषेयव्िधिरेव ! अवैय गोत्रपरवतेशधिः । सर्वमिदम्‌ › “अन्याषियस्य 
हानं स्यात्‌ इति पूरैभीमांसासूत्ेऽमिमेतं मन्तव्यम्‌ । तद्वदिह निदिध्यासितव्य इत्येत्वं 
श्रोतव्यो मन्तव्य इति द्वयमनुकादरूपमर । ततोऽपि पूवैश्ुतं द्रष्य, इोद्यन्तिमदिधिना 
संगतम्‌ । पूर्ववदेकवास्त्यत्ताभवित्‌ एथगविधेयवस्तुद्वयामावदिति भावः । 


अ.४.बा.४.) बहदारण्यकोपनिषत्‌ १६२ 
ब्रह्म त परादा्योऽन्यत्रातमनो ब्रह्म वेद । धवं तं परादाचोऽन्यता- 





वाक्यार्थः | यद्वा मिदिध्यासितव्यतया निर्दिष्ट परमालनः जगकारणते सत्येव 
ध्येयत्सिद्धिः स्यात्‌ ; " कारणं तु ध्येय › इत्यवधारणात्‌ । अतः तस्य जगकार- 
णसं शक्षणमाह आरमनो वा इत्यादिना । उपादानोपदेययेरमेदात्‌ तसिन्नासनि 
ज्ञ ते स्वै विदितं भवतीध्यथैः । श्रवणमतिवि्ञानदर्दीनानि ज्ञानावश्ाविसेषाः । 
अत सर्वेमिद्मिति शब्दो स्थूलखवखचिदचिद्विरिष्टरहमपरौ । सर्वश्चरीरकश्य ब्रह्मण 
एव॒ चराचरव्यपाश्नवसकरयन्दवाच्यलवश्, “ चराचरव्यपाश्रयस्तु स्या '› दित्यत् 
समर्थितलात्‌ । अआलमराब्दोऽपि दृष्ष्मचिदचिद्धिशिष्ठनक्षपरः; तस्य शरीरप्रति- 
संबन्धिनि खदवात्‌, साम्यात्‌ सुक्ष्षचेदचितोः शरीरसखेन प्रवेशचत्‌ । अतः 
तयोरासमसर्वपदाथेयोरभेदत्‌ आसविज्ञानेन सवै विज्ञातमिल्युपपद्यते ¦ अनेन 
जगदुषादानखयुक्तं भवति | 


अत निदिध्यासितव्य इत्युक्तवा सवोँपदानलकथनान जगकारणत्वं सकर- 
परविचानुयायीदयुक्तं भवतीति वदन्ति ॥ ५ ॥ 


ननु कथमासनि विज्ञाते सर्वमिदं विज्ञातं स्यात्‌, जगतः तद्धिच्खा- 
दि्याराङ्कय सवांसलमेवाह ब्रह्म तं परदादोऽन्पत्राटमनो ब्रह्म वेद- वेद्‌ । 














नि 


“ आ{रमनि खल्वरे टृष्टे इयादिना उपास्यलक्षणम्‌ '” इति श्रीमाष्यमलुरुष्य 
पक्षान्तरमाह यद्वेति । सद्वियायां खदुदृश्रन्तादिवलेन ‹ येनाश्तं श्रुतम्‌ ` इयादिवाक्ये उपादानो- 
पादेयमावनिन्धनामेदघ्रयुक्त-एकविज्ञानरूपसरव विज्ञानावगमान्‌ तत्तुल्ये भकृतवाक्येऽपि तथेति 
भावः | एव्युपाखश्यतमनो जत्करगसवगेनेन, ‹ भष्तव गतौ स्वात्मवञ्ञेशनख पि परम्पर 
योपयोयात्‌ तद्दश एव @तोऽस्तु ` इति शन्न शमिता भवति । 

बदन्तीद्यश्वरसः । अकृतविदाथां प्रकरणवशात्‌ तास्सद्धावपि सर्वत्र तत्सिद्धौ माना- 
भावात्‌ ¡ ‹ मोक्षाथोपासख्मेदे दथमग्रमपि समन्त वि्ाविकसा ` दिति चाधिकरणसाय- 
वलिः कारणत्वे कतिपयोपाखनविश्नान्तं दर्शयति | 


ईंटसात्मायभिज्ञानाग दानीं स्थितं तत्तद्र^तुज्ञानं या्छम्‌ , तादशं ससारदर्थकमिलयाहु 
अद्य तमि्यादिन 


१६४ ्रीरङगरामानुजमुनिविरवितभाष्ययुक्ता [ज.४.्ा.४. 


त्मनः शत्रं वेद ¦ लोकास्तं पशदुर्योऽन्यत्ात्मनो कोकान्‌ वेद । देवास्तं 
परादुयोऽन्यतार्मनो देवान्‌ वेद । भूतानि त॑ परादुर्यन्यत्रासनो भूतानि 
वेद । सश तं परादाचोऽन्यतात्मनस्पव बेद - 


0 1 
बरह्म ब्रह्णवर्गः । क्षतादिसहपाढत्‌ । यस्वथिकारी ब्राह्णवणैम्‌ आत्मनोऽन्यत 
परमात्मनोऽन्यत्र सितम्‌, न तु परमासनि खितम्‌ , भपरत्र्मामकं स्वनिष्ठ वेदं 
जानीयात्‌ , ते बह्म सव्राक्षणवणे एव॒ परादात्‌ पराकात्‌ = अभिमवेत्‌ । 
आहमनोऽन्यत्येन = अब्रह्मत्मकत्वेनावगतो ब्ह्मणवणे एव तं त्थावगन्तारं संसार- 
यतीदयर्थः । एक्सुत्तसरापि द्रटम्यम्‌ । अतः सर्वस ब्रह्ममकसमेव खशूपमिद्युक्तं 
भवति । अत्रह्मामकत्वपतिपततेः संघारदेतुलोक्तया मिथ्याज्ञानलसिद्धरिति द्रष्टव्यम्‌ । 
त क्षतियव्णैः । लोकाः भूस्वगादिलोक्ाः । देवाः आराध्याः तत्त्लोकपमापिकाः 
देवताः । भूतानि अचित्संखष्टचेतनवरभेः । इतरः स्पष्टार्थः ( स्ष्टोऽथैः ) । 


ननुक्तरीत्या सर्वस्य ब्रह्माधारकतया त्रह्मासकत्रेऽपि ब्रह्मामकसख शरीर- 
भूतस्य जगतः शरीरिमूतत्र्षपेक्षया भिन्नत्वेन तथाविधत्रहषज्ञानेन सवेज्ञानसंमवात्‌ , 
तस्िन्‌ विज्ञाते इद सव विदितमिति निर्देशो नोपपच्त इत्याशङ्कय, सर्वस्यापि 
तच्छरीरतवेन, शरीरवाचिनाश्च साब्दानां शरीरिपयन्तलात्‌ इद सर्वमिति रशब्दा- 
भ्याम्‌ , अन्यैरपि शब्दैलत्तच्छरीरकं ब्रहैवाभिषीयत इति सर्व॑शरीरिणि ब्रह्मणि 


` क ७ 


अन्यत्र सितमिति । ननु द्द्‌ सवं यद्यमाते ` ति भमेदस्योपदेक्ष्यमाणः 
त्वत्‌ इद मेदभतीविनिषेध एव कर्तव्यः । अतः ्जन्यत्रेयसय व्यतिरेकेगे र्थः । ब्रह्मण 
बणोदिकमात्मनोऽन्यत्‌ यो वेदेदर्थः! किच अन्य॒त्र ध्ितमित्युक्तो, यो अ्ह्मक्षत्रादिकं परमात्म- 
पिच्त्तित्वेन वेदेय्थैः सिद्धयति । न चैवे लोक्रसुभवः) अतो निषेधाप्रसक्तिरिलयन्ाह 
स्वनिष्ठुमिति । ब्हयक्षनापिपदानां प्रकरमात्रपरलनात्‌ तत्र प्रकायेपेक्षया मेद्य वस्तुतो वर्तमाम- 
त्वेन स॑दप्रततिनिषेधायोयद्‌, सप्तम्याः तरले बर्न आधाररूपार्थद्य अरतीतस्याबाधेन च 
एवमरथवर्णनप्‌ । ताव्प्यं॑तु, खतन्त्रं॑वेद परमात्मतन्त्रत्वेन र्‌ वेदेत्येवं ¦ अन्यपदसय यन्न 
हिद्वैवमिलादाविव व्रिभकमि््थोऽपि भवितुम्ईति। एव्म अन्यत्रेयस् विनेदर्थस्ीश्षरे, 
श श्चनादि यः परमात्मुथग्भूतं पेदेति कचो काक्या; । अयमपि बक्याचिकरणरीसेक्त पड 


अ.४.ा.४.] वृहद्रण्यकोपनिषत्‌ १६५ 


इदं ्रह््द शतमिमे लोका शमे देवा इमानि भृतानि हर्द सर्वं 
यदयमात्मा ।॥ 8 ॥ 

स॒ यथा दुन्दुमेहैन्यमानस्य च बाद्याज्छब्दाञ्छकलुयाद्‌ ग्रहणाय; 
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो हीतः ;' ७ ॥ 


ज्ञते तच्छरीरभूततया तदन्तगैतच्च सर्वमिदं ज्ञातं भव्येवेत्यमिपरे्याह इदं ब्रह्मेदं 
धुत -- अयप्रात्मा । अयभारमेति यदुक्तं ब्रह्म, तदेव ब्रहक्षरोक- 
देवादिसर्वश्पम्‌ ; सर्वश्ब्दवाच्यमित्यथः । ततश्चासनि वित्ञाते इदं सव॑विदितं 
मवति = एतत्सर्वशरीरकं ब्रह्म विदितं मवतीप्यथं उपपद्यत इति भवः ॥ ६ ॥ 

एवं जगक्ारणघ्विशिष्टपरमात्मोपासनां विधाय उपसनोपकरणमूतमनः- 
पभूतिकरणनियमनमाह स॒ यथा दुन्दुभेहन्यमानस्य -- शब्दो गुतः । 
दुन्दुभेरियनादरे षष्ठौ । ग्रहणशब्द इह निरोधपरः । उपादाननिरोधयोद्वैयोरपि 
हणशब्दवाच्यतात्‌ । यथा गृहीतानि पष्पणि, गृहीतश्रोर इति । स यथा = 
स इष्टन्तो यथेव्य्थः। दुन्दुभेैन्थमानस्य = दुन्दुभौ हन्यमाने बराह्यानू ततो 
बहिर्निस्सरतः शब्दान्‌ ग्रहणाय न रशक्कुयात्‌ = न निरोद्धुं शक्तयदिल्यथेः । 
कथं तहिं निरणद्धीत्यलाह दुन्दुभेस्तु -- गृहीतः । किन्तु आहन्यमानं दुन्दुभि- 
मनुपेक्षय ॒दुन्दुमेग्रहणेन शब्दनिःसरणाधारमूतदुन्दुभिनिरोधेन, दन्दुम्याषा- 
तस्य घा तदाहन्तृपुरूषसख निरोधेन वा शब्दो गृहीतः मेर्याः निःसरन्तः शब्दा 
निशुदध-यन्त इत्यथः । ` भेरीदण्डयोरन्यतरनिरोधेन तस्संयोगनिरोधद्रारा भेरीचब्दा 
यथा निरुद्ध-यन्ते, एवम्‌ - इद्दियेषु विषयगणे भ्यापरियमाणेषु बादयर्थानुमवो दनि- 
रोधः । तसम्‌ ~ विषयापसरणेन वा इन्ियनिरोधेन वा विषयेन्धियसंयोगनिरोधद्रारा 
परमात्मसाक्षाकरारविरोधिबाद्या्थज्ञानं निरुष्यत इत्यथः । एवं निरुध्य, ‹ निदिध्या- 
सितव्यो दष्टव्यः  इद्युक्तं दरोनसमानाकाराविच्छिन्नपरमासस्पृतिषन्तानं साधयेदिति 
भावः । एव्सुततरतीपि द्र्न्यम्‌ ॥ ७ ॥ 

1. ^ दुन्दुभ्याघातस्येति कतरि क्त ` इलयाधिकपाठः क, कोशे । 

ब्ह्म्षत्रायमेदविधिः भत्मानसुदिरय 1 तथा च जह्मादिपदं तत्तनछरीरक्परमिह । भत्र यदि- 


यख यस्मादिघयर्थं खी , यसादयमात्मा व्रह्मादिसवौन्तापिन्नः , तस्माद्‌ श्रह्यादि परा. 
ष्यत्‌ , यथन्यत्रात्पनो वे दस्येककाकय्ताऽ्पि छक | । 


१६६ श्रीरङगरामाुजुनिविरचितभाष्ययुक्त [ अ.४.ब्रा.४. 


स॒ यथा श्वस्य ध्मायमानस्य न बाद्याज्छब्दाज्छकनुयाद्‌ ग्रहणाय 
श्ङ्कस्य तु ग्रहणेन शङ्ष्मानप्स्य घा शब्दो गृहीतः | ८ ॥ 

स॒ यथा वीणायै बोद्यनानाये न बह्यान्डब्दज्च््ुयाद्‌ ग्रहणाय; 
वीणाये तु ग्रहणेन वीणावादस्य वा शब्दौ गृहीतः ।॥ ९ ॥ 

स॒ यथाऽऽरैवाम्नेदम्याहितात्‌ परथग धूमा विनिशरन्त्येवं वा 
अरेऽस्य महतो भूतस्य निरश्ससितमेतवद््रेदो यजुरेदः साम्वेदो- 
ऽथगज्गिस इतिः पुराण विद्या उपनिषदः छोकाः छताण्यतुच्या- 

1. शङ्खमस्य., शा. मा, 


स यथा श्र - गृहीतः । शङ्घष्मानस्येति नन्वादिवात्‌ कर्तरि द्युः। 
दाङ्खष्मातुरिव्यथंः । शिष्टं स्पष्टम्‌ ॥ ८ ॥ 

स यथा बीणये वाद्यमानयि -- गृहीतः । अल वीणाये इति चतुर्थीं 
पष्ठयर्थ । छन्दसो विभक्तिव्यत्यय । सवं पूर्ववत्‌ ॥ ९ ॥ 

पूष परमासन: सामान्येनोक्तं सर्वकारणसं प्रपन्नयति स॒ यथद्रेधागेः 
अभ्याहितात्‌ पथग्‌ धूमा विनिशरन्ति एवं-निःखसितानि । एधश्चब्दः 
मकारान्तः इन्धनवाची । ' अरदधविशिष्टाभिग्रहणं ब्रह्मण पव चिदचिद्विशिष्टस 
सङ्कसपव्रिशिष्टसय चोपदानखनिमित्तत्योज्ञापनार्थम्‌ । ° अ्चिर्हिं धुमोदपत्तावोण्येन 
निमितम्‌ ; इन्धनविरिषटसवेन तूपदानं भवर्तीति द्रष्टव्यम्‌ । अभ्याहितात्‌ ज्मा 
नवीजनादिना प्रवर्तितादिवय्थः । प्रथजिधा धूमा विनिशवरन्ति निर्गच्छन्तीदय्थः। 
स यथास दृष्टान्तो यथा, एवै वै एवमेव अरे त्रेय! अस्य पूोक्तस 
जगदमिन्ननिमितोपादनभूतस् महतो भूतस्य परमासनः निश्वसितं निश्वास- 
वदनायासेनव तसादुद्रतम्‌ । किं तत्‌ ? एतत्‌ । वक्ष्यमाणमि्यर्थः । तदेवाह 
यदग्रेदो यजुवदः -- । इतिशपः रामायणादि पुराण चिष्णुपुराणादि, विधाः 
चतुष्षष्टिवियाः, उपनिषदः प्रसिद्धाः, शछोकाः स्पतिषपः, इताणि बद्वा 
1. रिवभिग्रदणं ख. ग. 2. अभिहि धूमोसत्तो निमित्तम्‌ । इन्धनं तू गदान 


1.41 ० य नि 


रामायमादिरेत । रान्यणल्य काऽन्पय वृ कद्यवचिदिपिदापस् तद्‌तद्‌ा स्वत्‌ 
दतिदात्वेन रुर नःईदञ्ने यमो डासन, एषति | लर ठु स्तददि 





अ.४.त्रा.४. ] बृहुद]रण्यकोपनिषत्‌ १६७ 


ख्यानानि व्यास्यानान्यस्यैवैतानि ` सर्वाणि निरछ्यपितामि ॥ १० ॥ 


स यथा सर्वासामपां सथुद्र एकायनम्‌-्व सदेषा स्पर्चानां खगेकाय- 
नमे सर्वेषा रसानां जिहेकायनमेर्वे स्वेपौ गन्धानां नासिकैकायनेर्व 
सवर्षा स्पाणां चश्षुरेकायनमर्व वेषौ इब्दानौ शरोतमे कायने सये 
सङ्कल्पानां मन एनमेव स्वासां विचारी हृदयमेकायनमेवै सवेषां 
कर्मणी हस्तावेक्षायनमेर्वे सर्वेदामानन्दानभुपख एकायनमेरवे सर्वेषां विस- 

1. सवौणि इति नशा. भा. 








दीनि, अनुव्याख्यानानि भाष्यव्यास्याननि, व्याख्यानानि भ्यख्पाणि । 
जटवेद इत्यादि यद्यदस्ति, एतानि सर्वाणि भगवतोऽस्यैव निःश्वसितानि ! अयेन 
तदुद्धतानील्यथेः । यच्यपि सूलस्मृतिपुराणादयो व्यासाचुदरता इति पुराणेषु 
प्रसिद्धिः -- तथापि तेषां मगवदेशल्वा्‌ भगवन्निश्वसितवोक्तिरपपयत इति द्रष्ट- 
म्यम्‌ । भत्र यद्यपि वाचकराव्दसृष्टिमात्मुक्तम्‌-तथापि षष्ठे मैत्रेवीबराह्णे [तु] 
: इ हुतमाशितं पायित ' मित्यादिना भोग्यभोगखानमोक्तवरूपवाच्यय॒षेर्तवात्‌ , 
अनुक्तस्यान्यतो आद्यलात्‌ अल्लापि वाच्यस चष्टिरुक्तति द्रव्यम्‌ । अनेन पू 
सामान्यतो निर्दिष्टं जगत्कारणत्वे विवृते भवति ॥ १० ॥ 

एवं प्रथमोक्तं जगत्कारणत्वं विशदयिला तदनन्तरं सामान्येन, ° स यथा 
दुन्दुमेदन्यमानस्ये ' स्यादिनोक्तं परोपासनोषकरणभूतकरणग्रांमनियमनं विश्चदयति 
स यथा सर्बासापयां सयुद्रः -- धागेकाथनय्‌ । समुद्र सर्वासामपमेकाय- 
नल नाम तदु्पादातृलम्‌ ` ; एवं तचः सर्वसपर्थानामेकायनलं नाम ॒तदुपादातु- 
लम्‌ । ततश्वायमथेः ---ः यथा समुद्रो भूयसीसो बहुधा विरतीगरहाति, ताभिः 
कदाचिदपि न पूर्ैते च -- एवं त्रगिन्दियमसंस्यकन्‌ बहुधा प्रमुक्तः स्पदी- 
विरोषान्‌ गृहाति, तैः कदाचिदपि न्‌ तृष्यति च । ततश्थ खगिन्धियस्य स्प्री- 
विषयकव्यापारा अनन्ता इत्यथः । एवठुतरतापि द्रष्टव्यम्‌ । हृदयम्‌ अवखा- 

{ . उपदातृत्वमेव. क. 


पदैरपि वेदान्तगीत चरितादिप्रतिपादकमायानामेव अदणं इतम्‌ । भगवदेञ्चत्वादिति ¦ धनः 
दात्वेऽपि सर्वस्यापि बह्मोपादाननिमित्तकलमस्त्येवेयपि ध्येयम्‌ । 


१६८ श्रीरङ्गरामानुजसुनिषिरचितमाष्ययुक्ता [ अ.४.्रा.४, 


गणां पायुरेकायनमे्वै सर्वेषामध्वनां पादुविक्ायनमेर्वै स्ेषां वेदानां 
वागेकायनम्‌ ॥ ११ ॥ 

स यथा सैन्धवखिल्य उदके प्रास्त'उदकमेवानुविरीयेत; न हास्योद्‌- 
ग्रहणयिव स्यात्‌ ; यतो यतस्त्वाददीत लबणमेव-एवं बा इदं महद्भूत 


विरोषविशिष्टं मन एव हृदयमिदयुच्यते । अध्वनाम्‌ अध्वगमनानामित्यथैः । 
रिष्ट सष्टोऽथैः । ततन्केकेन्दियवृत्तिविरोषा अनन्ताः । ततशास्मसाक्षाकारा- 
थिना एते इृतिविरोषा निरोद्धन्था इत्यमिप्रायः । ततश्च, ‹ स यथा दुन्दुमेहन्य- 
मानस्ये › त्यनेनोक्तं ब्रह्मो पासनोपयोगिकरणमामनियमने विवृतं भवति ॥ ११ ॥ 
अथ सर्वावखास्वपि जीव्ठरूपल्य परमासनिष्ठतया स्वातन्व्यामावन्ञापनाय 
जीववाचिश्ब्देन परमासमानं निर्दिशन्‌ अमृतवोपायमधृतिप्रोत्साहनाय मूतसंबालक- 
हुरीरजन्म'मरणानुविषायिनः संसरतो जीवस्यापरिच्छिनञानेकाकरतामुपपादयति ! 
एवमुपपादिते हि, ‹ स्वयमपरिच्छित्रज्ञानानन्दाकार एव सन्‌ अये जीवः पश्चमूतमय- 
शरीरानुबिधानेन जन्ममरणादिचकरे स्वकर्मतिरोहितस्वरूपः परिभ्रमति । तच कमं 
$श्स्संकल्पष्पे सर्वयेश्चरपरतन््ेण स्वेन स्वात्येण निर्मोचयितुमशक्यम्‌ । अतः 
तादृद्यकर्मबन्धविमोचनपूर्वैकस्वस्वभावाविावरूपमोक्षप्राप्तये परमातोपासनमेव कर्तं- 
व्य मिति प्रतीयेतेति । स॒ यथा सैन्धवखिल्यः -- विनश्यति । सः ख्वण- 
रसषनतया प्रसिद्धः सैन्धवसिल्यः ख्वणखण्डः । खिर एव सिस्यः । सार्थ 
यत्‌ । यथा सेन्धकशकरः उदके प्रास्तः प्रक्षिप्तः उदकम्‌ अनु अनुव्य प्रविद्य 
विीयत एव । अस्य विलीनस्य खवणस्य उदूग्रहणाय उदकात्‌ एथक्षत्य ग्रहीतुं 
यथा तैव स्यात्‌ कोपि न शक्तस्यात्‌ । तचोदकं यथा -- यतोयतः 
यसरात्‌ यसत्‌ प्रदेशात्‌ मध्यतः पा्व॑तो व॒ आददीत गृहीयात्‌ , ततस्ततः 
तत्तोयं छवणमेद स्वणरसमयमेव मवति -- एवं तरै एवमेव = उक्तस्वणसिल्य- 
दृष्ठन्तवदेव हत्‌ भूतं सवेचेतनाचेतनेभ्यः उक्कृषटम्‌ ; -- तदेवोपपादयति । 
1. जन्मेति न कृ. दोसे | 


संभक्त्येक्वाक्यत्वे वाक्यमेदायोगात्‌ स यथा सैन्धवखिल्य इत्र, स इन्तो 
यथेदर्थो नारदतः । 


अ.४.जा.४.] कुहदारण्यकोपनिषत्‌ १६९ 


मनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः सथुत्थाय तेन्येवानुविनहयति; 
न प्रेय संज्ञाऽस्तीत्यरे तरवीमीषि होवाच याज्ञवल्क्यः | १२॥ 





अनन्तमपारम्‌ अनन्तं स्वहूपेणापरिच्छेयम्‌ अपारं गुणतोप्यपरिच्छे 
ब्रह्म दिज्ञानधन ण सन्‌ जीवर एव सन्‌, - जीवशरीरक एव सन्निति 
यावत्‌ -- “ अनेन जीवेनालमनेाऽनुमविद्ये ' ति श्रुतेः जीवशरीरकतया मूतेष्वनु- 
प्रविश्य, एतेभ्यो भृतेग्यस्पधुत्थाय तान्येषाडुषिनंश्यति । भूतेषु शरीरादि- 
ख्येणोदयमानेषु तेभ्य एव भूतेभ्यो हेतुभ्यः खयमुख्मानः तेषु नयतु तानि 
भूतानि अयु पात्‌ स्वये पिनद्यतीव्य्थः । देहोयरिविनाशानु विधाय्युखादविना- 
दावान्‌ मवतीति यावत्‌ । पिनाश्चो नाम अव्यन्तज्ञानसंकोचः । ८ प्रिनरयरति न 
परथतीत्यथैः इति, “ स्ाप्ययसंप्यो '› रिति सूते मगवता माष्यञ्कतोक्तम्‌ । 
उयत्तिर्नाम विक्ासप्रादु्मावः । इमावुष्त्तिविनाौ विन्ञानमयव्दिते जीवशरीरके 
महद्भूतमिनयुक्ते परमालनि जीवद्वारा संभवत इति दर्व्यम्‌ । 

न प्रेत्य संज्ञाऽस्तीति । प्रेत्य चरमदेह वियोगं प्रप्य, “येग प्रेते विचि- 
किंस मलुष्ये › इति प्रयोगात्‌ । तदा मोक्षदश्चायां स्वामाविकापरिच्छिननज्ञानस्य 
संक्नोचाभवेन न संज्ञाऽस्ति । समिव्येकीकारे । ज्खाधातोज्ञानम्थः । ततश्च 
मूतसंघातेनैकीश्त्य ज्ञान संज्ञाशन्दाथेः ! सा नास्तीत्यथं इति द्रष्टव्यम्‌ । ततश्च 
ू्ोकमगवदुपासनेन ज्ञानसंकोचदेतुभूतकर्मणो विनारो निरङ्कुशापरिच्छिचज्ञानतो 
जीवसय सवसख्पयाथास्यज्ञनेन संज्ञाशब्दितदेहालममादिमिवृच्या पूर्वक्तमूतानु- 
विषानपयुक्तोयत्तिविनाशादिरमोक्षद्ायां नास्तीति तद्रपसंसारचक्र्मणनिवृच्यथ पर- 
मालोपासनमेव कार्यमिति याज्ञवस्वयो भेत्रेष्या उपदिदेरोत्यथः । अल अरे ऋषी 
मीदयक्तिः सोक्तिप्रामाण्यदादर्याथैम्‌ । न च, ' महद्तमनन्तमपार › मिति निर्दिष्ट- 

तान्येवाद्धविनदयतीलनेन स्थि?िकालिक ~ देन्दरियकज्ञानप्रसरसूपात्रस्थाविरोषयुत्तय- 
वस्थारूपज्ञानसंकोचात्सकविनाश्चसय देहवियोगकङिकिलोक्तत्वात न प्रेय संज्नाप्तीति पुनस्त 
त्कथनमयुकमू ! किश्च देदवियोयानन्तरं ज्ञनसामान्यस्यैवामावात्‌ सहेति मोदात्मकक्यनमात्रस- 
भवद्यनमप्यनुपयन्नम्‌ ! अतः प्रयेति मोहाभाव ~- ज्ञान न्तरघद्धावासुकूर पुनमोनवावतीनायतैन- 
पर्मब्ायि प्रायण विवक्षितमित्याह चरमेति । अत्येति स्यपः रसं्गापदान्तर्मतथातुनान्वयात्‌ 


यमानकक्त॑कता । संज्ञा न प्रायणानन्तरं मवतीत्येषार्थः । 
. ‰ 





१७० श्रीरङ्गरामानुजसुनिविरचितभाष्ययुक्ता [ अ.४.्रा.४ 


सा होवाच मेतेय्यतैव मा भगवानभूत्‌, नप्रय 
स्यैव ब्रह्मणः ‹ विज्ञानधन एवैतेभ्यो भूतेभ्यस्समु्थाये ' ति जीवसंसारिाऽऽवे- 
दने पाक्दिवाप्तु; किमिति, विज्ञानघनः जीवशरीरर इति व्थास्याय जीवद्वारकं तस्य 
तदिद्युच्यत इति वाच्यम्‌ - ‹ निरनिष्टो निरवद्यः ' इत्यादिश्तिप्रतिपन्ननिसिल- 
हेयपरत्यनीकसवस्य परमासनः संसारित्रासंमवत्‌ । अत एव मोक्षधर्मे जनकयाज्ञ- 
वल्वयसंबादे याज्ञववयेनेव, 

८ अन्यश्च राजन्‌ स प्रसथाऽन्यः पञ्चविंशकः । 

ततस्थतादनुपश्यन्ति एक एवेति साधवः ॥ 
इति श्रीरशरीरिगोः जीवेश्वरयोरभेदे सत्यपि शरीरान्तःसित्तस रारीरिण 
एकंखत्‌ ‹ अयमेकः पुरषः ' इति सशरीर जीवे व्यवहारवत्‌ परमात्मनो जीषु- 
न्तरवसितिनिबन्धनाः प्रकर्थैक्यविष्रयाः जीवेश्वरामेदम्यवहारा इत्युक्तम्‌ । ततश्च 
तेनेव याज्ञवस्व्येनातापि जीवस्य परमामश्रीरतया तद्वाचिना विज्ञानघनशषब्देन 
परमतमनोऽभिधानं तद्धममूतोसत्तिविनाशादिना धमेवसकथनश्च न विरुद्धम्‌ ; उप- 
पत्नतरशचेति द्रष्टव्यम्‌ । 

न चोक्तरीत्या निर्विकारे परमामम्युवतिमिनाशयोः सद्वारकविरोषणत्वे 
आवदयके सति तावन्मालमेव कथनीये स्यात्‌ ; न धिकम्‌ । एवं सति विज्ञान- 
घनत्वखय परमामनि सक्षादेव संभवात्‌ विज्ञानधनशब्दस्य जीववाचित्वमाथित्य 
विज्ञानघनशब्देन जीव्शरीरकपरमार्मामिधानाश्रयण्डेसः, “ अवसितेरिति काञ्च- 
छरतस्नः ? इति सूत्रमष्ये कुतो ऽनुभूयत इति वाच्यम्‌ ~ परमासनः स्व्पेणो्थान्‌- 
विनाासंमवात्‌ ; जीव्पेणोत्थानविनाशयोर्वत्तव्यत्वेन जीववाचिपदस् कस्यचिद- 
वणे जीवद्वारकलोक्तययोगेन तद्वाचिपदुवर्यकलात्‌ , अन्यस्य चाभावात्‌ , 
वि्ानधनस्ब्दस्य जीववाचित्वसंमवाच्च, `“ विज्ञानधनशचव्देन जीवदरीरकपरमा- 
त्माऽमिधीयत › इति माप्योक्तर्विरोधामावात्‌ ; उपपत्नतरत्विति दषभ्यम्‌ ॥ १२॥ 

सा होत्राच मैतेययतेव सा मगत्रानमूयुहत्‌ , न प्रत्य संज्ञास्तीति । 
एवं याज्ञवकयेनोपदिषटा मेतेययु्राच । किमिति । न प्रेत्य संज्ास्तीत्यसिन्‌ 

तावन्मात्रमेव उत्थानविनाद्रदन्तयौमिलमेव , न तु वि्ञानमयान्तयापिलमिति ; 





अ.४.ना.४. वहृदारण्यकोपनिषत्‌ १७१ 


स॒ दहोवाच याङ्खवल्क्यो नवा अरेऽहं मोह तवीम्प्रलं का अर 
इदं विज्ञानाय ॥ १३ ॥ 





वाक्य एव भगवान्‌ मा माम्‌ अमूमुहत्‌ । सुह्णौ चडि" मोहयति स्मेत्यथैः । 
विज्ञानधन्ल्दितख ज्ञनेकाकारस्यात्मनो सुक्तौ संज्ञाभावो विरूढ इत्यतो सुतौ 
संज्ञामावप्रतिपादके भवद्राक्ये मोहो मे संवृत्त इति भावः । अत्र॒ “नप्रय 
संज्ञाऽस्ती ' ति वाक्यस्य विज्ञानधनलोक्तिविरोधे आपादनीये ऽपि, मैतेय्या गुरुगो- 
रवेण स्वख वाक्यार्थारषपिूपमोह एव वाचनिकवृत्या आपादित इति द्ष्ट- 
व्यम्‌ । ययपि संज्ञाशब्दो देहालैक्यभरान्तिपर इति न ॒विरोधः ~ तथाऽपि 
तदमिप्रायानभिज्ञानात्‌ सुदयन्ती मेत्ेयी एवमुक्तवतीति द्रष्टम्यम्‌ । 


सं होचं याज्ञवल्क्यो न बा अरेऽहं मोदं ब्रबीम्यलं भा अर इदं 
विज्ञानाय । स इथ पृष्टो याज्ञवस्वयः पराह । किमिति । अरे ! मेतेयि ! “न 
प्रेत्य संज्ञाऽस्ती › ति नाह मोहं मोदकं क्वो अवीमि । इदं विं्ञानधनरन्दित 
महदे परहयापि विज्ञानायारमेषे ज्ञातं पर्यापमेवेत्य्थः । ततश्च सुक्तौ सर्वजञ- 
तया स परयत एव सतो विज्ञानघनस्य मया पूरवीनिर्दिष्ठः संज्ञाऽमावो नाम देहा- 
समवयविषयकम्नास्यभावासेति भावः ॥ १२ ॥ 

एवं ५न्‌ प्रेय संजञाऽस्ती › ति स्ववाक्यसख मुक्तो देहासभ्रमनिदृत्तिपर्वेन 
बिक्ानघनल्ाविरोधमुक्व। खनिषठताभ्रमनिवृत्िपभतिपादतस्वेनापि तदविरोध्ुपपाद्यति 


1. ५“ मुहेर्भो छन्दसि ” इति. क. 





अठ चा इयादिविह्ञानघनलं द्युक्तम्‌। विज्ञानं तन्युक्तावस्तयेव । स्ञान ठु मोहात्मकं तद्‌। 
नासीति नेय संज्ञाऽसील्यु्तम्‌ । भतः को विरोध ईइति भवः । खनष्ठदान्चमेति । तथा घ 
संहा नाम भित्नयोरेकीकाररूपो भ्रमः! चच देदात्स्रमवत्‌ परतन्त्रे खतन््रताभ्रमोपीति 
महः । यद्रा दहा नाम प्रृते सेकुचितज्ञानम्‌ ; परमात्मामरदेण प्रक्मरमत्रमहणम ; विह्वानं 


विशिष््ानमभिति भाव्यम्‌ । 


१७२ ्रौरङ्गरामानुजमुनिविरवितमाप्ययुक्छ [ अ.४त्रा.४. 


यतर हि दैतभिव भवति, तदितर इतरं जिघ्रति, तदितर इवं 
पृरयति , तदितर इतं शृणोति , तदितर इतरमभिवदति, तदितर 





यत्र हि दैतमिव भवति तदित इतरं पश्यति -- षिजानाति। 
यत्न ॒यस्ाम्बखायां हि प्रसिद्ध दतमिव भवति । खनिष्ठतया परमा 
त्मनः परथगिव मवतीत्यथः । स्वतन्त इवं भवतीति यावत्‌ । स्वात- 
स््यस्याप्रामाणिकवचोतनाथे इवशब्दः । तत्‌ तस्यां दशायां इतर इतरं पथति । 
इतरः परमासनो भिन्नाः - परथविद्ध इति यावत्‌ - इतरं भित्नासमकं परम(- 
सनः प्रथक्सिद्धं विक्षये पश्यति । अत्त इतरेणेलयध्याहायैम्‌ । उत्तर , "तत्‌ 
केन कं जि्रत्‌ ' इति दरेनात्‌ । इतरेण स्वतन्तेण करणेन जिघ्रतीत्यथैः । एव- 
मुप्तस्रपि । अतर जिघ्रति पश्यति भ्वृणोति मनुते बिजानातीदयुक्तं सर्वज्ञाने- 
न्वियन्रच्युपरुक्षणम्‌ । तत्त मरुत इति मनोदृतिरुक्ता, विजानातीति बुद्धि- 


द ॥ 


बृ्तिरिति तयोरभेदः । अभिवदतीदयुक्तो वागिन्दियव्यापारः सर्वकर्मन्दियत्यापारोप- 





पथगिवेति। टीक्यां ठु द्रेतपदस्य धरमपरलघवारश्यात्‌ एथक्त्मित्युक्तम्‌ । अत्र 
कवये, यत्र वा भस्येयतर स्थितं भस्येतिपदमपङृष्यते । तेन द्ैतमिवास्य भवति 
अनिद्यमानमपि द्वेतमनेन गरदीतं भवतीयर्थलभः । धत्रं इवेयनेनाविमानलरयोतनत्‌ प्रकर- 
प्रकऋरिणोरवस्तुतो दैत विधमानतात्‌ शवियमानं द्वैतं प्रथक्त्वरूपमिति सिद्धचति । 


यल्वदीत्यादेः द्रेतपदेतरपदादे्युयार्थविक्षया एवमप्यथंवर्णनं संभवति ~ दित दैतम्‌ 1 
दविता मेदः । एवन्ररेणामेदनिरास इति क््तव्यम्‌ । तत्र मेदामेदयोः खतो ब्रिरोधात्‌ 
मेद्कथनदिवामेदाभावः सिद्ध इति तस्यान्यपरत्वमिष्यते । तथाच द्वैतमलन्तभेदः । भलन्ते- 
खनेन भिन्नयोस्वये वैस्वुनोधुख्यखमानाधिकरणन्यवहारखाप्यभाव उच्यते । नीररूपवरयोभेदेऽपि 
गीस्मेषर इति सुख्यसमानाधिकरणग्यवहारोऽस्ि ; तदभाव इहेति । पुख्यसमानाधिकरणब्यव- 
हारानहैलसंबच्ति मेदः दरैतम्‌ । वस्तुतः मपिकपदा्थयो्राणां पदानां परमात्म्पप्रक्रिण. 
मादाय युख्यसमानाधिकरणन्यवहारसभवात्‌ तादृशव्यवदारविषयलाभावस्यापरामागिकलमिवेद्यनेन 
द्योते ! ब्यवहारघटितमिमसं द्रैतपदतद्धि्तय॑सचयितुमेव इनेन्ियक्यैमात्रकथनसमष्येऽतर 
इतरद्तरमिदतीति वेपन्यापारस्यापि प्रस्तावः । तथाच यसां दनाय मातूमेयमानानां सेद्‌- 
मत्रमनुभूयते, तसां द््चायामिन्द्रियाधीनज्ञानव्िशेष्यभूतानां मातृमेयमानाना मिथो भिन्नलात्‌ 
मामादिरूपात्‌ ज्ञानविकेभ्यादितरः मात्रादिरूपादु ज्ञानविशचेष्यादितरं मेयादिरूपाद्‌ ज्ानविशेष्यादि- 
त्रेणेन्दियेण जानाति । तदबुद्था साक्षात्छारविरोष्यामि बहूनि भवन्पीयर्थः। इतर इततरमभि- 


अ.४.बा.४.] बृहदारण्यकोपनिषत्‌ १५३ 


इवरं मनुते, तदितर इतरं विजानाति। यत्र वा अस्य सर्व 
मास्मेवाभूत्‌, तत्‌ केन कं जिघ्रेत्‌, तत्केन कं पश्येत्‌, तत्केन 





स्षणा्थं इति ब्रष्टव्यम्‌ । एवसुत्तरखापि । यत्र वा अस्य सर्व॑मातैवाभूल्‌ 
तत्केन कँ जिघ्रेत्‌ -- विजानीयात्‌ । त्र यदा अस्य जीवस्य स्व वु 
आल्मेवाभूत्‌ परमासमापरथनिसद्धमेकासमकमेवामूत्‌ , तदा केन मिन्ात्मकेन कर- 
णेन इं भिन्नासकं विषयं जि्रिदि्यर्थः । उत्र कु इत्यध्याहायम्‌ ; " तदिकर 
इतरं पर्यती : ति पूर्वमुक्तवात्‌ । कः भित्रासकः सखतन्तः कर्ता जिघरेदित्यथेः । 
अत किंशब्द इतरशब्दश्च सर्वत स्वतन्ततस्रतिक्षेपपरः । एवे सर्वत व्टम्यम्‌ | 
अत्र सदैकात्मकख जगतः कारमेदेन भिन्नाभित्रासकतयोः परमातमप्रथक्छिद्धय- 
प्रथवितद्िषूपयोरसंमवात्‌ आटमैवाभूदि्यस्य एकारमकलेन ज्ञातमभूदिति , 
द्रेतमिव भवतीत्यख मिन्नासकत्वेन ज्ञातं भवतीति चैवार्थो क्तव्यः । तथा च 
यस्यासभेदप्रतीतिः कियत्यप्यस्ति, तस्य कवकर्मकरणेषु भिचातमकत्वपतीकतलु- 
वर्तते । यस्यास्ममेदपतीतियेदा सर्वथा नासि , तदा विरुदधर्मवतच्वापतीतेः 
कतृकम रणे भिन्नातमकतया प्रतीतिः सर्वथा नास्तीति पयैवसितोऽथः । शिष्टं 
एषम्‌ । 





नन 





वदति ताद्ख्ेन बागिन्द्रियेण भुख्यड्या मेयं विशेष्यतया व्यवहरति च | यदा तु सरवभ्मर 
विरिष्त्मरूपैकार्थपिषयकसाक्चात्कारो यु्िकाछिकः सेपन्नः, तद्‌) ज्ञानप्ररस्येन्द्रियाधीनतवा- 
मात्‌ केनेन्दियेग िंविशेष्यकज्ञानमर्तुवीत । इग्ययुणादितत्तन्युल्यविरशेष्यकटटघ्रा्यादिकरण. 
लमिन्दरियाणां नियतम्‌ । परमात्मनोऽतीन्द्रियत्वात्‌ ! युक्तौ चेन्द्रियाणि भका्ैकराणि । साश्चा- 
व्छरध् तदा सवैविरिश्त्रहमैकनिशेष्यकः । तत्न मेयज्ञानविशेभ्यस्य मातृङ्ञानविसेष्यश्च चेतरत्वमेतर 
नास्ति ¦ अतस्तदा इतरइतरमिल्यादि उक्तरील्या वक्तं न शक्यत इति । भत्रैवमितर इतरं 
परयतीत्युक्तशरनिषेषस्येव कर्यतया इतर इतरं न प्दयतीत्येव स््कन्ये केन र 
पडयेदिति भङ्कवन्तरदरणम्‌ ~ इन्द्रियादिसंबन्ध विशेष एव ज्ञानस्य ्स्वीति बोषवा- 
थेम्‌ । सत्र केन केसितिवत्‌ क इयप्रयोगात्‌ , ‹ परमामापिरित्ते दशनक्तं ठु ववे । 
बतो न तन्निषेधः । किंदु इन्द्रियजन्य खपविसेष्यकश्च ज्ञानं नास्वि ` इति ति 
हृदयमूष्यम्‌ ¦ इतर इतरं परयती ति पूवैवाक्रये इतरेभेति करणानिर्दश्च; मतूमेययोरेव खेके 
अदं षटं जानामीति खरसतो अ्रहृणात्‌ करणस्य तद्‌। ल्ञानानिषयत्वात्‌ „ इनविसेष्यदिकसमात्‌ 





१७४ धरीरञ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.४ना.४. 


कँ शृणुयात्‌ , तत्‌ केन कमभिषदेत्‌ , तत्केन कं मन्वीत , तत्केन कं 
विजानीयात्‌ । 
येनेर्दे सं विजानाति, तं केन विजानीयात्‌ । विज्ञातारमरे 


केन विजानीयादिति ॥ १४ ॥ 
इति चतुर्थाध्याये चतुथं ब्राह्मणम्‌ ॥ 


एव न्‌ प्रेय संज्ञास्तीति बाक्यसख मुक्तौ देहालभमस्वतन्तासभभ- 
निवृ्तिपरत्वोपपादनेन मेतेथ्या अज्ञानं परिद्ध्य तादशसार्वव्यद्यमोक्षाप्ये भगत- 
सरसादो निदिष्याप्नन्चति द्वयमेव साधनमित्यवस्यं निदिध्यासनेन भगवसरसादो 
मुसुश्चुणा संयादनीय इत्युपसंहरति वाक्यद्वयेन । येनैदं सव विजानाति त॑ केन 
विजानीयात्‌ ; विज्ञातारमरे केन विजानीयात्‌ । येन परप्रना प्रतनेनानु- 
गोतः इदं सर्वं प्रजानाति सवैजञो भवति, त परमात्मानं केन हेतुना विजानी- 
यात्‌ । " क इत्था वेद्‌ यत्त सः › इतिवत्‌ । परमास्पसादभन्तरेण परमातमा दुरख- 
बोघ इत्यथः । विज्ञातारमरे कन विजानीयात्‌ । अत्त वि्ञातृश्चब्देन पकरमो- 
दिततजगत्कारणतक्षि्पवैज्ञवाश्रयः परमालेवोच्यते । तादशं विज्ञातारं सभेज्ञे प्र्‌- 
मलान प्क्रमोदितध्यानं विना केन केवर्यज्ञदानादयुपायेन विजानीयात्‌ } न केना- 
पीथः । उक्त व्यासैः, “ परमामभसादादते तस्य दुरवगमल्परं तं केन 


्ञानविशेष्यसान्यश्य स्थिते यत्‌ इतरत्म्‌ , तस्येवात्र विवक्चितत्वादियपि सुक्चम्‌ । तदत्र केन 
कमिल्यनेन, ° मुक््ञाने चश्चुरादेनं करणत्वम्‌ ; नपि प्रपश्य प्राधान्य " मिति ज्ञापितम्‌ । केन 
कमभिवदेत्‌ सपिभ्रमङृतप्रपशविरोष्यकनोधोपयिकशब्दग्रयोगसाधनप्रकृतवागिन्दरियाकावात्‌ 
तादचचव्यवहारं न कुयौत्‌ । परमात्माधीन-सवीत्ममूतपरमात्मविशे्यकराक्षात्ारव्यवहारौ दिना 
भान्यत्‌ तदेति भावः 1 अतः परमात्मविरोध्यक्रमनन्तं व्यवहारं कुयात्‌ ; भङ्क्ता विेषणमात्र- 
विषधया प्रयोगमपि युकः कामं कुयादिति न तद्रथवच्छेदः । तदानीं परमात्माधीनसवीत्मभत- 
तत्त्वक्षात्कारस्थितिश्च सखमनन्वरमेव द्शेपिष्यते येनेदं सर्वमिति । 

एकव जीवेपरादिविंसिन्नायैवाचच्नां पदानां किचि दूपेण मुख्यसमानाधिकरणम्यवहारम- 
खीकृल्य तादयव्यवहारस्य सक्चणिकतषादिनः तार््िकदयः द्रेतपद विवक्षितायन्तमेदरूपनिरुकार्था- 
दरमेन मेदमत्रखीकरात्‌ द्तिनः । मेदमखीञ्वन्तः, खीङृतेऽपिं मेदे तादशणुख्यव्यकारं 
छमथेयमानाश्च द्वियं मतावपि द्ैताषंमदया अद्रतिन इयि सुपिवेचम्‌ । 

येचेदमियत्र येनेति तृतीयया, ' भकं वा अरे इदं विज्ञानाय `, ° स्वैमातमेवाभूत्‌ * इति 
ककयदूयदर्दितसतेतिक्तानात्मक्रुक्ति प्रति षिद्धोपायते अद्ण उच्यते) तं केत विजानीखदिति 


अ.४.्रा.४. ] वृहदारण्यकोपनिषत्‌ १७५ 


विजानीयादिति पूरवैवाक्यम्‌ ; उपासनातिरिक्तकेवर्यजञदानायुपायान्तरनिपेषपरं 
विज्ञातारमरे केन विजानीयादिध्युत्तखाक्यम्‌ ” इति| ततश्च परमामप्रतादपर्‌- 
मात्मोपासनयेद्वेयोरप्यावदयकलव द्वाभ्यां वाक्याभ्यां प्रतिपादितं भवति । 

अत्र परमास्मोपापतनतस्रसादसाध्या परमासमावगतिः रकिद्पेति चिन्त 
याम्‌---; दशनसमानाकारध्यानरूपावगतिरेवं परमास्मपरसादोषसनसाध्यत्वेन वाक्य- 
दरयप्रतिपन्नेति केचिदूचुः । सुक्तिकरालीना देशविरोषविरिष्टनह्यसाक्षात्छाररक्षणा , 
८ परात्‌ परं पुरिरयं पुरुषमीक्षत ` इ्युक्तेयपरे । नोमयथाऽपि विरोधं पयामः | 

इतिशब्दः प्रतिवचनमापो ॥ 

इदश्च ब्राह्मणं समन्वयाध्याय चतुथेपदे चिन्तितम्‌ । उपक्रमे पतिजायायुत्त- 
वितादिप्रियसंबन्िललक्षणजी वलिङ्गकीर्तनात्‌ , मध्ये च, " विज्ञानघन एवैतेभ्यो 
मूतेभ्यस्समुस्थाय तान्येवानुविनदयती › ति देहानुब्न्धि' जननमरणल्क्षणजीवलिङ्ग- 
प्रतिपादनात्‌ , अन्ते च “ विज्ञातारमरे केन विजानीया ' दिति विज्ञातुवखप- 
जीवलिङ्गकीर्तनाच कर्नमपि प्रकरणं जीवपरमेव । परश्सलिङ्गानि तु कथश्चिन्न 
यानीति पूर्वपक्षे पटर््याचायः - ^“ वक्यान्वयात्‌ › । छतस्नस्य वाक्यसन्दभस्यान्वय 
प्रमासन्येवोप्पदयते , नान्यत्र । 

तथाहि - ' अभृतलल्य तु नाश्चाऽस्ि चित्तेने › ति याज्ञवस्वेयेनाभिहिते, 
८ येनाहं नामृता साम्‌, किमह तेन कुरामिति असृततवोपायमाताथिन्ये मेतेय्य, 
४ आत्मा वा अरे द्रष्टव्यः › इति द्र्व्यतवेनोपदष्टस्यत्मनः परमालत्वमेवाभ्युपगन्त- 
ग्यम्‌ । आ्यागिकाया विचयागतविदोषप्रतिपादनोपयुक्तलस्य पुरषाथदे सितलात्‌ 1 

1. ददासुविधायि. छ. 





तादशमुक्तिषूगक्ञातसाघनभूमुपासनरूपं॒विज्ञान्मपि तदधौनमित्युच्यत, ' ददामि उुद्धियो्ं 
तं येन मायुग्यान्ति ते * इति हि गीयते । एव्व, विज्ञातारमरे केन विजानीयादिस् 
विज्जानीयादिति पू गदोक्तेनो पसनरूपेण विज्ञानेन विना केन तं सुक्तौ विजानीयादिर्थैः । 
त्र तमिव्येवालुक्तवा विज्ञावारमतिपदप्रयोयः येन, तमिति पदद्वगरपरामष्ठः भाश्चितेषु 
खैश्यानुरहौपयिकनिरपाधिकसावच्यस्चा परमात्मेति ज्ञापनाथैः । यद्यपि भत्र परमात्मानं 
परमात्मप्रसाद)देव विजानीयादिति पूर्वमुक्ला, विज्ञाततारमिलयादिना रक्तदिज्ञनाशनयं 
जीकधपि केन विजानीयात्‌ ; परम्मप्रसादं बिना परवि्यद्गभूतसखात्मविज्ञनमपि दुरुभम्ि- 
स्यथ उच्येत, जीवात्मविश्ि्परमात्मभ्यानकतैव्यताया सत्र प्रकरणे सिद्धतया तत्र विशेषः 


१७६ ` ्रीरङगरामानुजसुनि विरचितभाष्ययक्त [अ.४९.बा.४. 


तत्र हि , ' जथ ह याज्वस्कयस्य द्वे मार्यै वभूवतु ' रिचयाचाख्यानानाम्‌ 
‹ सर्वाण्यास्यानानि पारिष्त्रे शसन्ति › इत्यश्चमेधगतपारिषुवनामकरसरे विनियुक्त 
लात्‌ परिष्ठवा्थानि जास्यानानि; न तु वियोपयोगीनीति “ पारिष्वाथां इति 
चे » दिति सूत्रखण्डेन पूर्पक्षं कृता, “ न विरोषितत्व » दित्यादिना सिद्धन्ति- 
तम्‌ । अयमथः - न सर्वास्यानानि पारिषठवार्थानि मवितुमरन्ति । ‹ सवाण्या- 
ख्यानानि दैसन्ती › ति परिधाय ‡ मनुर्येवतो राजे › त्यादिना केषाञ्चिदास्याना- 
मामेव विरोषितत्वात्‌ । वाक्यरोषपटितानामेवास्यानानां ` पारिष्टवे विनियोगः ; न 
सवषाम्‌ । अतः ` विद्यासनिधिपठितानां याज्वल्वयाख्यानानां तत्द्राक्यगतपरमात्म- 
विषयकलादिविशेषपरतिपादनोपयोमितलमेषं । “ तथा चैकवाक्योपबन्धात्‌ ” । यथा , 
४ तेजो वै धृतम्‌ › , ° सोऽरोदी › दिव्येवमादीनाम्‌ , ‹ अक्ताः शकरा उपदधाति !, 
८ तसाहर्हिषि रजतं न देय मित्यादि विधिनिषेधेकवक्यतया विधिनिषेधविषयस्तुति- 
निन्दाद्युषयोगितवम्‌ ~ तथैव , “ आसा वा अरे द्रष्टव्य › इत्यादिविधिना आस्थानाना- 
मेकवाकयत्वोपन्धात्‌ विधेयविधाविरोषोपयोगितमवदयाम्युपगन्तव्यमिति सिद्मन्ति- 
तमू | ततश्चोपकरमगताख्यायिकावशात्‌ परमात्मविषियत्मेव प्रकरणख । तथा , 
५ अस्य महतो मूतस्य निश्वसितमेतत्‌ ' , “ आत्मनो वा अरे दशनेन श्रवणेने › 
त्यादिना प्रतीयमानं सर्वोपादानलम्‌, ' ब्रह्म ते परादा › दित्यादिना प्रतीय- 
मानं सार्वाल्यश्च . न प्रमासनोऽन्यते संभवति । यदुक्तम्‌ - पतिजायापुत्रादि- 
संबन्धिवकीर्तने जीवलिङ्गमिति ~ तन्न; तस्य वाक्यस्य परमासानुगुणतयाऽथवर्ण- 
मोपप्तेः ¦ तद्रणैनपकारथ पूर्वमेव परदर्ततः | 

नन्वेवम्‌ , ‹ विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाये ' ति जीकवाचिविज्ञान- 

1. पारिडवे विगियोयेन स्वेषामपि. क. 








शङ्कानस्य प्रकदपा्चश्य दिषयेऽपि परमत्मप्रसादपेश्चःवचेनसय संगतत्रात्‌ ~ अथापि परमात्मनः 
द्िद्धोपायतायाः समनम्तरसुक्छतया उपासनमेवनपेक्षितमिति केचिन्मन्दीरन्‌ इति तन्मति- 
श्युदासाय श्रीभाष्ये उपासनावदयकत्तपरतया वक्यमिदं थोजितम्‌ । 

मन्वे विज्ञानघन इति । प्रकरणसख जीकत्मविषयकतवपूवैप्े, पूर्वसूत्रेण जीकत्- 
कचिनोऽपि प्रद परमःत्मकनितवमप्यावरयकम्‌ , तदेव वाक्यान्वयात्‌ इत्युक्तम्‌ । तत्र प्रथमस्य 
वतमवदस्य जीवात्मकचितवं विनेन श्रीभाष्य नेरूढतात्‌ उपरितनत्राणि विज्ञानघमपदविषमाणी- 
छदिः । । 


अ.४.जा.४. | बृहदारण्यकोपनिषत्‌ १७७ 


घनशन्देन कथं परमासमनोऽमिषानम्‌ £ उतादविनाश्दिजीवलिङ्गानाञ्च कथं पर्‌- 
मानि समन्वय इति चेव्‌ ~ तत्राह - 

““ प्रतिज्ञासिद्धर्टिङ्गमादमरथ्यः » । एकविज्ञानेन स्वीविज्ञानप्रतिक्ञाऽऽक्िप्तो- 
पादानोपादेयभावलरन्धामेदतुचकं जीवधर्माणां तल कीर्तनमित्यास्मरथ्य आचार्यो 
मन्यते । “ उकरमिष्यत एकममावादित्यीड़रेोमिः » | 

आमुक्तरभेद एव खाज्नीक्छ च परल च | 

मुक्तस तु न भेदोऽस्ति मेदहेतोरमाव्तः ' । 
स्युक्छरीत्या सुक्तिदशायां भाव्यभेदभा्चित्य परमात्मनि जीववमाभिधानमुपपच्त 
इत्योड़छोमिराचा्यो मन्ते । “ अवसितेरिति काशष्त्स्तः ” । जीवे पर- 
मात्मनोऽन्त्यामितया अर्वखतेराक्षत्यधिकरणन्यायेन शरीरमूतजीववाचिशब्दैः शरी- 
रिणः परमासमनोऽमिधानसंमवात्‌ शरीरमूतजीवधर्मांणां शरीरिणि परमास्मत्युपयत्तेश्च 
जीवश्रतिलिङ्गानां परमासनि नानुपपत्तिरिति सितम्‌ । 

भत तु कारा्करसनमतमेवाचायेख्य मतम्‌ । तदुपरि पश्षान्तरानुपन्वासात्‌ , 
आदमरथ्यौडलोमिपतयेोदैष्टलाच । उपादानोषादेययीर्भदामेदवायास्मरथ्यमते जैन- 
मतप्रतिक्षेपादेव परिक्षिप्तम्‌ । त्कैपदे जैनानां मतं हि प्रतिक्षिपतमाचार्थेण । यें" 
चैवं मन्यन्ते -- 

(२) जीवाजौवाक्षवसंवरनिर्जरबन्धमोक्षा नाम सप्त पदाथः । बोधात्मको जीवः । 
इन्दियप्रडततिराछवः । चमद मादिरूया प्रवृत्तिः संकरः । तक्षरिखरोहणादिर्निजरः । 
बन्धोऽष्टविधं कर्म । तत घातिक्म॑ चतुर्विधम्‌ , ज्ञानावरणीय ददोनावरणीये 
मोहनीयमान्तरायिकमिति । ततर सम्यम्जञानान्न मोक्ष इति विपयेयो ज्ञानावरणीय 
कर्म । आैतदौनाभ्यासान्न मोक्ष इति ज्ञानं दद्नावरणीयम्‌ । बहुषु विपरति- 

१.त.ग्‌. 


का ताना भाम मम न 


उर्कमिष्यत एवस्भावादिति । एवम्मावः परमात्मेक्यम्‌ । नचात्र सूरे 
उल्कान्तिप्रागचस्थायामेव एवम्भावः; पश्ात्तु मेद्‌ इत्येव प्रतीयत इति शङ्कयम्‌ ~ ˆ सयमात्मा 
पर्तोकयसंपत्तये उत्कमिष्यति किड | भतोऽख परमातमैक्यमित्युक्तौ इदानीं परमात्मैक्यमिति 
अरहभायोगात्‌ । भतः एवम्भव्रादिलयस्य भविष्यत इनि विरोषणमर्थसिद्धमिति । 

23 


१७८ ्रीरङगरामानुजसुनिविरचितमाष्ययुक्तं { अ.४.ब्रा.४. 


पिद्धषु मेोक्षमगषु विरोषानवधारणीये ` मोहनीयम्‌ । मोक्षमभपवृत्तानां तद्वि्-" 
करं विज्ञानमान्तरयिकम्‌ । तानीमानि श्रेयोमागैहन्तृखत्‌ घातिकममाणीद्युच्यन्ते । 
अथाघातिकर्म चतुर्विधम्‌ , वेदनीयं नामिकं गोतिकमायुष्के शेति । तल वेदनीयं 
कर्म शु्कपुद्ररुविपाकदेतुः । तद्धि कर्म बन्धोऽपि न मवति । निःरयस्रा्ति- 
हेतङ्ञानाविधातकलात्‌ । शद्कपुद्रलखरम्भकं वेदनीयकरमानुयुणं नामिकं कमे । तद्धि 
गुहषूदरुसखा्छयां * कलिकबुहदादिक्ामारभते | गोत्निकं तु अव्याहतं ततोप्यायै 
राक्तिख्पेणावितम्‌ । आयुष्म्‌ = आयुः कथयदयुघादनद्वरिणेतयायुष्कम्‌ । तान्ये- 
तानि शुङ्चयुद्रखाश्रयत्वादपातिक्मणि । तदेतत्‌ कर्माषटकं पुरषे बधातीति चन्धः । 
निगछितसमसङ्चेशतद्वासनस्यानाभ्वरणज्ञानदुतैकतानस्याऽऽपमन उपरि देशावस्था 
मोक्ष इत्येके । अन्ये तु ऊर्ष्वगमनशीरुछ्य जीवस्य शुष्काख्ुफरोन्मजनव्त्‌ 
सततो्वैगमनं मोक्ष इति वणयन्ति | 
इममन्यमपि प्रपच्चमाचक्षते । पच्चासिकाया नाम, जीवास्िकायः पुद्रस- 

सिकायो धरमासिकायोऽधरमासिकाय आकाशासिकायश्चेति । अस्तीति कायते 
दन्यत इत्यस्िकायः । ° जीव एवासिकायो जीवास्िकायः । एवं सर्वै । तत 
च जोवस्िकायसििविधः, बद्धो मुक्तो नितयसिद्धश्च । तत्र नित्यसिद्ध आरईतः। इतरौ 
द्रौ भसिद्धौ । पू्ैते गकति चेति उपचितापचित क्तु पुद्रलछब्देनोच्यते । पुद्रख- 
सिक्ायश्च षोढा, एथिव्यादिभूतचतुष्टयं स्थावरं जङ्गमश्चेति । धममासिकायः प्रवृत्यनु- 
मेयः । अधर्मा ्िक्रायः सितिहेतुः । आकाशासिकायः द्विविधः, रोकाका- 
दोऽखोकाकरारद्वेति । उपयु रि वर्तमानानां लोकानामन्तर्वैतीं आकारो रेका- 
कारः । सर्वषां सोकानामूष्वैवतीं अनावृत्ताकारोऽखेकाशक्चः | 

1. निह्षेषनवृधारण- क. विरोषवरणीयं. सा. छा. दी- 2. विषटन. क. 3. परि. 
पन्थिज्ञाना. ख. ग. ५. पुद्रख्स्याचामवस्थां. ग. पुद्न्मयतरस्थां. चा, शा, दी. 5. छेरतद्वय- 
सनावरणङ्ञन. क. 8. वाक्यमिदे न क कोले । 


पुद्रङे षिपाकदेतुरिति ¦ अव्यवावयषिभूतवस्पु्ामान्ये तन्मतसिद्धं नाम पुद्रङेति । 
तदर्था क्ष्यते पूरयेते गछति चेति ! भतः शु शरीरारम्भकस्य विपाकहेतुरि्र्थः ¦ अत्र 


भीमान्योक्तपीयेक्षया तन्मतपक्रियावणेने इषद्वेदः तन्मतभन्धान्तरावुसोधेन ब्युत्यादनाष 
दर्छित इति ध्येयम्‌ । 


अ.४.बा.४. | बरूहदारप्यकोपनिषत्‌ १७९ 


सर्व्येते पदाथः ~ स्यादस्ति , खान्नास्ि, स्यादस्ति च नासि च, 
स्यादवक्तभ्यम्‌, स्यादस्ि चावक्तन्य्‌ , स्यात्रास्ति चावक्त्यम्‌ , स्यादस्ति च नासि 
चावक्तव्यचचेत्येषं सच्व-असतव - सदसत्व ~ सदस॒द्विर्षणत - सत्विचिएटसद- 
सद्विरु्णत्व - असक्वविरिष्टसदसद्विरुक्षभत-सदत्वविरिष्टसदस्विरक्षणत्वरूप- 
सप्तमङ्गीपरिवृतताः । सच्छब्दोऽये तिङन्तपमतिखूपको निपातोऽनेकान्त्य'योती । 

एवं सर्ं॑वष्वनेकान्तमित्या्हतसमयः साधुः, कखाप्यप्रतिषेपकतादिति 
पूर्वपक्षे प्रे - 

८५ ननैकसिन्नसंभवात्‌ '› । एकसिन्‌ वस्तुनि सचाससभिनलाभिन्नलादि- 
विरुद्धध्माणां पस्परविर्हस्वखूपणामसंमवात्‌ तन्मतमसमन्ञतम्‌ । प्रमाणापग्रण- 
निभागमङ्गपसङ्गन स्व्यव्हारोच्छेदभसङज्गात्‌ । “ एक्ात्ाकातसनथेम्‌ ›` । जीक्छ 
देदयानुषपपरिभाणत्मित्येवमःेपगच्छतां जेनानां हस्यादिशरीरखासनो न्यूनपरिमाण- 
मरकादिशरीरनुपवेशो आसमनः परिपूणत। न खात्‌ । अमय संकोचविकासधरम- 
तयाऽऽव्मनः पर्यायेण = अवस्थान्तसपच्था न विरोध इति चेत्‌ ~ तत्राह, “न च 
पर्यायादप्यविरोधो विकारादिभ्यः” | कारुमेदेन संकोचविकासावश्ाभ्युपगमे 
विकरिलानि्यलादिदोष्परसङ्गः । “ अन्तयावखितेश्चोभयनित्यलादविरोषः " । 
जीवस यदन्त्यं परिमाण मेोक्षावसागतम्‌ , तख ततःपरं देहान्तरपरिमहामवेना- 
वखिततात्‌ तस्य परिमाणस्य तदाश्रयस्य च जीवस च ( उत्तरा व्यप्रा्िविधु- 
रतेन नित्यत्वात्‌ तदेव परिमा पूर्वत्रप्यवििष्टमित्येवाभ्युपगन्तन्यम्‌ । उत्तरा 
वधिदयुलयसय पूर्वावध्यभावात्‌ । ततश्च देहभेदेन तदनुरूपपरिमाणमेद्‌ इति जैनानां 
दरीनमसङ्गतमिति सितम्‌ । 

ततश्च जेनमतपतिक्षेपेणेव भेदामिदसमविशवाचयाश्मरथ्यमतमपि निरखमेव । 

: परमातासनेोरयोगः परमाथ इतीष्यते । 
मिथ्यैतदन्यदुद्व्ये हि नेति तदू्न्यतां यतः ' ॥ 
1. उनेकन्त. म. £, जीवस्य नि्यत्वादुत्तरावधितिधुरत्वेन नियत्वत.. ग; रा. सा. 
दोपिकयामप्येवमेवं पाठः । परन्तु भवचिपदस्थाने शत्यापद्म । 8. जेनाना्च, क्‌. 


परमस्परात्मनोर्योग इति । यगः एेवयम्‌ । एतद्यः जिद्धादाधिकरणे एराणणः 
व्रश्न्यः ॥ 


१८० श्रीरहनरामानुजमुनिविरवितभाष्ययुक्ता [अ.४.्‌.४. 


इति सरणात्‌ ब्रहमभिन्नस्य जीवस्य युक्तौ बहेक्यवायोड़रोमिमतमपि निरस्तम्‌ । 
अतः काशाङ्कतस्तपतमेव भगवहादरायणमतम्‌ ` । अत एव, “ अंशो नाना- 
व्यपदेश्चा › दिति जीवय ब्रहमां्त्वमेवोक्तम्‌ । 

(२) ततर धिकरणे ' ज्ञ्ञो द्वावजावीशनीशौ › इत्यादिमेदश्रत्नुरोध।दमेद 
वादो जल्याबमेदामिभायेण गौणो नेतव्यः । अथवा तत्वमस्याचमेदश्रल्नुरोषात्‌ 
मेदभ्यपदेश्च ओपायिकमेदपरतया नेतव्य येवे पूर्वपक्षे परापे इदसुच्यते - “ अंसो 
नानाग्यदेश्चादन्यथा चापि दाशकितवादितमधीयत एके ' । नानन्यपदेशत्‌ = 
मेदरभ्यपदेञ्चात्‌ , अन्यथा चापि = अभेदेनापि व्यपदेश्लात्‌ , श्रुतिद्भयानुमरहाय 
ब्रह्मणो जीष इत्यव (इ्युप?) गम्यते । विदचिद्धिरिष्ठं हि ब्रह्मणः स्वरूपम्‌ । तत्र 
विरोषणभूतचिदंशस्यान्तभूतत्वादमेदग्यपदेशोपपत्तिः । विश्ोष्यपिक्षया विरोषणस्य 
भिचात्‌ मेदव्यपदेशस्याप्युपपत्तिः । ' अह्न दाशा ब्रह्च दासा ब्रह्मे कित्वा उते 
ति दा्छकिंतवादीनामपि त्रह्मतलमेके शाखिनः अधीयते । नासयाभेदव्यपदेशचस्य 
गौण वत्तु युज्यते । नापि छल्यलसंहायेलादिरक्षणमेदन्यपदेशस्य मानान्तरा- 
सिद्धार्थामिषायिनोऽनुवादितवं गौणत्वं वा वत्तु युज्यते । अतो व्यपदेशद्रयमुख्य- 
लाय नील्गोलाचप्रथक्सिद्धविरोषणमूतखूध'जात्यादिविचिष्ठद्रव्यस्य यथा छ्पज।- 
त्यादिविरोषणमशः, एवमप्रथकिद्धविरोषणमूतः शक्तिसथानीयो जीवांश इत्यथः | 

^ अन्तवणात्‌ * › । `" पादोऽस्य विश्वा भूतानी › ति मन्त्रवर्णेन सर्वै- 
जीवानां भूतच्व्दितानां पादशब्दितांशसप्रतिपादनाचच जीवो ब्रह्मविरोषणश्चः | 
८ अपि सयते ” । ' ममैवांशो जीक्छोके ' इति गीतावचनाचांशत्वम्‌ । मु 
जीक््यां्प्वे जीवस ब्ऋहैकदेरतवावदश्यम्भावेन तद्वता दोषा ब्रह्मणि स्युः । नेदु- 
च्यते, “ प्रकाशषाद्िवतु नैवं परः ” । तुन्दः चोद प्रवर्तयति । परः = पर- 
मासा, एवे न = जीवन्न दुष्टः , परकाशादिवत्‌ । यथा म्रकारगोत्वादिविशिष्ट- 
प्रमवद्ववादिक्छ्यसय भरमागोलादिकिमशः ; तादशोऽयमेः ; न तु धटाकाशशादिवत्‌ 


तदेकंदेशष्टपः । अतो नं जीवदोषेण परख दुष्टता । “ सरन्ति च » | सरन्ति 
च पराशरादयः 


1. काद्रीयणानिमतम्‌. म्‌. ~. रूपि , क, 3, मन्तवणाचःइति ब, पाटः । 
नूनमयं श्रोमाघ्याय्यभिसत्तपा एव श्यात्‌ ? 


अ.४.बा.४.| बृहदारण्यकोपनिष्रत्‌ १८१ 


‹ एकदेशखितस्याम्नेः व्योस्स्ना वित्तारिणी यथा | 
प्रस्य ब्रह्मणः शक्तिः तथेदमखिरं जगत्‌ ॥ ? 

इति प्रश्ठाशाचदसाम्यम्‌ । ननु सर्वषां ब्रह्मांशत्वे समाने केषाश्चद्रेदाध्यय- 
नायनुज्ञा › केषाश्चिन्‌ परिहारं इति व्यवस्था कथ संगच्छताम्‌ तत्राह ~ “५ अनु- 
जञापरिहारौ देहसंबन्वाञञ्योतिरादिषत्‌" । यथा अम्यदेरेकरूपस्येव धेोत्रियचण्डास- 
गारादिसंबन्धवरोन हेयवोपादेयतवे , एवं जह्मां्लाविरोरेऽपमि जीवानां तैव्णिका- 
तैवर्णिकल्रीरसंग्रोगात्‌ वेदाध्यमनाबनुज्ञापरिद।रावुपपयते । 

^“ अपन्ततेश्वाग्यतिकरः "” । परतिद्यरीरं भिन्नानां जीवानामणुत्वेन सर्वत्रा 
सन्ततत्वात्‌ न मोगन्यतिकरदोक्षो ऽपि मवति । यतु जीवनह्ममेदयप्छषेऽपि अविद्या- 
करतोपाधिभेदात्‌ मोगासङ्कर उपपत्ते । तत्राह-“ आमाक्च एव च » । अखण्डैक- 
रसप्रकारामात्रस्वषूपस ब्रह्मणः अवियाङ्कतसरखूपतिरोधानतपूरवैको पराधिभेदपरिकल्पन 
हेतुरामास एव । प्रकाशसशपसय तिरोधानं हि प्रकाशनाश एवेति पयैवप्येत्‌ । 
ननु पारमा्थिकोपाध्युपहितक्रह्मजीववादे उपाधिमेदहेतुभूतानाददष्टवयात्‌ भोगन्ब- 
वद्या भविष्यति । तलाई - “ अदृष्टानियमात्‌ » । ब्रह्मस्वहटपस्यणछेदनमेदना्- 
संभवेन सर्वपामप्यदृष्टानामनिग्रतलवात्‌ न भोगव्यवखा सिद्धयेत्‌ । ननु अदष्ट- 
हेतुभूतामिमन्ध्यादित्ववश्चया अद्टव्यवस्था, तद्रारा भोगन्यवस्ा च भविष्यती 
त्यतराह ~ “ अभिसं्यादिष्वपि चैवम्‌" । अभिसन्ध्यादीनामपि ठेदव्यघननक्ष- 
स्वूपमात्रसंबन्धितवादव्यव्रसा तदवस्थैव । “प्रदेशभेदादिति चेन्नन्तभाकत्‌ ” । 
ननु जहास्वख्यस्येकविऽप्युपाधितंबन्धिपदेश्चमेदादुपप्ते भो गन्यवस्थेति चेत्‌ - न; 
उपाधीनां तत्र तत्र गमनात्‌ सर्व्रदेशानां सर्वोपाध्यन्तर्माविन मोगम्यतिकरः तदवस्थ 
एव । प्रदेश्षभेदेनोपाधिसंबन्धेऽपि सर्वस्य त्रहमदेश्तात्‌ सर्वसंबन्धि दुःखं बह्मण 
एव स्यादिति ब्रह्ममवेग्महान्‌ अनथ आपदयतेति । अतो जीवो ब्रह्मणो विरोषणाश्च 
इति स्थितम्‌ । 

ततश्वान्तयामितया परासनोऽवखितेः ररीखाचिशब्दानाश्च इरीरिपयैन्त- 
त्वात्‌ -शरीरमूतजीववाचिविज्ञानधनशब्देन शरीरिमूतपरमात्मममिधानं न पिरद्धधत 
इति काराङ्खस्नमतमेव बाद्रायणमतम्‌ । प्रकृतमनुसरामः ॥ १४ ॥ 9-9. 


1. छदमेद्‌ । भ. 2. नह्यभानो महानर्थः , चछ, 


१८२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.४.जा.५. 
4 --५ श 

इयं पृथिग्री सर्वेषां भूतानां सघ्वस्ये पृथिव्ये सर्वाणि भूतानि भघु, 

यशायभस्यां पृथिव्यां तेजोमयोऽगतपयः पुरूषो यायमध्या््मे शारीरस्ते- 








पूवे, ^ तस्य हैतख पुर्मस्य रूपं यथा माहारजनं वासः ' इति मूतानूर्त- 
ब्राह्मणे दिव्यमङ्गछविग्रहविशिष्टतथा प्रतिपादितः पुरूष एव मेत्रेथी्राह्मणे * जासा 
वा अरे दरष्टम्यः › इदयुक्त आसा सर्वान्त मीति प्रतिपादनायेदं ब्राह्मणमारभ्यते-- 
हयं पृथिवी स्वैषां भृतानां मधु ; अस्ये पृथिव्ये स्वाणि भूतानि मधु । 
इय दयमाना प्रथिवी सर्वषां मूतानां मधु । सर्वमूतानां धारणान्नपानादिहेतुतयोप- 
जीव्यत्वेन परथव्याः सर्वभूतमधुखम्‌ । अस्यै पृथिव्यै । अस्याः पथिव्या 
इव्यथः । विभक्तिव्यत्ययक्छन्दसः । सर्वभूतानां प्रथिवीधायेत्वेन त्योष्यत्वेन ` 
तदनुकूरखवात्‌ पृथिवीं प्रति मधुं द्रष्टग्यम्‌ । एवं परथिव्याः भूतानाच्चोपजीव्योप- 
जीवकतवेन परस्परमधुष्वमित्यथः । यश्चायमस्यां - यथ्ायमध्या्म 
शारीरः -- अयमेव स योऽयमत्मेदं -- सर्वम्‌ । अस्यां सर्वभूतोप- 
जीव्यतया मघुमूतायां प्रथिव्याम्‌ ( ' अन्तर्यामितयाऽवस्ितः । ) तेजोमयः स्वय- 
ग्पकाराल्ञानमय इति यावत्‌ । अमृतमयः मरण (मर'णादिधम)चयूलयः- भपहतपाप्म- 
त्ादिगुणाश्रय इति यावत्‌ । ततान्तयोमितय।ऽवसितो यः पुरूषः । (यः पुरुषो 
वर्तते ) यश्चायमध्यात्मम्‌ । मालनि अध्यात्मम्‌ । अलात्मशब्देन देदेन्दिय- 
मनःपाणजीक्संघात उच्यते । तसिन्‌ योऽय शारीरः शरीरन्तयामी । तेजो- 


अनन्तरे मधुबक्षमे अधिदैवतं एथिन्यादीन्‌ मध्यात्मे शरीरादीशच चतुर्दश चतुरश्च प्रदर्य, 
उभयेष्वप्रन्तयौमी परमात्मेति निरूप्यते सरवरकारतन्नियम्यतघुम्यसूये | उन्काध्यात्मिकां्- 
चतुर्दश्चकविलिश्नां यषां भूतानाम्‌, उक्तानां चतुदंश्चानां देवतानाच्चन्थोन्योपजीग्यत्वादिना 
मिथो मधुलनिरदयपू्वकं तन्मधुतमन्तयामिपरहुक्तमिति इप्तये भद्तमययुसषस्यान्तयामिणः 
कथनात्‌ इदं मधुन्रह्मणम. । 
द्घमत उच्यत ईति । एथिव्यादिचदुदशक्रधिषठेय शरीरादि चतुद सश्मप्यात्मशचब्दारथ- 
नितिश्िति सवः । अत्र च ददै शरीरं मनुत्रमे यन दयोत्मेदेऽपे शरीरमिति उ्यकहर- 
नयोजकस्य मानुषमिति व्यत्द।रप्रयोजरुख चास्य भिश्नत्कत. तेनतेन शपेण पथगुक्तिः । 


अ.४.्रा.५. | बृहदारण्यकोपनिष्त्‌ १८३ 


जोमयोऽभतमयः पुरुषोऽयमेव स योऽयमात्मेदमगरतमिदं अक्षर सर्वम्‌ ।।१॥ 

इमा आपस्सर्वेषां भूतानां सष्वा्षामपौँ सर्वाणि भूतानि मधु, 
यश्चायमास््रप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मँ रेतसस्तेजोम- 
योऽमुतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रहदँ सर्वम्‌ ॥ २॥ 


मयोऽमूतमयश्य । (स्वेति पूर्ववत्‌ ) । यथैष पुरुषः, -- अल शरीरस प्रथिवी- 
विकारत्वात्‌ अधिभूत प्रथिव्याः खने अध्यासं शरीरस्य निवेशः --, अयमेव 
सः योऽयमासा । योऽयमारमा “ आत्मावारे दरष्व्य {ति भत्रेयीत्राह्मणे भास- 
तया निर्दिष्टः, सोऽयमेव पएरथिव्यन्तर्यामी शरीरान्तर्यामी चायमेवेदयर्थः | 
[ ` अयमेव च पुरषः, ‹ तस हैतस्य पुरषस छप › मिदयक्तदिव्यमङ्गचविग्रहवान- 
पीति द्र्न्यम्‌ ] । इदममूतम्‌ उपक्तोसलविद्यदौ, “ एतदभतमेतदभयमेतद्भक्षे› ति 
अमतलत्रहत्वादिना निर्दिदयमानमधीदमेव । इदं ब्रह्मद सर्वम्‌ । ‹ सर्व खचिदं 
रहे ' त्यादौ सर्वोपादानतया निर्दिङ्यमानमपीदमेव ब्रह्ेत्य्थः । एवमुत्तरत्रापि 
द्रष्टव्यम्‌ ॥ १ ॥ 

इमा आपः -- द सर्व॑म्‌ । ।यो रेतसि तिष्ठन्‌ यो रेवसोऽन्तरः , 
इत्यन्तर्यामि ब्राह्मणे रेतसेन्तरतया निर्दिष्टः परमाप्मा शतस ॒शयुच्यते । रेतसो 
जर्विकारलात्‌ › ‹ अपो रेतो भूत्वा शिनं परानिशयन्‌ › ति श्रुतेश्च [ ` अधिभूतं ] 
अपां खाने अध्या रेतसो निवेश्चः । [ * अन्योन्योपजीभ्योपजीवकचवतःः भधि- 
मूताध्यासमयोजररेतोन्त ( ध्यातममगतयोजेररेतसोः अन्त ?) यामी पूर्वोक्त आसे- 
त्यथेः । शिष्टं सष्टम्‌ ] ॥ २ ॥ 





1. अथिक्छवप्दशनाय [ 1] एवं कुण्डरितं, पूवं पदरश्थानापत्नतवप्रदर्शनाय ( ) एत 
इण्डलितवत्‌ क. कोकशस्थम्‌। 2. इदमधिकं क. कोरे । भद्र । 


शत्र प्रतिपयोयप्‌, अयमेव स योऽयमात्मिदममृतमिदं ब्रद्येदं 
सर्वर इति पठथते । तेन , (भत्मिवेदमथ भसत्‌"; ‹ बरह्म॒वा इदमम्न सीत्‌ ' 
° आत्मेत्येवोपासीत ° , ‹ आत्मानमेद लोकमुपासीत >, प्राणो वा अमृतम्‌ , ^ ब्रह्म ते बरवाणि `, 
८ अस्मादात्मनः स्वै प्राणाः, ‹ आत्मा वा भरे द्रष्न्यः ` इप्येवमधघस्तादात्मादिश्ग्दोक् 
इट्सवीन्तयामी स्फुरदिन्यमज्गरनिग्रह इत्युक्त भवतिं । 


१८४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.४.ब्ा.५. 


अयमग्निस्सरवेषं भूतानां सथ्वस्याम्नेः सर्वाणि भूतानि मधु, 
यंथायमस्मिन्नगनो तेजोमयोऽग्रतमयः पुरषो यथ्ायमध्यास्म॑वाङ्मय- 
स्तेजोमयोऽमृतमयः पुरुषोऽयमेव स॒ योऽयमात्मेदमख्रतमिदं बद 
सव॑ष ।॥। ३॥ | 

अर्यं व्ायुस्सर्वेषां भूतानां मध्वस्य कयोः स॒र्वाणि भूतानि मधु, 
यश्वयमसिन्‌ वायौ तेनोमयोऽमूतमयः पुरुषो यशाय्यातमं प्रणस्तेजो- 
मयोऽम्रतमयः पुरुषोऽयमेव स योऽयमात्मेदमसृतमिरं त्रश सर्वम्‌॥ ४॥ 


११ अयमादिसयस्सरवषां भूतानां मध्वस्यादि तयस्य सर्वाणि भूतानि मधु; 





अयमनिः -- शद सर्वब्‌ 1 अग्यमिमानिकलरात्‌ वाचः, ‹ अभिर्वाग्‌ 
भूत्वा मुखं प्राविशत्‌ › इति श्चेतेश्च, अध्यात्मं तदख्याने वाचो निवेश उपपद्यते । 
# एवमुत्तरपयायेष्वपि कश्चन संबन्धो द्रष्टव्यः । [ वाङ्मय इति । ° यो वाचि 
तिष्ठन्‌ ! इत्यन्तयामिब्राह्णोक्त इत्यथः । " शिष्टं पूर्ववत्‌ ] ॥ २ ॥ 


अयं वायुः -- इदं सर्व॑म्‌ । सु्यपाणख बथुविकारत्वात्‌॒तस्खाने 
तन्निवेशः ¦ प्राणः । सृस्यप्रणरारीरकतया, " प्राण इति होवाचे ! सयादुक्त 
इव्यथः ॥ ¢ ॥ 
१९ अयमादित्यः -- इदं सवै । ` सरवत्रोपजीव्योपजीवकमावेन धुत 
# इट्‌ वाक्यं ख. ग. कोशय्थम्‌ । अत एवोपरितनपर्यायेषु प्रायो भाष्यामवसतत्र । 


११ वायुपययानन्तरमाच्रद्यपययमाष्यं क. कोरो । >. कोरोऽप्येवसाक्रशपर्याय एव पश्चमततया 
छिखितः। परन्तु स्तनयित्छुपयोयानन्तरम।क्राञ्चपयायो लिखितो भाष्ये इटि च तत्रोक्तमस्ति । 
श. कोशे तु तित्रैवाच््चपयायपठनप्‌ ¦ चाङरसंमतः श्तिपासोऽपि जाकाशपथीयस्य दशमलव. 
नैवं | भतः क. कोश्चसुपेक्य यथावत्‌ श्रतिपठनेन छ. दोक्चस्थं तत्तत्पयीयगतं भाष्यं तत्र तत्र 
मुदिठमिद । परन्तु धमेपयाये पूर्वसखण्डेति पदं स्तनयित्युपयायस्य तदब्यवदहितपूवैतां हाप- 
यतीति स्यत्‌ ¦ अथापि तत्पङ्न्तेः खादिश्येशे अदर्शनात्‌, व्यवरितपूैपरतयाऽपि निवीहाच 
बहुपरतशरुतिपार हवि मान्यम्‌ । | 


1, वार्कयमिद्‌ं क. कोस्थं व्यथनिव अविैषीत्‌ | 


अ.५.्रा.५.। बृहदारण्यकोपनिषत्‌ १८५ 


यथायमस्मिननादित्ये तेजोभयोऽमृतमयः पुरषो यश्ायमध्यात्म॑ चाघ्चुषस्तेमो- 
मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदमग्तमिदं ब्रह्मद सर्व॑म्‌॥ ५॥ 

इमा दिशः सर्वषां भूतानां मध्वासां दिशं सर्वणि भृतानि सधु; 
यथायमा दिश्च तेजोपयोऽग्रतमयः पुरूषो यथ्ायमध्यास्यं श्रोवः प्राति- 
श्रकस्तेजोमयोऽगतमयः पुरुषोऽयमेव स॒ योऽयमस्मिदममृतेमिदं ब्र्षेदं 
स्वम्‌ ॥ ६ ॥ 

अय चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु; 
यथायमसिशवन्दरे तेजोमयोऽमृतमयः पुरषो यश्चायमध्यात्मं मानसस्तेजी- 
मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं बहर्द सर्वम्‌ ॥ ७ ॥ 


ज्ञेयम्‌ । ‹ आदित्यश्चचुभूस्वाऽक्षिणी प्राविच्च › दिति श्रुतेरादित्यघ्य चछ्ुरभिमनि- 
त्ादादित्यथने च्च्निवेश्च इ्येवं सम्बन्धविरोषस्तत् तत द्रष्टव्यः । चोष्षुषं इति। 
‹ यश््षुषि तिष्ठन्‌  इ्युक्त इत्यथः ॥ ५ ॥ 
इमा दिश्चः -- इदं सरवम्‌। श्रोतः श्रोत्रान्तर्ामी । प्रातिश्रुत्कः । 
प्रतिश्रुत्का प्रतिध्वनिः | तत्संबन्धी प्रातिश्रकतः । प्रति्ब्दम्रहीति यावत्‌ । 
मूरशब्दम्राहीत्यपि सिद्धम्‌ । प्रतिशब्दग्रहणसख मूरशब्दग्रहणपूवैकलात्‌ । 
तदाहिलश्च परमासमनः शरेन्द्रिायिषठातृलादुपपच्त इति व्र््यम्‌ । ` [ दिः श्रोत्र 
मूला कर्णौ पराविरचक्नति श्रुतिरत्रानुसन्धेया ] ॥ ६ ॥ 
अयं चन्द्रः -- इदं सर्व॑म्‌ | [मानस इति । “यो मनसि तिष्ठन्‌ मन- 
सो>ऽतरः › इद्युक्तः परम्मेत्यथेः । चन्द्रस्य मनोऽधिष्ठातृत्वचन्द्रसने मनोनिवेदच- 
इति द्रष्टम्यम्‌ | ॥ ७ ॥ 
1. ख. कोशे श्दं वक्यं न ¦ ग. कोशे तु दिक्ययायमाष्यं किमपि न । 
भ्राविश्रस्क इति । शाद्रेऽपि प्रतिश्चुत्कायां प्रतिश्नवणवेखयां भव इत्युक्तम्‌ । नून 
मिदं श्रीद इयस्य विदरणूपं स्यात्‌ । हीनां दिशषामेशसिन्‌ श्रोत्रे कथसुपयोय इति 
जिह्वासावमनं विवरणफलम्‌ । शरोत्रगताः, अग्रं शब्द्‌ इतो दिञ्च आगतः ; भयं ठु ततः 
इति प्रतिनियतदिग्भवत्यै शब्दे आहयन्तो भागाः प्रतिश्चत्काः । तत्संबन्धी प्राततिश्ुत्क इति । 
श्रोत्रमेव हि दिगधिष्ेयम्‌ , न तु परतिष्वनिश्रकणादि | घतः ्रोत्रमागग्रहणं युक्तम्‌ । 
4 


१८६ श्रीरङ्गरामानुजमुनिविरचितभाप्ययुक्ता [ अ,9.त्रा.५. 


हर्य विद्यत स्ेषां भूतानां मध्वस्यै विद्युतः (ते) सराणि भूतानि 
मधु; यश्चायपस्यां विद्युति तेजोपयोऽग्रतमयः पुरूषो यश्चायमध्यात्मं तेज- 
ससनेजमयोऽसृतमयः पुरूपोऽयमेव सं योऽयमात्मेदममृतमिदं बह 
सर्वम्‌ ।॥ ८ ॥ 

अर्य सनयित्सुः सर्वेषां भूतानां मध्यस्य स्तनयिलोस्सर्वाणि भूतानि 
मधु; यथायमरसिस्लनयिललौ तेजोमयोऽमृतमयः पुरुषो यथ्ायपध्यार्तम 
शाब्दस्सौवरस्तेजोमयोऽगतमयः पुरूपोऽयमेषे स योऽयपरात्मेदममूतमिद 
र्दे स्ेष्‌ ।॥ ९॥ 





इयं विद्युत्‌-- ददं सर्वम्‌ । अस्यै ` अस्याः इत्य्थः। तैजसः कोक्षेय- 
तेजस्संबन्धीतय्थैः । [ विद्युल्नाठरयोः तैजसतेनैकयात्तस्थाने तदुक्तिः ] ॥ ८ ॥ 


अय स्तनयिलुः -- इदं स्वम्‌ । [ सनयिलुः मेषगजेनम्‌ । ] शाब्दः 
वगिन्दियोचायेमाणकब्दान्तवामी । [ ‹ यः सर्वे वेदेषु तिषठ नित्या्युक्तः। ] त्येव 
विशेषणं सौबरः । द्वारादिलात्‌ एेजागमः । [ अत स्तनयिलुरिति मेषनिष्ठगसैनमेव 
गृह्यते । अध्यासमं॑तरंस्ने शब्दस्य निवेशचादिति द्रष्टव्यम्‌ । ] अत 
रन्दस्य अद्रव्यतेन शारीरत्वासंभवात्‌ तदूगुणकद्रव्यनिष्ठतया वा तदुत्तदवष्टन्या; 
प्माणवखदद्न्यस्यापि शब्दस द्रन्यलघरितशचरीरवामावेऽपि परमासाथ्यतेन प्रका- 
रान्तरेण * शरीस्वोक्तिरविरुद्रेति वा द्रष्टव्यम्‌ ॥ ९ ॥ 


1, क. कोरे, अस्यै विद्यते भा वियुत इयर्थः इति पाठः! स च पूर्व अस्यै 
पथिव्यै इतिवत्‌ घत्रापि विद्युते इपि चपुथ्यन्तश्रतिपाठसत््वे युक्तः; न तु तस्यै धच 
इतिवत्‌ पाठे। ५. भत्र * शरीरत्योक्तौ नदोष इति द्रर्व्यम्‌ ` इति ख. म्‌. पाटः 
भञयदः । वा्मरान्तरस्यपिक्षितत्वात्‌ ! 


तेजस इति । श्रे कोक्ेयतेज इति नोक्रम्‌ । ढं तु लक्‌ इति | 


अ.४.ा.५. ] वृहदारण्यकोपनिषत्‌ १८७ 


अयमाकाञचः सर्वेषां भूतानां सध्वस्याकाश्चस्य सर्गाणि भूतानि मधु 
यश्चायमसिन्नाकाशे तेजोमयोऽसतमयः पुरुषो यश्ायमध्यात्म हयाकाशस्ते- 
जोमयोऽमूतमयः पुरुषोऽयमेव स योऽयमास्मेदमभरतमिः ब्रह्मद सर्वम्‌ ॥१०॥ 
अयं ध्मः सर्वेषां भूतानां मध्यस्य धर्मस्य सर्यि भूवानि मधु; 
यथायमस्मिन्‌ धर्मे तेजोमयोऽमुतमयः पुरुषो यथ्रायमध्यात्म॑घार्मस्तेजो- 
मयोऽगतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं रषद सर्वम्‌ ॥११॥ 
हदे स्य सर्वेषां भूतानां मध्यस्य सत्यस्य सर्वाणि भूतानि मधु; 
यथायमस्मिन्‌ सत्ये तेजोमयोऽमृतमयः पुरषो यश्चायमष्यार्त्य पात्यस्ते- 
जोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमास्मेदममृतमिदं जहे सर्वभ्‌॥१२॥ 


अयमाकाश्चः -- इदं सर्वम्‌ । ` हृ्याकाश्चः इति । ! भथ यदिद- 
मिन्‌ ब्रह्मपुरे दरं पुण्डरीकं वेदम दहरोऽसिन्न्तर मकाः › इद्युक्तः परमा- 
तमेत्यथंः । रिष्ट स्पष्टम्‌ ॥ १० ॥ 

अय धर्मः -- इदं स्वैर्‌ । ` श्रतिप्मतिपरसिद्धो ज्योतिष्टोमादिपो 
धर्मः । [ अत्र परमालमनः; ' यश्चायमसिन्‌ धर्मे › इति क्रिया्पधर्मन्त्यामि- 
त्वोक्तिः, ‹ यस्य वेदाः शरीरं यस्य यज्ञाः सरीर › मित्यादाविव पूर्वसण्डोक्तशब्द- 
वदेव तदाश्रयद्रव्यनिष्ठतया द्रष्टम्या, अप्रथक्सिद्धिमात्ामिप्राया वेति न विरोधः । ] 
धार्मस्तु तत्फरभूतयुखादिखूपः ` ; तदन्तयमी पुरुष इत्यथः ॥ ११ ॥ 

इदं सत्य -- इदं सर्वम्‌ । सत्यं सत्यक्चनम्‌। सत्यं तत्फरुमूतं 
सुखादि । [ अत्तापि सत्यन्तयामिवोक्तिः पूरवेवत्‌ तद्िमानिदेवतादिद्वारा 
द्रष्टव्या । । ॥ १२ ॥ 

1. त्र, ' सुखदुःखादिलक्षणः › इति सख॑. ग, पाठः भद्द: ; दुःखस्य धमेफरुत्वाभावात्‌ । 





धार्म इति । आब्द इयादापिव धमान्तयीमीदथं एव वक्तव्यः ¡ - तत्र॒ धमेपदेन 
पुसषालुयधरमग्रदणम्‌ । अये ध्म इत्युपक्रमे तु धर्भदेवताग्रदणम्‌ । ( अथवा धभेसाषान्य- 
अहणं तत्र ; धार्म इत्र धर्मपदेन तत्तत्कियमाणधरममेविशेषम्रदणप्‌ ) । एवं खाद इयत्रापीति 
सुक्वम्‌ ~ अथापि हेदुफखमेदेन भित्रभिनर्थनिवद्धा संभकदुक्ता । 


१८८ श्रीरङ्गरामानुजमुनिविरचितभांष्ययुक्ता [अ.५.ब्र्‌.५. 


इदं मालुषं सर्वेषां भृतानां स्वस्य मानुषस्य सर्वाणि भूतानि मधु; 
यथायमस्मिन्‌ माुपे तेजोमयोऽग्रतमयः पुरूषो यथायमध्यात्सं मानुषस्ते- 
जोमयोऽमृतमयः पुरुपोऽयमेध स योऽयमात्मेद ममृतमिदं हँ सर्वम्‌॥१२॥ 
अयमात्मा सर्वेषां भूतानां मधवस्याऽऽत्मनः सर्वाणि भूतानि मधु; 
यश्चायमस्मिननात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा ` तेजोम- 
1. यश्चायसध्यात्ममात्मा . मा. अयमात्मा विरिष्ः। अब्यात्ममातमा जीवमतषिरिष्व- 
इदं मादुषं -- इदं सरवेम्‌ । ` अलाधिदेवतं मानुषं नाम॒र्षणया 
मनुष्यप्रसिद्धमम्ीन्द्रादिरूपम्‌ । अध्यात्मं मानुष इत्य माघुषशब्दो मुख्यमनु- 
प्यान्तयामिपरः ॥ १३ ॥ 
एवमध्यासा[धिमूतागुधिदैवतभेदमिन्नसर्वाचितनान्तर्यामिखम्‌ , तह्रारा सर्वा. 
चेतनवैरक्षण्यन्च ब्रह्मणः प्रतिपादितम्‌ । अथ चेतनान्तर्थामित्मुखेन सर्वचेतन- 
वैरक्षण्यै प्रतिपादयति अयमात्मा -- इदं सर्वम्‌ । आत्मा * प्रत्यगात्मे- 
त्यथः । यथ्ायमसिन्नारमनि तेजोमयोऽमृतमयः पुरषः । स्वैषु पर्यायेषु , 
1. ख. ग. पस्तु मायुषे मचुष्यप्रसिद्धमधिदेवतममी श्रादिरूपं सवेषां मध्विः 


भष्यात्मं सानुषदयत्र मनुष्यच्वो सुख्यमदप्यपरो द्रव्य इति ¦ %. इदं न ग. कोशादौ। 
5. अयमास्मा ग. 

मुख्यमनुष्येति 1 मलुश्यस्याध्यात्मे प्रागुक्तं यत्‌ , तदतिरिक्तमध्यात्मगतं सर्व 
मवुष्यपद्विवक्षितमिघपि सुवचम्‌ । 

अयमात्मेति । चन्व्त्र पूवैपयोयेष्विव फचिद्‌ देवता दिरण्यगैः तदन्या वा आत्मपदेन 
गृह्यताम्‌ \ ' यश्वायमपत्मे छत्र भात्मपदं तदधिष्ठेयजीवात्मपरमस्तु इति चेत्‌ ~ उच्यते | भत्र 
पू्ैपयौयेष्विव यश्चायमध्यात्ममात्ममय इतिरीत्या प्रयोगाभावात्‌ अध्यात्मान्तगीतजीषयदहमभात्मपदेन 
न युक्तम्‌ | सतः वाङ्मय इत्यादौ वागादेरिव आत्मनः अमृतमयपुरुषं प्रति प्रकारतवालुक्ते 
अभेदक स परमात्मैव । तस्यात्मगतागृतमयपुकल्ाभेदख अयमास्मेादिना कथनात्‌ ख 
आत्मैव अध्यात्महन्दाथेसघातनिविश्जीगात्मेति ज्ञायत इति । भतो नात्र पतरैपयायरौतिसंमवं 
इति ¦ त्र यश्चायमसमिन्नात्मनीलयादिवाक्या्थं एवै स्थाद-एतलीवान्तायीमी यस्तेज्ञोमयः, 
यश्च आक्सवैपयौयोक्स्तेजोमयः, ख तावत्‌ भत्मागृतब्रहमादिणदैः श्रयन्तरपरविद्धो यः स 
एवेति । मप्यपठो निरीस्यः। अधिमूताधिदेक्तेति। उक्तेषु पयाये एथिग्यादिकमविभूतम्‌ , 
सादित्यादि चाधिदेवतं यथायथं भन्यम्‌ । शाद्करेऽप्यष्यत्माधिभूताधिदेकेत्युक्म्‌ | 





अ.9.ब्र.५. 1 बृह॒दारण्यकोपनिषत्‌ १८९ 


योऽगमृतमयः पुरषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मद सर्वम्‌ ॥ १४ ॥ 

सं वा अयमात्मा सर्वेषां भूतानामधिपतिः सैषां भृतानां राजा। 
तद्यथा रथनामो च रथनेम चाराः सर्वै समपिताः, एवमेवासिन्नात्मनि 
सरवे प्राणाः सव लोकाः सर्वे देवाः सवांणि भूतानि सर्वं एत आत्मानः 
समर्पिताः ॥ १५॥ _______ 
; बश्वायं तेजोमयोऽमृतमयः पुरुष › इति निदिंष्टो यः, सोऽसिन्‌ आलन्यव- 
सितोऽन्तर्ामीलयर्थः । सोऽपि क इत्यताह -- यश्चायमात्मा तेजोमयोऽगू- 
तमयः पूरूषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सरवेम्‌। ` पूर्वतरा 
णयोः परषातमश्षब्दाम्यासुक्तः परमासैवे्यथः ॥ १४ ॥ 

सवा अयमात्मा -- राजा । सवा अयमात्मा इयता प्रबन्धेन 
प्रतिपादितः चेतनाचेतनविरक्षण आस्म सर्वषां मूतानाम्‌ अधिपतिः शेषी । ' पति- 
शब्दः रोपरिणि रूढः › इति व्याः ° प्रथमसूतञ प्रतिपादितत्वात्‌ । सैषां मूतानां 
राजा नियन्ता । तद्यथा -- समर्पिताः । नाभिः चक्रमध्यवतिसरन्धकाष्ठम्‌ । 
नेमि! बाह्यवल्याकारकाष्ठम्‌ । अरः मध्यमर्तिदस्यलकाः । अरा यथा नाभि- 
नेम्या्चिताः, एवं सवाणि मूतानि देवलोकपाणजीवाः परमासाशरिता ह्यथ । 
चेतनाचेतनापमकः सर्वोऽपि प्रपञ्चः तदाधित इति यावत्‌ ॥ १५ ॥ 

एवपुपदिष्टमधुविध्ास्तुतये आख्यायिका आरभ्यते । अत्रेयमाख्यायिका 
अनुसन्धेया । दध्यङ्डाथवेणनामा ऋषिः इन्द्रात्‌ मधुत्राह्मणविधां पराप्तवान । 
इद्रेण च, तदुपदेशसमये स दध्यङ्ढाथवेण एवनुरिष्टः - ‹ अन्यक नैतदुप- 
देष्व्यम्‌ । अन्यथा कृते ते शिर्छेसखयमी ' ति। इदयक्तोऽप्यसौ लेभादश्िनोः 
समीपमागत्य (£) एवमुक्तवान्‌ -' मयेयं मधुवियेन््ात्‌ प्र्ठ । अतोऽस्या अन्यसा 

1. एतत्स्यने 'पूर्वबदथेः * इत्येतावदेव ख. कोदादौ । 2. व्यासैः समथितत्वात्‌ , क, 


मधुविद्या मधुब्राह्मणम्‌ । तत्स्ठेतिश् द्रवा खरूपतोऽयैतशवह कियते । महता प्रयत्नेन 
मनुष्यादु देवैरधीतत्वात्‌ परततवरदस्यप्रतिपादकलाच मधििदं सरारभूतमिति | प्रथमांश्षनिरूपणं 
प्रथमोदाहृतमन्त्रद्रयेन ; परनिरूपण परेण द्वयेन । तत्र हयग्रीवात्मनो दधीच भायर्वेणात्‌ मु्‌- 
भार्थमधिभ्यसुन्र कम कटश कुतः छतमितीदमाद्यायिकाचणैनेनाह सत्रेयमिति । इन्दरादिति | 
यथपि शतपथप्रवग्योध्यायतः इन्दरस्योपदेष्स्वे न दभ्यते । केवडे द्थीच इद विज्ञानमस्तीति 


१९० श्ीरङ्गरामानुजसुनिषिरचितमाष्ययुक्छ ` [अ.४.बा.५. 


इदं वे तस्पधु दश्यङ्डाथर्वणोऽधिम्याघुवाच 


उपदेशो स इन्दो मे शिरषछछेस्यतीति भीतोऽसि । तद्धयं युवाभ्यां निवायते 
चेत्‌, युवयोर्धुतराह्मणभुपदेक्ष्यामी › ति । ततः ताभ्यामश्चिभ्यां स दध्यङ्डथवेण 
इत्थ प्रयुक्तः - ‹ इन्द्रात्‌ ते भयं व्येतु । आवां तवां रक्षिष्यवेः । तत्रे्थमुपायं 
करिष्यावः | उपदेशात्पूपै्मटे आवमेव तदीयं शिररिछतवाऽन्यत्र सथापयित्वा 
अन्यदीयेन शिरसा खां योजयिष्यावः । तेन शिरसा आवभ्यामुपदिश्च । उप- 
देशकुपितेनेन्द्रेण तच्छिरसि छिन तदीयमेव शिरो यथापूर्वं प्रतिसन्धास्यावहे › 
इति। एवं तौ तेने समयं फला तथेव तेनोपायेन विधां प्राप्तवन्तौ ; तत इन्द्रेण 
तच्छिरसि छिन्ने तस्य पूपरिरो यथापूर्व प्रतिसंहितवन्तो चेति । इमामास्यायिका- 
ममिपेत्याह -- 


इदं वै तम्परधु दष्यङ्डाथर्वणोऽधिम्याग्ुवाच । वैशन्दो यथो- 
क्ताए्यायिकवरृत्तान्तसरणे । दधि अञ्चतीति द्‌धङ्‌ । ऋवविगित्यादिना किन्‌ | 
" हल्ड्यादिरेपे संयोगान्तरोपे " किन्पत्ययस्य बुः ' इति कुतस्‌ । आथ्वेणः 
अथरवेणः पुत्रः । स दध्यङ्डाथवैणः अधिभ्यां तदेतत्‌ मधुत्राहमणसुवाचेत्यथेः । 


1. भयं गै, पाठः । अन्यत्र, ‹ हखन्तादर्सयोगन्तेपे इति पाठः । अत्रं ऋषत्वि- 
भिद्यादिना सोपपदाद्श्वो; किनि; ' वेरश्क्तस्ये ° ति तस्लेपे, दल्डयभ्य इयादिना सूत्रेण 
सुलेपे, ° स॑योगान्तख खोपः ` इति चो खपे ' क्रि््रययस्ये ` ति क्रिन्नन्तपदान्तस नो 
ङ्सवे दध्यङ्‌ इति रूपनिष्यत्तिः । | 


इन्द्रो ज्ञाता न्यस्मे नोपदे्व्यमित्यादि अवोचदित्येतावदेवे ! अजापि समनन्तरवचग्रा्मणतः 
माधर्वणस्य द्षीचोऽथकरैगोपदे्ेति ज्ञायते-अथापि प्रथममण्डले एतदग्व्याख्यानावसरे ियारण्येन 
सव्यायनाद्यनुसरेणेन्द्रस्योपदेष्टतं वर्णितमत्रानुसघेयम्‌ । तण्टमधुषियोपदेषय इन्द्रः, सधुब्राह्ममो 
पदेष्य चायवौ इति वा विमउ्य वक्तव्यम ¦ स्ये भादिति । इन्द्रेण दधीनि अन्यस्मै नोपदेष्टन्य- 
मित्यादि सति रदस्यमिदं विदित्वा शधिनो लोभात्‌ तत्तो मरहीतुसुपगम्य प्रा्थयामासतुः ¡ अयं 
ठ, ' हिरङछयेतेति भीतोऽस्मि । ततो रक्षितुं शक्तिवमस्ति चेत्‌ , उदेश्षयामी ' त्युवाच । भथ 
तयोः रक्चणग्रकारभाविष्ृतवतोः, स्वय प्राक्‌ उपदेक्ष्यामीत्युक्तवता तस्य सत्यस्य परिपाखनाय 
स्वुःखमपि सोद! इत उपदेक्षः इत्येवेतिकृत्ताव्यमात्‌ भत्र तदयुगुणः पाठः स्यात्‌। अर एवात्र 
सन्त्रैऽपि ऋतायन्निति श्रावितम्‌ । वक्ष्यति च, ` तह्टामाय युवभ्यां कृत ` मिति ¦ भतो न 
दधीचः कथिद्धोभः ¡ तदनुगुणपासमवे च दधीच एव किशचिदूपो सेमोऽन्वे्व्यः | 


भ.५ब्रा.५.] बृहृदारण्यकोपनिष्त्‌ १९१ 


तदेतदषिः पश्यन्नवोचत्‌- 
तां नरा नये दस उत्रमाविष्टृणोमि तन्यत बटम्‌ 
दन्यङ्‌ ह यन्मध्वाथपेणो वामश्वस्य शीर्णा प्रयदीमुबाचेति ॥१६॥ 
तदेतदषिः पर्यन्नपोचत्‌ । तदेतत्‌ अध्िम$त ततम तवत तदेतत्‌ अश्विनोत कूरकर्मणा विधाप्रधिरूपं 
योगसाक्षत्कारेण पद्यन्‌ कथ्िदषिः अधिनी प्रति उवचेत्य्थः। किमितीत्यताह-- 
तद्वां नरा -- । हे नरा! ' पां सुटधक्‌ › इत्यादिना द्विक्चनसख आडा- 
देशः । हे नरौ दिव्यपुरू, हे अधिनी! आं युवयोः । सनये -- सनिः = 
समः -- सभाय । मधुति्यालमायेति यावत्‌ । तह्लाभाय युवाभ्यां कृतमिति 
फर्ताथेः । उग्रं करूरं रिरखछेदन - पुनतिसन्धानरूपं दंसः कर्म ~ लि 
सकारान्तोऽयं दसरश्शब्दः - [ ` तत्‌ ] तन्यतुः पञन्यः । बृष्टि न वृषटिमिव । 
नर्द इवार्थे । यथा पजन्यो वृं प्रकारायति, एवं तत्‌ पूर्वके युवाभ्यां कृतं 
कमं आविष्कृणोमि प्रकाशयामि । [ ° रोकमसिद्धे यथा तथा घोषयामीलर्थः । ] 
किं तदाविष्कियत श्यताह दश्यङ््‌ ह - उवाचेति । ईव्दोऽनर्थको निपातः । 
हः भ्सिदधो । हे अश्न | वाँ डवयोः दध्यङ्‌ आथर्वेणः अश्वस्य शीष्णा 
स्वरिरोग्यतिरिक्तेनाश्वशिरसा मधु मधुविचयां प्रोवाचेति यत्‌, तत्‌ [° ह॒ प्रसिद्धे यथा 
तथा ] आविष्छृणोमीत्यथेः | [*इति स ऋषिः तावमोषयदिति भावः ¡ ] ततश्च 
एवे महता प्रयलेन्चिभ्यां दथीचो विधया संगृहीतेयमिति विचय स्तुता भवति ॥ १६॥ 
1, इदं क, कोले न | 2.3. इदमथिकं क. कच्चे । 


कश्चिदहषिरिति । वक्ष्यसाणमन्त्रद् ऋषिरित्यर्थः | 

नक्ञब्द इवार्थ इति । नञ्‌ पुरस्तादुपचरो निषेधथ: ; उपरिशदुपचारस्तु उपमानारथो 
वेदे । धत्र च स्वान्वथनः तन्धतुरदाडुपरिशडुपचरित इति । मन्त्रे यन्मधु इत्यत्र यच्छब्दो 
मधुग्रिशेषण प्रसिद्धयर्थम्‌। यत्‌ खट मधु, तदुवाचेखन्वथः । उबाचेतियत्‌ तदित्यत निवेद्यं 
यत्पदमुपर्यस्त्येव। इति यत्‌ तदित्यनेन प्व्रचनं न विवक्षितम्‌ । किन्तु अद्िक्तं यत्‌ दघीचः 
लशिरोऽपधानपूर्वैकखशिरः प्रतिधानम्‌ , तत्‌ उम कमं । तच अशरवस्य शीष्णा इति तद्रौक्य- 
घटकपकगमितम्‌ | ^ इति यत्‌ त'दियनुक्तवा, यत्‌ यस्मात्‌ अखदिरःप्रतिधानरूपोभ्रकर्महूपात्‌ 
कारणात्‌ अश्वस्य शीप्णां वां मोषाच, तदुभ्रं कमँत्यन्धयोऽपि सुवचः | उमकमौ विष्छरात्‌ न 
निन्दा | उभ्रकरणेनापि रुभ्येयमासीदिति वियाग्रहसनान्‌ । उत्वे च रोकरध्या | भिषग्भरिष्ट- 
भ्यामश्चिभ्यां बेदनय्शेनापि विधुर दधीचोऽनुकूरं कर्मकरणसं भवात्‌ । 





१९२ श्रीरङगरामानुजमुनिषिरचितमष्ययुक्त। [ अ.१त्रा.५. 


हदं वे तन्मधु दध्यङ्डाथर्वणोऽधिभ्याम्रुवाच । 

तदेतदषिः प्रयन्नवोचत्‌-- 

आथवैणायाश्चिनौ दधीचेऽदरव्यै ( धि ) शिरः प्रत्थरयतय्‌ । 

स॒ वां मधु प्रवोचदतायय्‌ त्वरं यदस्लावपि क्यं वामिति ॥ १७॥ 


इदं वे प्र्यन्नवोचत्‌। पूर्ववदथेः। मन्तान्तपदरौनाय अयनारम्भः । 
तं मन्तेमेवाह आथेणायाधिनै -- कक्ष्यं वामिति । ३ अधिनी ! दधीचे 
आथवेणाय दध्यङ्नान्ने ाथर्वणाय अश्विय (अर्व्यं) शिरः अश्वस्य संबन्धि शिरः 
परत्यैरयतम युवां प्रतिसंहिपवन्तो । सः दध्यङ्नामा ऋषिः घां युवयो; ऋता- 
यन्‌ [सन्‌ | उपदेक्ष्यामीति स्वोक्तं वचः ऋतं कुवैन्‌ = भूतं कुवन्‌ स्वं 
मधु -- ष्टा = यज्ञशिरः । तत्संबन्धि लोष्टम्‌ -- ` शिरस्संश्धायकत्साम्यात्‌ 
ताद मधु-- प्रवग्यमिति यावत्‌ । प्रब्यैख [ ° तु ] लाषशन्दितयज्शिरःपति- 


1. तद्र हिरस्मधायक्त्वघाम्यन्मधु. ख. ग. 2. समाधायक. च. संधायकेनि 
ख. कोख शोधितम्‌ । 3. वुश्षब्दोऽधिकः ऋ. कोके । 

पू्वैमनत्रे उभ कर्मं अविक्षदसुक्तम्‌ ; उपदि मधु चेदमिति न ददतम्‌ । तदुमयपरशयार्थं 
मन्त्रान्तरं पटिठु पुनराह दरद॑वे इति । दध्यङ्‌ शश्थिभ्यां पवरग्यम्‌ , मधुत्राह्मणमिदश्चोपदिरेश्च । 
अधिभ्यां किमर्थमेतदपेक्षा कृतेति चेत्‌-अध्िनो विदामन्ये देवा. यक्ञोमहिमाक्तये यषटुमारेमिरे । 
तत्र विष्णुः श्रे्ठोऽप्रसामी बूर | स धनुः सज्य त्वा तत्कोरिनिक्षिप्तचिद्ुकसस्थौ | 
सखहमनिषु देवेषु, देवपरेरिनष्ु व्रि ज्यामध्ये भक्षितवत्षु, ( इन्द्रो वन्निख्येण भक्षयामासेति 
चिदस्ति ), ज्यात्रोटनान्‌ धनुःकोशबुटूतायां तद्वडेन विष्णोः शिरः छिन्नमासीत्‌। पतितं शिर 
भादित्यो बभूव । विष्णुये्ञः ¡ भतो यज्ञशिर एव छिन्नम्‌ ¦ यक्ञशिरःप्रतिसधानामावे च यज्ञङोप 
इति तदथं अवरग्यकमे । तत्र भस्िग्यतिरिकेरेव यज्ञारम्भात्‌ अद्धिनोरेतद्िषये जिज्ञाघा भसी- 
दितिः इन्द्रः तथा शङ्किता शिरःछेददण्डमापिरकर्षादिपति च व्कव्प्रम्‌ । यद्रा आनन्दगिरीये, 
^ भिषजो वै स्थ. । तत्‌ यज्गस्य शिरः प्रतिधत्तन ” इति शरुतयुदाहरणात्‌ देवैः मर्थ तावदिनौ स्वयं 
मेषज्याय दधीचः तरजिधृक्षतामिति क्कन्यम्‌ । भ्र दधीचोपदिर इयमत्र मधु सवा 
कक््यमपीत्यनेनोकम्‌ › तार सधु कक्षयन्च मधूपदिष्टमिति। छिन्न यज्ञशिर आदित्यो बभूय- 
तयुक्त्वात्‌ लग्र आदित्यो यज्निर्‌ः> तत्वंबन्धि तवाम । तस्थ मधुं मधुव्ाह्मणतुस्यतात्‌ । 
दयोः साम्यत्च शिर्सवायकतन्‌ । मधुक्रह्मणै हि असिभ्यां सत्यवचनपाद्नपरेण 
दथीचोपदिष्टं सत्‌. इन्द्रेमश्िरदडेदनानन्तरं यथाबस्थितशिरस्पंधानायासीत । अनुपदेशे 
स्वविरसः छिन्नस्य पुनः प्रप्त्यनपत्तेः । प्रवर्येस्य यह्ञशिरस्संषानार्थत्वम्थवादयिद्धम्‌ ! एषं 
प्ये मधुत्वोपपाद्नश्च मन्त्रे मघुपदेन विकेष्यसमधैकेमो भयोभोह्यलात्‌ । मधुत्राह्ममे 


भ्‌.४.ा.५. बृहदारण्यकोपनिषत्‌ १९३ 


इदं वै तन्मधु दध्यङ्डाथर्वणोऽख्िभ्या्ुवाच । 
तदेतदपिः परयन्नवोचत्‌- 
पुरथक्रे दिपदः पुर्थक्रे चतुष्पदः । 





सन्धन्थेत्वात्‌ ` तष्टत्वम्‌ । [ * मधुत्राह्मणस्यापि रिरःप्रति्माधानाथेतया चारू 
तुस्यतया त्वाष्त्मित्यथेः । ] तत्‌ प्रवोचद्‌ प्रोक्तवान्‌ । हे दसी! हे 
अधिनी ! --“ नाक्षयावशचिनौ दसौ › इत्यमरः--कक्षयं मोप्यमपि यत्‌ जदयंबन्धि 
मधुत्राह्मणम्‌, [ तत्‌ १] वां युवयोः प्ोवचेत्यथेः । [ ° ततश्चानेन कूरकर्मणा 
ब्रहवि्यापर्ति्ुवां (प्राप्तिः वां?) अथुक्तेदुपारम्मः । वियाम्तुत्यथेतव 
पूवैवत्‌ ] ॥ १५७ ॥ 

इदं पै -- पर्यन्नवोचत्‌ । पूषैवदरथः । मनव्रान्तरपरदशनाथोंऽय- 
मारम्भः । पुरशक्रे द्विपदः -- आविश्चदिति । [ मधुविचयाप्रतिपायः सर्वा 
न्तयामी परमासमा । कुतः १ सः परमात्मा ] द्विपदः पूरशक्रे । पुरः पुराणि । 
परीव्दोऽयं द्वितीयाबहुवचनान्तः । शरीराणीति यावत्‌ । द्विपासुराणि देवमनु- 
ष्यादिरारीराणि चक्रे खष्टवान्‌ । तथा चतुष्पदः पुरः चतुष्पद्ुराणि पधा- 
दिश्चरीराणि च चक्र इत्यर्थः ¦ एवं देवमनुष्यप्ादिदरीरं खषा पुरः पुर्ता- 


1. ल्प. ग, 2. वाक्यमिदमधिकं कोशचे। 3. षरक्यमिद्‌ं न खदिकोे | 


[0 
त्तव ठु कथश्चिदपि नोपपायम्‌ ; मन्त्रे लटिति प्रवग्यमत्रस्य, कद््यमिति मधुत्राह्मणस्य च 
पृथगमरहणात्‌ ! प्रवर्ग्यस्य मुत्वं मोग्यल ~ भोग्यद्म्यकलवादिनापि यद्यपि इक्चम्‌ ~ भथापि 
मधुपदेन मधुत्राह्मणस्य वक्तव्यतया स्व'प्रयत्व = साश्नयसदश्त्वान्यतरसंबन्धेन मधुबराह्मणल- 
विरिष्मिति मधुपदाथविषक्षासीकयौदेवसुक्तम्‌ । 


भनम्तरमन्नौ मधुग्राक्षणस्य करत्वं कथमित्येतदुपपादनपरो । परमात्मन भात्मत्वसय, 
अन्येषां तच्छरीरत्वसख कथनादख रहयता ! एतदुपदेशश्नवणाचरारिषिनौ, * वस्तुतो विप्णो- 
व्यीपिदधेऽन्तयौमिणः परमपुखषख शिरसो न च्छेदो न वा प्रतिवानं कचित्‌ कृतिपदमस्ति । 
तत्‌ श्वमिदे सीरामत्र"मिति तत्वं इुष्दये याताम्‌ । एक्वसति भेषज्यमपि करं भक्तीति । 
लर मन्त्द्वये प्रथने परमात्मक्ैकं अविच उक्तो द्वितीयेन विशदीक्ियते! तथाविश्वदीकट्याच 
रेदं जीवद्यारकमनुप्रवेशमान्रम्‌ ; किंतु अन्यान्य्पमपीति ज्ञापिते भवति । 

५6 


१९४ भरीरञ्जरामानुजशुनिषिरवचितभाष्ययुक्ता [ अ.४.ा.५ 


पुरः स॒ पश्ची भूता पुरः पुरूष आविशदिति । 

स॒ अरा अर्यं पुरुपः सवासु पूष पुरिशयो ` नानेन किश्चनानादूतं 
° नानेन किंथ्चनासंवृतय्‌ ।॥ १८ ॥ 

इदं वै तन्मधु दध्यङ्डाथ्वणोऽधिम्याभुषाच । 

तदेवदषिः पश्यन्नषोचत्‌- 

1, 2. नैनेन. शं. सा, 
त्‌मादिकले सुः परमातमा पृक्षी भृला- संसरणहेभूतकोम्यवि्ाकमावृतो 
मूत्वेत्यथः । अत काम्यविद्याकर्मणी एव सरतो जीश्रय पक्षत्वेन खूप्येते । ताभ्या- 
मेव ॒संसरणात्‌ | संसारिजीवशरीस्फो भूतेति यावत्‌ । परमासनः अद्रारक- 
करमसंबन्धामवात्‌-- पुरः आविशत्‌ । खष्टानि सवाणि पुराणि जीवारीरः परमात्मा 
प्रविष्ट इत्यथः । [*अनेन जीवेनामनाऽनुषविदये ' ति श्रुतन्तरात्‌ । सत एव 
पुरुषः पुरुष उच्यत इत्यथः । ] तममे मन्म श्रुतिरेव [ खय ] व्याचष्टे -- 
स वा अयं पुरषः सर्भासु पूष पुरिशयः 1 वैशब्दः प्रसिद्धो । र्सु पूष 
सर्वदरीरेषु वर्तमानः सीऽयं मधुत्राह्मणप्रतिपा्ः, 
‹ पुरसंज्ञे शरीरेऽसिन्‌ शयनात्‌ पुरुषो हरिः 
शकारस्य षकारोऽय व्यत्ययेन प्रयुल्यते ॥ › 

इयुक्तरीत्या पुरिशयः सर्वरारिरन्तवै्तीति । [ तसात्‌] पुरिशयनाद्धेतोः पुरुष 
इत्यथः । तमेव सर्वान्तर्यामिणं सवेव्यािं व्यतिरेकमुखेन द्रढयति । नानेन 
किश्चनानावृतं नानेन किशनासंघरतम्‌ । अनाव्रतं बहिरनावृतमित्यर्थः । 
असंदृते अन्तरसंबृतमित्यथेः । अन्तयेहिश्वानेन परमासना अव्याप्त किञ्चन कि- 
मपि क्तु नाप्तीत्यथेः । अतोऽख पुरुष्शब्दवाच्यतमिति मन्वा इत्यर्थः ॥ १८॥ 

इद्‌ ते -- अवोचत्‌ । पूषैवदथैः । मन्तान्तसखदरैनार्थोऽयमारम्मः | 


तानामा ियोाााााताजााणननाा ममननकम्‌ 


पक्ीभूरवेति । ‹ द्वा सपणौ ` इति जीवेश्वरयोः पक्षित्वं प्रसिद्धम्‌ । विज्ञानमया- 
दन्तर आनन्दमय प््ठीव दरितस्तैत्तिरीये; पुजच्छनिरदशात्‌ । जीवे पक्षे वहतो वत्छर्स्याश्ं 
पक्षित्वं चुज्यतेऽपि । अथापि व्यापिनोऽस्य कथमावेश इत्याशङ्कायां तत्परिदारोपयुक्तसुत्तरशानुक्तं 
पक्चीभूर्वेखत्र विःक्षितम्‌ । तथाच व्यापिनोऽपि, ` अनेन जीवेनात्मने ' तिवत्‌. जीब्दारकनु- 
अवो युज्यत इत्युक्तं भवति । अत एदायं पुरुषः पुरिशयत्वात्‌ । परीत्येकतवमविवक्षितदर्‌ १ 
तदुच्यते खर्बासुपुष्थिति । खखूपतो नाुभवेशचः न्यापित्वादित्याह नानिनेल्यदिना | 


चै > 





अ.५.ना.५. 1 बुहदारण्यकोपनिषत्‌ १९५ 


रूपं सपं प्रतिरूपो बभुव तदस्य सूपं प्रतिचक्षणाय । 
इन्द्रो मायाभिः पुरुरूप श्यते युक्ता द्यस्य हर्यःशता दशेति । 





तमेव मन्वरमाह सूं रूपं प्रतिरूपो बभूव । रूप्यत इति रूपं दय वस्तु । वीप्सायां 
द्विवचनम्‌ । प्रतिवस्तिति यावत्‌ । प्रतिरूपः सहशरूप इयथः । तपदरुपरन्दित- 
वस्तुसदशतयाऽन्तयमितया परिपर्णोऽदस्थित इति य्त्‌ । [ बभूवेति । सवदा 
परिपू एवेत्यर्थः । ] यद्वा प्रतिख्ं (प्रतिरूपः £) प्रतिष्ठितं सूपं ˆ यस्य स तथोक्तः | 
सर्वान्तर्यामीति फएकितोऽथेः । तदस्य रूपं प्रतिचक्षणाय । चक्षय मवे स्युर्‌ । 
प्रतिषक्षण = व्यवहारः । प्रतिचक्षणाय = ग्यवहाराय । तदिति श्रवणात्‌ यदिति 
शोषः । यत्‌ व्यवहाशय-यत्‌ व्यवहर्तव्यमिति यावत्‌-तत्‌ सवेमसख मघुतराह्मण- 
वेद्यस्य परमासमनो सूपं शरीरमित्यथैः । यद्वा तत्‌ तसादिति वा (2 मथः | 
तथा च यसरादयं प्रतिख्यो बभूव, तसादेव स व्यव्हायं वस्तु तच्छरीर- 
मिल्यथः । ननु शरीरसंबन्धस्य कर्माधीनलात्‌ तत्को नारन्यसख व्यवहियमाणपप- 
वसय कथे तद्रूपम्‌ ? तख कमामावादिवयारङ्याद इन्द्रो मायामिः पुष्प 
यते । इन्द्रः परेश्वरः । ८इदि पर्ये › इति हि धातुः । ‹ मायां चुने 
ज्ञान › मिति नेषण्डुकयः । मायाभिः सडस्परूपजञनेः -- वि चिवाश्चथकारितात्‌ 
जञानरपतव च मायाशब्दितत्वे संकल्यस्योपपद्ते -- पुरुषूपः बहुशरीरः -- स 
1. द्विलम्‌. ख. ग. ५, अख तयोक्तः . ख. ग. 


^~ ~~~ ~~ ~~~ कक भो 


र ॥ 
हपेरूपमित्यत्र ° प्रति ' इति पदमध्यादायेम्‌ । प्रतिरूप इलस्य सद्शसूपदंयथवणेनेनः ‹ स एष 
इह भवि आनखाप्रेभ्यः * इत्युक्तरीलया तत्तद्रस्वुसंश्थानक्षमानाच्छरधर्मेभूतङ्ानपररिणामः सन्‌ 
तततद्रस्तुसंबद्धः प्रविष्ट इत्युच्यत इत्युक्तं भवति । ईद्यपरिणामवद्चाच सर्ववस्तुशरीरित्दि- 
विद्िरिति ! तदिद छान्दोम्यपरिष्छारे विशदमवेदयाम । प्रतिशब्दख सद्शेखधादरणे- 
नार्थुकता तद्य यस्तु पततं स्थिरलप्निदटये प्रतिष्ठितेयर्थमाद्याप्याह यद्वेति । प्रतिरूप 
प्रतिष्ठित मिति! शपे सूपे प्रतिष्ठितमिरथः । प्रतिरूप इति चेत्‌ पाठः, तद्‌ प्रतीकारं 
सात्‌ (नतद्स्यूपप्रतिचक्षणायेयख प्रतिरूप इयत्र रूपशब्देन विवक्षितं यत्‌ रूपम्‌, तत्‌ 
रूपमस्य परमात्मनः तत्द्रस्ुवाचकशब्दैः प्रति चक्षणाय व्यवहाराय भवति इति व्याख्यनेपि 
एवै धर्मभूतह्वनररिणामेन सवैवह्दुव्यापनात. सर्थवध्नुवावश्चाच्यो मतीति विवक्षिताथै- 
ङमो बोध्यः । उक्तविधधमेमूतक्षनसेस्थानास्म र यन. रधम्‌; यच्च वयूहुविभपरदादौ चौरूपमने 


१९६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ 9.४... 
अयं वै हरयोऽयं बे दन्न च शतानि सदश्ाणि बहुनि चानन्तानि 


परमेश्वरः । स्वसङ्कतयख्यन्ञनेनैव बह्ुशरीरो भवति, न कमपिक्षवा -- श्यते 
तादश्बहुश्रीरस्छन्‌ वतंठ इव्यथः । स्वेच्छागृहीतानन्तदे् इति यवत्‌ । ननु 
रूपं सूपं प्रतिरूपो अभूवेतयेतदयुक्तम्‌ । अनन्तेषु ब्रह्मादिसतम्बपरयन्तेषु खपेषु 
एकस्य ॒प्रमासनः तत्तदन्तवै्वितयाऽवद्यानासंमवादित्यासङ्कयाह युक्ता द्यस्य 
हर्यश्ता दशेति । शता चतानीदयर्थः । ‹ सुपां युद ' गित्यादिना अकाय- 
देशः । अस्य अनन्तप्पन्चस युक्ताः योग्या इत्यर्थः } तदुूपसंख्याश्चछिन इति 
यावत्‌ ¦ शतानि दश्च हरयः । शतानि दश्-अनन्ता इति यावत्‌ । अनन्ता 
हरयः । अन्र्यामिविप्रहानन्त्यादनन्ता हरय इद्युक्तमिति व्ष्टभ्यम्‌ । सवै 
मन्तसमाप्तावितिशब्दः | 

अभु मन्तं श्रुतिः खयमेव व्याकरोति । अयं वै-अनन्तामि च । वेशब्दो- 
ऽवधारणे । अयमेक एव हरिः दश्च शतानि च सहक्लाणि बहूनि च हरयो भवति । 
अतोऽयमेव अनन्तानि हरयो मवति । एवं प्रयेकं खषूपेणापि पर्याप्त्या पर्वस्चरी- 
रिच्छुपपद्यत इति चञचब्दाथः। विचित्ररक्तेः परमासमनः काऽनुपपत्तिरिति भावः । 


अनन पूरवभन्ते जीवद्रारकर्वानुप्रवेरोन पुरुषत्वयुपपादितम्‌ । द्वितीयेन तु 
विग्रहद्वारकानुप्रबेरोन साक्षाव्यप्त्या च पुषूषत्वोपपादनमिति मेदः । आभ्यां 
मन्ताभ्यां वेवमूतपरमातमहिमप्रशंसाद्वारा मधुविबा स्तुता भव्ति । एतादशमहिम- 
श्शिपरमात्मविषयत्वादेवेयं मधुविद्या पूर्वोक्तरीत्या अश्चिभ्यामतिश्रमेणाप्यार्चितेति 
तन्माहास्यवेदिनात्रषी उच्तुरिति फकल्तिथः ॥ 


धवम्‌, सवं केवलतत्येकल्पवेचित्यादिदयुच्यते इन्द्रो मायाभिः पुरहप यत इति । 
एवमयेकाक्तारपरिग्रदात्‌ एक एव दरिरनन्ता हरय इति । अस्यहरयः इति निदेशो दरिश्षब्देन 
धि्रहमात्रविवक्षया | पििष्टविवक्षायां ठु सामानाधिकरण्यम्‌ । भतोऽथान्तरं न ब्राह्ममिति 
प्रतिबोधनाय शरु मन्ते व्याल्यति सये वै हरय इति । इरिशब्दस्येन्दरियायथेविवकषा 
धप्रसि्दत्वद्तयततचेोपे्या ¦ शताददोति चनन्त्यपरमिति भवेः ¦ तदेवं बधुत्राह्मगेनीपरमा- 
त्मसेवम्थि स्व रदसयमुदधाठितमिति सवेदारभूतमिदं विखमेषजसुपनिषन्मधु; यख अरहणार्थ- 
एुस्नाभ्यामश्वभ्यामाचार्यो दध्यङ्‌ भन्यदीययिरःरतिषाने प्राप्ते अन्यत्‌ सर्वसुपेश्य इयश्िरः-. 
प्रतिषनिनं स्षाद्धयवान्‌ रकेमीदयग्रीवो भावितः ¡ तदु युते तयोरश्विनोरधितकमपि । 


अ.४.बा.६.। वृहदीरण्यकोपनिषत्‌ १९७ 


च । तदेतत्‌ बरह्मापूवैमनपरमनन्तरमबाद्यमयमत्मा जह सर्बाचुभूरितयनु- 
शासनम्‌ । 
इति चतुर्थाध्याये पञ्चमं ब्राह्मणस्‌ ॥ 





ख & # 
अथ र्वैश्ः-- पौतिमाष्यो गौपवनात्‌ , गौपघनः पोतिमाष्यात्‌ , 
वौतिमाष्यो भौप्वनाद्‌ , गौपवनः कैधिकात्‌ , कौशिकः कोण्डि्यात्‌ , 


एवमियता प्रबन्धेन निर्दिष्ट ब्रहद्युपसंहरति । तदेतद्‌ जह्य । ब्रहशन्दित- 
त्रिविधपरिच्छेदराहित्यमुपपादयति अपूर्वे -- । अपू्॑मनपरं पूर्वो्रकार- 
शूल्यम्‌ । कालपरिच्छिन्नमित्यथैः । कारुपरिच्छिन्नस्य हि पूर्वात्तरकारुपंभव इति 
भावः । अनन्वरमवाह्यम्‌ । दे्परिच्छेदुन्यमिलथैः । देरापरिच्छिनस् हि 
क्याभ्यन्तर्यवहाराहैत्वमिति भावः । अथ सर्वोद्कषटव्वरुक्षणं वस्तुपरिच्छेदामाव- 
मुपपादयति अयमात्मा । स्वनियन्तृतया स्द्ृष्ट [ल] मित्यथेः । यद्वा सीत 
त्वदेव इदमिदं नेति निर्देशानह॑तवर्श्चणवस्त्परिच्छेदोऽत्र विवक्षितो द्रष्टम्यः । 
अयं मधुविच्यानिषय इत्यर्थः ¡ ह्य । एवं तिविधपरिच्छेदुन्यतया ब्रहमसज्दवाच्व 
इति मावः । सवानुभूः सर्वज्ञः । इदं जगत्कारणत्नियन्तूताक्षिपसर्वरक्ति- 
त्वदिगुणानामप्युपलक्षणम्‌ । अन्त स्वैम्‌ अनुभवति सवेदा सर्वथा साकषात्करो- 
तीति व्युतपतिद्वष्टव्या ! इत्युलासनम्‌ । अनुश्चासनम्‌ = उपदेशः इतिं 
पथाप्त इत्यथः । ४-५. 
अज्ञातसंप्रदायाय विद्यायां अभ्युदयफरुकतवाभवेनानादरणीयत्वात्‌ , 

८ आचाय्वल ज्ञेयः ' इति अ्रवणाच्च विधापरवर्तकाचायेपरम्पराभुपदिश्चति अथ ञः 
वशः रिष्याचायपरंपराक्रमः । कीत्यतं इति रोषः। सर्वेत प्रथमान्ते; शिप्यनिर्देशः ; 
पश्च्यन्तैराचायैनिर्देशः ! . पौतिमाष्यो गौपवनात्‌ पोतिमाष्यः रिप्य जचार्या- 
हौपवन्रुत्‌ । प्राप्तविचयो बभूवेति रोषः । एवयुत्तरतापि द्रष्टम्यम्‌ । 
दधीच आथर्वण अदधििभ्यां गीतं सधु परचाव्‌ यया परम्परया प्राप्तपरचारम्‌ , भ्रा 


खे या परम्पर), तदूबुबोधयिषया ऽस्मिन्‌ ब्रह्मोपदेशे आदरं वहन्ती श्रतिः त्रे दीयति 
अथवैज्ञ इति । भयं वक्षः द्वितीयमेत्रेथीश्रह्मणनन्तरमपि पुनः पञ्यते | 





नानानामानं 


१९.८ शरीरङ्गरामानुजमुनिविरचितभाष्ययुक् [ उ.४.बा.दैः 


कोष्डिन्यर्शाण्डिल्यात्‌ , शाण्डिल्यः करिका मोतमाच, गोतमः (१) 
आधितेरयात्‌ , आग्निवेश्यः श्ञण्डिल्याञ्च आनभिम्लात, अआन- 
भिम्लात अआनभिम्ाताद्‌ , आनभिम्कात आनभिम्छातात्‌, आनभि- 
म्ातो गौतमात्‌, गोतमः सेतवप्राचीनयेोम्याभ्याम्‌ , सैतवप्राचीनयोग्यो 
पाररर्यात्‌ , पाराय मारदाजाव्‌ , भारढाजो बारद्याजा्च गोतमा ; 
गोतमो भारहाजात्‌ , भारद्वाजः पाराल्रयात्‌ , पराक्षयो वेजघापायनात्‌ , 
वैजवापायनः कौशिकायनेः, कौशिकायनिः (२) 


घृतकौरिकात्‌ , पतकोशिकः पाराशर्यायणात्‌, पराश्यांयणः 
पाराशर्यात्‌ , पाराय जातूकर्ण्यात्‌ , जतुण्य आयुरायगाच्च यास्काच्, 
आसुरायमस्तैवणेः, तैवणिरौपजन्धनेः, ओपजन्धनिराघुरेः, आसुरिभार- 
दवाजात्‌ , मारहाज अलतियात्‌ , अत्रेयो माण्डेः, माण्डिगोतिमात्‌ , गौतमो 
वात्स्यात्‌ , चास्स्यः शाण्डिल्यात्‌, शाण्डिल्यः कैवोर्यात्‌ क्यात्‌ , कैयोधः 
काप्यः कुमारहारितात्‌, इमरहारितो गारुबात्‌ , गानो विद भीकोण्डि- 
स्यात्‌ , विद मीकोण्डिन्यो व्रत्सनपातो बाभ्रवात्‌ , वत्सनपाद्वाम्रषः पथः 
सैमरात्‌, पन्थाः सोमरोऽयास्यादाङ्धिरसात्‌ , अयास्य आङ्गिरस आभते- 
सत्वात्‌, आभूतिस्त्वष्टौ विश्वरूपात्‌ खाष्टात्‌ , विशरूपस्त्वा्रोऽखि- 
भ्याम्‌ , असिनो दधीच आयर्वणात्‌ , दध्यङ्डायर्वणोऽयर्वणो दैषात्‌ ; 
अथर्वा देवो मृत्योः प्रा्वेसनात्‌ , मृत्युः प्रासनः प्रध्व॑सनात्‌ , प्र््व॑सनं 
एकर्वः, एकषििप्रचित्तः, विप्रचित्तिव्यष्ेः, व्यष्टिः सनारोः, सनारूः सना- 
तनात्‌ › सनातनः सनकात ; सनकः ' परमेष्ठिनः, परमेष्ठी ब्रह्मणः । ह्म 
1. परमेष्ठी विराट्‌ इति शाह्ृरष्याख्या । माध्वे तत्तण्डनादि | 
छाण्डिल्यः कौशिकाश्च गौतमाच । तस्य शाण्डिल्य आचायैदरयं कौशिको 
मौतमस्चेति मातरः । एवमुत्तरवापि पत्म्यन्तद्रयखले द्रष्टव्यम्‌ ॥ १, २१ 
परमेष्टी अक्षणः ब्रहम स्वगभ्यु । पूर्वोक्तः सनकगुरः परमेष्ठी चतुैखः 
ब्रह्मणः प्रह्णः सर्वशवरात्‌ नारायणात्‌ पराप्ठवि्यो बरूक्ेयत्रैः । तच तञ्च, 


भ.५.बा.१. | बृह द्‌ारण्यकोपनिष्त्‌ १९९ 


ॐ 


स्वयम्यु । जऋह्मणे नमः ॥ ३॥ 
इति चतुर्थाध्याये षष्ठ ब्रह्मणस्‌ ॥ 


नज 
अथ पञ्चमोऽध्यायः ॥ 
४ क 
जनको ह वैदेहो बहुदक्षिणेन यैनेजे 1 तत ह कुर 
पाञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । त॑स्य ह जनकस्य 
नारायणः स्वयभ्यु स्वयमेव वतीति स्वयमु उपदेशमन्तरेण विदयप्रवर्तकं ` 
मवतीत्ययैः । 
बरह्मणे नमः। सवेगुरवे ब्रह्मणे नारायणाय नम दर्थः ॥ ३] ४-६. 
इति बह दारण्यकोपनिषदि चतुथाध्यायभाप्यम्‌ । 











अथ मधुकण्डसिद्धमेव स्बान्तर्यामिलं मुखान्तरेणासित्नध्याये दृदीकरियते । 
तत्र पुष्कल्वनदाने बहुविद्वसमवायश्च विच्यजेनोपाय इति प्रदशशनाय आख्यायि- 
काऽऽरभ्यते ~ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । ह इति वृरार्थस- 
रणे । वैदेहः बिदेहदेश्चाधिपतिः जनकः बहुदक्षिणेन यन्नेन ईजे इष्टवान्‌ । 
ईजे । " असंयोग्टिरि कित्‌ › इति कित्वात्‌ संप्रतारणम्‌ । ततर इ-- 
बभूवुः । तत्न ठसिन्‌ यज्ञे ह बहुदक्षिणतया प्रसिद्धे विदरदविषठवुस्ाद्वरु- 
देशेभ्यः ब्राह्मणा अभिसमेताः समागताः । एवं बहुषु बाहमणेषवगतेषु तख ह 

1. खयम्भुः ~ वियप्रदतेकः , क. 


स्वयम्भु अन्याधीनोतत्तिकतवामावात्‌ अन्याघीनङतिकूपसतःकत्रमपि न तव्य; छिनतु 
निद निसश्च तदिति ॥ 





भनूचनिष्वनन्तेष्वपि करिवेदेव विपदिचत्तमो भवतीति ्रहाज्ञानदोकलेभ्यात्‌ तत्रऽऽदरः 
य इवि गमयितुं जनकसमाङृतमा्थाय तन्मुखेन खवीन्तयोित्रह्मविषयवियग्रिरोषा उच्यन्ते 
तृतीयेऽष्यये ¦ जनक्नोददेणि ! धरयत हेति प्रसिद्धौ । तिष्ये इति यःवत्‌। विजिज्ञास 
। जिज्ञासेयं स्वययुत्तमगुरखमाश्रयणाय सत्‌ ; तासे मोदःनविेषेण यद्ञक्मदुगुष्यायं 

वा । दह दञ्च पाद्‌ इति ! एकेकं पादददकमाभरणकूपेण भाबदधम्‌. | 


२०० श्रीरङ्गरामानुजणुनि विरचितमाष्ययुक्ता [ अ.५ना.१. 


देहस्य विजिज्ञासा भूवं, कःखिदेषां त्राहमणानामन्‌चानतम इति । स 
ह गर्वो सदेखमवरुरोध । दश दश्च पादा एकैकस्याः शृङ्गयोराबद्धा 
बभूवुः ॥ (१) 


तान्‌ होवाच, ब्रह्मणा मंगवन्तो यो वो ब्रहिष्ठःसषषताभा 
उदजतामिति । ते हं जाह्मणा न दधृषुः । 


पसिद्धे यप्र प्रवृत्तस्य जनकख वैदेहस्य विजिज्ञासा विचारः बभूव । किमिति। 
कः खिदेषां ब्राह्मणानामनूचानतम इति । एपामागतानां ब्राह्मणानां मध्ये - 
स्विदिति वितके - कः सित्‌ को वा अनूचानतमः अतिरार्येन ्रह्मविचयानुक्चन- 
कुशलः । इति जिज्ञासा बभूवेति पूर्त्ान्यः। स ह गतां सहस्रमवरुरोध । सः 
जनकः तजिज्ञासया ह प्रसिद्धं यथा तथा स्गेष्टे गवां सहस्रमवरुरोध यूथीचकार । 
किच दशदश्च पादाः -- अबद्धा बभूवुः । पादः पर्स चतुर्थांशः । ' पाद- 
तुरीयो भागः स्या ' दिदुक्तेः । दुवणैस्य दशदश पादाः - साधपद्रयमिति 
यावत्‌ --- परसयेकमेकेकस्या गोः शृज्गयोर्निवद्धा बमूदुरित्यथेः ॥ १ ॥ 


.( तान्‌ होवाच ) स जनक एवं ब्रहिष्ठतम (९) तया निधारिताय देयां इति 
ता गाः सदक्षिणाकाः निरुष्य, तम्थ॒॑हं प्रसिद्धे तान्‌ ब्राह्मणान्‌ प्रति उवाच । 
किमिति । ब्राह्मणाः -- उदजतामिति । हे मेगवन्तः पूजावन्तः! हे 
बराह्मणाः । चः मवतां मध्ये यो बरह्विष्ठः अतिशयेन यो ब्रह्मवित्‌, स एताः 
गाः उदजतां खग भति काख्यतु = नयतु इदयुबचित्यन्वयः । " भज मति. 
्ेपणयो › रिति हि धतुः । ते ह ब्राह्मणा न दधृषुः । एव वदत्यपि जनकैः 
ते जाक्षणा न दधृषुः न धृष्टा बभूवुः। “आषवः ति णिजभावे ष्पम्‌ । 
तेषु जा्षणेषु बहुषु मध्ये न कोऽपित गाः नेतु दमे । हल्य्य। 

उदज््ामिति) यजधदुः खरसतः परसेपदी । भत्मनेपदगरहणं कियाफरं कर्वरमि- 
्रेष्य ¦ चेन मकमुदननकदृष्वतवं व्यज्यते} उपरि, ' उदज सामश्नषषाः * इति परस्मेपदद्धद्यचारि- 
प्रमित्कामक्टुदजनफर्य । युरवर्थमेव तेनोद्जनात्‌ ¦! अत एवे त्त्तमप्युदजनमेत्तदर्थतवात्‌ 


एवव्छतमेब मन्तव्यमिति ज्ञापनाय स्वमेवेति ब्रह्मचारिविरोषणम्‌ | धतएवोपरि्त्‌ , ° ब्रह्मगवी 
श्दजसे ` इति गोतमः । 





अ.५.ब्रा.१.) ब्हुदारण्यकोपनिषत्‌ ६०१ 


अथ ह याज्ञवल्क्यः खमेव बह्मचारिणगुवाचेतास्सोम्योदज सामश्रवा ३ 
इति । ता होदकालयत्‌ ( दयोदएचकार ) । ते ह ब्राह्मणारचुद्कधुः (चुक्रह्चः), 
कथं नो जह्लि जवीतेति । 

अथ ह-- जनकस्य वैदेहस्य दोताऽश्वरे बभूव--प हैनं पप्रच्छ, 
त्वं चु खड नो याज्ञवल्क्य ब्रहिष्टोऽसीरे इति । 


अथ ह याज्ञवस्वयः -- उवाच । अथेवमधृषटांलान्‌ शृ्ाऽपि याज्ञवल्वयः स्वमेव 
ब्रह्मचारिणं स्वसिष्यमित्थसुवाववेत्यर्थः । हेत्याश्च्यै । किमिति । एताः सोम्यो- 
दज सामशभ्रवा ३ इति। साम श्रणोतीति सामश्रवःः । हे सोम्य सोमा ! 
हे सामश्रवः! एताः गाः असदुगृहान्‌ प्रति उदज काल्येति स्वरिष्युवाचेत्यथेः । 
ता होदकालयत्‌ । स साश्वाः ताः तदगृहान्‌ अनयदित्य्थः । उदाचकारेति 
पाठेऽपि स एवाथः । ते ह ब्राह्मणाश्चुक्ुधुः । कथं नो बहवो अवीतेति । 
 याज्ञव्वयेन ब्रहिष्ठपणस्वीकरेण आसमनो ब्रहिष्ठता प्रतिज्ञतेति स्वै कुद्धा वमूुः । 
कथे नः-असान्‌ अनाद्य ° भहं ब्रष्ठः ' इति बदेदये याज्ञवल्क्य इति चुकुशु- 
स्वेयथैः । चुक्रृशरिति पठेऽपि उक्त एवाथः । अथ ह -- बभूव । अथ 
तद्‌ ~ विदेहराजस्य जनकस्य होता चऋविगश्वलो नामाऽऽसीदित्यथेः । स॒ हैनँ 
-त्रधिष्टोसी २ इति । नः समवेतानां बहूनां जसराकं॑मध्ये हे या्ञवस्क्य | 
समेव खलु प्रसिद्ध ब्रहिष्ठोऽसीति अश्वलनामा स होता पपच्छेत्यथेः । असी ३ 
इति भते ष्टुतिः । जुरवधारणे । 


कर्थं नो ब्रह्धिष्ठो जवीतेति कोशसूपेण परिणतः कोष इ्यारयेन चुकुडेत्युक्तम्‌ । ब्रह्मिष्ठ 
इलस्य करमत्रहयात्मकसवैवेदा्वित्तम इयर्थः; अनूवानतम इति प्रागुक्तः ; उपरि सर्वविषयपरश्न- 
्तयुत्तरद्नाच । अस्माननाद्येति। नः इयनादरे षष्ठीति न भाप्थाथै. ; ^ षष्टी चानादरे ' 
इति सूत्रे, ° यस्य च भवेन भावलक्षणम्‌ ` इयजुदृतेः । खतामिति पद्याहरे च गौरवात्‌ । स्वं 
चुखद्धुने ब्रह्मिष्ठ इत्युपरितनवाक्य इव अस्माकं मथ्य ब्रहिष्ठ इयेव तथः । एव अस्मान्‌ 
अनादग््यादेः तात्पयौरथलात्‌ प्रकृतवाकयारथस्ताकत्‌-अस्माकं मध्ये कथमयं ब्रह्ि्ठः १ तथा चेत्‌ , 
ब्रवीत बदतु अदं श्रक्षिष्ठ इति । भथ वदेत तदं जीव = यत्‌ यत्‌ एच्छेम, तत्र ठत्नोत्तर 
ज्रवीत । धन्यथः कथं ब्रह्वष्ठ इति चु्रुद्यरिति } बथेखस्य भुश्नच्छेयत्रान्वथः । मध्य 
वाक्यमेतच्छेषभूतम्‌ । 
46 


२०२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.५.ब्रा.१. 


स होवाच नमो घय ब्रहिष्ठाय दुमो गोकामा एष षर्यैख इति तें 
ह तत एव प्रष्टं दघ होताऽश्वरः ॥ २॥ 


याज्ञवल्वयेति होवाच, यदिदं सवं मत्युनार्धै सवं गरत्युनाऽभिपन्नम्‌ , 
केन यजमानो मरत्योरश्िमतिुच्यत इति । 


स॒ होवाच । सः याज्ञव्छ्यः तमश्वरं इ प्रसिद्धे प्रदयुवाचेत्य्थैः। 
किमितीत्यताह नमो षयं -- पय स इति । वय बहिष्ठाय नमः कुमः | 
नासामित्रहिष्ठवामिमानाद्रवो नीताः; किन्तु गोकामा वयमित्यतो मोकामनयैव 
नीता इति सोपहासयुक्तवानित्यथः । तं ह तत एव प्रष्टं दध्रे होताऽश्वलः । 
एवसुपहसितो होताऽश्वरः तत॒ एव सोपहासवचनदिव करद्धस्सन्‌ तं याज्ञवल्कय 
पराजेतुं प्रद परष्ुमवस्ितो बभूवेत्यथेः । ‹ धृङ्‌ भवखाने › इति ट धातुः ॥ २ ॥ 

या्ञवन्क्येति होवाच । पथमं य्ञिवस्वयेति संबोध्य वक्ष्यमाणे प्रश्न 
मश्वरु उवाचेत्यथः । तमेव प्रभमाह यदिदं सर्वै -- अभिपन्नम्‌ 1 यदिदं 
रल्क्षादिभसिदधै जगत्‌ चेतनाेतनासमकं॑मुस्युना मृदयुशब्दोपलक्षितेन जन्भ- 
जरामरण्र्मेण आपं व्याप्तम्‌ , न केवरं व्याप्तम्‌ , किन्तु मृद्युनाऽभिपंन्नं वही- 
कृतश्चव्येतस्िद्धमि त्यथः । यद्रा आप्तमित्यस्य॒विवरणमभिपन्नमिति । इति 
प्रोपयुकतं सिद्धमथेमनुय विवक्षिते प्रमाह केन यजमानो मृत्योराक्षिमति- 
स्यत इति । एवं सति यजमानः ब्रहविचा्थं कर्म वुर्वननधिकारी केनानुष्ठि- 
नमो बयमिलादि सविनयावहि्यम्‌ । सस्याय भावः-पिसमेतष्ठ दमे जरिमा बयमिघादि सविनयावरित्थम्‌ । अस्यायै भावः-भधिसमेतेष्च श्ाह्मगेषु॒अधिह्ृतमान्‌ 
भ्टमनमिङ्खाः न प्रगस्भन्ते । अनमियुक्ताश्च न ब्रहविष्ठा भवितुमर्हन्ति । तदत्र कल चिद्‌ 
जहिष्टतवं दु्निधोरम्‌ 1 मा भूनिधोरणमिति चेत्‌-दष्येत ताबदिदम्‌, यदि गावो न कम्येरन्‌ । 
तत्‌ अन्येषामुतकटगोकामनाऽमावेन जोषम्भावेऽपि व॒यं तत्कामा एवसुत्छल्यामः । मोकामा एव 


वयं ताः खकुमनिच्छन्तो यथाशक्ति प्रथन्धुत्तरयिदुश्च प्रयतेमहि । भथ भवद्धरेद्‌ बरद्वष्ठत 
ऽनुगृहीते एलेमहिरसत्परयलन इति । 


सश्वखद्य राजाधयत्वात्‌ येण मथमे अ्र्ः। ब्रहवष्ठतापरीक्षणाय अृतद्व खस होपू- 
त्वात्‌ होतरनुबन्धिने विशेष पूव शृच्छति यदिद सर्वमिति। । 








अ.५.त्र.१. | वृहदारण्यकोप॑निषत्‌ २०३ 


होलविजाऽथिना वाचा ! वाग्वै यज्ञस्य होता । तदेयं वाक्‌ 
सोऽयमिः, स होता, स अुक्तिः, साऽतियुक्तिः ॥ ३ ॥ 





तेन साधनेन मृव्योरािं व्यापि संसारन्धमतिक्रम्य क्षिपं विद्यासिद्धया सुच्यत 
इव्यर्थः । तमेत प्रदतं याज्ञवल्वयः प्रतिवक्ति-होतर्व्विंजाऽभ्निना वाचा । तदथ- 
मूढे मश्वं प्रति पुनः स्वयमेव तदेतव्याचषटे वाग्ने यज्ञस्य होता -- सावि- 
युक्तिः । कमङ्गमूते होनरि भभ्यभिन्नतेन वा अम्यधिष्ठिकतवेन वा ध्याताया 
वाचो इष्टौ तायां कर्मणो वीयवत्तरतया ब्रह्योपासनद्वारा जीवदशायामेव विश्ि- 
छाश्शिटपू्वोत्तरदुरितभररुक्षणा सुक्तिमवति, शरीरवियोगानन्तरं प्रकतयतिकरन्त- 
पदाधिरोहणसक्षणा अतिसुक्तिर्मवतीव्यथैः । क्रमादुदेदयविषेयभिप्रायः स॒पुक्ति- 
स्पातिुक्तिरिति लिङ्गमेदेनायं निर्देशो व््टव्यः। वामे यद्ञस्य होता । यजाज्ग- 
मूतहोतरि वाश्टष्टिः कर्तव्येत्य्थैः । तदेयं बाढ । या होत्थध्यस्यमाना वगि- 
त्यथः । सरोऽयममिनिस्स होता । सा वगेकम्यधिष्ठितखादिना अभ्यमेदेन ध्याता 
होतयैष्यस्यमाना सुक्तथादिसाधनमि्यथैः । स पुक्तिस्पाऽतिश्ुक्तिरिति कारणे 
कार्योपचारः ॥ ३ ॥ 


संसारबन्धमतिक्रम्य प्षिप्रं बद्यासिद्धयेति । क्विसिदढेः भाक्‌ बन्धातिकमा- 
योगात्‌ भवुष्टिवेन साधनेन किर विद्यासिदढ वया ¦ संसरबन्धमतिकम्येन्वय एव तात्प } 
यद्वा संसारातिकमः ्रिरिरुधरिलयपूर्वोत्तरवुरेतभरता । शिग्र त्रियासिद्धिनम पूर्ोत्पन्नविायाः 
क्िभ्रपूतिः । सृत्युशषब्देन, * अविद्या य्य तीत्वे ` यत्रैव ॒वियाप्रतिबन्धक्करममात्रप्रहणे 
मृदयु-मतिक्कम्येदयस्य बियासिद्धेति विवरणं स्यात्‌ । परन्तत्र अकालकाल्यस्थानग्ररपरि 
वेणेनात मृत्युपदेन यथाष्लरखं संसारमण्डलम्रहणमवे युकम्‌ । केनेति प्रष्टं नोपाघनम्‌ ; केन 
यजमान इति यजमानपदप्रयोगेण यागाुबन्धिन एवं पर््वावगमात्‌ ! भतः, “भवतेव मुच्यत 
इति प्र्युत्तरयति होत्रेति । गत्योरतिकरमः, अहो रत्रातिकमः, ूर्वोत्तरपक्षातिक्रमश्चामिन्ना एव । 
अथापि युखमेदेन तदुक्तिः । अहोरात्र~पृषोपरपक्षातिकमोकया भकलक्नल्या स्थितिरुच्यते! तत्र 
माससंवत्धरादिशूपख सौरमानरीया भदोरात्रमणनया, अन्द्रमानरीया चन्द्रकछाङ्पतिष्यान्मक- 
पर्वोत्तरप्क्षगणनया क ॒ब्राद्यलात्‌ आदियस्यष्टोरात्रहेतुत्वात्‌ चन्द्रस्य तिथिप्रयोजकत्वाच् 
तद्भेदेन अदो एत्रपृौ तरपक्षरूपुलमेदेन द्वेषा कथनम्‌ । स सूक्तिः सातिंभुक्तिरि्त्र सा 
इनेन युक्तिरपि ग्रहीतुं शक्यते ; सुकतिरति मुक: = अकवा अतिशुक्तिमेक्तीखयथं इति । 
अथापि परृतपू्वैतच्छन्दार्थवहणमेव युक्तमिति कमादुदेदयविवेयामिभ्राय स्त्युकप्‌ । 


२०४ श्रीरञ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.५.त्रा.१ 


याज्ञवल्क्येति होधाच, यरद सर्वमहोरालःम्यामर्ध सर्वभहीरात्रा- 
भ्यापमिपन्नद्‌ , केन यजप्रानोऽदोगतयोरापनिनतेभच्यत इति । अध्व 
धणलिजा चघ्चुशऽऽदित्येन । चक्षु यज्ञस्याध्वयुः । तदिदं चकुः 
सोऽपावादित्यः, सोऽश्वयुः, स युधिः, साऽतिुक्तिः ॥ ४ ॥ 

याज्ञवल्क्येति होवाच यदिदं सं पूर्वपक्षापरयक्षाम्यामा्प सं पू्व- 
पक्षापरपक्षाभ्याममिपन्नप्‌ , केन यजपरानः पूर्पक्षादरपक्षयोरातिषतिशुच्यत 
इति । उद्रातविजा वायुना प्रणिन । प्राणो वे य्स्योद्राता । तोऽयं 
प्राणः स वायुः, स उदवता, स धुक्तिः, साऽतिषुकतिः ॥ ५॥ 

याज्ञवल्क्येति होषाच यदिदमन्तरिशमनारम्बणमिव, केनाक्रमेण 
यजमानः खगे ठोकभाक्रभरत इति । 


स एव पुनः प्रच्छति य्ञवन्क्येनि - सवैमहोराताम्याग्र्‌ - अतिघरुच्यत 
इति। अहोरत्रयोरापिरनाम कतिपयाहोरातेरविनश्चरवम्‌। उत्तरमाह । अध्वयुणलिजा 
-सातिधुक्तिः। अदित्याधिष्टितादिना आदित्यामेदोपविषयभूनचछ्ुष्टिविषयः 
कर्ीङ्गमूतोऽध्वयुपुक्तयादिषेतुरिष्यथः । रिष्ट पूथवत्‌ ॥ ४ ॥ 

पुनः पृच्छति याज्ञवल्क्येति दोवबाच यदिदं सवं पूर्वपक्षापश्प- 
क्षाभ्याम्‌ -- अतिपुच्यतं इति । पूर्वपक्षापरपक्षयोराक्निनीम कतिपयपर्विनध- 
रवम्‌ । उत्तरमाह उद्रा्लिजा वायुना प्राणेन -- सातिथुक्तिः। वायु- 
विकारत्ादिना वाय्वभिन्नपुख्यप्राणद्टविषधभूतं उद्वाता कमाङ्गमूतः पूर्ववत्‌ 
मुक्तयतिमुक्तिहेतुरियथेः । शिष्ट पूवैवत्‌ ॥ ५ ॥ 

पुनरेवा्वरः प्रच्छति याज्ञवल्क्येति होषाच यदिदमन्तरिक्षष्‌ - 
आक्रभरत इतिं । अनारम्बणम्‌ । रख््रोरमेदः । भअन्तरिक्षमिदमनारम्बनमिव 
दयते, तत्‌ अन्तरिक्ष स्वयमनारम्बनं कैनाऽऽक्रमेण आक्रमणसाधनेन केन 
वा क्रम्य यजभानः ब्रह्मविघाथकर्माुष्ठाता खभ निरतिशययुषटपतया स्वर्गा 
स्यमप्रङतं मुक्तां भगवह्वाकमाक्रमते इव्यथः । अत्र स्वगेलेकृरब्दस्यै मगव- 
होकवाचित्वे ` स॒ युक्तिस्सातियुक्तिरि्युत्तरवाक्यस्वारस्यं भवति । 

2, वाचित्वेन. क. 


अ.५.त्रा.१.] बृहुद्‌ारण्यकोपनिषत्‌ २०५५ 


ब्रह्मणलिजा मनसा चन्द्रेण । मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं भनः 
सोऽप चन्द्रः, घ ब्ज्ना, स युक्तिः, सोऽनिधुक्तिः। 

इत्यतिमोक्षाः। अथ संपदः ॥ & ॥ 

याज्ञवल्क्येति होवाच, कतिभिरयमद्यमिमहीताऽखिद्‌ यक्ते करि 
ष्यतीति । तिसृभिरिति । कतमास्तासिघ्त इति। पुरोुवाक्या च याज्या च 


उत्तरमाह ब्रह्मणलिजा मनका चन्द्रेण । चन्द्रामिन्नत्ेन वा 
तदमिमानिकल्वेन वा ध्यातमनोदष्टयोपासितो ब्रह्मा मगव्ह्ोकाक्रमणसाधनमित्यथेः । 

इत्यतिमोक्षाः । इति अनेन प्रकरेणातिमोक्षाः प्रकृतिमण्डखतिक्रमण- 
रपमोक्षपरश्नाः समाप्ता इत्यथैः । अथ संपदः । उच्यन्त इति रोषः । 
येनािहोत्रादीनां फख्वकर्मणामन्तवर्फलय संपादनम्‌, सा संपत्‌ ॥ ६ ॥ 


तमेव सम्पद्विषयमश्वरप्रभमाह याज्ञदल्क्येति होवाच कतिमिश्यम्य- 
ममिहीताऽसिन्‌ यज्ञे करिष्यति । अय होता अद्य यजकाठे कतिभिः ऋभ्मः 
[ कतिसंस्याभिः ऋम्मिः। ] असन्‌ यत्ते करिष्यति । हौतमिति रोषः । याज्ञ- 
वल्व्य उत्तरमाह तिसुभिरिति । ऋम्मरित्यनुषङ्गः । पुनः प्रभः ` कतमा- 
स्तासिख्च इति ¡ संस्येयक्ऋग्िरोषविषयोऽये प्रभः । पूर्वस्तु ऋड्निषठसंस्या- 
विषय इति मेदः । कास्ता ऋच इत्यथः । उत्तरमाह याज्ञक्ल्व्यः पुरोतु- 
वाक्या च याज्या च शस्यैव च वतीया । यागकारात्‌ प्राक्‌ प्रयुज्यमाना ऋचः 
पुरोनुवाक्या; । यागतसाधनभूता ऋचो याञ्यः । चखाथोः ऋचः शस्या: । सर्वत 
जात्यमिप्रायेणेकवचने द्रष्टव्यम्‌ । तिखष्वेव होवोणासृचामन्त्मावः; ने चतुथः 
1. पुनः प्रश्नमश्वरस्याह क. 
` ` नु चदु्पर्यये सखमुक्तिः खातिमुक्किरिति कथम्‌ । तत्र भतिसुच्यत इति पूवै- 
मप्रयोगादिति चेत्‌-न ; पूथैपयायेष्वपि अतियुचयत इत्र मुच्यत इयनेन खगेपरापतेरेव 
विवश्चितलात्‌ , तत्र खत्यप्रमृयतिक्रमस्योक्तख अत्र आक्रमशचब्देन योतनः पयोयेऽपि 
तदुक्तककतात्‌ । इटतिमोक्ष!; अथसंपद्‌ इति शरुतिः ख्य वदनि । मोक्षविघपिणी भश्च. 
ल्ेक्तिः घमाप्ता; अह्पफलदिषयिणी भश्वलोकिरथ भवतीः | 
एवमूलिग्विषयपरननषु गतेषु तत्कायाणामुपस्थिततलात्‌ तद्विषये भरश्रमारभते कतिभिरि- 
घ्यादिना । पुसेवुवाद्येति । " पुरोदुवाक्यामनूच्य याज्यया यजति ” “याज्याया भधि कषद 





२०६ श्रीरङ्गरामानुञ्मुनिविरवितमाष्ययुक्ता [ अ.५.जा.१. 


शस्यैव ` च तृतीया । क्षि तामिर्जयतीति। यक्किजेदं प्राणभृदिति ॥ ७॥ 
यारंघन्क्येति होवाच कत्ययमद्य।ध्वयरसिव्‌ यज्ञ आहुतीरहोष्यतीति। 
विख इति । कतमास्तासिन्त इति या हता उज्ज्वलन्ति; या हता 
अतिनेदन्ते; था हुता अधिशेसते। दिं तामिजेयतीति। या हृता 
उउज्लन्ति, देवरोकमेव तामिजेयति । दीप्यत इव हि देवलो । 
, चकारः कचिन्न | 
प्रर इति भावः । ए्मरेऽपि । किं ताभिञयतीति पुनरशधल्मश्चः । प्रयुज्यमा- 
नाभिः ताभिः ऋग्भिः किं फर यजमानः प्रामोतीग्यथेः । याज्ञवल्क्य उत्तरमाह 
यत्किश्ेदं प्राणभृत्‌ । प्राणिजाते यत्‌ कश्चिदस्ति, तत्‌ सर्वम्‌ । जयतीति 
रोषः ॥ ७ ॥ 
पुनस्थरः प्रभमाह याज्ञवल्क्येति होवाच कव्यधथ-होप्यतीति। क 
संख्याकाः आहुती्हष्यतीत्यथः } शिष्ट पूर्ववत्‌ । अत्र याज्ञवस्क्यध्यो्तरम्‌ तिच 
इति । पुनः प्रभः कतमास्तासि्च इति । उत्तरं यः हुता उज्खलन्ति -- 
अधिशेरते । या॒अहतयः इताक्सत्यः उउ्जलन्ति, ताः ऊर्व ज्वलन्यः 
समिदाञ्याहुतय एका केोटिरिव्यथेः । या माहुतयो इताः अतिनेदन्ते भतीष 
कुत्वितशब्द कुर्वन्ति । ‹ नेद ˆ ( णेह १) रब्दकुसायाम्‌ । शीत्कारशम्दं कुर्व- 
न्तीव्यथेः । तादश्यो मांसादयाहुतयो द्वितीया कटिः । यस्विहूतयो हुनाः अधि- 
श्ेरते=अधि अधोगला म्नौ शेरते, ताः पयस्सोमाधा आहुतयः तृतीया कोटि- 
सिवः । जन्यत्‌ पूर्ववत्‌ । पुनः प्रभः किं ताभिजेयतीति । उरं या इुताः- 
जयति । याः इुतास्सप्य उञञ्वलन्ति, तभिराहुतिभिः समिददिमिर्देवरो जय- 
तीत्यथैः । त्त्र हेतुमाह । दीष्थत्‌ इ हि देवलः । हि यसत्‌ अत्प्यानां 
1. कतिसं्याकरः, कृ. 2. नेदि. छख. णिदि. य्‌, ` 
ऋतिः, "वपद्रकते चुहोती ° पि पु्धेठवास्या पूर्॑ प्रयुज्येते; पश्चाद्‌ यास्या । थत्र पूरे 
देवताप्रकरक्छ पदम्‌, चा पुषेनुकक्या } यत्रोत्तसदं तद्‌ , घा य्या । याज्या पयोमन्ते-च यषः 
देक्तोदेदयक्दरन्यत्यागः इन्द्रायेदं न ममेखादिः यजमानकः । मन्दोन्वारणं होतृकायैम्‌ | 


क्रे दोषन कद्रसयन्तरम । गत स यागश्चलादिति । सस्त्रम्‌ धप 
-यि ठ गुणद्िष्पनष्ध्‌ + ०, # । 





),; 
४ ` = ~ 4 + 
४ # 





् 
ह 


अ.५्रा.१.. हद! रण्यकोपनिषत्‌ २०७ 


या हुता अतिनेदन्ते, पिवलोकमेव तामिजेयति । एवं'मिव हि पिदलोकः । 
या हृता अधिशेरते, मसुष्यलोकमेव वाभिजेयति । अध इव हि 
मयुष्यलेकः ॥ ८ ॥ 


याज्ञवल्क्येति होवाच कतिभिरयमच ब्रह्मा यत्तं दश्चिणतो देवताभि- 
गीषायतीति । एकयेति। कतमा रैफेति। मन एवेति । अ्नन्नै पै 


) , अतीव हिग, 


देवलको दीप्यते इव ` मासते । अत उञ्ज्वछनां समिदाज्याहुतीनामु- 
उञ्वर्देवलोकसाधनत्वसुपपद्यत इति भावः । या हुताः -- जयति । या हुताः 
आहुतयः अतिनेदन्ते ऊस्सितशव्दं कर्वन्ति, पिवृरोकमेव तामिजेयतीति । भले 
हेतंमाह एवमिव हि पिवरोकः । एवमिव हि यसत्‌ कुस्सितशब्दयुक्त- 
एवेत्यर्थः । उुस्ितरोऽ्दकतैलसामान्यात्‌ कुस्सितशब्दयुक्तामिराहुतिमिः कुस्सित- 
शब्दयुक्तं पितृलोकं जयतीत्यथेः। पिवररोकसंबद्ध।यां हि संयमन्यां पुर्या वैतेन 
° युत्यमाभानां हा हतोऽस्मीति ° शब्दो भवति । अतः पितृरोकखच कुष्सितश्चब्द - 
यु्तमस्तीति द्रष्टव्यम्‌ । या हुताः -- ज्वैनि । या ओंहुतयो इताः 
अ्मावधिेरते इद्युक्ताः, वृतीथकोरथयन्तभूताभिः ताभिर्मनुष्यरोकमेव जयतीति । 
अल हेतुमाह अध इव हि मनुष्यलोकः । उर्ष्वकोकपेश्या मनुष्यलोकः सष इव 
हि वर्तते। अतः तत्सामान्यात्‌ तामिरधद्श्यानामिमनुष्यरेकं जयती्यथेः ॥ € ॥ 

पुनः स एव एच्छति याज्ञवल्क्येति -- गोपायतीति । विहारख 
दक्षिणत उपविष्टो ब्रह्मा कतिभिः [ कतिसंख्याका।भः ] देवतामिस्पासिताभिः यज्ञ 
गोपायतीति प्रभाथेः । उत्तरमाह याज्ञवल्क्यः एकयेति । कवमा दैति पुनः 
प्रषः | सा देवता कैतयथः । उत्तरं मन एवेति । तेन फं जयतीति पुनः 
प्रभो ऽत्राभ्याहर्तव्यः । उरमाह अनन्त वै -- 1 तत॒ फरं विक: प्रथमं 

1. दीन्यत इवामासते ख. 2. पयमानानां. ग, 3. इताः स्मेति, क, 


्रव्यदेवताया एकत्वेऽपि कतिशब्दस्य नियवहुक्चन॑तात्‌ कतिमिंदैवतामिरिति प्रश्नः 


२०८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.५.बरा.१. 


मनोऽनन्ता विश्वे देवा अनन्तमेव स तेनं लोकं जयति ॥ ९॥ 


याज्ञवल्क्येति दोवाच कत्ययमद्योद्राताऽसिन्‌ यज्ञे स्तोतियाः 
स्लोष्यतीति । तिस इति । कतमासास्िस्र इति । पुरोदुवास्या चं 
यार्था च श्चस्यैव च तरतीया । कतमास्ता या अध्यात्ममिति । प्राण ख 
परोलुबाक्या, अपानो याज्या, व्यानः शस्या । ष ताभिजेयतीति ` 





मनस उपसिप्रकारमाह अन्म वै मनः । मनः आनन््यगुणविरिष्टतयोपाछ्- 
मिल्य्थः । तदानन्से हेतुमाह अनन्ता विश्वे देवः । विवे स्वं श्त्यथेः। 
देवशब्द इन्दियपरः । मनसोऽवीनानां सर्वषामिन्दियाणामानन्त्यात्‌ मनस आनन्तय- 
मिति मावः । एवमुपासनप्रकारमुक्तवा फलमाह अनन्तमेव स तेन रोक जयति। 
एवमानन्त्यगुणविरिष्टतयोपसितेन [ ब्रह्मणा ] मनसा अनन्त भगव्ोकं सुक्तिसानं 
मगवटुपासनद्वारा जयतीत्यथेः । एवमुत्रस्वाभाग्यात्‌ यज्ञं गोपायतीति प्रश्स्यापि 
विद्याथेसख कर्मणः क्िप्रन्मविचोप्यादकलरक्तयाधानमेवाथे इति द्रव्यम्‌ ॥ > ॥ 


पुनः स एव प्रच्छति याज्ञवल्क्येति - स्तोष्यतीति । अयमुद्रता 
अद्य यागकले असन्‌ यज्ञे स्नोविथाः स्तोतसाधनमूताः ऋचः कति[संसयाकाः] 
स्तोष्यतीत्यथैः । अल याज्ञवह्व्य उत्तरं पठति तिच इति । पुनः प्रभः फत- 
मासतासिस्ल इति । उत्तरं परोलुबाक्या च याज्या च शस्यैव च 
तृतीया । उ्छोऽसयाथेः पूर्वमेव । पुनः एृच्छति कतमास्ताः या अध्यात्ममिति। 
ताः पुरोनुवाक्वाधालिक्षः अध्यात्मं कतमा भवन्ति । आ कं्पाध्यासमदृष्टिः 
कर्तव्येदय्थः । उत्तरं प्राण एव पुरोदुवाक्याऽपानो याज्या व्यानः 
शस्या । परोचुवाक्यायाज्याशसयादु क्रमादध्यात्मं प्राणापानव्यानदृषटिं कत्वा उदरात 
ताः परयञ्जीतेत्यथः । पुनः पएच्छति कं ताभिजैयतीति । प्राणादिदशिविरिष्ट- 
पुरोनुवाक्यादिभिः प्रयुज्यमानमिः कान्‌ ठोकान्‌ जयतीत्यथेः । उत्तरमाह 


० ० 2 
भगवज्छोकमिति ¦ पूम्‌ अथ संपद्‌ इति अत्पफरस्थेवोपक्रमात्‌ अनन्तङोकपदेनापि 
भगवटटोकम्यतिरिकिखोकयवानन्त्यं किच्चिदुप चिवक्षणीयमिति चेत्‌-युख्यफलसय क्चिदुक्तावपि 
रपदूमेव भायिक्त्वात्‌ भत्रापि द्वारीभूतफल्सान्यत्वाच संपद्‌ इत्येतदुपपत्तिरिलाक्चय इति । 


अ.५.ा.२. 1 बृहदारण्यकोपनिषत्‌ २०९ 


पृथित्रीरोकमेव पुरोदधवाक्यया जयत्यन्तरिक्षरोकं याज्यया _ रोक सस्यया। 
ततो ह होताऽश्वल उपरराम ॥ १० ॥ 
इति पञ्चमाध्याये प्रथमे ब्राह्मणम्‌ । 
ष्न्नषत-2-- 
+ अल 

अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच, 
कति ग्रहाः, कत्यतिग्रहा इति । अष्टो ग्रहा अष्टावतिग्रहा इति । य एते 
अष्टौ ग्रहा अष्टावतिग्रहाः, कतमे त इति ॥ १॥ 

प्राणो वै ग्रहः; सोऽषानेनातिग्रहेण गृहीतः । अपानेन हि 
पृथिवीलोकमेघ पुरोलुषाक्यया जयति, अन्तरिक्षलोकं याज्यया, चुलोकं 
त॒स्यया। रष्टोऽथैः। ततो ह होताऽश्वरु उपरराम । एवं स्वक्रतप्रश्चानासुत्रे 
दते प्र्न्यान्तरामावात्‌ होता अश्वर उपरम तूर्णी वभूवेत्यथेः ॥ १० ॥ ५-\. 

अथ हैनं जारत्कारव आर्तभागः पृश्रच्छ । अथं अश्वरपराभवानन्त- 
रम्‌ एनं याज्ञवल्क्य जारत्कारव जरत्कास्मोत्जः ऋतमागयुत्रः आतमागः 
विजिगीषयेव पपच्छेत्यथेः | याज्ञवल्क्येति -- अतिग्रहा इति । हे यल्- 
वल्वयेति संबोधनेन तं स्वामियुख कृता, ग्रहाः कति, अतिश्रहाः कतीति पश्चद्धर्य 
ृष्टवानित्य्थः । उत्तरमाह याक्ञवस्वयः अष्टो ग्रहा अषव्रतिग्रहा इति । पुनः 
प्रश्नः य एते-कतमे ते इति । ये प्रहा अतिप्रहाश्वाष्टावष्टाविति खयोक्ताः, त 
एते क इत्यथः ॥ १ ॥ 

अत्त याज्ञवस्वयस्यो्रं प्राणो वै रहः --- । अत प्राणशब्देन नसखत्र- 
सामान्यात्‌ घ्रणिन्दियै ग्या वृत्त्याऽयिधीयते । गृहणाति = आसान स्वरी करो- 
तीति ग्रहः इन्दियम्‌ । पचाय्यच्‌ । अपानः गन्धः । अपानेन निश्वा्वायुना 
` ` ` ज्वलन सु्तयतियुकसयो, खलो प्रसवुतलात्‌ , होक मोचनख भ्हपूवकतया अर अहणपूर्ेकतया अद्‌" 
गोपम्ितेः प्रहातिभहयोस्पस्थितयोः, अहातिभदौ खष्युच्वाधिहृय भातेमागः प्रच्छति । अहे 
कान्तः अत्िप्रहः, “अलयादयः कऋम्तायर्थ द्वितीयये ` ति । तत्छन्तत्वं तदतिश्चयितत्वप्‌ । तर 


भहत्वंसे विषयाणामिन्द्िभपेक्षया भति्यितत्वोपपादनाथ ्रदशब्दार्थ तदनुयुण वणेयति गृह्णाति 
जात्म खवर छरोतीति । भन्यथा, गृहात विषयमिति प्राहकतादु भह इयेवोच्येत | 


५१ 


२१० श्रीरङ्गराभानुनयुनिविरचितमाप्ययुक्ता [ अपनत्रा.२. 


गन्धान्‌ जिघ्रति ॥ २॥ वाग्‌ वै ग्रहः; स नाक्नाऽतिग्रहेण युददीतः। 
वाचा हि नामान्यभिवदति ॥ ३॥ जिह्वा वे ग्रहः; स रसेनातिग्रहेण 
गृहीतः । जिह्वया हि रसान्‌ विजानाति ॥ ४॥ चर्व ग्रहः; स 
रूपणातिग्रहेण गृहीतः । चक्षुषा हि स्पाणि प्यति ॥५॥ भत्रं वै 
ग्रहः; स शब्देनातिग्रहेण गृहीतः । भरोतेण हि शब्दाञ्छरृणोति ॥ ६ ॥ 
मनो वे ग्रहः; स कामेनातिग्रहेण गृहीतः । मनसषा हि कामान्‌ 
कामयते ॥७॥ दस्नो वै ग्रहः; स कर्मणाऽतिग्रहेण गृहीतः। 
हस्ताभ्या हि कर्मं करोति ॥ ८ । 


उपनीयमानलात्‌ गन्धोऽपानशब्देन शक्ष्यते । सः त्रणिन्धियात्मको ग्रहः तेन ` 
विषयखूपेणातिग्रहेण गन्धासन। गृहीतः ग्यापतो मवति । अतिरायेन स्वस्वविष- 
यिणमिन्दिथादिकं गृह्णाति स्ववदीकरोतीयतिग्रहः विषयः । गन्ध घ्राणवही- 
करणप्रकारमुपयादयति अपानेन हि गन्धान्‌ जिधरति । अल प्रणिनेत््याहरत- 
व्यम्‌ । अपनेन निश्रासेनोपनीतान्‌ गन्धान्‌ घ्राणेन जि्रतीद्यथः । यद्रा अपान- 
शब्दो ब्राणपरो व्रष्टभ्यः । उत्तप्सन्दभकषप्यात्‌ । अतो गन्धमाहकतात्‌ प्राणे 
गन्वाधीनमिति भावः । ततश्च, ! इन्धियेभ्यः परा हथः › इटयुक्तरीत्या अहशल्दि- 
तेभ्योऽषीन्चरियेभ्योऽतिग्रहृशब्दितानां विषयाणां प्रबरुतया तद्वशीकरणे विषये- 
न्दरियवियोजनषूप एव यलः कर्तव्यो भुमुश्चुणेति मावः ॥ २ ॥ 


वाभवै ग्रह इत्यादि सवै पूर्ववत्‌ ॥ ३॥ ४ ॥ ५॥ ६ ॥ ७॥ ८ ॥ 


किञ्च पुरुपरयव मुकिः पू्वैक्तेति अरहणमपि तद्धिषयमेव वक्तव्यम्‌; न तु रूपादिपदार्थविषय- 
कभितोऽपि आर्मानं स्वर करोतीदयुक्तम्‌ । श्रीभाष्येपि .4 2.19.) “्रहातिग्रदरूपेण 
इन्द्रयेन्द्िया्थलमावः" इनेन उक्तविधग्र्त्वातिग्रहत्वहपौ तत्ख मावावेव पिवक्षिताविति भावः। 
तत्र श्रतप्रकाशिक्ायां समणविवक्षया, ग्रहः पात्र्रिरेषः, त्स्य इव्यमतिग्रहः तदपे, 
आकवेकरज्जुतत्समाहृष्यह्पेण वा इति मअहातिम्रदरूपेणेयसयाथं उक्तः ॥ अणकब्द इव दितीयो- 
ऽगनशब्दोऽपि प्राणेन्द्ियपरः, उत्तराजुसारात. । प्रागेन्दियेप यन्धगरदणे उच्छ्वास निश्वासयो- 
रपयोगात्‌ परणागानसब्दाभ्यां तदुप्रदणम्‌ । अत्र प्राणशब्दो न मुखयाभ, कितु रक्ष्या 
इत्येतत्‌ तत्रैवापानशब्दभयोयेण ज्ञाप्यतेऽपि | | 


अ... .] वृहदारण्यकोपनिषत्‌ २११ 


स्वम्‌ वै ग्रहः; घ स्यर्शेनातिप्रहेण गृहीतः । त्वचा हि स्पर्शान्‌ वेदयते 
इत्येतेऽष्टो ग्रहा अष्टावतिग्रहाः ॥ ९ ॥ 


याज्ञदल्क्येति होवाच, यदिदँ सवं सत्योरन्म्‌ , ऋ। खित्‌ सा 
देवता यस्या मृत्युरन्नमिति । अनर्व मृत्युः; सोऽपामन्नम्‌ । अप 
पुनभ्रत्युं जयति, ` य एवं वेद ॥ १०॥ 


{. यं इलयादि क्चिन्न | 





एव प्राणवाग्जिहाचक्चुश््रोत्रमनोहस्वग्रपन्‌ महान्‌ तद्विषयशूपान्‌ अतिग्रहा - 
ओक्ोपसंहरति -- इत्येतेऽष्टौ प्रहा अष्टापरतिग्रहाः । स्षटोऽथैः । विषये 
न्ियमध्ये एतेषामेव प्रबरुवादक्य्यनिग्राह्यलाभिप्रायेणाष्टानमिषोक्तिरिति द्र्ट- 
व्यम्‌ || ९ | 

एवं ग्रहातिग्रहभश्योत्तरे दत्ते आर्तभाग एवन्पत्‌ प्रच्छति -- याज्ञ- 
वल्क्येति होप्राच यदिदं -- अन्नमिति । यस्य मत्योरिदं सवं ददयमानमन्नम्‌ 
अदनीयम्‌ , सोऽपि मृप्युयैस्मा देवताया अन्ने भवति, सा का देवतेति प्रभार्थः। 
याज्ञवस्क्य उत्तरमाह अगनव मृत्युः सोऽपामन्नम्‌ । अभिना हि सर्वं द्यते । 
अतः सवै तस्यान्नमिति स म्रलयुः । सोऽप्यद्विरनाद्यते । अतोऽपामभ्यत्नकल्वमिति 
मावः । अपामम्य्तकत्वचिन्तनस्य फरमाह अप पन्त्य जयति य एवं वेद्‌ । 
अपामम्यन्नकतवं चिन्तयन्‌ अपम्यँ जयतीत्यथैः । अत्र का स्विति सा देवतेति 
परातुरोधात्‌ [अष्छब्दश्च ] अपामित्यस्य अ्ठत्वामिमानिनारायणपरत्वेऽपि न 
दोषः । केवरष्वप्यु देवताशब्दस्यास्वारस्यात्‌ । असन्‌ पक्षे अरि मृष्युरिः्यत्ताभ्नि- 

1. इदमधिकं चछ. कोशे | 


न मनन" न नानक भ क 


शभनव सस्युरियस्लग्रश्नात्‌. मत्यूपस्थिदया ह्यय खत्युषियः भश्च: । तत्र छदयोरात्रयो 
पूर्वोत्तरपक्षयोश्वादिलखचन्द्राधीनत्ववत्‌ मत्योररन्यधीनतसिष्दया सत्युदेवता अग्निरेवेति ज्ञापित- 
मिति भावः| अप पुनमृत्यै जयतीयस सुप्युमपजयतीत्येवा्थः श्वत्प्रकारिकायम्‌ । 
श्रीभाष्येऽपि, "अथिजय ख सत्युजय उच्यते ' इत्येवाभाषि ; न तु अपत्यो ; कसचिजयः। 
सथाप्यत्र सापेभागभश्नख विदव्विषयकत्वान्वारोहेण व्याख्याने नैमैयात्‌ भपस्य जयतीदयर्थनर्णेन 


मिति ष्येयम्‌ । 





१२२ श्रीरङ्गरामानुजसुनिविरचितभाष्ययुक्ता [ अ.५त्री.र२. 


याज्ञवल्क्येति होवाच, यत्रायं पुरुषो म्रियते, उदखात्‌ प्राणाः 
क्रामन्त्याहो (३) नेति । नेति होवाच याज्ञवल्क्यः, अत्रैव समवनीयन्ते । 
स॒ उच्छरयत्याभ्मायत्याभ्मातो मृतशरोते ॥ ११ }' 
शव्द कालामिरुदरपरतं द्रष्टव्यम्‌ | ‹ अरि शद्रः › इति प्रसिद्धेश्च । एतदेवा- 
मिपरि्य व्यादिः ^ आर्तमागप्ररस्य विदरदविषयत्वेऽपी ” ति म्रन्थेनास्य परकरणख 
प्रमातसनिषयत्मपि [ ` अन्वेरुद्योक्त्या | सूचितम्‌ ॥ १० ॥ 
पुनः स एव एच्छति याज्ञवल्क्येति होवाच यत्तायं पुरूषो -- नेति, 
यत्न यदा अयं ॒पुरूषः जीवो म्रियते, तदा किमस्रात्‌ भ्रियमाणाज्ञीवात्‌ प्रणा 
उत्रामन्ति जीवं विहाय यथायथं गच्छन्ति ; आहो उत न यथायथ गच्छन्ति, 
किन्तु तत्संयुक्ता एव सन्तः तेन सहैवोक्रामःतीति प्रशचा्थैः । न यथायथं गच्छ- 
न्तीलयुततरमाद नेति होवाच याज्ञवल्क्यः । तिं किं मवन्तीत्यताह अतैव 
समवनीयन्ते स उच्छयत्याभ्मायत्याध्मातो मृतश्शेते । अतेव असि- 
त्ासन्येव समवनीयन्ते संयु(यो)जयन्ते । समिसेकीकारे । एकी मूत्ततया संयुक्ता 
मदन्तीत्यथैः । न तं बिहायोकरामन्ति ; किन्तु सहैवोत्तरामन्तीत्य्थेः । स॒ उच्छ- 
यति, सुः पुरुषो मृतः उक्रान्तप्राणस्सन्‌ श्वयथु प्रामोतीय्थेः । आध्मायति 
बह्मवायुना पूयते । आध्मातः एवं बाह्मवायुना परितस्सन्‌ रोते इत्यर्थः । यद्- 
्युच्छरनतवाध्मातवादिर्ददधर्मः । न तसादिति निर्दिम्रियमाणजीवधर्मः ~ तथापि 
देहासमनोरभेदोपचारेण [ सं ` इति परामृश्य ] तथा निदो द्ष्ट्यः । न चस 
उच्छुयत्याभ्मायत्याध्मातो भ॒तंश्येतं इति उच्छरनतादिविस्यषटदेइधर्मश्रवणेन 
1. इदमधिकं क. शो । 
सृत्युप्रस्तवे ग्रियमाणस्योपस्थिया तद्विषयकः तृतीयः प्रश्न भतैभामस्य यत्रायमिदया- 
दिना । अयं पुरुष इति जीवप्रहणमेव युक्तम्‌, न शरीरय । च्य एवै वेदेणि जीवव 
्रमप्ुपश्ितेः । ° यत्रायं पद्मो भ्रियते › इति द्वितीयत्राक्ये जीवदेव आह्यतवाचच । तत्र किमेनं 
न जहातीयत्र एनमिति जीवोक्तेः । नामपद्वाच्या हि कीततिः न केवरुशरीरस्य; किंतु तदव- 
च्छिन्नजीवस्य । भतः भसत्‌ प्राणाः, इदत्र अस्मादिलयपि जीवाद यरथनप्‌ । एवै श्तरेवेत्ये- 
ततदमपि { एवं खारस्यादुपश्षमे भ्स्थितिः] चरमश्रुतं ख उच्छरवंयतीति तत्मद ठु शरीर- 
परं नीयते । ख्था परमते वक््यान्तरे इति वेक्ष्यति, “यौऽयो निष्कम ` इति वाकयग्रहमेन । 
अतएव शरतिरपि अयमिति पूर्वोक्तं पदमप्रयुज्य ख इति अथीन्तरविवक्षया तत्पदे प्रयुङ्के इयपि 


अ.५.बा.२.1 बृहदारण्यकोपनिषत्‌ २१३ 


याज्ञदन्क्येति होषाच, यतायं पुरूषो भ्रियते, किमेन॑न जहा- 
तीति नामेति । 


देहापादानकोक्रमणप्रतिपेधविषयकलोपपत्तावमेदोपचारमाशित्य जीवापादानकोद्रमन- 
निषेधपरत कुत॒ आश्रयणीयमिति वाच्यम्‌ , ' योऽकामो निष्काम आप्तकाम 
आत्मकामो न तस्मात्‌ प्राणा उक्रामन्ती ' द्यत्र ` ज्रीरापादानकोद्धमनप्रतिषेषव- 
दिनः [न * ठसादिव्यखय पैरेरपि ] अभेदोपचारस्यावदयाश्रयणीयतवेन दोषसाम्यात्‌ । 
¢ प्रतिषेधादिति चेन्न शारीरा ” दिति सूतमाष्यादावस्याथेख प्रपञ्चितलात्नातासाकं 
वक्तव्यमवरिष्यते ! ११ ॥ 


पुनरार्तभाग एव पृच्छति याज्ञवल्क्येति दोध्ाच यतयं पुरूषो भ्रियते 
किमे न जहातीति । पूर्वै प्राणा भ्रियमाणे न जहतीययुक्तम्‌ । इदानीं तु 
प्रगेभ्योऽन्य्व किं वा प्रियमाण न्‌ जहातीति प्रषः । याज्ञवल्क्य उत्तरमाह - 
नामेति । नामधेयं न त्यजतीत्य्थेः ! तद्याग एव प्रददते प्रसिद्धया अनन्तं 





1. शारीरा क, । 2, इदमधिकं क. कोले । 





संमवादत्र सुवचम्‌ ! भस्मन्मते ‹ ख उच्छवयरीःलादिवावयस किं फरमिति चेत्‌ ~ ईइन्धिया- 
श्रयत क्षरीरलक्षणलात्‌ तदापि तशय शरीरत्वाव प्राणशब्द्वाच्येन्दरियाश्रयतवमप्यावस्यकमितिं 
शङ्कायाम्‌ , उच्छरन्वायवस्थन्तरापच्या श्रीरत्वमेवं नास्तीति समाधानार्थं तदिति । भत्र उच्छन- 
लादिदेदधंकथनात्‌ ‹ भयं पुरुष ` इति पुरुषादिपदमपि देदपरमिनीद्‌ न शङ़रोपनिषद्धाघ्य- 
गतम्‌ । तत्र विदरद्धिषयकतया कक्ययोजना । अस्माभिस्तु उत्तरसंदभायुसारात्‌ अविद्वद्धिषथत्वे 
खारसखमित्युच्यत इत्येतावान्‌ विशेषः| सथ पुक्षः विद्वान्‌ यद त्रिते, तदा तथ्य ब्रह्मी - 
भूतस्य प्रणिर्पथोगाभावात्‌ प्राणाः किसुत्छमन्ति, उत न । उत्कामन्ति चेत्‌ 9 जीवमुल्करमन्ते हि 
प्राणा उत्करमियुरिति विद्वदुव्छमोऽपि खात्‌ । नोत्कामन्ति चेत्‌ ; न खतः स्यादियाकषद्कायाम्‌ , 
प्राणाः तस्माद्‌ विदुषो नोत्कामन्ति । ब्रह्मणि तस्मिन्‌ रीना भवन्ति । एवं खीनत्वादेव न विदुषो 
मतलहानिरिति तत्र वण्यते । श्रीमष्येऽपि एतदनुगुण एवानुवादः | अस्मन्मते दिद्द्विषय- 
लाज्गीकारेऽपि एवं वाक्यतातयर्यव्णैनं नेष्यते; पदार्थवरणेनमुभयत्रं उस्यमिति ध्येयम्‌ । पुरषादि- 
पदानां क्षरीरपरत्वेऽपि नास्सदाभेमताथोसि द्धिः । 


नामवेयमिति पठे, श्रीभाष्ये, नामवाच्यशीती ' ति घत्र्यनामन्चब्दय कीतीयर्थघ्य 
भाषितत्वात्‌ अनर नामभेयमित्युक्तिः कीतेनौमवेयधटितत्कदिति ध्येयम्‌ । नद किमेनं र जद 


२१४ श्रीरञ्गरामानुजयुनिविरचितभाष्ययुक्ता [ अ.५.त्रा.२. 


अनन्त ° ह वै नाम; अनन्ता विश्वे देवाः । अनन्तमेव स 
तेन लोकं जयति । १२॥ 
योज्ञवल्क्येति होवाच, यत्रास्य पुरुषस्य सृतस्याग्नि वागप्येति, 





ह्‌ वै नाम | देहे नष्टेऽपि युधिष्ठिरादीनां नमानुवृततिदश्षनादनन्ते नाम । नान्नो 
नायो नास्तीलयथः । नामाभिमानिदेवता अप्यनन्ता इत्याह अनन्ता विशे देवाः। 
विवे देवा नामाभिमानिन इति द्रष्टव्यम्‌ । नामानन्तयज्ञानश् फरमाह अनन्तमेव 
स तेन लोकं जयति । तेन अनुवृत्तन नाम्ना अनन्तं शाश्वतं पुण्यरोकं 
लयतीत्य्थः । अत एव हि छोके नामानुवृच्यथं यतन्त इति भावः ॥ १२ ॥ 


पुनरप्यार्तमागः प्रच्छति याज्ञवल्क्येति होवाच यत्रास्य पुर्वस्य मृत- 
स्यागिन वागप्येति -- पृथिवीं शरीरम्‌ । अत वागादीन्दरियाणामाकल्पखा- 
यत्वात्‌ , आह्ारिकलाच् मरणदकायाम्‌ अनुपादानमूते अभ्यादौ तेषां स्यासंम- 
वाच्च अग्नि वागप्येतीति वाचः अम्मावप्ययो नाम वागिद्धियाभिमानिदेवमूत- 
सेः वागिन्दियाषिष्ठानानुङ्घरुग्यापारमन्तरेणावखितिरेव । मरणदश्ायां प्रियमाण- 
जीवसंबन्धि वागिन्द्रियं तदभिमानी अभिने व्यापारयतीति यत्‌ । सुतितश्च मगवता 
बादरायणेन -- “ जन्यादिगतिश्र॒तेरिति चेन्न भाक्ता ” दिति । एवभुत्तर- 


तीति वक्यदश्चने ~ पूवैषाक्ये यदेनं जहाति, तदुक्तम्‌ ; इह तु यन्न जाति, तत्‌ प्रच्छयत 
इति ज्ञायते । तत्र प्राणा सात्मानं न जहति , शरीरं जहातीति ज्ञातम्‌ । भत इह शरीरं कि 
न जहातीति श्रश्नो युक्त; ¦ जीवस्य प्राणानां बन्धूनां मोग्यसोगोपकरणानान्न शरीर याजयत्वेऽपर 
तेनं श्रीरेणाजितां शीति परं तत्‌ श्चरीरं न यजति । न हि जीवसंपादित्ताऽपि कीर्तिः शरीरा 
न्तरे तत्वीवे प्रथते । किन्तु सजक्शरीरवच्छिन्न एवेति युक्तं शरीरं न यजतीति इति चेत्न ~ 
ज्रीरस्य नषटतया, रेकं जयतीति फर्खय जीव एव वणनीयतया चात्रापि जीवग्रहणेनेव व्याख्यातु- 
मुचितत्वात। अत एव अन्यच्च बान जहातीति पूरयित्वा व्याख्यातम्‌ । ननु (तं षिया- 
कर्मणी समन्वारमेते ” इति श्रुखन्तरपीलया, मेनं न जहातीयत्र; षि्यादिकं न जहातीति वक्तव्ये, 
° नाम च जहाती › ति किमिति याह्ववच्क्येनोच्य्ते इति चेन्न-पुण्यादिकमविचारस्य उपरि रहसि 
करिष्यमणतया प्रसरद तदविवश्चता याहवत्वयेन गूढमेवुकतः । अत्रामि विव्ाकमेेिः्यमूल- 
कमेव नामेति तदनत्रोक्तप्रायम्‌ । ‹ अनन्तमेव सघ रोकं जयती › यपि विच्याकर्मफलमिभ्ा्यं 
दि भविदुपरेवि ! एवं गदुच्यमाने विदं परीकषयमित्येष मङ्गथन्तरेण पुनः अरक्षयति । 


अ.५.ा.२. | बृहदारण्यकोपनिष्त्‌ २१५ 


वातं प्राणथक्ुरादित्यं मनधन्द्रं दिशस्थोह्ठं परथिवी शरीरमाकाक्चमात्मौ - 
पृधीरसमानि षनस्पतीन्‌ कशाः, अप्सु रोहितश्च रेतथ निधीयते, कार्य 
तदा पुरूषो भवतीति । 


आहर सोम्य दस्तमातभाग ! आवामेवैतस्य बेदिष्यायो न नावेतत्‌ 


त्रापि वातं प्राण इत्यदौ द्ष्टव्यम्‌ । अप्ययश्च भाक्तो यथायोग्यं द्रटन्यः | 
आकाक्षमामा। आपा देहान्तगैताकाश इत्यथः ओषधीलमानि बनस्पतीच्‌ 
केक्षाः । लोम्केशामिमानिदेक्ता ओषधिवनस्पत्यमिभानिदेवतामप्येति = खेमके- 
शाभिमानिवै विहय केवरमोषधिवनश्पत्यमिमानिनी मवतीत्यथेः । अप्सु रोहि- 
तश्च रेतश्च निधीयते । निधीयते प्रक्षिप्यत इत्यथः । कायं तदा पुरषो 
भवतीति । म्रियमाणसंबन्धिषु सर्वेषु उक्तरीत्या तत्तदाधाराश्रितेषु सस्य अर्यं 
शारीरः पुरः तदा किंमाधितो भवतीति मः | 


एवं पृरषटो याज्ञवल्कयः एतदुतरस्य घुगोप्यत्य प्रङ्ृतजद्पमार्गेण सर्वैजन- 
समक्षमप्रकटनीयवादार्तमागे वादमार्मिण बोषयिष्यन्नाह आहर सोम्य -- न नवि 
तत्‌ सजने इतिं ! हे सोम्य सोमाहं ! हे आर्तंमाग ! इति संबोध्य, इस्तं खदीय- 
माहरेषयुक्ता प्रसारितमार्तमागहस्तं गृदीा पुनः प्राह, ‹ आवामेव एतख प्रभ्स्यो- 
तरं वदिष्यावः ' । ज्ञास्याव इत्यर्थः ¡ यद्यपि याज्ञवल्क्य एव विचारको निर्णेता 
च -- अथापि द्विवचने वीतरागकथात्ोतनाथैम्‌ । नै जावयोः एतत्‌ क्त- 


न नावेतत्‌ सजने इति: नलु कर्मं॑हैव्र तदू चतुरिति क्मोबुुणमतेरेबोपरि 
कथनात्‌ तस्य चार्थद्य स्रवैलोंकविदिततवात्‌ कथं खजने एतदुक्तिनिषेध इति चेत्‌ ~ कमोवुयुणा 
गतिरित्येतदपि परम वैदिकं रस्यत । वेदवाखन्रिरदिष् देषु मख्य सरवैये वृह्णतत्थात्‌ | 
दस्वुतः कायं तदा पुरुषो भवतीपि जीवाधारमूतवरमात्मव्रक्नो वा, मुरक्तेस्थनप्रप्नो च, 
संसारान्त तभोमस्थानपरश्चो का, पुनभन्मनिमि तप्रश्नो वा । पुनजेन्मनिमित्तानि च, 

° कारः खभावो नियतिर्यद्च्छा भूतानि योनिः पुरुष इ चिन्यम्‌ । 
संयोग एषां न तात्मभावात्‌. भात्माऽ्प्यनीदाः सुखदुःखहेतोः ॥ 


भै 


ते ध्यानयोगानुगता अपर्यन्‌ देवात्मशक्तिं खमु निंरूढाम्‌ । › 


२१६ श्रीरञ्जरामानुजमुनिविरचितभध्ययुक्ता [ अ.^त्रा.२. 


सजन ति। तौ होकम्य मन्तरयाश्वक्राते । तौ ह यद्चतुः, कर्थ हैव तद्चतुः। 
अथ यत्‌ प्रदौसतुः, कथं हैव पत्‌ प्रशर्वीसतः, पण्यो वै पृष्येन कर्मणा 
भवति, पापः पापेनेति । ठतो ह जारत्काख आतंभाग उपरराम ॥ १३॥ 
इति पश्चमाध्यायें द्वितीयं बह्मणम्‌ | 
पनोत्तरं सजने जनसमुदाये न मवतीत्यथेः । एवं याज्ञक्हकयोक्तमातंभागोऽप्य- 
्ीचकार । तौ होतरस्य मन्तयाशचक्राते । अथ तौ नार्तभागयाज्ञवह्वयो तसात्‌ 
देशात्‌ उक्रम्य विजने ` गत्वा मन्त्रथाश्चक्राते विचारमकुरूतामित्यथैः । तौ 
हे यद्चतुः -- प्रशशैसतुः । तौ भार्तमागयज्ञवस्क्यो मिवा विचाये 
निश्चित्य कार्मकारणसंघातातमकशरीरान्तरपरिग्रहहेतुतया [ खारीरपुरुषस्य आधार- 
भूतं ] यदुक्तवन्तौ, तत्‌ कर्मैव । अथ यत्‌ प्रश्सतुः । ताध्वदरीरान्तरपरि- 
गहेतुषु यत्‌ स्तुतवम्तौ, तत्‌ करमवेत्यथः । यद्यपि दैश्वरकारादीनि कारणन्त- 
राणि सन्ति -- तथाऽपि तेषां साधारणकारणलात्‌ [ शरीरस ] ररीरपरिप्रह- 
हेतूनां म्ये कर्मैव असाधारणं कारणं पुरूष आश्रयमूतमिति स्तुतवन्तावित्यथः । 
तदेव परद्ीयति पण्यो वै -- पापेनेति । वेशब्दोऽवभारणे । पुण्येन कमं 
ठेव पण्यो भवति पुष्यशरीरयक्तो भवति । पपेन कर्मेणेव पापो भवति पप- 
सरीरयुक्तो भवतीत्यर्थः । ° तद्य ईह रमणीयचरणा अभ्यासो ह यत्ते रमणीयां योनि 
मापयेस्न्‌ ब्राह्मणयोनिं वा क्षतिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणा 
अभ्यारो ह यत्ते कपूयां योनिमापयेरन्‌ श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं 
वे? ति श्ुन्तरादिति भावः । ततो हं जारत्काखं अआतंभाग उपरराम । 
पूववत्‌ ष्टोऽथैः ॥ १२ ॥ ५--२. 
1. विजनस्यनं. ख. ग 


इति बरनि सन्ति । भत इ वादप्रतिवादप्रसक्तयाधिक्यात्‌ › " श्र्टुरत्र विषये कियद्‌ क्ञातमास्त 

क्रियदश्चकथनमसख त॒पतये खात्‌ ` इति तेन यष समन्त्य तिर्णीयाधिकमनुक्तवा पयोप्त कन्यम्‌ । 
किं सुधा तदज्ञातानामश्रमागिकनाञ्चानेकेषां पश्चाणामकण्डे खण्डनप्रयासनेाशयेन एवमुक्तिः | 
घत एव , "तौ रत्कमय सन्तिया्चकति ` इति खबहुविचारप्वतेने दितम्‌ । कमेहे वे नेन काल- 
खमावादीनासक्छरणत्वं अरधानकारणलतन्च न; कन्तु कर्मण एव प्रधानच्छरणत्वम्‌ । यदपि दरवरः 
घर्वखतन्त्रः-भथापि खातन्त्रथादेव, “स्वैमहमेतत्कमानु॒भ करिष्यामीति संकद्पितवरानसिति सः। 
तथा हि, निमित्तमात्रमेश्रसौ खल्यानां सगैकमैणि । प्रधानकारणीभूता यतो वै खज्यरक्तयः इति। 


अ.५.ना.३.] बृहदारण्यकोपनिक्षत्‌ २१७ 


त == 
अथ हैमं युज्यु्छाभ्या(ह्या)यनिः पप्रच्छ । याज्ञवल्क्येति होवाच - 

मद्रेषु चरफाः पयत्रजाम । ते पतञ्जलस्य काप्यस्य गृहानैम । तस्यासीद्‌- 
दुहिता गन्धर्वगृहीता । तमणृच्छाम कोऽसीति । सोऽतरवीत्‌ सुधन्वाऽऽङ्धि- 
रस इति । तं यदा रोकानामन्तानपृच्छाम , अथेनं "रुम क पारिक्िता 

1. भ्रून. शां सा. 

अथ हनं युज्युलम्या(द्या)यनिः पश्रच्छ । अथ आर्तमागोपरमानन्तरं 

भुज्यु नामतः, सभ्या (श्या) यनिः गोतः । कमस्य ` गोत्नापत्यम्‌ । ‹ गर्गा 
दिभ्यो यञ्‌ › । तस्यापत्यस्‌ । ` यजिजोक्ष्चे ! ति फक्‌ । ततः " गो्ा्यनी ' ति 
नियमादत इस्‌ ¡ स एनं याशवस्क्य पपच्छेत्यथैः। यावन्क्येति होवाच । पू्ैव- 
दथैः। मद्रेषु चरकाः पयेघ्रजाम । मद्रा नाम जनपदाः । तेषु चरकाः अध्ययनाय 
रतचरणाच्चरकाः * । यद्र मद्रेषु चरन्तीत्य्थं ‹ चरेष्टः , इति शप्रत्यये, ‹ तपुषे 
कृति बहु › मित्यटक्‌ । स्वार्थं कः । प्येत्रजाम पयैरितवन्त इत्यथः । ‹ अस्मदो 
द्रयोचे › व्येकसिन्‌ बहुवचनम्‌ । सत्रह्मचायपक्षया वा । ते पतञ्जलस्य 
काप्यस्य गृहानैम । ते क्यं नान्ना पतज्ञरुख, गोत्रेण काप्य्य गृहान्‌ देम । 
इणो लङ । तस्यासीद्‌ दुहिता गन्धवेगृहीता । तस्य काप्यस्य दुहिता पुत्र 
गन्धर्वेण अमाुषेण सत्वेनाऽऽविष्ठा खिता । तपपच्छाम । तं गन्धर्वपप्च्छाम | 
लङ । किमिति । कोऽसीति । सोऽत्रवीत्‌ सुधन्वाङ्िरस इति । सः गन्धर्वः 
' नमतोऽहं सुधन्वा, गोतत आङ्गिरसः  इत्यत्रवीत्‌ । तं -- अपृच्छाम । तं गन्धव 
वये लोक्रानां पण्यरोक विशेषाणाम्‌ - अन्तानपृच्छाम निश्चयान्‌ पृष्टवन्त इति 
यत्‌, तत्‌ तवा एच्छमि । जानासि चेत्‌ , वदेति शेषः। अथ - अभ 

1. सह्यस्य, चछ. >, चरणश्वर्छः . क, 

क्रायं तदा पुरुषो सतीति सामान्यतः प्रच प्रपि , * क पारिक्षिता भमवन्‌ › इति व्यक्ति - 
पिशेषविदैयस्योपस्थितत्वात्‌ तद्विषये तृतीयेन प्रश्नोऽवतार्यते अथ दैनमिति। एतस्मन्नोत्तरेण 
याज्वल्क्यस दिष्यज्ञानसंपत्तिरप्यस्तीति ज्ञापितम्‌ ! ‹ भसमदो द्वथो्च * इति एकसिन्‌ बहु" 
वचनस्य सरिशेषणस्थे प्रतिषेधात्‌ बहुत्वभादायैवे बहुवचनं निवैहति सन्रश्चायेपे्वया वेति। 
सब्रह्मचारिगोऽदश्वेति वयै पयैत्रजमे्थः ¦ ठै यदा सेकानामन्तानप्च्छाम, अथेति 

28 


२१८ श्रीरङ्गरामानुजमुनिविरवितभाष्ययुक्ता [अ.५.्ा.३. 


अभवन्निति | कछ पारिश्चिता अमवन्‌ £ स त्वा पृच्छामि, याज्ञवल्क्य 
क्र पारिक्षित अमयननिति ॥ १ ॥ 

होवाच, उवाच वैस ]सोऽगच्छन्‌ वै ते तत्‌ यताश्मेधयाजिनो 
गच्छन्तीति । क्र न्वश्वमेधयाजिनो गच्छन्तीति । द्वािंशतं वै देवरथा- 
हयान्ययं लोकः । तँ समन्तं पृथिवी हिश्तावत्‌ पयति । 


वृतन्निति । ब्रमेत्यडमाव्द्छान्दसः । अथं अनन्तरम्‌ अन्यदप्येनं गन्धव नरस्‌ 
अ्च्छाम । कं तत्‌ ? पारिक्षिताः परिक्षिखुताः क्र कसिन्‌ रोके अमवन्निति 
सं्मे द्विरक्तिः ! स त्वा पृच्छामि -- अभधन्निति । सः ततो गन्धवादवगत- 
तसस्वूपः अहं लां पच्छामि तमेव परक्म्‌, पारिक्षिताः कामवन्निति इत्यथः ॥ १॥ 
स होचाच । सः याज्ञवल्क्यः उवाच हं उत्तरम्‌ । किमिति । उवाच वै 
स्म सः अगच्छन्‌ वै ते तद्यत्ताश्वमेधयाजिनो गच्छन्तीति । यत्र यसिन्‌ 
लोके अश्चमेधयानिनो गच्छन्ति, तत्‌ ते ठोकं॑ते पारिक्षिता अगच्छन्निति पः 
गन्धैः युष्मभ्यमुवाच वै ख (स ) उक्तवान्‌ किलेत्यथेः ¦ एवमुतरे दत्ते याज्ञ- 
वस्वये पुनः स एव प्रच्छ । कर न्वश्वमेधयाजिनो गच्छन्तीति ! अश्वमेध- 
याजिनः कं छोकं गच्छन्तीत्यर्थः । एवं पुनः प्रषटो याज्ञवस्वयस्तु एतस्यैव द्वितीय- 
परश्स्थोत्तरे दत्तेऽपि, ठोकानामन्तानपच्छामेति प्रथमप्रभख प्रतिवचनमन्तरे- 
णायै न शाम्यतीति मला प्रथमप्रभस्य, अस्य चोत्तरमाह द्वातिशचतं वे देवर्थाहयः- 
न्ययं रोकः । देवरथः सूयैरथः। तस्य गत्या अहा(हः)यावदेशचपरिमाण परिच्छि- 
दयते, तत्‌ देवरथाहयम्‌ । द्रत्रिंराद्गुणितदेवरथाहवयदेशपरिमितः अय लोकः रोका- 
सकगिरिपरिवितदेशच इत्यथः । द्वार््रिश्चतं द्विश्दिष्यथेः । तं समन्तं पृथिवी 
दिस्ताव्‌ पर्यति। त खोकालेकवतं रोकं समन्त समन्ततः द्विगुणा एथिवी पर्ति । 


कथनरीतिः लोकान्तप्रप्नसमाधनेषटमतीक्ां ददौयतीय।शयेन पूरयति इति यदिलयादि वाक्यम्‌ 
गरड यंदेलयत्न यदिति भष्यर्समतपटो वा ? 

संभ्रमे इति । तेन एतत्प्क्नीशे नैभयं॑लश्चयते । वैयब्दः किखर्थे इलयकतरवाक्ये 
वशयति ।. दार््रिश्चवमिति द्वितीयाया अनन्वयात्‌ अच्छुते इयध्याहारे छेशाच प्रथमाविभक्तिङ्पेण 
श्िपरिणमयति दर्तरि्ञदिति । सेकालोकः रोकलारोकल च मध्ये स्थितः । लोकः 
प्राणिवासस्थानं सुयारोकध । रोच्लोकगिरिषयैन्तमेव तदालोकः ! अनन्तरं त्रखोकं इति 


शि 2। 


अ.५.बा.३. 1 वृह दारण्यकोपनिषत्‌ 0. 


तौ समन्तं पृथिवीं द्विस्तावत्‌ समुद्रः पर्येति । तावती क्षुरस्य भाग, याहा 
मक्िकायाः पत्तम्‌ , तागानन्तरेणाका्चः । तानिन्द्रः सुरण यूता वापे 
प्रायच्छत्‌ ; तान्‌ वायुरात्मनि धित्वा तत्रागमयत्‌ यत्राश्चमे वयाजिनोऽभव- 
निदि। एवमिव वै स वायुमेव प्रशीप । नखाहायुरेव व्वष्टिवायुस्पभटिः। 
तां समन्तं पृथिवीं हितात्‌ सयुद्रः परयति । तां महष्थिवीं समन्ताद्विगुणः 
समुद्रः पयैति, ये घनोदकमाचक्षते पौराणिक: । तवाश्वमेधरोकमागेवितरपरिमाण- 
मुच्यते तद्यावती क्षुरस्य धारा-आक्शचः । श्र धारा यावती याकतितृक्ष्- 
परिमाणा, मक्षिकायाः पत्त पतत घनेन याव्यरिमाप्रम्‌ , अतिसूक्ष्म , तावानियर्थः। 
तत्‌ तत्राण्डरटहे श्चुरधारया मक्षिकापत्रेण वा सदशः अन्तरेणाक्षाज्ञः मध्यं 
रन्धरमित्य्थः । तत्न सृष्ष्मरनधमामे पारिक्षितानां गतिप्रकारमाह तानिन्द्र सुपर्णी 
भूता षायते प्रायच्छत्‌ । तान्‌ पारिक्षितान्‌ इन्रः सुपो भूत्वा समीचीनवादनं 
भूषा वायवे प्रायच्छत्‌ दत्तवानित्यथेः । कश्चिन्‌ प्रदेशमिनदर एवोद्‌ा तान्‌ अनन्तरं 
वायवे द्तवानि्यथः। तन्‌ वायुरात्मनि धित्वा -- अ्वन्निति । वुश्ठु तान्‌ 
पारिक्षितान्‌ आत्मनि धित्वा स्सरीरे स्थापयित।, यत्र ब्रह्मरोकेऽश्वमेधयाजिनो 
गच्छन्ति, तत्तागमयदिल्यथैः । तत्रचेन्द्रस्योपि परवेशापोग्यरधमागेद्वरा वायुः 
पारिक्षितान्‌ चतुरैखलोकमगमयदित्यथैः । एवं याज्ञवल्क्य उक्ता खवोक्तस्य संवादं 
दरयति एवमिव वै स वायुमेव ्रस्॑स । एवमेव खट, सः मवद्धः पृष्टो गन्धवैः 
वायुमेव स्तुतवानित्यथः। इवशब्द एवार्थे ; वैशब्दः किरार । तसादरायुरेव व्यषटि- 
वधुः समष्टिः । तसात्‌ गन्धर्वेण स्वुतलात्‌ स वायुः समष्टयासकपच्चङ्तमत- 
व्यष्ट-यासकन्रह्मलोकतदधसतनलोकसश्वारितया सूतरासप्राणरूपेण सर्वनिवाहकतया 
घनेनेति। यावदिति वनात्मक परिमाग विवक्षितम्‌ ; नतु दै वेराल्थ वा । सूरमत्वहानिरिति 
भावः ! अण्डकटाहे मण्डकपाल्योः संपिस्थने । तानिन्द्र इयत्रं तेनाक्ररेनेति पूरणीयम्‌ । 
सुपर्णो भूत्वेति । बृहदारण्यकारम्भे , “तख प्राची दिक्‌ धिरः › इत्युकरीलया अखमेध- 
याजितिः सुपणाकारत्रयनश्च तत्वात्‌ सपण भूत्वा इन्द्रः परमात्मा एतान्नयतीति शाङ्करम्‌ । 
सुपर्णेन बायौ निश्चेपश्च खख सूतैतया तदुपरि गन्तुमशक्तेरिति च तत्रोक्तम्‌ । पारिक्षितपदथैः 
शाङ्करे नोक्तः । आनन्दभिरिदधितस्तु ~ परितो इरित क्षीयते येन सख परिक्षित्‌ भख्वमेधः › 
तद्याजी पारिक्चित शयथ इष्ानन्वितिः । वरयष्िः विमज्य अः । सखसष्टिः संमूयाटिः 1 अः । 
ष्च व्याप्तौ । किन्‌ ¦ अयु क्षेपे च | तदा पृषोदरादित्वात्‌ षत्वम्‌ । 


, २२० श्रीरङ्गरामानुजुनिविरचितभाष्ययुक्ता [ अ-५्रा.४. 


अप पुनर्ृस्युं जयति य एवं वेद । ततो ह अज्युखह्यायनिरूपरराम । २ ॥ 
इति पच्ठमाध्याये तृतीयं ब्राष्मणम्‌ । 





५--- ४, 
अथ हैनपुषस्तथाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच, यः 
साक्षादषरोषषाह्ञ्च य अत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति एष त 
आत्मा सर्वान्तरः । कतमो यज्ञवन्क्य सर्वान्तरः । यः प्राणेन प्राणिति 
व्यष्टिस्मष्टिषप इव्ययेः ॥ व्यष्टिसिमष्टयास्मतया वयुचिन्तनस्य फरूमाह 
अप पूनर्मत्युं जयति य एवं वेद्‌ । यो वेद, स पुनसपम्र्यु जयतीति संबन्धः| 
ततो ह भुज्युर्खा्मायनिरुपरराम । पूरवैवदथैः ॥ २ ॥ ५.२. 
एवमस्य याञवस्क्यस्य कर्मकाण्डे अविचास्यं वैदुष्यं मतवा जनकसभिकाः 
ब्रह्मणाः ब्रह्मकाण्डे वा अख अप्रतिमां संपादयिष्याम इति मन्धमानाः परष्टुं प्राव 
तन्त । तदेवाह अथ हैनयुषस्तश्वक्रायणः पप्रच्छ । नाना उषस्तः । चक्र 
गोलापत्यम्‌ -.“ नडादिभ्यः फक्‌ › - च क्रायणः। शिष्ट स्ष्टम्‌ । याज्ञवल्क्येति 
दोबाच । पूर्ववदर्थः । प्र्मेवाह यरसाक्षादपरोक्षाह्रह्य य आत्मा सर्थान्त- 
रसतं मे व्याचक्वेति । अपरोक्षात्‌ भपरोक्षमिवयथेः । ' सुपां सुक्‌ ' इत्या- 
दिना आदादेश्षः । अपरोक्षत्व नाम सर्वदेशकार्सननिहिततम्‌ । देशकारुसन्नि- 
कर हयापरोश्ष्यदरेनात्‌ । यदपरोद साक्षात्‌ ब्रह्म अन्यवधनेन बह्म -- अगोणं 
मुख्यं ब्रहेति यावत्‌ -- , सर्वान्तर आस्मा च = ! आत्मा वा अरे द्रष्टव्यः 
्रोतव्य › इत्यादिना दरनादिकर्मत्वेनोक्तश्च यः, तादी वस्तु मे भ्याचक्षवेति प्रभः। 
व्याचक्ष्व विविच्य आचक्ष्व = प्रद्रौयेत्यथेः ! उत्तरत, ‹ न दृष्टां पश्ये › रिति 
द्ष्व्यत्वादेर्यत निषेधात्‌ द्रष्टव्यत्वादिकमपि प्रंभविषय इति द्षटव्यम्‌ । 
यज्वहवय उत्तरमाह -- एष त आत्भा सर्वान्तरः । ते य आम 
स एवं सर्वान्तर ` इत्यथैः । पएच्छलुष्तः कतमे याज्ञवन्क्य सर्वान्तरः । 
1. ठे अ आत्मा स एवे सकन्तयामी, अपरोक्षं मुख्यं क्य दरम्यदचेयथैः । पुनः 
प्रच्छति ख. ग. 
परोक्षत्वं नाम सवदेश्चकाटसंनिदितत्वमिति । एकमेव श्रीमाष्ये “अन्तरा 
भूतमामक्त्‌ ~ ` इति सूत्रे विङ्तभर । एवे निवरणश्च चेतनान्तरन्यदतवित्ेषणमपतेक्च- 


अ.५जा.४.] बहुदारण्यकोपनिषत्‌ २२१ 


स॒ त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा संरान्तरो यो 
व्यानेन व्यानिति सघत आत्मा सवान्वरो य उदानेनोदानिति सघत 
आत्मा सर्वान्तरः; एष त आस्मा सर्वान्तरः ॥ १॥ 

स होवाचोपरस्तशाक्रायणो यथा वित्रूयादसौ गौरसादश्च इति, एव- 


यदुक्तम्‌ ते आत्मा सर्वान्तर इति, तदस्तु । रवितु कतम आत्मा सान्तर इति 
तवामिप्राय इति न जने | किं देदेन्द्ियपाणजीषदिषु कथिन्मे आत्मा सवा- 
न्तरः, उत ततोऽन्य इत्यथैः । यद्यपि ते आत्मेति व्यतिरेकनिर्देरोन प्रलयक्ष- 
दृष्ठामिमुखशरीरभ्यतिरेकः सिध्यति -- तथाऽपीन्दरियाचन्यतमत्वसन्देहो नापाङ्खत 
इति भावः । अत्त याज्ञवल्कय उत्तरमाह यः प्राणेन प्राणिति स॒ त आतमा सर्वा 
न्तरः -- सर्वास्तरः । अत, ‹ एष त आप्मा सर्वान्तर › इत्यत्र उक्त इति रोषः | 
पराणित्यपानितिव्यानितीत्यादौ ‹ सदश्च पञ्चभ्यः › इतीर्‌ । ( ° सदादिभ्यः सावै- 
धातुके १ इति इट्‌ । ?) प्राणादिभिः प्राणनदिव्यापारक्ता यः, स ते आत्मा | 
स एव सर्वान्तर आतेत्यथैः । अत प्राणिनेप्यादिना प्रणस्य करणतथर॒निर्देसात्‌ 
प्राणव्यतिरेकः सिद्धः । दुषुपौ बाक्चभ्यन्तरेन्दियोपरतवपि प्राणनादिव्यापारदशै- 
नात्‌ तच्यतिरेकोऽपि सिद्धः । च॒षुपौ जीवस्यप्युपरतम्यापारतया प्रणिन प्राणितुत्व- 
भावात्त्यतिरेकोऽपि सिद्धयतीत्यारयः ॥ १ ॥ 

स होवाचोषस्तथाक्रायभ्‌ः 1 जीवभ्यतिरेको नोक्तं इति मत्व आशय 
मविदवाुषतः पुनरहत्यथेः । किमिति । यथा विव्रयादसो -- कतमो याज्ञ- 
वृल्क्य सर्वान्तरः । यथा हि गां प्रदद्यै , असौ गौरसाक्ध इति गव्यधामेदोप- 
देश्चो विरुद्धः, एकमेव, ‹ यत्‌ साक्षादपरोक्षाद्रक्च य आत्मा सवोन्तरस्तं मे व्याच- 
क्षवे › ति मामकपरस्ते, एष त आमा सर्वान्तरः यः प्राणेन प्राणिती ' ति प्राण- 
नादिकरैर्मदासमनो जीवस्य सर्ान्तरःवकथने विरुद्धदचनमेव ; जीवस्याणुत्वेन परतिदेह- 
भिन्नत्वेन च सरबन्तरत्रासंभवत्‌ -- वित्रृयात्‌ विरुद ्रयादित्यथैः -- अतः 
पदेन विवक्षितुं युक्मिया्षयेन 1 उत्रेदं सुक्वम्‌ ~ अपरोक्षशब्दस्यायमन्ततो निष्डघर्थः | 


उषसस एवं हदि मन्वानोऽपि गुढमेप्र पृच्छति ~ साक्षादपरोक्ष बह्म घकेन्तर आत्मेति 
ब्रह्मविदो वदन्ति! कोऽसौ बऋहयपदा्थः; ९ अपरोक्षलसकेन्तरत्वे हि मिथो विरुष्दे। जीव- 
स्यङ्ककस्यापि तै प्रति खश्यापरोक्षत्वेऽपि सवीन्तरत्वाभावत्‌ । जीातिरिकमदये सन्रन्तरत्व- 


सत्वेऽपि भपरोश्वत्रासातात्‌ † न॒हि पर आमा कदन्येन ्रलश्येतेद्धि ; च्छ याह्बेस्क्य 


२९२ श्ीरङ्गरामानुजमुनिविरवितभाष्ययुक्ता [अ.५.ना.४. 


मेवेतश्यपदिष्टं मवति ; यदेव साक्षादपरोक्षद्रह् य आत्मा सर्वान्तरः तं मे 
व्याचक्ष्वेति । एष त॒ आत्मा सर्वान्तरः । फनमो याज्ञवल्क्य सर्वान्तरः । 
न ्ष्टषटारं पेने श्रुतेः श्रोतारं शृणुयाः, न मतेर्मन्तारं मन्वीथाः, न 
विज्ञाते्विज्ञातारं विजानीयाः; एष त आत्मा सर्ान्तरः। अतोऽन्यदार्तम्‌ । 
कतमो याज्ञवस्वय सर्वान्तरः ? स तावदविशुद्रतया वक्तव्य इत्यथः । उत्तरमाह - 
न टषटद्रष्टरं पश्येः -- विजानीयाः । अत इृष््ष्टारमित्यादिः पाकं पचतीति 
वननरदैशः । द्रष्टारं कतारमित्यथः । एवै श्रोतारमित्यादावपि । तेन ब्रूलदेः 
काट्पनिकेतनिवृक्ति; । तथाच दरीनश्रवणमनननिदिष्यापतनानां यः कतां जीवः, 
स न द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । ददीनादिकतजीवादन्य एव 
दरौनादिकर्ममूतः सर्वान्तर आसा । इन्दरियाधीनदरीनादीनां कर्तारं जीवं प्राणनादि- 
केततवेन न पदयेः, न मन्वीथा इत्यादिरवाक्याथैः । एष-सरवान्तरः । त आत्मेति 
मयोक्तं एष एव । अतोऽन्यदार्तम्‌ । अतः एष त आस्मेति मदुक्तात्‌ परमासमनः 
आह-न जीवो विवक्षितः । किंतु एष ते भात्मा सवोन्तरः, तव जीवस्य य॒ भात्मा खवान्त- 
रत्भाक्‌ ख एव ब्रह्मेति । तहिं देहेन्द्रियभ्राणात्मसंघातद्पे निके जीवन्यतिरिमात्मत्वेन 
वदन्‌ किंमत्रात्मत्वेन मन्यसे ? फं देहनमिनिद्यं प्राणं वेति मा शङ्खष्ठाः । यः प्राणेन प्राणिति 
तेषु देदेन्द्रियप्रणिषु यः प्रधानभूतः प्राणः तमपि करणतयोपयोस्य यः प्राणिति , स एवं कित्‌ 
तदन्य इति । भथोषस्तः पप्रच्छ~व्याहतमेतद्रवचनम्‌ , भयः भ्राणेन प्राणिति, स मे अन्तरात्मे'ति। 
प्राणितीति हि प्राणयृति जीव एव व्यवहारः | भतो यच्छन्दरेन स एव ग्रह्मः। तस्य कथं 
मदन्तरात्मत्वं सवान्तरत्वशेति। तत्र याह्वल्क्यः प्रत्युवाच ~ न मया द्र श्रोतेति प्रसिष्दो 
जीवः ्रामितीति विवक्ित इति । तथाच सुधुप्तिकररे निद्राण एवं जीवे यः प्राणै न्यापारयन्‌ 
प्राणनादि निहति, `स प्राणनादिकतौ परमात्मा। अाणितीयाछ्यातस्यापि , ‹ प्राणद प्राणम्‌" 
° प्राणन्नेव प्राणो नाम › इघ्यादि प्रयोगबलेन पचतीलादाविष चेतनग्यापाररूपसुख्यकरत्परत्वाव- 
गमादिति तदाशयः । एवै शरुत्वा च, *जीवािरिकतः सवान्तरतवात सूङम एव ब्रहमशष्दयुद्याथः। 
तस्यापरोश्चतवचनमोपचारिकम्‌ । अद्य सं प्रयपरोक्षभियसख सर्वदेशकर्ष्पि सनिद्कषटमिद्थं 
इत्येवं याहवल्क्यो मन्थतइत्युषस्तो विदस्योपरत इति । श्रीभाष्ये एवैरीया निष्टृष्य 
एवमर्थवणेनमिति । कदोटप्रश्ना्चयच्च कथयिष्यामः । 

न दषद्रष्ारमिति धरते च्ःक्तारमिति भदैप्रप्छोक्तथेदूषमेन शा ङरेऽन्योऽथो धणितः ¦ 
श्रीसष्ये टेरिति पश्नमीस्वीच्छरेण > ‹ जञानातिरिकष ज्ञातारं न परयः जञातुद्धानश्वकूपलमप्यस्ती 
त्वेकमथेमुपवर््य, द्षेः कतोरमिर्थोऽपि भाषितः | द्वितीय एवाथः जीवात्मन्यतिशिकत्रख् 
अह्मभि श्राननार्थऽस्मिन्‌ संदर्भे खीकतेव्य इतीह भाष्ये दितः! भत्रानिकमिवेचनमस्माभिः 


अ.५न्रा.५. ] बृहदारण्यकोपनिषत २२३ 


ततो दहोषस्त्ाक्रायण उपरराम ॥ २॥ 
इति पश्चमाध्याये चतुथं ब्राह्मणम्‌ ॥ 





--५, 
अथ हैनं कोटः कौषीतकेयः पप्रच्छ । याक्ञवल्क्येति होवाच, 
यदेव साक्षादपरोक्षाह्रद्य य आत्मा सर्वान्तरः, त॑ मे व्याचक्ष्वेति । एष 
त आत्मा सर्वान्तरः ! कतमो याज्ञवल्क्य सर्वान्तरः । 


अन्यत्‌ व्यतिरिक्तं लदमिमतमौपाधिकपाणितूरवादिमत्‌ जीवजातमातै दु ःखीत्यथैः | 
अतः स न परमात्मेति मावः ¦ अत एव नित्यमुक्तानां कदाऽप्यस्पष्टदुःखतात्‌ 
अततोऽन्यदार्तमिदयुक्तिः कथमिति शङ्का प्रयुक्ता । तेषामिहाप्रसक्ततात्‌। अन्य- 
शब्दस्य संनिरहितपाणितृलादिमत्संसारिजीवपरत्वव्‌ । यद्रा, आष जीवाख्यं लद- 
मीष्ट न निर्विकारं कस्तु । तस्य कर्मक्ृतस्वमावविकाखत्वादिति भावः । ततो 
होषस्तथाक्रायण उपरराम । पूर्ववत्‌ ॥ २ ॥ ५-४. 


अथ हैनं कोरः कौषीतकेयः पग्रच्छ--कहोकः नामतः । कुषीतक- 
सखयापत्यं कोषीतकेयः । ‹ विकणी -कुषीतकात्‌ का्यपे ' इति ढक्‌ । अन्यत्‌ पूर्ववत्‌ । 
याज्ञदन्क्येति होयाच । पूर्ववत्‌ । यदेव साक्षादपरोक्षादित्यादिः प्रभः । तत 
याज्ञेवल्वयस्योत्तरम्‌ एष तं आमा सर्मान्तरः । पुनः प्रभः कतमो याक्ञवल्कय 
सर्वान्तरः । पूर्ववदर्थः । यचि प्रभरोऽयुषस्तेन छत - एव ; दत्तोरश्च । निर 
पायिकसरवपाणिप्राणनहेतु-निरङ्कशसवौन्तरवचिरस जीवव्यावृत्तिरपि सिद्धा । ८ न 
दटदष्टार ' मित्यादिना ददैनश्वणादिकतुर्जीवस्य द्ष्टव्यतादिनिषेधमुखेन सुख्य- 
ब्रह्मल्मपि प्रतिषिद्धम्‌ -- तथापि प्राणितूत्रस्य जम्रदादिदश्चाविरेषे जीवेऽपि 


परमार्थप्रकाशिक्ाया कतं तत्रैव दर्व्यम्‌ ॥ जीवेऽपि सं.वादिति । कटोरुस्य पुनः ्र्टुर- 
यमाशयः ~ ° यत्‌ साक्षादपरोक्षाद्‌ अद्येति पूरवभभ्ने साक्षादिति कत्रान्वितम्‌ ? साक्षाद्‌ ज्षे- 
न्वये ब्रह्मशब्दमुख्यार्थं श्यथोदपरोश्चतमन्यथा निस्ढम्‌ । साक्षादपरोक्षादिति चनिद्ित- 


२२४ श्रीरञ्जरामानुजसुनिविरचितभाष्ययुक्ता [ अ.५.त्रा.५. 
योऽश्लनायापिपासे शोक मोहं जरां मृत्युमत्येति । 


संभवात्‌, यक्किश्चिद्रेहायपेक्षया आन्तरे जीवे अपिक्षिकस्वान्तरस्नसंभवात्‌ , “ न दषे 
ष्ठर ' मित्यत्रापि इठिव्यतिरिकतद्ष्टनिषेधपरतरसंमवेन ज्ञानस्वरपस्यैव सतो जीवस 
ज्ञानगुणकलप्रतिपादकतवसंभवात्‌ उक्तधर्माणां परमालेकान्तिकत्वं निरचेतुमक्षम्थेख्य 
कहोढ्छस्य दढनरेण व्यावर्तकथर्भेण जीवव्यातृत्तिनिश्िचीषया पुनः प्रभ्न उपपन्न इति 
द्षटव्यम्‌ । अत एव, “ व्यतिहारो विरिंषन्ति दीतखत्‌ " इति सूत्र, “ व्यावत॑क- 
धर्ममूयस्तया व्यावृततिबुद्धयतिशयार्थमेकविषयकप्र्द्रय › मिदयुक्तं व्यासर्यः । 


तदभिप्रायं जानन्‌ याज्ञवल्क्यो दढतरजीवम्यागृत्तिसिद्धये म्यावर्तकथमन्तर्‌- 
माह योऽदनायापिपसे सो मोद जरां मृत्युमत्येति । अशनाया बुरुश्च। 
पातुमिच्छा पिपासा । शोकः इष्टानिष्टवियोगसंग्ोगजः । मोहः कामादिजनितः, 
अज्ञाने च । जरामृत्यु प्रसिद्धौ । जीवस्य कर्माषीनदेहसंस्गितथ अशनायायती- 
तत्वाभावात्‌ तव्याहृतिः सिद्धयतीति भावः । यथपि मुक्तानां नित्यानाश्च अशना- 
यादतीतत्वमसि - तथापि तेषामक्षनायाघतीतत्वस्य परमामसंकल्पायत्तखादनन्य- 
संकलर्पधीनाचनायाधतीतत्वमुपाभ्यनुक्तिसिद्धे परमात्मन एव । किच्च प्रृते बद्र- 


पदन्धयेनापरोक्षश्षब्दभुख्यार्थपिवक्षायां ब्रह्यशज्देन जीव एष वक्तव्यो भवेत्‌ ; अन्यस्य जीवं परत्यप- 
रोक्षत्कामावात्‌ । तथा चापरोक्षत्वसख प्रधानतया स्वीकारे खवौन्तरत्वादिके सर्वमन्यथा नेयमिति | 
तत्रोक्त याहवल्क्येन योऽञ्जनायापिपासे इयादि । धयमौगय- - यदि भपरोक्षस सर्वैबद्- 
पुरषं प्रयपि ब्रह्मणो बव्यम्‌ , तहिं प्रागुक्तमेव । साक्षाद्परोक्चमिति विवक्षायामपि अशनाया 
तीतसवेन प्रसिद्धं बहिवं सवान्तरतादिदिश्चिष्ट तथाविधं पुप्रसिदधम्‌। न हि अपरोक्षभिवयद्य 
इन्द्ियम्राह्ममिलयरथः, जीवेऽपि तदमावात। साक्षादपरोक्षमिखस्य, ज्ञानान्तरमद्रारीकृत्य जीवै 
परति अक्मानमित्प्थं इति चेत्‌ ~ तथाप्रकाशमानत्वं जीवं प्रत्यपि ब्रह्मणः सुवचम्‌ | कर्मणा 
तिरोषानादिदार्नीं तदभावेऽपि खभरक दनं बरह्म मुक्तौ जीवं प्रति धमेभूतज्ञाननिरपेशच प्रश्मशत इति 
खीक्छरप्त्‌ । अयमश्चश्च श्री मध्ये न टष्टेरि्देः प्रथमयोजनया व्यञ्जितः | प्रथमयोजनाप्च 
उषृस्तस् पुनः प्रनेऽयमाशयः ~ सवान्तरस्यापतोक्षतवं न भक्तीति शङ्का त्या न परिहृता ; 
गवि भल्वलमिव स्वान्तरे परोक्षत्वं बाधितमिति । तत्रोक्तं याकञवस्क्येन ~ भात्मा हिन केप 
ज्ञाता, किन्पु ज्ञानखरूपोऽपि । अतोऽपरोक्षत्वं ब्रह्मणोऽप्यव्याहतमिति । कहोरस्तु द्वितीय- 
योजनृहीलया भर्थ मत्वा इममर्थमगृीता पप्रच्छ । भथवा स्मान्‌ बद्धान्‌ प्र्यपि अपरोक्षत्व 
वेथेनीयमिति मेने ¡ तदपि खक्षात्छरविषयलरूपमपरोक्षतव परमात्मन्यस्ि | परमात्मनो जीवा- 





अ... ] बरहदारण्यकोपनिषत्‌ २२५ 


#, 


एतं वै तमात्मानं विदित्वा व्राह्मणाः पूतरैपणायाश्च वित्तेषणायाश्च 
लेके [प ५९. ११ 

पणाया व्युत्थायाथ भिक्षाचयं चरन्ति । या दयेव पूह्तैषणा, सा 
वित्त [ क ऋ, ७५ 

प्न; या वित्तेषणा, सा सेकेषणा; उमे घेते एषणे एव भवतः} 


जीवव्यावृत्तेयव सर त आत्मेति निर्दिषटस्योपदेष्टस्यतया नित्यसुक्ततयवर्तकथमा- 
नुच्छवपि न दोष इति द्रष्टभ्यम्‌ । 


अथ व्यावर्तकधर्मान्तरमप्याह एतै वे तमात्मानं विदिखा बाह्मणाः - 
चरन्ति । तमेवै्वं ( तमेदं वै £) सर्वान्तरमदानायाद्तीतमेव परमात्मानमनावै 
विदित्वा, -- जाह्मणा इत्येन क्षियादिव्यावृततिः । पुतैषणायाश्च । इषेण्ै- 
न्तात्‌ स्तियां ^ प्यासश्रन्धो युच॒ › इति युच्‌ ¡ क्तिनोऽपवादः । अण्यन्तातु 
इच्छेति निपातः । इषेः स्वां णिच्‌ छन्दतः । पुत्रैपणेत्यनेन तृतीयाध्याये 
८ जाया मे स्यात्‌ प्रजयेये › ति योक्ता, सा गृह्यते ¦ वित्तेषणायार्चेत्यनेन ' वित्त 
मे स्यादथ कर्म कुरवीयिं › ति योक्ता, सा गृह्यते ¡ लोकैषणायाश्चेत्यनेन जाया- 
प्रनावित्तकर्मसाध्यसकल्रोकेच्छा गृह्यते -- , उक्तेषणात्तयात्‌ व्युत्थाय एषणा - 
त्रय हिता - यथाविधि संन्यस्यति यावन्‌ - अथ अनन्तरं देहयात्राथ भिश्षा- 
चरथं चरन्ति भिक्षाटनं कुर्वन्तीत्यर्थः । इदश्चोपरक्षण सर्वसंन्यााश्रमधरमीनुष्ठा- 
नख । अत्र अप्राप्तत्‌ पारिव्राज्यं विधीयते । या छव पूतैषणा हा- 
सा रोकैषणा । अवननीयात्‌ परस्परसंबन्धादन्योन्याविनाभूता एतासिखोऽपीति 
भावः । उमे दयते एषणे एव भवतः । सर्वथा साध्यसाधनविषयकैषणाद्रयमेव 
त्मना योगेन साक्षाच्छियमाणत्वादिलयाह याहवत्क्यः। एवमपरोक्षशन्दाथेसमथनार्थमेव , ' एतं 
वै तमात्मानं विदित्वा › इति याद्ववन्क्यवचने कदोलश्रक्नोपरि वृत्तमिति तत एवमाक्चय उन्नेयो 
भवतीलयलम्‌ । 
इषेण्येन्तादिति । इषणाशब्दो म्यवहारगतः ईैषधातुतो णिचि निष्पा्योपि उन्छग- 
ायथैक एव ; नेच्छर्थकः ¡ दिष्गलया तत्वरत्वेपि इह॒ एषणाश्चब्दस निर्विवादत्वात्‌ इष (घु) 
धातुरेव मह्यः । तत्रापि, ‹ इषेरनिच्छार्थस्ये'ति वरतिंकसिदधे एषणेति सपे इच्छार्थकःवभज्ग एवन 
अतौ ण्युत्तेषधात्वश्चरयणम्‌ | इच्छोपधायन्यापरारहपणिजर्थग्रहणस्यानपेश्षितत्वात्‌ स्वयमिच्छ- 
वयुस्थितलयल्पतवैरग्यव्यच्ये च स्वाथ इत्युक्तम्‌ ¦ मिक्षाव्यैरूपव्यापारषणेनानुगुणं रागवषै- 
कन्यापारब्युत्थानमेवेह स॒विवक्षमिति चेत-काममस्तु । भिश्चाचयं चरन्तीति फक पएचनीति- 


वन्निदेशः । उसे ह्येते इति। पुत्रैषणा दि स्वयमिव स्वपुतरद्म्रापि कमानुषटनेन स्व्यं तत्तङ्कोकाु- 
‰9 


२२६ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.५.त्रा.५ 


तसाद्रक्षणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्‌ । बान्यश्च पाण्डित्यश्च 
निविद्याथ अनिः। 
पथैवेसतीति मावः । ८ ` सर्वथा तिल एताः साष्यप्ताधनविषयकैषणाद्वयमेव भूता 
पैवखन्तीति भावः )। तसाह्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्‌ । 
यसद्विराग्यमावदयकम्‌ , तसात्‌ ब्राह्मणः -- अधीतवेद इत्यथः । ब्रह्म = वेद्‌- 
मधीते इति ह्मणः । जतिपरो व -- पाण्डित्यं निर्विद्य -- उहपोहक्षमा 
धीः पण्डा ! साऽख संजतेति पण्डितः । तस कर्म ( धर्मः ) पाण्डित्यम्‌, ओप- 
देशिकार्थाधिगमरूपं विवेक (कै)निरवेद विरक्तिफरकं [ तत्पाण्डव्यं ] निर्वि रुभ्ध्वा 
बाल्येन स्वमाहात्थानाविष्करणखक्षणवारुखभावेन युक्तस्सन्‌ ब्रह्मणि तिष्ठासेत्‌ 
तन्निष्ठं कमेत । उपासीतेति यावत्‌ । तथेव व्यास्यातन्च व्यासाः । बान्यश्च 
पाण्डित्यश्च निर्विद्याथ मुनिः| बास्यपण्ड्ये पूर्वोक्ते निविद्य रुड्ध्वाऽथ 
मुनिः स्यात्‌ । आलम्बनसंशीटनरक्षणमननरीर्सस्यादित्यथेः । ध्यानविच्छेद्‌- 
दश्ञोयामपि अव्यन्तविषमोन्मुखतवराहित्याय श्युभाश्रयवस्तुसंशीलनं कर्तव्यमित्यथः | 
1. अयं क, पाटः 
सवाय । तदर्थमेव ख-स्वपुत्रोभयानुरूपे विशेषतो वितैषणाऽपि । भत इथ तरिविधा एषणा द्वेधा 


विभक्त शक्यते साध्यवरिषयिणी साथनविषयिणी चेति , उसे एषणे एव एषणाद्वयमेव । एते इति 
विधेयानुसासत्‌ दिक्वनप्‌ । । 

मौपदेशिकथाधिगमो नाम॒ स्वानु्ठेयविदाविरेषो यदरूपः , अन्यूननतिरिक्ततद्रप- 
विशिष्टतद्धिगमादिः । अयश्च ॒श्रवणमननाभ्यामुपनिषत्ु॒व्युत्पन्नेन ऊहापोहसमथेन 
पण्डितेन स्वाधिकारं निधौर्य॑तदुचितोपायानुष्ठानप्रावण्ये सति उपदेशतः संपा्यः। तथेव 
व्याख्यातश्चेति ¦ ययपि सदहकयेन्तरप्रि्यधिकरणमाष्यपरामक्ँ बात्येन तिष्ठासेदित्यत्र 
बात्यविधानमेव प्रतीयते ; नोपासनविधानम्‌ । भतः तिष्ठासेदिति पद स्माहात्म्याषिष्कर णरूप- 
व्यापारात्मकगतिनिदत्तिपरम्‌ › नोपासनापरमिति शङ्क्येत ~ थथापि अन्तराभूताधिकरणे 
तिष्ठसेदिति विधिभ्रत्यय ददौयता भगवता भध्यङता उपासनविधिरेषं तत्रे इत्यवधार्थ व्या- 
शा्धैरेधं व्याख्यातत्वात्‌ › इहोपासनवरि धायकविष्यन्तराभावात्‌ , बाल्यपदेनैव खमादातम्यानाविष्छ- 
रस्योक्ततया बाल्यप्रिशिष्टः तिष्ठा सेत्‌ निदिष्यासेत्‌ योगे चित्तवत्तिनिगोधं निष्ठुध।सने कर्यादिति 
विशिष्टविषानमेव युक्तम्‌ } अथत्राह्यण इत्यस्य तु भथ बह्यणः स्यादित्य्थकस्य वियाक्ठ 
ङमेतेत्य्थं इति भावः ! बास्यमातरे विधिप्रत्ययसंकम इत्यङ्गीकरेऽपि तिष्ठसेदिति उपासनस्यै- 
-बायुवाद इत्यतोऽमयुपासनार्थकत्वे नाऽऽकषप्यम्‌ । वस्तुतस्तु तस्यापि विधिरिति । 


अ.५त्रा.५.। बृह दारण्यकोपनिष्त्‌ २२७ 


अमोनञ्च मोन निर्विद्याथ बराह्मणः । स ब्राह्मणः केन स्यात्‌ । येन स्यात्‌ , 
तेनेद् एव । अतोऽन्यदार्तम्‌ । ततो ह कहोठः दोपीतकेय उपरराम ॥ १॥ 
इति पञ्चमाध्याये पश्चमे ब्राह्मणम्‌ ॥ 
गनत 
अमोनश्च मनश्च निर्विद्याथ ब्राह्मणः 1 अमौनं मौनादन्यत्‌, मौनासूर्व- 
निर्दिष्ट बार्यपण्डिव्यरक्षणे द्मम्‌, मौनम्‌ आलम्बनसं्ीरनासकम्‌ , अमौनं 
मौनञ्चत्येतद्भये निर्विच अथ ब्राह्मणः ब्रह्मविद्धवति, रुन्धनिदिध्यांसनो भक्ती 
त्यथः । पुनः कटो्टः पृच्छति स ब्राह्मणः केन स्यात्‌ । स ब्राह्मणः लदुक्तो 
रज्धनिदिष्यासनो ब्रह्मवित्‌ उक्तोपायादन्येन्‌ केन खादिति प्रक्षाः (खः) ! यज्ञ 
वल्क्यस्योत्तरम्‌ येन स्यात्तेनेदृश एप्र ! येन मौनपयेन्तप्ताधनेन ब्राह्मणत्या- 
दि्युक्तम्‌ , तेनेवेदशस्स्यात्‌ ; न केनाप्यन्येनोपयेनेवर्थः । अतोऽन्यदार्तम्‌ । 
अतः असरत्‌ परमात्मनः यदन्यत्‌ प्राणिजातम्‌ , तदातं दुःखीद्य्थैः । ततश्च यः 
स्वयमशनायाद्यतीत एव सन्‌ आर्ति्पत्‌ संसाराद्विस््स तसखाद्राह्यण इत्य 
युक्तसाधनसाध्यनिदिध्यासनं कु्वेतो जीवस संसासमोक्ष करोति, स एव मया स 
त अत्मिदयुक्तः, न तु त्दभिमतो बद्धजीव इति भावः । अत एव निव्यसुक्त- 
व्यावृत्तिश्च सिद्धेति दढत्तरजीवव्याडृतिबुद्धिरिति द्रष्ट्थम्‌ । ततो इ कहोरः 

कौषीतकेय उपरराम । सष्टोऽथेः। अत -- | 

स नाद्यणःकेनस्यात्‌ सः तह्मवित्‌ केनोपयेन्‌ ्ाह्मणःस्यात्‌ विकटं रसेतेत्यरथः 
ईट एवेयेवकारं तेनेघ्नेन योजयित्वा यथाभाष्यम्थं उक्तः । मूले इश्च एवेति वाक्ये ब्राह्मणः 
स््रादियस्यादुष्नः स्वरससिद्धः । तदा च येनोपायेन ब्राह्मणः स्यात्‌, तेनेदक्त एव बह्वः 
स्यादिति व्िशि्वाक्यम्‌ । दैदञ्च इयस्य मौनामोनविरिष्ट इल्यः । ततथ येनान्येनोपायेन जश्चणः 
स्यात्‌, मौनामौनविशिष्टस्सन्नेव वेनोपायान्तरेण ब्राह्मणो भवेदिदय्थः सुवचः! अथापि येनेस्य 
येनान्येनेयष्याहारेणार्थोौ मा भूत्‌ ¦ करणस्षामान्यपरत्वमेव भवतु । इट ईत्यसेव च ब्राह्मण 
इयर्थो विनाऽलुषङ्क भदत्वि्यासयेन, ““ तेनैवेदशः * इति योजित भाष्ये । सर्वथाऽपि तत्प्यै- 
मेष्मेव । तदेते प्रष्टरा्चयः~्िद्धोपाचस परमात्मनो ऽनु्रहेणोपायनिष्पत्तिः कचिदःम्नायते । 
भत्र च वं उ्युत्थायेति शचमदमदेः, भिक्षाचय चरन्तीति निखनेमित्तिकख चोपायत्व- 
मुक्तम्‌ । इदानी ‹ बाल्ये) पान्डिलं मोनश्चोक्तम्‌ । अत्र केन स्याद्‌ ब्रह्मपर इति । तत्‌ तत्‌ विकल्पेन 
याधनमिति शर्ट मन्यते। प्रातिक्कराययस्तु ~ उपत्तपण्डियादिविश्चष्टस्वन्नेवं तेन परमात्म. 
ना तेन शमदमकमीदिना च बाह्मणः सात्‌ ¦ उक्तशमदमकमपाण्डियादिन्स मौनपयैन्तेन खण 


२२८ श्रीरङ्गरामानुजसुनिविरचितमाप्ययुक्त  [ अ... 


(१) ‹ बाल्येन तिष्ठासेत्‌ ” इत्यत वास्यशछव्दस्य भावकरमसाधारणत्वेऽपि 
वयोनिशोषठक्षणवाकभावस्य इच्छया संपादयितुमशक्यत्वेनानिधेयस्वात्‌ कर्मैव विघे- 
यम्‌ । तत्त कामचारकामवादकामभक्षत्रादिकं यत्‌ बारुखय कमं › यत्न उम्भादिराहित्य- 
रक्षण स्वमाहास्यानाविष्करणड्यं कर्म , तत्‌ सवं बाह्यशब्देन विधेयम्‌ ; अवि- 
रोषात्‌ । न च निषिद्धस्य कामचारादे रविधानभयुक्तमिति वाच्यम्‌ -- वामदेव्यो- 
पासनाज्गतया प्राथेयमानस्वैयोषिदपरिहार'रश्षणनिषिद्धकमेविधानवत्‌ विघयङ्गतया 
निषिद्धस्ापि कामचारदेर्विधानसंभवादिति पूेपक्षे प्रप्ते उच्यते -- “५ अना- 
विष्ुर्य्नन्वयात्‌ ', । स्वमाहास्यमनाविष्कर्वननेव विद्रान्‌ वर्तेत । स्वमाहास्याना- 
विष्करणरक्षणवास्यस्येव विद्यायामन्वयसंमवात्‌ ; ! नाविरतो द्श्वरितान्नाशन्तो 
नासमाहितः । नाञञान्तमानसो वाऽपि परज्ञनेनैनमाप्रया › दिति विरिष्य विचयायामपि 
प्रतिषिद्धस्य कामचारदेर्विधाज्गतयाऽन्वयासंभवादिति अङ्गपदि ( ३-४. ) खितम्‌ । 


(२) तत्रैव, “ तसात्‌ ब्रह्मणः पाण्ड्यं निर्वि बाल्येन तिष्ठासेदयास्यच्च पाण्ि- 
त्यन्च निर्विधाथ युनि: ' इत्यत्र मुनिशब्देन पण्डित्यशब्दविहितं ज्ञानेषानूचते । न 
ततोऽर्थान्तरं [ ज्ञानं ] विधीयते, प्रमाणाभावादिति पूर्वपक्षे प्रपते उच्यते -- “ सह- 
कायेन्तरविंधिः पक्षेण तृतीय तद्भतो विध्यादिक्त्‌ » । विधीयत इति कर्मस्ाधनो 
विधिचचन्दः । सहकारयन्तरश्च तत्‌ विधिश्च सहका्न्तरविधिः । तद्वतः = विया- 
वतः तृतीयं = बाल्यपण्डित्यपक्षया तृतीयं मोन विचायः सहकायैन्तरं विधीयत 
इयथः । न च मुनिशब्दाथेस्य पाण्डित्यद्ब्देनैव भा्तवात्‌ विधेयतानुपःतिरिति 
वाच्म्‌ ~- पक्षेण परङ्ृष्टमननरीटे व्यासादौ सुनि्चब्दमयोगात्‌ । ° प्रहृष्टे मनयेमेव 
भुनिरब्दार्थः। तच पण्डित्यरब्दितादोपदेशिकार्थाधिगमात्‌ , श्रवणप्रतिषठा्थात्‌ मन- 
नाचारथान्तरमूतमारम्बनसंरीरनात्मकमिति तस्याप्ाप्तत्वेन विधाना्ैतवाद्विषेतवं 
युज्यते । पक्षः परिग्रहः । ' पक्ष परिह › - इति हि धातुः । आद्र इति 
यावत्‌ । तद्तप्रकषैयुक्तं यत्‌ मननं मौनम्‌ , तदेव मुनिशब्देन विधीयते | साद्र- 

1. वपदार. छ. 9. पञ्चमञ्ए. ख. म. | 
विग्र एवेटञ्चः स्यात्‌ ऋद्यणः खादिति सवेखमुय इति। 
तदेवं दशैनघमानाकारभ्यानविषयीकार्ैतरत्‌ साक्षादपरोक् श्रम सवोन्तर आत्मेति | 


अ.५ा.५.] बृहदारण्यकोपनिषत्‌ २२९ 


मननमारम्बनसंीलनं विधीयत इत्यरथः । विध्यदिवत्‌ । अत्तापि विषिाब्दः 
कर्मसाधनः । विधिश्वासावादिर्वेति समासः। विधेयादिवदित्य्थः। प्रस्तुतमननपिक्षया 
आदिर्यो विधेथः-पराक्तनो यो विधेथः, षाण्डित्यबास्यलक्षणः, [तद्त्‌ । £] । वततश्चाय- 
मर्थः -- विद्याङ्गतया यथा बास्यपाण्डत्ये विधीयेते, एकमेव भुनिचयब्देनापि 
आरूग्बनसंशीरुनरश्चणे सादरं मनने तृतीय सहकारि विधीयत इत्यथैः (इति?) । यद्रा 
विध्यादिवदित्यत् विधिशब्देन विधेयं यज्ञदानाचुच्यते । आदिपदमाद्च रागप्रा् 
शरवणे मननञ्च । सहकायेन्तरविधिरित्यत् च सहकायेन्तरेति प्रथक्पदं उ्तविभक्ति- 
कम्‌ । ततश्चायमर्थः -- तृतीय मौनं यत्‌ , तत्‌ यजनश्रवणमननवत्‌ बास्य- 
पाण्डत्यपिक्षया सहकार्यन्तरं सत्‌ अर्थान्तरं सत्‌ विध्यहमिव्यथः (मिति) । पण्डि- 
त्यामिन्रत्वे इनुबा्ता स्यादित्यथेः । 
ननु बाल्यपाण्डित्यमौनदामादि - नानाश्रमधमेमूतयज्ञाबङ्गिकाय। विचायः 
सर्वैष्वाश्रमेषु संमवात्‌ , छन्दोभ्ये ‹ अभिसमाद्रूतय कुटुम्बे शुचौ देरो ह्यारभ्य, 
‹ स॒ खध्वेवं वर्तयन्‌ यावदायुषं ब्रह्मलोकमभिसंपदयते न च पुनरावर्तते › इति गाहै- 
स्थ्यधर्मेणोपसंहारः कथमितयताह “ छ्सनमावात्त॒ गृहिणोपसंहारः » । तुशब्दः 
पक्ष व्यावर्तयति ! सछतस्नेष्वाश्रमेषु ब्रह्मविधायाः सद्भावात्‌ छन्दोग्ये गृहस्येनोप- 
संहारः उपरुक्षणाथेः । यथा छअन्दोग्ये गृहस्थवर्मकीर्तनमितसश्रमधर्मोपर्क्षमाथम्‌ ; 
एवे बृहदारण्यके, ' मिश्चाचर्यं चरन्ती › ति संन्यासिधर्मकीर्तनमाश्रमधमन्तरोपरुक्च- 
णार्थमित्याह “ मौनबदितरेषामप्युपदेशात्‌ »। अत्र मौनश्चब्देन मौनसमभिव्याहत- 
सुन्यासिषभेभूतमिक्षाचरणादिकं लक्ष्यते । मौनकत्‌ = संन्यासिधममक्त्‌ इतरेऽप्याश्रम- 
घर्मा; ` विद्यज्गमित्यथेः । हदरेषामप्याश्रमिणास्‌ " ब्रह्मसंस्थोऽगम्रत्वमेती ' ति 
ब्रह्मविद्यायाः, मोक्षस्य चोपदेशात्‌ इति सितम्‌ । 
(२) उपषसलकटोठनराक्षणद्वयश्चदं गुणोपसंहारपादे “ अन्तरा भूतभमकवतसरतम- 
नोऽन्यथा मेदानुपपत्तिरिति चेन्नोपदेशवत्‌ " इत्यत्न चिन्तितम्‌ । ततं हि एतद्भाक्षण- 
%‰. इतरोऽप्य्नमधर्म; ° क. 


1. आदिश्वेति आदिशब्देन अविंवेयघ्य प्रहणे सदकर्यन्तरविधिरि्यत्र विष्ये 
दन्तत्वायोगादेवम्थवणेनम्‌ । उत्तरपश्चे तु श्रवणमनने सःरयन्तरभावमात्रे इघन्तता । 
उुक्तविभक्तिकलाभावेपि हकरणस्पक्रियांञधे वलभोन्द्यो - षटवे । 


1) 
५ 


२३० ्रीरङ्गरामानुजयुनिविरचितमाष्ययुतख [ अ.५.्रा५. 


दवयप्रतिपायविचयोर्भेदोऽसि, नेति विशये पूर्वपक्षी प्रत्यवतिष्ठते, ° अन्तरामूतग्राम- 
क््वातनोऽन्यथा मेदानुपपत्तिरिति चेत्‌ › इति। अन्तरशब्दाद्धावपधानात्‌ ‹ युपां 
युक्‌ › इति तृतीयेकवचनसखाऽऽकारादेरो अन्तरेति रूपम्‌ । अन्तरा=अन्तरप्वेने- 
त्यथः । अन्तराश्चब्दो मध्यवचनोऽप्यस्ि । तयोरेकशेषेण सूत्रेऽयमन्तरेति 
निर्देशः । ततश्वायमथः -- मध्ये उषसतव्राह्मणे, ‹ एष त अत्मा सर्वान्तरः ' इति 
सर्वान्तरत्वेन निर्देशः मूतमामवस्वासनः, मूनग्रामवान्‌ यः साला = मूतम्राम- 
कन्दिताचेतनान्त्यामी यः प्रत्यगात्मा तद्विषयकः ; , प्राणेन प्राणिती ' ति प्रणि- 
तृलादिजीकधर्मस वाक्यरोषे कीर्तनात्‌ । कदोव्छ्राह्मण तु अद्चनायादयतीतलहप- 
परमासलिङ्गात्‌ परमासविषय गमेव । यदि ब्रह्मणद्भयमपि परमाप्मविषयं स्यात्‌ , 
तहयषस्तेन पष्ट प्रयुक्ते च परमासमस्वरूपे कोटस पुनः प्रभः प्रतिवचनच्चासङ्तं 
स्यात्‌ । › अतो वेधमेदद्वि्यामेद इति पूर्वपक्षे प्रप्त--“ नोपदेशवत्‌ '” । न वेच- 
मेदो युज्यते ; ‹ यत्‌ सक्षादपरोक्षाद्रह्च य आमा सर्वान्तरः › इति सुर्यन्रह्मल- 
रक्षणसाक्षद्रक्षत ~ स्वैदेशसवैकारसन्निहितलरक्षणापरोक्षल - सर्वान्तर्यामित- 
ख्पसर्वान्तरतवषूपपरमालमलिङ्गविशिष्टविषयत्वेन प्रद्रयस्याप्येकविषयतावदयम्भ- 
वात्‌ । ` यः प्राणेन प्राणिती ' ति वाक्यशोषशरूतस्यापि निरुपाधिकपर्वभ्राणिप्राणन- 
हेतुत्वस्य परमामलिङ्गलत्‌ , उत्सव ॒ ८ न इषट्रष्टारं पयेः › इत्यादिना इन्िया- 

आकासदेश्च इति । हेशोऽय अन्तरस्वेनेति माष्यं पदमन्तराशब्दार्थद्ैकमिति 
पक्चनिवीहाय । भद्धेरेन निर्वहति मध्यवचनोऽपीति । अन्तरा मध्ये ~ प्रश्नयोरमष्ये इयर्थः । 
र्द्रयमध्ययतं प्रतिवचने भूतग्रामवत्स्वत्मविषयकमिति सूत्राथः | मध्यगतं प्र तवचनमि्युक्तौ 
प्रथमप्रतिवचनमिति सिद्धवत्ति 1 तस्य च सकीन्तरत्वविषयकतवात्‌ सवीन्तरत्वेन प्रथमधरतिक्वन- 
मिति भाषितम्‌ ; न ठु सन्तरापद् अन्तरत्वेनेखथोभिभ्रायेणेति । एवमेव यद्यपि भष्यनिवाहो 
भबति ~ अथापि सूत्रे अन्तरत्वेने्यधस्याभिमततवे अन्तरत्वेनेतयेव निर्देशः स्यात्‌ ; प्रथमप्रतिवच- 
नमिघ्यथामिमतौ प्रथममित्येव निदैशः स्यात्‌ ! एवमनिर्दिर्य अन्तरेति निदेशः अघ्तया भ. 
दयाक्षिशयेण । अतव प्रकनद्रशमव्ये अन्तरत्वेन प्रतिकचनं जीवविषयकमित्यथैः ¡ तत्र मध्ये 
इत्यथे वरणिते प्रथमप्रति खभात्‌ द्वितीयम्रतिवचनव्यावृत्तिः ¡ ततः तस्य परमात्मूप्रिषयकत्वै 
सूचित भवति । अन्तरत्वेनेत्यथवचनाच जीशत्मनः सर्वान्तरत्वं नासंभावितमिति सूचनम्‌ इति 


मन्न आह तयोरेककेषेणेति। एकेषेण एकेन पदेना्रत्या अर्द्रयबुबोधविषयेयर्थः । 
यद्वा तयोर्मध्ये एकतर कस्यापि समुचितस्य शोषणेन अवधारणेनेत्य्ेः । । 





अ.५.्रा.५. ] बहृदारण्यकोपनिषत्‌ २६६. 


धीनद रनादीनां कर्तारं प्रत्यगात्मन प्राणनस्य कतत्वेनोक्त इति न मन्वीथा इति 
प्रत्यगमष्यावृत्तेः प्रतिपादितलाच्च उषतप्रश्प्रतिक्चनमपि परमासविषयसेव । 
अत एव कहोद्छपश्न, “ यदेव साक्षादपरोक्षाद्रह्च › ति एवकरिण पूर्वपष्टाधिकविष- 
यत्वं व्यावर्तितम्‌ । नन्वेव सति पुनः प्रश्षवैय््यमिति चेन्न -- उपदेशषवत्‌ । 
यथा सद्विद्यायाम्‌ , “उत तमादेशमप्राक्ष्यः " इति प्रकन्ति सदुपदेरो, “ भगवां- 
स्वेव मे तद्भवीतु › इति, ° भूय एव मा भगवान्‌ विज्ञापयतु › इति प्रश्नस्य, ‹ स 
एषोऽणिमितदास्यमिदं स्वं › मिति प्रतिवचनस्य च भूयो भूय आवृत्तिः सतो 
ब्रह्मणः तत्तम 1स्यवि रोषपतिपादनाय दर्ये, तद्रत्‌ एकस्यैव सर्वान्तरभूतस्य 
कृत्स्नप्राणिप्राणनहेतोः परस्य ब्रह्मणः अद्नायाघयतीनत्वादिख्पन्रहमलिङ्गन्तस्पति- 
पादनाय कदोढस्य पुनः प्रधोपपत्तः | 


०८ व्यतिहारो विरिषन्ति हीतरवत्‌ ” । हि = यसाद्धेतोः एकमेव परमा- 
तमान याज्ञवस्क्यवचनानि सर्वप्राणिप्राणनहेतुलाश्नायाचतीततलादिरधमविदिषन्ति, 
तद्धितो वैयेषयादवियेक्येन व्यतिहारः = ब्रहमणद्वयश्रतानां गुणानामितरेतरत्रोप- 
संहारः कर्तव्यः । इतरवत्‌ = यथा सद्वि्यायां वेचेक्यप्रयुक्तविधैक्यवरछत्‌ , ‹ भूय 
एव मा भगवान्‌ विज्ञापयतु › इति , ‹ तथा सोम्येति होवाच › इति प्रश्नप्रतिक्वन- 
मदेऽपि सर्वप्रतिवचनगतानां सवषां धर्माणां सवेतोपसंहारः, तद्द्‌ । 


ननु सद्धिधायापि प्र्प्रतिवचनभेदात्‌ मेद एवास्वित्यताह -- “ सेव 
हि सत्यादयः '” । सैव हि = सच्छन्दामिहिता देवतैव हि, “तत्‌ स्यस 
आत्मे ' ति श्रुता ` । सत्यलादयश्च धर्माः, ‹ उदारुको हारुणिः उवेतकेतु पुत्र- 
सुवाचे › त्यारभ्य प्रवृते नवस्वपि खण्डेषु अनुगताः इद्मानाः वेचेक्यमवगमयन्ति 
अतो न इष्टान्तासिद्धिश्चङ्ा कार्येति खितस्‌ । प्रहृतम्नुसरामः ॥ १ ॥ ५-५, 


¡, सच्छब्दाभिदित देवता; तत्‌ सत्यं स भात्मेति श्रुताः सलयत्वादयध ख, ग. 


नलु अश्यङ्कस्योषस्तस्य याज्गवल्क्यवाक्यतः, जीवं एव द्रर्न्यः श्रोतव्यो मन्तव्यो चिज्ञात्य 
इति अुद्धेर जातत्वेन किमिति, ° न पर्येः, न -णुयाः * इत्येवमप्रसक्तप्रतिषेथ इ यक्षङ्कायाम्‌ , 
इष्मिलयादिक्षब्दश्रयोयसंपातायातं पयेरिलयादि ; न मन्वीथा इत्येव विवक्षितमिति दशयित. 
मु्मिह, भाष्ये च न मन्वीथा इति । भन्यथा तु परमार्थव्ररादिकोत्तं प्रयम्‌ । 


२३२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.५त्रा.६. 


॥ ५-६, 

अथ हैनं गामी वाचक्रवी पप्रच्छ ¦ याज्ञवल्क्येति होवाच यदिद 
सर्वमप्स्वोतञ्च प्रोतश्च, कसिन्यु खल्वाप ओताश प्रोताश्चेति । बायी 
गाभौति । कसिन्यु खट वायुरोतश्च प्रोतश्चेति ! अन्तरिश्षरोकेषु 
गाति । कसिन्नु खल्वन्तरिक्षलोका ओता प्रोताश्चेति । गन्धरवे- 
लेकेषु भागीति । कसिन्यु खलु गन्धर्वलोका ओता प्रोताश्चेति । 
आदित्यलेकेषु सामीति । कसिन्यु खल्परादित्यलोका ओताथ प्रोताधेति । 
चन्द्रलोकेषु गाति । कस्मिन्नु खड चन्द्ररोका ओताश्च प्रोताश्चेति । 
नक्षत्रलोकेषु मागौति । कस्मिन्सु खलु नक्षत्ररोका ओताध प्रोताश्वेति । 

अथ हैनं गामी पाचक्रवी पप्रच्छ । गगेख गोलापत्यं गाम्येः। * गगा- 
दिभ्यो यस्‌ › । स््रीलविवक्षायाम्‌ , ‹ यजज्चे › ति जीप्‌ । ' यस्येति च ! इत्य- 
कारलोपः । ‹ हरुद्धितस्य › इति यकाररोपः ¡ गगेगोवजा स्वीत्यथंः । वाच- 
क्री । वच्ुनोम ऋषिः । तस्यापत्यं स्त । -अणि डीपि आदिवृद्धौ ओणि 
अवादेशे, ‹ यस्येति चे ' त्यकारङोपे वाचक्तवी । वचछ्ुपुत्रीत्यथेः । अन्यत्‌ 
स्पष्टम्‌ । याज्ञवल्क्येति होवाच । पूरवदत्‌ । यदिदं सरवैमप्म्बोतश्च प्रोतश्च । 
यदिदं दश्यमानं पार्थिवे सवै धातुजातं कारणमूताखप्यु ओतश्च प्रोतश्च दीषे- 
तन्तुषु परवदोतम्‌ , तियैक्तन्तुषु पटवत्‌ प्रोतश्चासि -- अष्ु परोतलामावे पार्थिवो 
धातुः सक्तमुष्िवद्विदीर्येतेति भावः -- ता आपः कसिन्नु खल्वोताः प्रोताश्चेति 
प्रभः । तत्त याज्ञवस्वयस्योत्तरं वायौ गार्गीति । हे गार्गि ! लदटुक्ता जपः वायो 
ओताश्च प्रोतारचेत्यथेः । एवमुतच्तस्रापि प्रक्प्रतिवचनपतया वाक्यानि नेयानि । 


[णी 0 1110 111 वाका 


तद्व मो 7 विस्तारतो दैशास्यतद्य ऋत्ध्न्येन तदाशधितम्‌ । मूड यदि प्रति- 
संबन्धि पदं तत्कारणभूता इत्येवम्‌ आप इयत्राध्याहा्थम्‌ । तदाह ता इति । वायाविति । 
सपामग्नकेततवसुपेश््यते, अग्नेः पार्थिवमाण्यं बा किञिदनधित्य सत्मलभाभावादिति शाद्रे 
एतदुक्तं भवति ~ अग्निः कष्ठदिजन्मा । गपायुपादानं तु देजस्छामान्यम्‌ । तत्र ता मोताः 
प्रोता । अथाप्यत्र व्यशिप्रपश्चस्येव प्रस्तूयमानताया अन्तरिश्चसेक्गन्धर्वङोकदिन्दिंशबरेन 
हायमानतया सक्तुमिव एथिग्याः पिण्डीभावस्य तोयाधीनतायाः , अपामन्तरिश्चमार्मेण मेषं 
मण्डराप्त्यायने कऋयाकेतत्वदिदवालुभूयमानतया, अर्न्यघीनाप्स्थतेरनयुमूथमानतया च बायोर- 
नन्तरनिदैशः , अग्नेसतयागर्चेति । 


अ.५.ब्र.६. 1 बृहदएरभ्यकोपनिषत्‌ २३३ 


देवरोकेषु भागीति । कस्मिन्नु खट देवलोका ओताश प्रोताश्चेति । इन्द्र 
लोकेषु गाभीति । कस्मिन्नु खन्विन्द्ररोक्ा ओता प्रोताश्चेति । प्रजा- 
पतिरोकेषु गामीति । कस्मिन्नु खल प्रजापतिलोका ओताश्च प्रोतश्चति । 
ह्मलोकेषु गाभीति । कस्मिन्नु खलं ब्रह्मलोका ओता प्रोताश्चेति । 
स होवाच गामि ! माऽतिप्राकषीः; मा ते मूर्धा उ्यपपनत्‌ । अनतिप्ररन्यां वै 
देवतामतिप्च्छसि गामि! माऽतिभ्राक्षीरिति। 

श्रनापतिलोकः दक्षदिलेकः । ब्रह्मलोकः चतुमखलोकः। न चात्नाबदेः स्वयोनि- 
मूतवाणादौ ओतल्ादिसंमवेऽपि, अधःसितानामन्तरिक्षेकादीनामुपरितनेषु गन्धर्व- 
रोकादिष्वोतल्पोतप्वे अनुपपन्न इति शङ्क्यम्‌ - प्वैतानामुपरिखितानां कषिति- 
धारकखवत्‌ › उभ्वैखिितस्य ध्रुवस्य व्योतिश्वक्रथारकलव्च एतदुपपततः । [ इति दष्ट 
व्यम्‌ । } स होप्राच | स याज्ञक्ल्व्य उवाच देत्यथैः । किमितीत्यत आह 
गामि मातिप्रक्षीर्मा ते मूर्धा व्यपप्त्‌ । हे मागि! ब्रह्मोकमष्यतिक्रम्य तत 
रध्वैसख तदाधारस्य प्ररनै मा कुरु ; ते मूर्ध; पतने मा मूदि्यथैः । पुनः च्छि 
चेत्‌ , पतिभ्यतीति भावः- अपरत । डि ख्दिववाद्‌ङ्‌ । ‹ पतः पुम्‌ › इति 
पुमागमः -- तव्‌ कुत इत्यताइ अनतिग्रह्यां वे -- माऽतिप्राक्षीः । [ प्रशष- 
महतीति प्रस्या] नियमादयुपेतपरश्षमर्यादामतिक्रम्य वर्तमानः प्रभः अतिप्रश्नः । 
आक्षेप इति याक्त्‌ । अतिप्र्षमहतीतयतिप्ररन्या आक्षेपोहैत्यथः । सा न मव- 
ती्यनतिपरस्या । ओक्षिपमुखेन ज्ञातुमयेोभ्यां परदेवतामक्षेपमुखेन जतुमिच्छसी- 

1. इदमधिकं खं. ग. कोरयोः | 


घृणया स्त्रियं शप्तुमनिच्छता भत्व॑नमान्न क्रियते गार्गि माविप्राक्षीरिति । परदेवतां 
कथश्िदेव पृष्व ज्ञातुमिच्छवि । सा तावत्‌ देवता तया क्ियमाणस्यातिग्रन्नव्यानर्हेति । आगमेन 
अटव्यां देवतामनुमानेन पच्छसीत्ययमतिग्रश्न इति शङ्करम्‌} भतिग्रश्न भष्षेपः ¡ तन्मुखेन 
्ञातुमयोग्यत्वादनतिपरश्चथत्वमत्रोकम्‌ । तहिं उदालकपराजयात्‌ पश्वात्‌ पुनः याभी कथमेवं 
प्च्छतीति चेत्‌ ~ अक्ैन्यस्यापि प्रक्चस्य ब्राह्मणानामनुमति मव्य चैरेण करणमिति निबोहः 
काय इत्यम्हुः 1. धत्रेदे विवक्तं स्यात्‌ ~ गाग्यां उपयपरि आधारम प्रवर्तिते ब्रह्माण्डान्त- 
रदध्थिताः ब्रह्मखोक्पर्यन्ता सेकः क्रमेणोक्ता, तया खीहृताश्च । वथ तु, ' कस्मिन्नु ख 
ब्रह्मखोका ताश्च प्रोताशे ति ततरक्नो न युकः , चतुर्खटोकोपरि ब्रह्माण्डान्तर्खोकाभावात्‌ | 
मतो यां देक्तामतिकम्य ब्रह्मण्डान्तःस्थितविषयः प्रस्तो न क्तु शक्यते , तां चतु्ुखदेवता 

30 


२२३४ भ्रीरज्गरामानुजमुनिविरचितभा्ययुक्ता [ अ.धनत्रा.७. 


ततो ह गामी वाचक्रव्युपरराम ।॥ १॥ 
इति पञ्चमाध्याये षष ब्राह्मणम्‌ | 
५--७, 

अथ हैनपुद्ालक आरुणिः प्रच्छ । याज्ञवल्क्येति होवाच , मदर 
ष्ववसाम पतञ्जलस्य फाप्यस्य गृहेषु यज्ञमधीयानाः । तस्यासीद्‌ 
[त्यतो ययव पुनः पृच्छसि ततस्ते मूर्धा पतिष्यती) लथेः। [स्वूपतत्ता न ते सिद्धये- 
दिति भवः | ] यद्यपि व्रह्मलोकाधारविषयः प्रो न परदेवताविषयः; अपितु 
अव्यक्रुताकारविषयः -- तथाऽपि वदनन्तरपश्चः प्रदेव्तीविषयो भविष्यतीति 
दृर्टष्टया जह्मलेकाधारप्र्चमेव प्रतिचिक्षेपेति द्रष्टव्यम्‌ । 

ततो ह गामी वाचक्नव्युपरराम । [पू्ीवद्थः । ततदचेयं वाचक्नवी 
परदेवतां खयं जानन्त्यपि ऋषेभीतेद्यम्‌ ] ॥ १ ॥ ५-६. 

अथ हैनब्दालक आरुणिः पप्रच्छ । नाम्ना उदाटकः। अर्णघयाप्य- 
माह्णिः । शिष्टे स्पष्टम्‌ । या्ञयल्क्येति होवाच । पूरववदथः। मदरेषु- 
यन्नमधीयानाः। वय॑ मदरेष देरोषु, गोतः काप्यस्य, नाम्ना पतञ्चस्ल गृहेषु- 
£ गृहाः पुंसि च मृभ्नयेवे › ति एकसिन्‌ बहुवचनम्‌ -- यज्ञं कल्पसूतमधीयानाः 
अवशामर उक्िकिन्त इयथः । तस्यासीद्धापां गन्धवेगहीता । कंस्य काप्यस्य 
मतिकम्य प्रच्छति सा | तदनुपपन्नम्‌ । तथा या परा देता तया प्रषव्याऽ्धिमता, सा एवमति- 
म्रा न भवति। न खड ब्रह्माण्डन्तरतन्रह्मरोकमाज्राधारःवेन किचित्‌ प्रसिद्धमस्ति , 
यन्ुखेन परदेवता प्रतिबोध्या खात्‌ । अन्याङृताश्क्चयुखेन परदेवता यथपि प्रतिबोध्या भवति~ 
सधु.्यव्याङताक्रशविषयकः प्ररो ब्रह्मलोकमान्नमेवं गीला न क्तु युक्त इति | भतो 
मर्ता संमद्युपर्राम । परात्तु केन प्रश्मरेण प्रदनो न दोषाय स्म्मदिति विखदय ब्रह्मलोकमात्र- 
महणसुपेश्य, व्यषिपमष्टिसवेकायैजतप्रहणेन भायार प्रह्यति । पदयुत्तरयिष्यति च याज्ञवल्कयः 
अर्ल समुचित प्चततं परिकर्यसिति । भाष्ये च आक्षेप इत्यनेनेदमुक्तं भवति ~ भद्मण्डा- 
नतर्वैोकेषु करमेण छथ्यमनेषु अद्यलेक्ोपरि सोक्रमवे सति तया छतः भरस्नः ऽ्टन्य- 
तत्त्वगरबहानिकरत्वादाक्षेपङ्प एव स्यात्‌ । नैवं प्रसनो युस्यत इति । 

उदारक भारेभिः । सयं .बहुत्ियाविद ; छन्दोम्ये सद्वियामघुप्ियापतरामिविया- 

वेखानरवियांदु एतत्मस्ताव्रत. । विष्णुपुराण (३-५) वरणितरील्ा प्रथमतो. वैक्म्यायन- 
रिष्यतः, पश्वादादिखादथीतपूर्यलुवेदो या्ञवस्क्योऽयमस्य गैतमस्यं्षतः क्षिप्य इति 
चत्रषोपनिषदि (८-२३-७ ; ८-५-५४) ज्ञयते । 





अ.५.त्रा.७.] वृहदारण्यकोपनिषच्‌ २३५ 


गन्धवेगरहीता । तमपृच्छाम, कोऽसीति । सोऽत्रवीत्‌ , कबन्ध आथर्वण 
इति ॥ १ ॥ 

सोऽ्रवीत्‌ पतञ्जल काप्यं याञ्चिकांच, 'वेत्थ नु त्वं काप्य! 
तत्‌ बलम्‌, येनायश्च रोकः परश रोकः सर्वाणि च भूतानि संख्न्धानि भव- 
न्ती ' ति । सोऽरवीत्‌ पतञ्जलः छाप्यो नाहं तद्‌ भगवन्‌ वेदेति।। २॥ 

सोऽत्रवीत््‌ पतेञ्जरं काप्यं याज्ञिकं, वेत्थ जु त्वं कष्य! तम- 
न्तर्यामिणम्‌, य इमञश्च रोक परश्च रोक सर्वाणि च भूतानि योऽन्तरो यध- 
यतीति । सोऽ्रवीत्‌ पतञ्जलः काप्यो नाह॑ त भगवन्‌ वेदेति ॥ ३॥ 


पतञ्चलस्य । तमपृच्छाम । तं अहोतारं गन्धव वयं पृष्टवन्तः । किमिति । दं 
कोसीति । सोऽजवीटन्धवः । किमिति । अहं कवन्धं आथर्वण इति । नाघ्ता 
कबन्धः, अ्थर्वे[णः |पुत्चेत्यथेः । इतरत्‌ स्ष्टम्‌ ॥ १ ॥ 


सोऽ्रवीत्‌ पतञ्जलं काप्यं याज्ञिका । सः गन्धवः याज्ञिका 
यज्ञध्येतृनस्मान्‌ , तमध्यापकं काप्यन्चात्रवीदित्यथैः । तदेवाह वेत्थ नु तं 
काप्य तत्‌ सूतं--भवन्तीति । येन सतेण अयश्च लोकः भूलोकादिः › परश्च 
लोकः उरष्वखोकाः, चतुदेशमुवनानि, तद्यानि च सर्वाणि भूतानि संहन्धनि- 
येन सूत्रेण , सूत्रेण पुष्पाणीव, अथ (न्थ) नेन विष्टव्धानी्यर्थः -- तदेता लवं 
वेत्थ किमिति प्रभः । सोऽब्रवीत्‌ पतञ्जलः काप्यो नाहं तदद्धगवन्‌ 
वेदेति। स्यष्टोऽथैः ॥ २ ॥ 

एवे स्रं पष्ट जन्तयांमिणं पपरच्छेत्याह--सोऽत्रवीत्‌ पतन्जलं काप्यं 
याह्ञिकांथ । पूषेवदथैः । प्रसनमेशह वेत्थ लु त्वं काप्य तमन्तर्यामिणं 
-- वेदेति । य ईइमश्च रोकं परश्च रोकमन्तरो यमयति, सर्वाि च भूतानि 
योऽन्तरो यमयतीति यच्छब्दद्रयान्वयः । शिष्टस्य सख्ष्टोऽ्थः ॥ ३ ॥ 





पणि 


आर्येति । पूर्व भुख्युप्रस्े दुहिता गन्धर्वग्दीतोक्ता; इह भायां । स गन्धर्वैः सुधन्वा 
भङ्िरखः ; भ्यं कबन्ध साथर्वैमः । 

वेत्थ यु स्वमिति । एवमेकवचनादिबरत्‌ पतज्ञङं प्रत्येव प्रश्नः । याह्ञि्मनामपि 
भ्ोत्तवत्त यालिग्रवेतुक्तम्‌ । यद्रा सवौन्‌ भत्थेव प्रश्नः ! युरबोषतं रिष्यविशिष्युवैभि भ्यम्‌ । 


२३६ श्रीरङ्गरामानुजसुनिविरवितमाष्ययुक्ता [अ.५.्.७. 


सोऽब्रवीत्‌ पतञ्जल काप्यं याज्ञिकांध, यो वै तत्‌ काप्य ! छतं 
बिचयाद्‌ तश्च^न्तयामिणमिति, स ब्रह्मवित्‌ स लोकवित्‌ स देववित्‌ स 
वेदवित्‌ स भूतवित्‌ स आत्मवित्स सर्वविदिति । तेभ्योऽत्रवीत्‌ । तदहं 
वेद । तचत्‌ त्वं याज्ञवल्क्य ! घतमविदरस्त्ान्तयामिणं बह्मगवीरुद- 
जसे, मूधा ते विपतिष्यतीति ॥ ४॥ ` 


वेद वा अहे भौतमं ! तत्‌ घतं तश्वान्त्यामिणमिति । 





सोऽब्रवीत्‌ पतञ्जल काप्यं याज्ञिकांश्च । पूषैवत्‌। यो षै तत्‌ काप्य 

घतं विचत्‌ तश्वान्तर्यामिणमिति । इतिशब्दः प्रकारवचनः । हे काप्य ! तत्‌ 
सूम्‌, तश्चन्तर्यामिणभ॑स्मयुष्टम्‌ इति असदवगतपरकारेण यो विचादिथेः। स॒ ब्रह्म- 
वित्‌-सर्वषिदिति। स एव पत्रह्मवित्‌ । स एवं तन्नियम्यलोकदेव| वेद] मूत - 
वित्‌ । स एव आत्मवित्‌ परमालवित्‌ । परब्रह्मणः परमास्मलप्रतारं स एव जाना- 
तीत्यथः । स एव च मपैवित्‌ इत्येवं(वम्‌ ?) तेभ्योऽवीत्‌ । तेभ्यः काप्ययाङ्ञिकेभ्यः 
स गन्धर्वोऽवीदिद्यथैः। [“अज्ञातज्ञानार्थोऽयं प्रषः ; न वादिपराभवाथः। यज्ञातान्त- 
यामिकथनच्च सनियमकप्ररनसध्यम्‌ । अतो नैवं प्रष्टव्य ' मितयाशङ्कां वारयति' | 
तदहं वेद्‌ । तत्‌ सवैमहे जने इत्यथः । [ ततो नाज्ञातज्ञानाथोँयं मम प्रभ इति 
भावः" | ] तचे याज्ञवल्क्य सत्रमविद्रान्‌--विपतिभ्यतीति । तव्‌ सूत्रं 
तश्वान्तर्यामिणमविदित्य खं हे याज्ञवस्क्य ! ब्ह्मगू्रीः बक्षविदापणवन्धभूताः गाः 
-- गोरद्धितछ्की ' ति ठचि ‹ टिड्ढाणञ्‌ , इत्यादिना डीप्‌--उदजसे चेत्‌ 
कार्यसि चेत्‌ , ते मूर्धा पतिष्यतीति याज्ञवस्क्यस॒दारुकः शशशपेत्यथैः ॥ 9 ॥ 
` भत, वेद्‌ वा अहं गोतम तत्त तश्वास्तयामिणमिति याज्ञवस्क्यख 
परतिक्चनम्‌ । हे गोतम ! तत्‌ सूत्नं तश्वन्तयीमिणं त्रया प्षटमहं वेदेवेव्य्थः । एव- 


1. तलियाम्यदेवसोकभूतादि. क. ¢, ऊुण्डलितिद्रयं क, कोशमत्रे । 8. ङे 
समान्ते, क. | । 


अ.५ब्रा.७. ] बृहदा रण्यकोपनिषत्‌ २३७ 


योवा इदं इथिद्‌ जयात्‌ वेद्‌ व्रदेति ; यथा वेत्थ › तथा ब्रृहीति ॥ ५॥ 
स होवाच - वायुर्वै गोतम ! तत्‌ छतम्‌ । वायुना वै गीतम ! चतरे 
गायज्च रोकः पस्य रोकः सर्वाणि च भूतानि संदृब्धानि भैवन्ति । 
तसि गोतम ! पर्ष प्रेतमाहुः, व्यरतधिषतास्याङ्कानीति । वायुना हि 
गोतम ! वेण संरब्धानि मवन्तीति 1 एमेषेतेत्‌ याज्ञवल्कय !। अन्तर्या 
मिणं ब्रहीति ॥ ६ ॥ 
क्तं उदारक उवाच यो घा इदं -- ब्रूहीति । यः कषद सरवजञदम्भोऽपि 
कश्चित्‌ लोके अमिदं वेद इदं वेदेति केषं वाचः त्रृयादपि । तेन किं फलः 
मित्यर्थः । अतक््वं यथा वेत्थ तथा ब्रूहि । येन प्रकारेण वेत्थ, तेन प्रकारेण 
हि । किम्‌ , अ वेदेति केवलवि क्षत्यनवचसा च्वयसीत्यथेः ॥ ५ ॥ 

ख होवाच रायु भतम तस्म । हे गौतम ! तत्‌ सूतं त्या पृष्ट 
वायुरेवेतयथः । वैरब्दोऽवधारणे । वायोरेव सर्वैलोकमूताधारस सूरक्षणमस्ती- 
ताह वायुना वै -- भप्रन्ति । उक्तेऽथं गमकमाह तस्व गोतम -- 
भवन्तीति । यसत्‌ सर्शणि वायुना अधितानि, तसादेव हेतोः उक्तान्तप्राणस्य 
परषस्या्गानि उस्सूलमास्यानीव विललस्तानि भवन्ति ! भत एवं जनाः मृतस्णाङ्गानि 
व्यससिषते्याहुः । अतो वायुना संहन्धानि सवेकोकभूतानीति स याज्ञवल्क्य 
उवाचेति संबन्धः । व्यस्सिषत । ठंड । उक्तमथेमुदारकः अङ्गीकरोति । 
एवमेवैतचयाज्ञवन्क्य । भवतेतदेवम्‌ । इतरद्‌ रदीतयाह अन्तयामिणं ब्रूहीति । 
स्ष्टोऽथः ॥ & ॥ 


गारगात्राह्यणे हि अन्तरिक्षलोकल्य वायूपजीन्यलकथनात्‌ तदुपरि भनेकरो्वेणेनाच 
वायोर्चिकषैः प्रतीतः पतक्लटप्ररलसमाधानमुखेन निरस्यते; परदेवता च॒ तदा अनुक्ता 
प्रख्याप्यते ! नद्याण्डान्तर्मतानां सवषां लोकानाम्‌ , एकोपरि अन्यो यथा न पतेत्‌ तथा बाह्येन 
वायुना, तत्रत्यप्राणिनाश्च संषैधामभ्यन्तरेण च विषटन्धतात्‌ मूतेभूतत्रयोपादानस्य वायोवेरिष्ठ- 
ल्म्‌। ° तसिन्नपो मातरिश्वा दधाती ' त्युक्तरीत्या तस्य ॒तद्विटन्धसख च तदधिक्ख च 
सर्वस्छान्तयाभी परमत्मेति चात्र निगद्यते । 
ध एथिन्यबग्न्यन्तरिश्चचायुधवादिलदि्वयम्‌ । 
चन्द्रतारकं भक्ञ्चे तमस्यचिषि भूततः ॥ १ ॥ 
प्राणे वाच्यश्चिणि भोरे चित्ति लच्यात्मद्चम्दिते | 
विद्धने रेतसीहो कस्लग्टतोऽन्येषु चेतरैः ॥ २ ॥ 


२३८ श्रीरञ्जरामानुजमुनिविरचितमाष्ययुक्ता [ अ.त्रा-७. 


यः पृथिव्यां तिष्ठन्‌ पृथिव्या अन्तये य॑ पृथिवी न वेद, यस्य 
पृथिवी शरीरम्‌, यः पृथिवीमन्तरो यमयति, एष त आत्माऽन्त्याम्य- 
मृतः ॥ ७ ॥ 





याज्ञवल्क्य आह यः पृथिव्यां तिष्ठन्‌--एष त॒ आत्माऽन्तर्याम्य- 
मृतः । प्रथिव्यां स्थितः तदन्तगेतः तदवेधः तच्छरीरकश्च सन्‌ योऽन्तःमविर्य 


कायक व मणी जा ण्यो 
५.4) 9 > 





मरतयशारी आमेत्यथेः । अत ते आत्मेति व्यतिरेकनिरदेशादन्तर्यामिणो जीव- 
व्यतिरेकः सिद्धः, अग्रतत्वविरोषणाच सिद्धयति । तद्धि विशोषण जीवन्यावरस्यर्थम्‌। 
अन्तयामी ते जसमेदयुक्ते आलमचब्दस् स्वखूपवचनलदङ्कया जीवभ्यावृत्तिमं प्रघ 
तीति हि अमृत इुक्तम्‌ । जीवखामृतखसिद्धेः षरमात्मपरसादाधीनतान्न तत्‌ 
तस्य निरुपाधिकमिति निरपाधिकाम्रतव्व्चाली आतमा परमाव । अत्र॒ अग्रतख- 
स्योपा्यनुक्सया निरुपाधिकलसिदधिदरष्टव्य | . 





पृथिव्या इति पञमी ; अदूभ्योऽन्तर इायनुरोधान । अन्तर इयस्य सुक्ष्म इति 
वा मबहिरिति वाऽर्थः । ठेन परथिव्यन्तगतत्वषिद्रिः । एव प्रथिष्यां तिष्ठन्निति बहिः 
स्थितिरुच्यते । शेषमस्मदीये भाचायैभाष्यतत्परय विस्तरेण दर्व्यम्‌ ¦ यद्य प्रथिवी 
ञसीरमिति । ननु शरीरत्वं नाम नेन्दियाभ्रयमत्वमथाश्रयतादि वा ; नैयायिकोक्तत्य तस्या्मा- 
भिरनम्युपगमात्‌ । तत्र यस्येति षष्ठयर्थस्य निरूपितःवस्य सुखमनन्धयाच । न वान्तःपविश्यनियभ्य- 
त्म्‌ ; तस्य यः परथिवीमन्तरो यमयतीत्युकतया पौनसक््यादिति चेत्‌ - न ~ अनुक्तयोः 
नियमेन धार्यतवरेबत्वयोरेव गोबरीषर्दन्ययेन शरीरपदविवक्षितत्वात्‌ ¡ चेतनाप्रथक्िसड द्व्य 
त्वरूपं वा शरीरत्वमत एव न्या. सिद्धाञ्ञनदश्चितभिति कृत्वा तदस्तु इह विवक्षितम्‌ । तेनेव 
सर्वदा नियम्यर्वायेत्वदेरर्थात्‌ सिद्धा न शरीरपदस्यानेकाथंकल्पनापततिरूपदोषोऽपि | 

एभित्रीपदस् अचेतनपूषिवीमात्रपरत्वे तस्याः वेदितृलप्रसक्त्यभवेऽपि , *यं प्रथिवी न 
वेदे, ्युक्ति ° न पथिब्यामग्निधेतव्यो नान्तरिक्षे न दिवि › शयत्र ° नान्तरिशच ' इधयादिवत्‌ 
सिद्धानुवादमात्रम्‌ । धात्मपर्यये, “ यमात्मा न वेदे ° ति अवदय वक्तव्यम्‌ । तथा च परमात्मनो 
वेदनविंषये चेतन बयात्मा पृथिग्या्यवेतनतुस्य इति स्यरलनमदुबरदफलम्‌ । मननुवादलमभि- 
खाय › ‹ यं पृथिवी न वेदे ° त्यस्य, प्धिव्यमिमानिदेवता न वेदेखयेरवीकरे , “य; पूथिन्यां 


अ.५५.ब्रा.७.] बृहदारण्यकोपनिष्त्‌ २३९ 


अल प्रभरानुरप्येण, ‹ इस च लोकं प्रच्च रोकं सर्वाणि च मूलानि योऽ- 
नसे यमयत्येष त आमन्तयामी › इति एकेनैव निरदेरोन सर्वन्तर्ामिणः उदा-_ 
र्कं प्रति, ८ ते भामे › त्यामलग्रतिपादनसंभवात्‌ , _‹ यः परथिव्यां तिष्ठन्‌ , 
‹ योऽप्यु तिष्ठन्‌ › इत्यादिप्यायोपदेरबाहुव्यै किमर्थमिति चेन्न -- प्रथिव्यादिके 
एकेक्वस्तुनि प्रत्येकं परिपूणैत्वेन नियन्तृतया खितिन्ञापनारथत्वेन_ सार्थक्यात्‌ । 


नप्‌ न्भ 


परिपूणेवच्च अणुमातेऽपि वस्तुनि स्थितस्य निरवधिकरषह्ण्यविसिष्ठतया प्रतिपत्ति- 
योम्यलमिति न्यासुरयर्वाक्यान्ययाधिकरणे वणितम्‌ । इदं हि पू्णैवं॑नैकेन 
पूर्वोक्तरीत्या निर्देरोन सिद्धयति । ननु, ‹ सर्वाणि च भूतानि योऽन्तरो यमयति, 
ते मे त्रूही › ति, ‹सवमूतानामप्यन्तयामी एकोऽस्ति, स वक्तव्य › इति प्ष्टवन्तमुदा- 
ठकं प्रति, `" परथिव्यन्त्ाम्येव ते अन्तर्यामी, जखन्तयाम्येव ते अन्तर्यामी ! ति 
पथिग्याचन्त्यामिणश्च उदाख्कन्तर्यामिणश्वामेदवोधनमसङ्गतम्‌ ; अन्तर्याम्येक्यस 
प्रागेव निश्चितत्वात्‌ । अतः स॒ तं अ्मेत्यताससब्दो नान्तयामिवचनः; अपि 
तु स्वरूप्वचन इस्येव युक्तमिति चेन्न -- आसखब्दस्य रोषवाधारलायर्थकत- 
तिन्‌ ) इयादवप्येकरप्याय पथिव्यभिमानिदेदतगं ति्टन्निर्थ इष्यताप्‌ ! तर्हिं अचेतनान्तयौ- 
भित्व न िडगेदिति चेत्‌~अचेतनविशिषदेक्तारूपचेतनेऽन्तयोमितम्‌ उच्यमानप्‌ भवाधात्‌ विद 
ष्यविशषणो मयनिरूषरिते खरसतः सिद्धमिति कथनीयम्‌ । तर्हि, य भात्नि तिष्ठन्निति पयीयः 
भ्िमर्थं इति चेतत्‌ ~ अधिमानिदेवताविरि्तजीवनां अद जीवातमस्वक्पद्य च तच्छरसीरतप्रति- 
बोधनयेति । परन्तु प्रथिग्यादिपदमभिमानिदेवतायां न युख्यदृत्म्‌ । श्रुतप्रकाहिक्ायामन्त- 
यौम्यधिकरणे, ‹ सैष वेदेषु", ° सर्वषु यश्चिषु ' इति वेदयहपयोययोरमि मानिदेवतापरत्वमभिदि- 
तपू; युणक्छियामःत्रविवक्षायां श्चरैरत्वायोयात्‌ ¦ द्रन्यव शरीरत्वात्‌ । तेनान्यत्रामिभानिदेवता- 
पर्यन्तवरिवक्षा नास्तीति ज्ञायते । परथिभ्यादितेजःप्यन्तप।ठनन्वरम्‌ इतयधिदेवतमिल्युप- 
संहारात्‌ एथिन्यादिपदानां देवतापरत्वेपि, भूतपदस्य अचेतनवरिरि्चेतनार्थक्तया यः सर्वेषु 
भूतेषु श्यत्रभूतपद्स्य च जीदपथन्तत्वेऽपि भाध्यात्सिकमरा्दिपयोयेष्च॒प्राणादिपदानि उप- 
क्रणमात्नपराणीत्येव खरसमिति वा स्वीक्रियतामिदयस्म्‌ । 
ठ्यासर्यैरिति । भह्परञ्चरणारेथ नाससहस्लमाष्ये पणेत खतएव्ावाप्तसमसव- 
कामत्वमित्युक्तय । यथा हि जीवः एकस्मिन्‌ शरीरे निविशोऽन्यश्चरीरक्च्छेदेन कतैव्य न चु 
क्षमते, परिकरवेकल्यात्‌ ~ न तथाऽयम्‌ ; संकलमात्रखाध्यसर्वैकरत्वदिलादि मान्यम्‌ । 


२५० श्रीरङ्करामानुजसुनिविरचितमाष्ययुक्ता [ अ.५.जा.७. 


याऽप्युपपत्तेः ते आत्मेति प्यधिकरणनिर्देशस्वारस्यभङ्गयोगात्‌ । ' पतिं विद्व- 
स्ये › त्यादिवाक्येर्विश्वरोषिणः कलय चिद्रवगततलात्‌ तेन॒ वाक्येन प्रतिपत्नस्ते 
आस = ते रषी प्रथिव्यादीनामन्त्यामीति प्रषट्धाथेः | ७ ॥ 








ते रषी परथिव्यादीनामन्तयासीवि प्रघच्चर्थं इति । यथा सूत्रस्य सवेलोकरर्वभूत- 
विषटम्भक्त्वं ्ेवोक्मिति तस्ण स्तस्य वरायुलमेव याज्ञवल्य्येन ज्ञापनीयम्‌ तवैव. सुवै रोकपुवै- 


तदन्यं प्रयोगः 


सन्तर्यामिणः पृथिव्यादि भन्तः प्रषरिद्य नियन्तृतवहूपं चेतनत्व प्रगेव ज्ञतमिति, “को पावन्तय- 
मीण्ि प्रश्नस्य जीवदभिन्नो वा भिन्नो वेति पश्चक्पतैव वक्तव्या; को देवताधिरोष इनि प्रक्नरूपता 
वा । तत्रेदं यज्कवत्वयस्योत्तरम्‌ । युव्रालोपनिषदीव स्वैमूतान्तरत्मेयनुक्वा ते आत्मेति 
वुरस्यायमाश्चयः ~ इममन्त्यामिणं जीवं न॒ मन्येथाः । भथ खड ॒देहेन्दियसंधातात्मनन 
निकाये निवि्टनामथोनामधिष्ठानदेवतायु, एथिव्यादिषु ~~ भारम्भकेषु, मोगम्यमोगद्थानमोगोप- 
करणेषु, देहेषु उपकरणे प्रणे, इन्दियेष वरगादिषु चनन्तर्वैतीं यन्ता भत एव तत्तच्छरीरकः 
कथं जीवात्मा भवितुमर्हति । न खट लां प्रति तदीयदेहेन्द्रियतदधिष्टानदेवतादीनां सर्वषां 
शरीरत्वम्‌ , तव वा ततसर्वनियन्तूत्वमस्वि । भतस्त्दधिक एवं तवान्तयम्येव कथित्‌ सः । भत 
एवम्भूतस्यान्तथौमिणस्तरदमिन्नत्वयोगात्‌ तरा प्रति भत्मत्वात्‌ तन्न्यायात्‌ एषोऽन्तयामी न 
न्नियमाणोऽध्मूोदिरूपजीवोऽपि ; किन्तखतोऽन्य इति । अत्र वाक्ये अमृतत्वे खृतषि- 
लक्वणतवै जीवविलक्षणत्वं विधेयम्‌ जीवामि न्नत्वे तदभिन्नत्वापत्या, " भहमेतत्सवान्त्यामी"ति 
तवालुभावापत्तिरिति , तत्य लननिरूपितात्मतात्‌ जीवरिलक्षणत्वमिति तदुपपादनाथं * त आत्मेति 
हेवुगर्भविरोषणम्‌ । एषोन्तयामी ते भसेखश्रयुज्य अनुवादह्पादन्त्यामिपदात्‌ प्रागेव त 
आत्मेति प्रयोगात्‌ ‹ तदन्तयामित्वमपि न मया विरेषतो ज्ञापनीयम्‌ , सर्वाणि भूतान्यन्तरो 
यमयतीति लयैवोक्ततया मूत्॑चम्दसाचेतनषििष्टवेतन एव हढतया सर्वचेतनान्तयामिल्तख सुप्र. 
इत्यादित सूघ्वितम्‌ । यथा त्दभिन्नलमन्तयामिणि दया खीकं न शक्यते-तथाऽसदमिन्न- 
त्वमस्माभिः सवैरपीति स्वैभूतान्तरात्मनः सर्ववैलश्चण्यसिद्धिरिति । अमत इत्युकत्यैव देवताविसे- 
परोऽपि दर्रिंतः | बहमरदादीनां जननमरणभाक्त्वख प्रमाणगरिद्धतया परिशेषत्‌ नारायण एवामत- 
तववरिश्नमत्‌ ! श्रते हिरण्मय एवानन्तोऽ्च्युतो नारायगोन्तथीमी नारायणायुवाके निष्डषटः । 
इदं शाङ्करे तिद्विवत्छयानूदितम्‌ , ° य ईहगीश्वरो नारायणाख्यः परथि एथिवीदेवतां यमय- 
तीति । व्यच्छच सुबालोपनिष्दन्तयोमिग्रकरणे , ‹ यः पृथिवीमन्तरे सं चरन्‌-एष सर्वभूतान्त- 
रात्माऽपदतपाप्मा दिव्यो देव एश्चे नारायणः ` इति । भात्मसेऽप्यश्तोऽपहतधाप्मा दिव्यो देव 


एकोऽयम्‌ । 


अ्‌.५.ब्ा.-७.| बृहदारण्यको५निष्त्‌ २४१ 


योऽप्सु तिष्ठन्नद्धयोऽन्वेरो उपायो न पिदुयेस्यापदश्षरीरं योऽपोऽ ` 
न्तरो यमयदि , एष तत आत्माऽन्तयाम्यमृतः | ८ ॥ 

योऽप तिष्टन्नम्नेरन्तरो यमथिने वेद, यस्याथिर््ररीरम्‌ , योऽभनि- 
मन्तरो यथयि , एष त आत्माऽन्तर्याम्यसृतः ॥ ९ ॥ 

योऽन्तरिश्चे विष्टमन्तरिक्षादन्तरो यमन्तरिधं न वेद, य्यान्तरिशं 
दररीरम्‌ , योऽन्तरिक्षमन्तरो यमयति . एष त आत्माऽन्तर्याम्यमूतः ॥ १०॥ 

यो वायो तिष्टच्‌ वायोरन्तरो य॑ उयुने वेद, यस्य वायुः शरीरम्‌, 
यो वायुमन्तरो यमयति, एष त आतमाऽन्तयाम्यमूनेः ॥ ११ ॥ 

यो दिषि तिष्ठन्‌ दिवोऽन्तरो य॑ चोन वेद, यस्य चौ्छरीरम्‌ , 
यो दिवभस्तरो यमयति , एष त आल्माऽन्त्यम्यसतः ॥ १२ ॥ 

य आदित्ये तिष्ठन्नादित्यादस्तरो यमादित्यो न वेद, यस्यादित्यस्य- 
रीर , य आदित्यमन्तरो यमयति, एष तं आत्माऽन्तयाम्यमरतः ॥ १२ ॥ 

यो दिश्चु तिष्ठन्‌ दिग्भ्योऽन्तरो यं दिशो न बिदुयैस्य दिश्रीरम्‌ , 
ओ दिज्ञोऽन्वरो यक्ष्यति , एष त आत्माऽन्तयाम्यमृनः ॥ १४ ॥ 

यथन्द्रतारके ति्ैषन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद, यस्य 
चन्द्रतारकै शरीरम्‌, यथ्न्द्रतारकमन्तरो यमयति; एष त आत्माऽन्त- 
याम्यसृतः ॥ १५ ॥ 

य आकाशे तिष्रनाकराश्ादन्तरो यमाकाशो न वेद्‌, यस्याकाश्च- 

ररीरम्‌, य आकाशमन्तरो यमयति, एष त आत्माऽन्तयांम्यमृतः। १६॥ 

यस्तमसि ति्धरस्तमसोऽन्तरो य॑ तमो न वेद्‌, यस्य तमरसरीरम्‌ , 
यस्तमोऽन्तरो यमयति , एष त आत्माऽन्तयांम्यमरतः ॥ १७ ॥ 

यस्तेजसि तिरैस्तेजसोऽन्तरो यं तेजो न वेद, यस्य तेजश्शरीरम्‌ , 
यस्तेजोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यसतः । 

इत्यधिदैषतम्‌ । अथाधिथूनम्‌ ( १८ )- 

एवमप्सु अयौ अन्तरिक्षे वायौ दिवि आदित्ये दिश्षु चन्द्रतारके साकारो 
तमसि तेजसि चान्तर्यामिणसुक्ताऽऽह इत्यधिदेवततम्‌। उपदिष्ट (उक्त £)मन्तर्यामि- 
स्वरूपमिति रोषः। अथाधिभूतम्‌ । अन्तयामिस्वरूपमुच्यत' इति रोषः | ८-१८ 

1, उपदिद्यते क, 
1) 


२४२ श्रीरञ्जरामानुजमुनिविरचितभाष्ययुक्ता [ अ,५.्रा.७. 


यस्सर्वेषु भूतेषु तिष्टद्‌ सर्वभ्यो भूतेभ्योऽन्तरो य स्वांणि भूतानि 
न पिदुस्य सर्वाणि भूतानि शरीरम्‌, यः सर्वाणि भूतान्यन्तरो यमयति, 
एष त आत्माऽन्तर्याम्पमृतः | 

इत्यधिभूतम्‌ । अथाध्या्सभ्‌ ( १९ )- 

यः प्राणे तिष्ठन्‌ प्राणादन्तरो य प्राणो न वेद, यस्य प्राणरशरीरम्‌ , 
यः प्राणमन्तरो यमयति, एष त आल्माऽन्तयाम्यम्रतः ॥ २० ॥ 

यो वाचि तिष्ठ्‌ धाचोऽन्तरो य॑ वाङ्न वेद्‌, यस्य वाक्‌ शरीरम्‌, 
यो वाचमन्तरो यमयति , एष त आत्माऽन्तयाम्यमृतः ॥ २१ ॥ 

यशचक्ुषि तिर्धक्चषोऽन्तरो ये चक्चुने वेद, यस्य चश्चु्यरीरम्‌ , 
यशचक्ुरन्तरो यमयति , एष त आत्माऽन्तयाम्यमृतः ॥ २२ ॥ 

यदशोत्रे तिष्ठन्‌ श्रोत्ादन्तरो च भरोत न वेद्‌, यस्य ओत शरीरम्‌ , 
यरशरोरभन्तरो यस्यति, एष त आत्माऽन्तयांम्यमृतः ॥ २३ ॥ 

यो सनसि तिष्ठन्‌ मनसोऽन्तरो य॑ मनो न वेद, यस्य मनर्शरीरम्‌ , 
यो मनोऽन्तरो यमयति , एष त आलाऽन्त्याम्यमृतः ॥ २४ ¦ 

यस्त्वचि ति््स्त्वचोऽन्तरो यं त्वङ्‌ न वेद, यस्य स्वर्‌ शरीरम्‌, 
यस्त्वचमन्तरो यमयति, एष त आत्साऽन्तयाम्यमूतः ॥ २५ ॥ 

यो विज्ञने तिष्ठ्‌ षिज्ञानादन्तयो य॑ विज्ञानं न वेद, यस्य विज्ञार्म 
शरीरम्‌ , यो विज्ञानमन्तरो यमयति, एष त आत्माऽन्तयाम्यसृतः॥ २६॥ 


सर्वषु भूतेषु चान्तयामिणमुक्लाऽऽह ईइत्यधिभूतम्‌ । अन्तयामिखरूप- 
मुक्तमिति रोषः । अथाध्यात्मम्‌ । अन्तर्यामिर्वरूपमुच्यत इति रोषः ॥ १९. ॥ 

एवं प्राणे वाचि चक्षुषि श्रोत्रे मनसि खचि चोक्वाऽऽह यो विज्ञाने 
अमृतः । अत्र विज्ञानशब्दो जीवात्मपरः । समानपरकरणे माध्यन्दिनशाखा- 
यामलत्यविज्ञानश्ब्दसने, ° आत्मनि तिष्ठन्‌ › इति आसमरब्देन िर्ेशदनात्‌ , 
ज्ञानस्वषटपस तख तच्छब्दवाच्यखयोगाचति द्रष्टव्यम्‌ ॥ २०-२६ ॥ - 


सवैणि भूतान्यन्तरो यमयतीति यत्‌ संमुग्धभुक्तम्‌ , ततो जीषात्मान्तर्यामित्वमपि 
इातप्रायमियमिप्रेयानुक्दति यो विज्ञाने तिष्ठन्नियादि । 


अ. ब्रा.७. | बृहुदारण्यकोपनिषत्‌ २४२ 


यो रेतसि तिष्ठन्‌ रेतसोऽन्तरो य रेतो न वेद, यस्य रेतष्दरीरम्‌ 
यो रेतोऽन्तरो यमयत्येष त आत्माऽन्वर्यम्यमृतः । 
अदृष्टो द्रष्टा अश्चुतरश्रोता अमतो मन्ता अविज्ञातो विज्ञाता; 
नान्योऽनोऽत्ति द्रष्टा, नान्योऽतोऽस्ि श्रोता, नल्योऽतोऽस्ति मन्ता, 
नान्योऽतोऽस्ति विज्ञाता; एष त॒ आत्माऽन्तर्याम्यमतः । अतोऽन्यदार्तम्‌ । 
ततो होदालक आरुणिरुपरराम ॥ २७ ॥ 
इति पञ्चमाध्याये सप्तम ब्राह्मणम्‌ 


एवै रेतखन्तर्ामिणमुक्ताऽऽह अदृष्टो द्रष्टा -- विज्ञाता । अल 
रत्वे छपसाक्षाकारश्चम्‌ । न तु ॒चछुन्यज्ञानक्त्वम्‌ ; तस्य॒ परमासन्य- 
संभवात्‌ ! श्रोतृतं चनब्दसाक्षात्कारवत्वम्‌ ¦ मन्तृ रन्तम्यविषयसाक्षाकतरलम्‌ । 
विज्ञातृस्वे विज्ञानशबव्दितनिदिष्यासनविषयमाक्षाक्कततवम्‌ । द्रघखादिकं जीवसया- 
प्यस्तीति अदृ्त्वादिना द्रत्वादिक विरोधितम्‌ । ताश्च तत्न जीवस्या्तीति भः । 
अत च द्र्लादौ उपाध्यनुकतेः निरुपाधिकद्रत्मर्थसिद्धमिति द्रट्यम्‌ । नान्यो 
विज्ञाता! एष त आल्माऽन्तयाम्यमृतः । अतोऽन्यदार्तम्‌ । अन्यशब्ददिः 
सर्वनास्नः पू्ैनिर्दिष्टठसदयान्यपरत्स्य, ‹ समनेषु पूवखात्‌” (* समाने पूर्ीक्छात्‌ १) 
इति साप्तमिकाधिकरणे स्यवखितत्वात्‌ अत्ा्यन्य्चब्देन पूवेनिर्दिषटादष्टवादि- 
विरोषितनिरुपाधिकरूपादिसाक्षाक्कारादिमतो निषेध उपपद्यते । जीवस करणायत्तज्ञान- 
त्वात्‌ अन्यसतस्सदयोऽद््ो द्रष्टा नस्तीत्यथेः । एवमुत्तरलापि इष्टव्यम्‌ । शिष्ट 
स्यष्टम्‌ । ततो होदारक आरस्णिरुपरराम । पूर्ववत्‌ । (२७) 
(१) इद्च ब्राह्मणमधि्कत्य समन्वयाध्याय द्वितीयपादे चिन्तितम्‌ । धयः 
पृथिव्यां तिष्ठन्‌ ' इत्यारभ्यान्तर्यामिन्राह्मणेऽधिदेवतमधिञोकमभिवेदमधियन्ञमधिमूत- 
मध्याद्मञ्च अन्तरवधित्तसेनोक्तोऽयमन्तयामी जीवं ९व ध्यात्‌, वाक्यरोषे, ' द्रष्टा 
्रोते'ति करणायततज्ञानव्वोक्तेः। न च-दरनश्रवणादिशब्दः ख्पशब्दादिसाक्षा- 
छदृष्टः अश्रतः इयेवेपदैः यं प्रथिवी न वेदे्युकतरथपरिग्रहः ! परमारभनोऽन्यसखय जीवस्य 
सत्वात्‌ कथमन्यनिषेध इलयत्र॒ तदर्थमाह अन्यञ्चन्ददेरिति ¦ सृक्चान्येति | सद्खछ- 
रूपान्येयथः । साप्तमिकेति । (मी. --!-2.) त्व, ' समने पूर्ववत्वदुतपन्नाधिकरः 
खात्‌ › इति प्रथमं पूर्ैपश्चसूत्रम्‌ । ‹ समानभितरच्छयेनेनेति वाक्यं विषयः । 


२४५ श्रीरज्गरामानुजसुनिविरचितमाष्ययुक्ता [ .५.्रा.७. 


त्कारपराः । तादशाक्षात्कारवच्छश्च परमात्मनोऽपि संभवतीति वाच्यस्‌-तथा हि 
सति, ˆ नाऽम्योऽतोऽलति बरष्े ' ति तदतिरिक्तद््निषेधानुपपत्तः। जीवस्यैव तदति- 
रक्तस्य रूपादिसक्षात्तास्वतः सत्वात्‌ । द्ष्ादिशब्दानां करणायत्तज्ञानक्त्वायेक- 
तथा जीवपरत्वे तु जीक्व्यतिरिक्तस्य करणायततज्ञानक्तो निषेध उपपद्यते ; ईश्वरख 
क॑रणायत्तज्ञानवक्तामावादिति पूथैपक्षे परति -- उच्यते, “ अन्तर्यम्थधिदेवाधि- 
ोकादिषु तद्ध्मव्यपदेश्चात्‌ ' । अधिदैवाधिखोकादिषु श्रयमणोऽन्त्यामी परमा- 
समैव ; सर्वमूतान्तरलामृनत्वदेः प्रमासधर्मसख श्रवणात्‌ । अथेखो्ादयो माध्य 
न्दिने द्रष्टव्याः । अन्यरष्ठस्य पूवो खन्यायेन पूैनिर्दिष्टादष्टलादि विरो षितिनिर्‌ 
पाधिकरूपादिषाक्षाकवैन्तरपरसवेन वाक्यरोपोऽप्युधप्ते । 

न च सर्तमतद्धर्माभिखपाच्छारीरश्च ” । यथा खाते प्रधानम्‌ , ‹ अदष्टो 
दष्टे ' ति श्रतस्यादृष्टलविचिष्टद्धुतरस्य, सर्वान्तयामिलादेश्च तदसंभावितधर्मख 
श्रवणान्न प्रतिपा्यम्‌ -- एवं न जीवोऽप्यतर प्रतिाचते (चः) । 

८ उभयेऽपि हि मेदेनैनमधीयते " ! काण्वा माध्यन्दिन्योमयेऽपि अन्त- 
यामिणं जीवमिन्नमेवं आमनन्ति । माध्यन्दिना हि, ' थ आस्मनि तिष्ठच्नास्मनोऽन्तरः › 
इति, कण्वाश्चात्मपयायस्थाने, ' यो विज्ञाने तिष्ठन्‌ › इति आपद्ये विज्ञान- 
पदम्धौयते । अतो न जीवोऽन्तर्यामीति सत्तम्‌ । 

(२) ननु अस्मिनो ज्ञानाश्रयस्यं कथं विज्ञानशब्दवाच्यत्वमिति चेन्न - 
अस्याथंख वियत्पादे चिन्तिततरत्‌ । तथा हि -- ‹ यो विज्ञाने तिष्ठन्‌ !, ‹ विज्ञानं 
यज्ञे तनुते ! , ‹ ज्ञानस्वरूपमत्यन्तनिर्मभरं परमाथतः ' इति श्रतिस्मरतिमिर्ञानखद्प- 
तवेने'वस्मनः प्रतीतेन ज्ञाता आत्मा । अथवा ‹ यो वेदेदं जिघ्राणीति स आमा 

एष हि द्रष्टा श्रोता › इत्यादिश्रवणात्‌, अहं जानामि, अज्ञासिषमित्या्नुभ- 
वाच भगन्तुकञ्चानाश्रय एवे ; न स्वर्यं ज्ञानख्पः । ज्ञानरूपत्ववचनानि तु रक्षणि- 
कानीवयेवे पूवेपक्षे प्राप्त उच्यते--“ ज्ञोऽत एव » | अत एव = ‹ एष हि द्रष्ट 
श्रोता रसयिता घाता मन्ता बोद्धा कर्तां विज्ञाना पुरः › इति वि्ञनास्न पव 
1. खशपतस्येव, क. 
निरुपाधिकेादि । निरपाधिकं यथा तथा रूपादिखाक्षात्क्तेयर्थः । 


अ.५.त्रा.७. | बृहदारण्यकोपनिष्त्‌ २४५ 


जीवसय द्र्लवादिश्रतेरेव ज्ञानातकोऽपि सन्‌ स्वामाविकज्ञाना्रयश्च मवतीत्यथः । 
ननु विभोरात्मनः स्वामाविकज्ञानाश्रयतवे तज्ज्ञानसख सवेषदाथेसंबन्धात्‌ सार्ष्यं 


सवदा स्यादित्याशङ्कयाह -- “ उक्रान्तिगत्यागतीनाम्‌ › ¦ विभुते स्यादियं 
शङ्काऽपि, ° तेम प्रचोतेनैष आत्मा निष्कामति', ‹ ये वै क चासा्कोकात्‌ प्रयन्ति, 
चन्द्रमसमेव ते सवै गच्छन्ति , " तसाद्धोक्रत्‌ पुनरेके खोकाय कर्मणे ' इति 


जीवस्योक्रान्तिगत्यागतीनां श्रवत्‌ जीवो न विभुः । अतो न्‌ सर्वदा सान्या 
पत्तिरित्यथैः ¦ ननु शरीरादुक्रमणं नाम शरीरविषयकामिमानराहित्यम्‌ । तच्च विभो- 
रप्यासनः संभवतीत्यत्राह “‹ स्वाना चोत्तरयोः ” । चशब्दोऽवधारणे । विभुच्- 
पक्षे उ्रभख कथन्चित्संभवेऽपि उत्तरयोः गमनागमनयोः स्वाना = स्व्पेणेव 
संपायलात्‌ विभुत्वे तदसंभवः । किञ्च मूतकरणग्ामसंपरिष्वक्तस्येव, ' एतस्तेजोमा- 
तास्समभ्यददानो हृदयमेवान्ववक्रामतिः, ‹ शुक्रमादाय पुनरेति स्थान ; मिति दारीर 
एव स्वास्मनैव गत्यागतिश्रवणात्‌ वियुते च तयोरसंभवात्‌ न विमुरामा । ५ नाणु- 
रतच्छरतेरिति चेननेनराधिकारात्‌ ” । ° योऽय विज्ञानमयः प्राणेषु ' इति जीवं प्रस्तुत्य, 
‹ स एष महानन भप्मा › इति मह च्वश्चतेनाणुर्जीव इति चेन्न -- ‹ यस्यानुवित्तः 
प्रतिबुद्ध आतमा १ इति जीवेतरं परमात्मानमचि्त्य तस्येव तत्त महत््वप्रतिषादनात्‌ । 
^ स्वराब्दोन्मानाभ्याश्च '' । * एषोऽणुरात्मा चेत्ता वेदितव्यः › इति अणुललश्चणस्य 
स्वे वाचकराब्दश्रवणात्‌ , ‹ वासमद्तभागस्य शतधा कस्पितसय च । भागो 
जीवः स विज्ञेयः ' इति अणुपशै चह्तुदधत्य पन्मानत्वस्य जीवे भामननाचाणुरेव । 


नन्वणुत्वे सति एकदेशखथस्य कथं सकर्देह्यापिवेदनोपरम्भ इत्यत 
मतान्तरेण परिहारमाह “ अविरोधश्चन्दनवत्‌ ' । यथा इरिचन्दनविन्दुः दारी- 
रेकेदेशस्थोऽपि सकरदेहग्यापिनमाहादं करोति, एषं जीवोऽपि भविष्यति । ५ अब्‌- 
खितिवैरोष्यादिति चेचभ्युपगमद्धदि हि ” । हसिचन्दनबिनद्रदेदेदयादि्प- 
देशविशेषावख्ितिविरोषदस्त॒ तथाभावः, आस्मिन न देदाविरोषवस्ितिरस्तीति 
कथं तथालमिति चेन्न -- ‹ हृदि द्ययमसि › ति जीवस्यापि शरीसदेशविदोषा- 


लोद्छन्तरगल्यागलोः ` जोद्धन्तरगलागलयोः चुरमच्रीरोपाभिक्ेनोपयतया स्वस्पेणेव संपाद्तवमादन्मत्‌ 
स्थलमाह दिशति । एवं देहान्तः खप्नमुषु्तिस्थानगलयागती च व्रश्वये । 


२४६ श्रीरङ्गरामानुजमुनिविरवितभाष्ययुक्ता [अ.५न्रा.७. 


वसिल्यभ्युपगमात्‌ । अथ स्वमतेन परिहारमाह “८ गुणद्वाऽऽकोकव््‌ '› । वशब्दो 
मतान्तरघ्यावृद्यथेः । लोके यथां एकदेशख्यानामपि मणिद्युमणिप्रभृतीनां प्रमा 
व्यापिनी, एवमेकदेशयितस्यापि जीव प्रमाखानीयधमेमूतज्ञानव्याप्त्या सवौ- 
द्ीणुखदःखायनुभवसंमव्रत्नानुपपत्तिः । 

नन्वास्मव्यतिरिक्त ज्ञान नास्तीत्याह “ व्यतिरेको गन्धवत्‌ तथा च दरै- 
यति» । यथां गन्धस्य पथिवीव्यरिरेकः प्रत्यक्षसिद्धः, तथा, अहं जानामीति 
ज्ञानस्यासमव्यतिरेकः प्रयक्षसिद्धः । “ जानात्येवायै॒॑पुरुषः ' इति श्रुतिश्च तथा 
द्रयति । “ प्रथगुपदेशात्‌  । विज्ञानासनोः, प्रथकत्य = "न हि निज्ञातु- 
विज्ञतेविपरिखेपो विद्यते ' इति तपतद्वाचकराब्दैरेव ` प्थक्कु्, उपदेशदनादाल- 
धर्ममूतं ज्ञानमस्येव | नपु ज्ञानस्यास्मपेक्षया प्रथक्तवे , ‹ विज्ञाने तिष्ठन्‌ ! इत्या- 
दिश्रुतीनां का गतिरत्यत्राह “ तद्गुणसारतात्त्‌ तव्यपदेशचः पञ्चवत्‌ '” । तुराब्द- 
श्चो्य व्यावर्तयति । जीवे विज्ञानगुणस्येव सारमूतगुणलात्‌ विज्ञानमिति जीगो 
व्यपदिश्यते । यथा प्राज्ञस्य परमात्मनः आनन्दगुणपतारखत्‌, ‹ यदेष आकारा 
आनन्दो न स्यत्‌ › इत्यानन्दशब्देन व्यपदेशः । “ यावद्‌सममावित्वा्च न दोष- 
सदरीनात्‌ » । यथा गोत्वादीनां याव््रोध्यक्तिभाविवाटरोखवाचिमिगेवादिशब्दै- 
व्ैक्तिनिरदेशो दयते, एवमेव ज्ञानखूपधर्मसख यावदात्मभावितवात्‌ तद्वा चिनाशज्ञानश्देन 
धर्मिणो व्यपदेशो न दोषयेत्य्थः । अन्न चकारात्‌, ज्ञानवत्‌ जलिनोऽपि सप्रका- 
शत्वेम, ज्ञानमिति व्यपदेरो न दोषायेति समुचिनोति । 


ननु दुपुप्त्यादिषु ज्ञानाभावान्न ज्ञानस्य यवदाप्मभाविधर्मलम्‌ । तताह 
५ पुस्वादिव्वसख सतोऽमिव्यक्तियोगात्‌ !› । यथा सर्वदा विद्मानख पुंस्खव्यज्ञक- 
धातोः यौवने अभिव्यक्तिः, एवे सर्वदा विदमानस्यापि ज्ञानस्येन््रियसंप्रयोग- 
दश्ायामभिष्यक्तिः । अतश्च ज्ञानस्वखूपोऽणुरात्मा ज्ञाता च । 
नु [ वि] ज्ञानरूप एवात्मा वियुरस्तु, तत्ताह--“नित्योपलन्ध्यनुपरञ्धि- 
भरसङ्गोऽन्यतरनियमो वाऽन्यथा ” । कं सर्वगत आमा उरुन्धेरेव वां अनुप- 
रन्वेरेव वा हेतुः, उतोमयतर । जाद्यपक्षद्रये उपरुन्धेरेव वा अनुपलन्धेरेव 
1. एथगुपदेन्ञ, क. 2, तद्राचिशब्देन क. | 


अ.त्रा.ऽ.] बुहदारण्यकोपनिष्त्‌ २४७ 


वेत्यन्यतरनियम` स्यात्‌ । तृतीयपक्षे सर्वदा उपलब्ध्यनुपकन्वी स्याताम्‌ । तत- 
श्चोपटम्भानुपलम्भौ पर्यायेण इद्यमानौ नोपपचेयाताम्‌ । अणोज्ञानस्वरूपस्थेवत्मनः 
इन्दियसंप्रयोगादिकारणमहिश्चा कादाचिकी धर्मभूतनज्ञानाभिव्यक्तिरिति सिद्धान्तपक्षे तु 
नानुपपत्तिरिति खितम्‌ । 


(२) तथा तत्रैव पदे---“ क्ता शाख्राथैक्वा " दिति प्रतिपादिते जीवानां 
क्त्वं न परमाप्मायत्तम्‌ । तथात्वे हि प्रवृत्तिनिवृत्योः सारमश्चिकावत्‌ अश्छतन्त 
जीव नियो जयतोः विधिनिषरधशाखयोरानर्थक्य स्यादिति पूवेपक्षे प्रप्त - उच्यते - 
“पातु तच्छतेः  । तुशब्दः पक्ष व्यावर्तयति । तच्च कत्वं परात्‌ = परमात्मा - 
यत्तमित्यथः । ‹ य आत्मानमन्तरो यमग्रती , ति तक्लसख ॒परायत्तभवणात्‌ । 

नम्बेवे विधिनिपेधश्नाल्लानथक्षयम्‌ । तवाह “'कृतप्रयलयेक्षस्तु विष्धितप्रति- 
पिद्धावेयथ्यादिम्यः "| परमार जीक्छतं पूर्वप्रयलगपेक्ष्य तदनुमतिदानेन पवतंयति । 
एवैसति विषिप्रतिषेधवैयथ्यांनुमाहकत्वादिकं सिद्धति । स भगवान्‌ पुरुषो्तमः 
अवृ्ुसमसकामः सर्वज्ञः स्वश्वरः सत्यसंकट्पः स्वमाहास्यानुगुणरीखपवृ्त, 
' एतानि कर्माणि समीचीनानि, एतान्यसमीचीनानी ? ति कमेदरिविध्य॑ संविधाय, 
तदुपादानोचितदेहेन्दियादिकं तन्नियमनशक्तिश्च सर्वषां क्षेततज्ञानां सामान्येन पदिदय, 
स्व्छासनावबोधि शसाखन्च प्रददयै, अन्तरात्मतयाऽनुपरनिदय अनुमस्तृतया च नियच्छं- 
सिष्ठति । ते च क्षेज्ञाः तदाहितश्चक्तयः तथदिष्टकरणकरेवरादिकःः तदाधारः 
स्वयमेव स्वेच्छानुगुण्येन पुण्यापुप्यषपे कर्मणी उपाददते । ततश्च पुण्यद्टपकर्ं 
कारिण स्वक्चासनानुवरपिने जञात्वा धर्माथकाममे्षै्बैधैयति ( ते ) ! शासनातिवर्तिनच्च 
तद्धिपथेयेण योजयति । अतः स्वातन्ञ्यदयाद्ुसवा दिवैस्यचोचस्य नाक्काः । ढया 
हि नाम स्वाथेनिरपेक्षा परदुःखासहिष्णुता । सा स्वश्ानातिदत्तिम्यवसायिन्यपि 
वर्तमाना न गुणायावकस्पते । प्रसत अपुस्तवमेवाऽऽवह ते । तन्नि पव तत्र गुणः | 
अन्यथा शाघुनिम्रहादीनामगुणलवपरसङ्गात्‌ । सखशासनातिदित्यवक्ायनिवृत्तिमत्तण 
अनायचन्तकल्योपचितदुर्विषहानन्तापराधानङ्गीकरिण निरतिशयदुखसंडर धये स्वयमेव 
प्रयतते । यथोक्तम्‌ -- 


1, परायत्त, क, 2. सर्वं विधाय, कृ, 


२४८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्त) [ अ.५न्रा.. 


८ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्‌ । 
ददामि बुद्धियोगे तं येन मामुपयान्ति ते ॥ › इति । 
ननु कूपे पतन्तं बाख्कं इष्ट उपेक्षमाणस्य, अनुपतिं कृतवतो वा पुसो 

नर्ण्यादिप्रसक्तिवत्‌ खाहितकर्मभवृततयुरुषविषये उपक्षकतवे वा, अनुमन्तृत्वे षा, 
प्रयोजके वा सर्वैश्वरस्य तस्य निर्दयलादिकमवदयम्भावीति चेत्‌" -- शाघ्- 
प्रवर्तनमुखेन सामान्येन अदहितप्तर्तिनिवारणस्य इततात्‌ नेोपेक्षणम्‌ । तत्तसवृत्ति- 
कलि विरोषतो निवारकलामावरक्षणसुपिक्षकत्वै तु स्वतन्त्रस्य न पयैनुयोच्यम्‌ । 
एतादृशशातन्न्यमेव दोष इति चेत्‌ -- तत्र फ प्रमाणम्‌ £ न प्रयक्षम्‌ ; तस्ये- 
श्वरविषये भप्माणत्वात्‌ । नाप्यनुमानम्‌ । तत्र हि किमीश्वरास्यं धर्मिणं शासरेक- 
समधिगम्यमभ्युपेत्य तत्स्वातन्त्यस्य दोषवमनुभीयते, उतानभ्युपगम्य £ अनभ्युपगमे 
हेतोराश्रयासिद्धिः। अभ्युपगमे घर्मिम्राहकेण शाश्चेण तस्य गुणत्वेन प्रतिपन्नवात्‌ 
कारात्ययापदिष्टवम्‌ । चिकीरषापूवकङ्ृतिमच्वेन रार्मज्ञिकाविरुक्षणतया जीवख 
कत्वात्‌ न शाखानर्थक्यम्‌ ; पवर्तकन्ञानचिकीर्षो्ादकत्वेन साफल्यात्‌ । काख- 
दविवत्‌ साधारणङ्कतिहेतोरीश्वरस न वेषम्यादिप्रसक्तिश्च । उक्तश्च भगवता पराशरेण-- 

' निमित्तमातमेवासौ खञ्यानां सगेकर्मणि । ? 
इति ! निमित्तमात्रं = साधारण [कारण १) मघ्रमित्यथः । गीतन्च भगवताऽपि -- 

४ तस्य कर्तारमपि मां विद्धयकतीरमन्ययम्‌ ॥ 
इति । साधरणश्कर्तारं विद्धि । असाधारणकतारं न विद्धीति हि तसथः । उक्तश्च 
व्यासैः -- 

८८ वेयथ्य यावता न स्यात्‌ विधानप्रतिषेधयोः | 

नियन्तूच्चतेसतावान्‌ सङ्कोचो न स्वतः प्रः ? ॥ इति । 
नन्वेवं साधारणकारणे ° २व स्वकार्योयतिसंमवे ईश्वर प्रयोजकवासुमन्तु- 
त्वादिकै ८ अनुमन्तृ प्रयोजकतवादिक्ं १) कतोऽभ्युपगन्तव्यमिति चेत्‌ -- 
क्पनायामेवेदश्चचोचावकाक्चः । ` अन्तःप्रविष्टः शास्ता जनानां सर्वाता ? ; ‹ एष 
दयेव पाधु कमै कारयती › व्यदिप्रमाणप्रतिपन्नारथं ईेदशचोघानक्कराशादिति सितम्‌ । 
1. चेन्न, क्‌ 2. साधारणं कतोरं, क्‌, 3. कारणत्वादिभिरेव, क. 


अ.५त्रा.८. ] ब्हदारण्यकोपनिषत्‌ २४९ 


क ५-- £, 
अथ ह वाचक्रव्युयाच-- ब्राह्मणा भगवन्तो हन्ताहमिमं दौ प्रौ 
प्रक्ष्यामि । ती चेन्मे वक्ष्यति, न वै जातु युष्माकमिमं कथित्‌ ब्रह्मों जेतेति। 





(४) तथा प्राणपदे -- जीवस्य यत्‌ स्वमोगसाधनशरीराथधिष्ठतृत्म्‌, न तत्‌ 
परमासायत्तमिति पूर्ैपक्षे उच्यते -- ““ उयोतिराद्यधिष्ठानं तु तदामननात्‌ प्राण- 
वता शब्दात्‌ › । प्राणक्ता जीवेन सह उ्योतिसदीनाम्‌ अग्न्यादिदेक्तानां यत्‌ 
प्राणविषयमधिष्ठानम्‌ = जीवेन अम्यादिदेवतामिश्च क्रियमाणं प्राणकर्मकाषिष्ठानै यत्‌ , 
तत्‌ तदामननात्‌ = तस्य परमममन आमननात्‌ संकटपदेव भवति ; / योऽगनी 
तिष्ठन्नभेरन्तरो यमिने बेद यस्याभिः शरीरं योऽभिमन्तरो यमयति, , य आस्मनिं 
तिष्ठन्‌ › इत्यादिशब्दात्‌ । ^“ तस्य च निधघ्यलात्‌ „ ¦ सर्वेषां परमातमनाऽधिष्ठिततवस्य 
याक्स्वरूपमविलाचेति सितम्‌ । प्क्ृतमनुसरामः ॥ (५-७.) 


अथ ह वाचक्नव्युवाच । अन्तयामित्राह्मणे प्रसिद्धे जश्षविदि उदा- 
ल्के याज्ञवस्व्येन पराजिते, सर्वषां बराह्णानामेवमेव पराजयो भविष्यतीति मन्य- 
माना गाग, ' मतिपक्षीमा ते मूर्धा व्यपप्तत्‌ ' इति याक्ञवेरक्यस्य सक्रोधोक्तथा 
भीत्या पूतैसुयरताऽपि ब्राह्मणानुज्ञां पराप्य पुनः परष्टुकमा अनुज्ञादानाय ब्राह्मणानुवा- 
चेत्यर्थः । ब्राह्मणा भगवन्तो हन्दाहं - बक्मों जेतेति । इन्त! हे भगवन्तो 
जाह्मणाः | इमं याज्ञवल्क्यमहं प्रश्रय प्रक्ष्यामि । तस चेदु्तरं॑मे प्रभ्द्वयस्य 
याज्ञवस्वयो वक्ष्यति, तदेमं याज्ञवल्वये युष्माकं मध्ये ब्रह्मं जहमवादं परति जेता 
कोऽपि जातु नास्तीत्यथः । बह्मोद्यम्‌ । ‹ वदस्सुपि क्यपू चे ' ति क्यप्‌ ¦ 
सतिप्रश्नाचुपसंहारे मूथेपातः स्यादिति गार्गी भस्ितवता याज्ञवल्क्येन उदहाखके अस्म- 
स््श्नानुत्तरणे मूधैपातस्ते. भशिध्यतीति पश्चाद्‌ भत्सितवति पराजिते मागं , सछ्ृदुपरतायाः पुनः 
अश्नाथमुयमोऽलुमतो भवेन्नवेति श्चद्कया ब्राह्मणालुमतिमपेश्चमाणा, भरुत्तरमे मूभ्ेपातः स्यादिति 
खथं॒श्ापदानपूवैकं प्राक्छृतातिप्रश्चरीतिं परिलयसञ्य यथाक्रम पुनःश््मारभते इलाह अथ हं 
वाचक्तवीति । यदुर्वमिल्यादिना मूतभविष्यत्घवैव्यष्िखमश्िकार्यजातग्रहणेन तदाधारपरन्न 
पर्वङृतचतुरखलोकमक्छधारप्रश्चपिश्चया विलक्षण इति नायमतिप्रक्नः । प्रसिद्धे इति ¦ उदा- 
ककर प्रसिद्धिः पूरवनरह्मणारम्मे दिता । 
8४4 


२५० ्रीरङ्गरामरानुजमुनिविरचितमाष्ययुक्ता [ अ.५.त्रा.८. 


[° तौ चेन्मे न विवक्िष्यनि, पूर्थाऽस्य विपतिष्यतीति] । पृच्छ गाति १ 
साहे च-अहं वै * याङबल्क्य यथा काश्यो वा वैदेहो बोग्रपुत उजं 
धनुरधिज्यं कृत्वा दौ बाणवन्तौ सपल्ातिन्याधिनो हस्ते कृत्वोपोत्तिष्ठदेवमे- 
वारं स्वा दम्या प्रशनाम्या उपेदखामर्‌ । तो मे ब्रूहीति । पृच्छ गाति ॥ २॥ 
सा होवाच यदृध्वं याज्ञषन्क्य दिवो यद्वा(वा) इ पृथिव्या यद्‌- 


1. इदं मूल्मेतद्भाष्यश्च क. कोरोऽधिकम्‌ । माव्यन्दिने ठु एतत्पाठो निर्विवादः। परन्तु 
विवक्ष्यति इति पदं त॑त्र । तदेव तत्र युक्तम्‌, " व्यदोचः*, (५-९-२६) इलयायनुखारात्‌ । 
9.“ बहंपरेताश्ां। द्रौ प्रश्नौ प्रष्यामीति प्रथग्बाक्यता तत्रे दरिता। इह भष्ये ला इति 
न। उपोदश्थामिलम्तमेकं वाक्यम्‌ । परन्तु अहमिति धुनवैचनमिह व्यर्थेभिव । अथापि 
न्यवहितसादम्पदस्य स्मारणाद्यथं तदिति वक्तव्यम्‌ । 


पका य ता 1 रि षिण नणि 


[तौ चेन्मे न विवक्ष्यति मूर्धाऽस्य विपतिष्यतीति। मे मम तौ प्रभो 
अयं या्वल्वेयो न प्रतिवक्ष्यति यदि, तर्हिं माम्‌, ‹ मा ते मूधा ग्यपप्त ' दिल्य- 
-न्ययेनात्रहमवादिनीमिव पूर्वै शक्तवतोऽस्य याज्ञवल्क्यस्यात्रहिष्ठस्य मूधा विपतिष्यति 
बरहष्ठपणग्रहणादिति असित्नर्थं ब्राह्मणा अनुगृहन्वित्यथेः । ] एवमुक्ता ब्राह्मणाः 
आहत्यानुमतिमदः । पृच्छ गार्माति स्ष्टोऽथेः ॥ १ ॥ 


मा होच | तदेव याजञवकये प्रति ब्राह्मणानुमतथा वाचक्तन्योक्तमाह 
अहं वै याज्ञवल्क्य तरहीति । हे य्ञवरतय ! अहम्‌ › वै प्रसिद्धे यथा तथा 
क्शीदेशमवः विदेहदेशमवो वा उग्रपुतः शरवंस्यः यधा उञ्ज्यम्‌ उत्यष्ट्य 
धनुः पनरपि सज्य छता द्रौ बाणवन्तौ -- बाणशब्देन शराग्रे यो वंराखण्डः, 
सोऽभिधीयते । तद्वन्तौ -- रप्लातिल्याधिनौ सपलात्यन्तव्यथनशीरौ च 
श्रौ हस्ते गृहीता उपोत्िषटेत्‌ सपलसमीपं॑गच्छति, एवमेवाहं (£) द्वाभ्यां 
प्राभ्यां लुपसिताऽसि -- उपोदस्थाम्‌ । खाधातोडङ्‌ । ‹ गातिखाुपा- 
मूभ्यः › इति सिचो ठक्‌ -- तो मे प्रभौ व्रही्यथैः । एवकुक्त आह याज्ञ- 
वस्व्यः पृच्छ गार्मीति । स्ष्टोऽथेः ॥ २ ॥ 


सा हौवाच । सा गाग पमच्छ । तदेवाह यद्वै याज्ञवल्कय दिवो 
यदवाक्‌ पृथिव्याः -- प्रोत्तञ्वेति । हे याज्वस्क्य ! ` दिवो यदृध्व चलो 


स. तरा.<८.] बृहदारण्यकोपनिषत्‌ २५१ 


न्तरा चाप्रापरृथिवी इमे यद्‌ भूतेश्च मेवच भविष्यसत्याचक्षते, कस्पित्त- 
दोतश्च प्रोतश्वति ॥ ३॥ 

स होवाच यदृध्वं गि दिवो यदर्जा(व)क्‌ पृथिव्या यदन्तरा 
ावाणथिग्री ध्मे यद्‌ भूतश्च भवञ्च भविष्यनेत्याचक्षते, आकारा 
तदोतेशच प्रोतश्चेति ॥ ५ ॥ 

सा होगाच नमस्तेऽस्तु याज्ञवल्क्य, यो स एतै उ्यवोचः। अपर्‌- 
स्मै धाश्यस्वेति । स॒ दोशच पृच्छ मागि ॥ ५ ॥ 
कात्‌ यत्‌ उदुध्वं ` वस्तुजातम्‌ + यदक्‌ पृथिव्याः पृथिव्प्श्राध्तने यद्रतुजातम्‌ , 
* अनयोर््यावाप्रथिव्योरन्तराक्वतिं यत्‌ , ये चेमे चावाप्रथिव्यो, काटतयपरिच््छिननश्च 
यद्रस्तुजातम्‌ [ व्यवहारविषय ( यः २), ] एतत्‌ सर्व कुतर वा, दी्ैतियैचन्तुप्वि्‌ 
पटः, ओतं प्रोतश्च, तन्‌ व्रहीति भरथः । ' यदवाक्‌ पृथिव्याः › इति पटेऽप्य- 
यमेवाथेः ॥ ३ ॥ 

स होवाच । याज्वल्वयोऽलोत्तरमाह वक्ष्यमाणम्‌ । यदूध्वं -- आकाशे 
तदोतश्च प्रोतञ्चेति | हे गामि! यद्वमित्यादि त्वदुक्तं सर्वमाकारो ओतश्च 
प्रोतश्चत्यथेः । आकाशचशन्देन चात न बायुमदम्बरं गृह्यते । तस सर्वविका- 
राश्रयलाभावात्‌ । किन्तन्याङ्ृताकाश्चः । एतच्च, “* अक्षरमम्बरान्तधृतेः » इत्यत 
खितम्‌ । दिष्टं पर्ववत्‌ ॥ ४ ॥ 

सा होवाच । अथ गाम्युवाच । किमिति । नमस्ते -- व्यवोचः | 
हे याज्ञवल्क्य ! यस्त्वं मे एतं प्रश्न विविच्योक्तवानसि, तस्मे ते नमोऽक्ु | 
इति तदुष्तुत्तरमङ्गीक्षतयाह अपरस्मै द्वितीयप्रभाय धारयस्न चित्तं सावधानं 
ुर्विघ्यथैः । स॒ होताच पृच्छ गाति ! सः याज्चवल्क्यः, हे गां ! पच्छे- 
त्यनुमेने इत्यथः ॥ ५ ॥ 

1, लोकजातं ख. ग. 2. अनयो? यादिस्थने, * यवारूथिन्यन्तराख्वति कालत्रय 
परिच्छिश्नधे › त्येतावदेव ख. ग. कोश्चयोः । उपरिमुद्वितपाठे पृडे इमे इ्यस्यवियभ्याय, 
यवघ्रविचीसंम्रहय च थे इमे इति व्याख्यातम्‌ । वस्तुतोऽस्य . कृत्स्न भराक्यस्य तेच्छल्य- 
वतिंसवैविकारजातनिर्देशनेभयेस्य श्रीमाष्यतोऽ्वगमात्‌, यदू भूतश्च यादिकमेव सख्यम्‌ । 
यदुश्वेमिलयादि भायस्तु भशत उदाहरणमात्रमिति व्येयप्‌ । 


२५२ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [अ.५.बा.<८. 


सा होवाच यदु्वं याज्ञवल्क्य दिवो यद्वा(य)क पृथिव्या यदन्तरा 
चाचापरथिवी इमे यद्धतश्च भवच्च भविष्यश्वेत्याचक्षते ऋरस्मिस्तदोतंश्च 
्रोतश्चेति। स होवाच यदृध्वं गमिं दिवो यदर्वाा)क्पथिव्या यदन्तरा 
यावापरथिवी इमे यद्धतश्च भवच्च भविष्यचचेत्यावक्षते, आकाश्च एव 
तदोतश् प्रोतश्चेति । कसिन्वु खन्याकाश्च ओतश्च प्रोतशेति ॥ & ॥ 





सा होवाच । सा गागं प्रच्छ । किमिति । यदृध्व याज्ञवल्क्य - 
आकाश्च एव तदोतश्व प्रोतश्चेति । सिन्नु खल्वाकाश्च ओतश्च प्रोतश्वेवि। 
' य आकाशचस्वयोक्त इति रोषः । यदृध्वं दिव इत्या्सदुक्तस्ववस्तुजातम्‌ 
आकाश एव तदोतन्च प्रोतश्चेति त्यां य आका उक्तः, स आक्रान्ः 
कखिन्तु खल्पयोतश् प्रोतश्च । सोऽव्याङ्कत आकाशः किमाध्रित इत्यथः ॥ ६९ ॥ 


1. य अकाश्वयेयादेः, य अआक्रारा उक्त इयन्त स्थने, . " आश्श्च उक्त इति 
रोषः ` इति ख. ग 


द्वितीयप्रशनोत्तरं दुष्करमिति छता गागं एच्छति ` खा हयो वाचेति । एतदनन्तरं 
यदृष्वंमिदादि, कस्मिन्नु खस्वाकाञ्च आकश्च म्रोतश्चेयन्तं न गा्ीाकयमेव ; मध्ये 
सद्दोघाचेत्येतदनन्वयात्‌ । तद्राक्यत्वे हि 'सश्ोवाचेत्येतत्स्थाने, “ईति मसप्ने ल ह्यवोचः*इति 
वचनमङ्कथा भाव्यम्‌ ! भथ पूर्वकृतपरननोत्तरयोः पुनशश्रुद्यव पाठः कत इति चेत्‌ ~ तद्‌ व्धर्थम्‌ । 
कस्मिन्नु स्वस्वाकाञ्च इतति प्रश्नारम्भात्‌ प्राक्‌ सा दोषचेत्येतदभावात्‌ ज्युनता च स्यात्‌ | 
भत एवं वाच्यम्‌ ~ अपरस्मै धारथयस्वेनेन तावादेयम्‌ , ` द्वितीयप्रश्च पबर्तयिष्यनि | 
प्रयमग्र्नोत्तरं लदुक्तमविस्द्य धारयिला समुचिते समाधानं बुही'ति द्रेयामा् 1 अतस्तस्य 
पवैभर्नोत्तरधारणत्तपत्तये खथ पूवैग्र्न गार्य अनय › ' इति ख मया पष्प ; तत्र त्येदमु्तरं 
दत्तम्‌ । तदुप भ्श्रः* इति विवक्षन्ती यदुष्देमियादिना भक्नमनूवाद । एवं तदनुवादावघानिश्चण 
एषं तदुत्तरस्य तयानुकदात्‌ प्रगेव यश्ञवेस्कयः; खयमेच त्वरया स्वोकसमाधानदाडथंलिङज्ञापयिषया 
च स्वो्मुतरमनूवाद्‌ तदुच्यते मध्ये सहोवाचयदु्वे गागींति । दा्ग्यार्थमेवेह आकाञ्ञ 
एवेति एकरनिदशः । तच्छृला, इतमनेनति हत्वा स्न्यमेव सा पप्रच्छ कसिमिन्न्विति । 
भव्याृतस्याचेतनम्य भाषारप्रक्ने जीवमेव सख निर्दिरोत्‌ ! तथाच पराजितः स्यादिति मार्म्या 
वभिमानः । 


अ.५.जा.८.] बृहंदारण्यकोपनिषत्‌ २५३ 


स होवाच--एतदरै तदष््रं गागं ब्राह्मणा अभिव्रदन्यस्थूरमनष्व- 
दस्वमदीषेषलोहितमस्नेदमच्छायमतमोऽवायुनाकारमसङ्गमरसमगन्धमच - 
्ष्कमन्रोत्तमवागमनोऽतजस्कमप्राणमघ्ुखममात्रमनन्तरमबाद्यमर्‌ । न कद्‌- 
श्चाति किथ्वन । न तदश्नाति कथन ॥ ७ ॥ 

एतस्य वा अक्षरस्य प्रशासने गामि प्र्याचन्द्रमसै वितो तिष्ठतः । 


स होवाच । अत्र याज्ञवल्क्य उप्तरमाह । किमित्यत्राह- एतद्वै तदक्षरं 
गाभि-- अबाह्यम्‌ । हे गां ! तदेपत्‌ वै स्वासुपनिषु, ‹ यस्य तमदकरीरम्‌ , 
: यस्याव्यक्तं शरीर ' मि्यादिषु प्रसिद्धम्‌ । अक्षरम्‌ अडनुते व्वापरोतीति वा, न 
क्षरतीति वा अक्षरं ब्रह्म अव्याष्ताक्राशसयाप्यावारतया ब्राह्मणाः ब्रह्मविदः अभि- 
वदन्ति । अत्त त्रह्मणामिवदनकथनेन, नाहं किञ्चिद्विपरतिपतने वक्ष्यामीति इदयम्‌ | 
तदेव ब्रह्म विरिनष्टि--अस्थुलं स्थूरभिनम्‌ । तर्हि किमग्वित्यताह अनण्विति । 
तरिं किं हस्वमित्यत भाह अहखमिति । कं तर्हि दीरषमिचयलाहद अदीधेमिति । 
एवमुतरत्रापि द्र्टम्यम्‌ । अमातम्र्‌ । मावा इन्द्रियाणि ; यद्वा माता~परिच्छेदः | 
तद्रहितमित्यथः । अनन्तरमबाह्यम्‌ । खाग्यपतदेशदयर्यमित्यथेः । न तदश्नाति 
किञ्चन । तत्‌ अक्षरं कतर किच्चिदपि न॑ शाति । अवाप्तकामतया भक्ष्यनिरेक्ष- 
मित्यर्थः ! तत्‌ स्वयं - न कलापि भक्ष्यमित्याह न तदश्नाति कथन । तव्‌ 
रह्म कर्म । रिष्ट स्ष्टम्‌ ॥ ७ ॥ 


एतस्य -- तिष्ठतः । वैशब्दोऽवधारणे । प्रशासने आज्ञाचक्रे सूरया- 


प ल अ 


एवंद्रंवदिति \ एतत्‌ भन्याहृताऋ्ाधारभूतं तत्‌ श्रयन्ते सुण्डकादौ पसिदस्िखर्थैः । 
अस्थुङमियादिकमपि द्वितीयान्तम्‌ । तत्र अच्छायम्‌ अवायु अवचघ्चुष्कम्‌ अवक्‌ 
अतेजस्कम्‌ अमात्रमिति पदानि ब्डुत्ीदिकत्तानि -यद्यपि--भथापिं मघति बाधे िध्छमाघस्य 
याग उचित ˆ इति भन्ये तदुश्षं एवाद्वियवे। भक्षय ` न ` कदुश्ति किद्छमेवि 
मोक्कमैक्षप्यश्य › न तदहनाति कश्चनेति भोम्यवैरश्षण्यस्य चोक्षतया चिद्विद्विरश्चणतवं 
सिद्धम्‌| तथाच न क्षरतीलयक्षरमिंद्यस्य परिणामीत्मकं क्षरणं परिभतभोग्यसैबन्धपरयुकतयुलडुः- 
खभाक्तपं क्षरणश्च नास्ती लयर्थविवक्षया ' तदुपपादनमेव अस्थुलमियादिना इतम्‌ ! सश्चत 
सथूखलादिपरिणामसेबन्धो वा॒तदथौनचित्तविकरो क्र नास्तीति तद्र्थः । परमात्मनः मौन 
धीननियमनरूपो वाध्वादयन्चेषसबन्धस्ताचदस्त्येव ¦ सख च कक्ष्यत एव समनन्तरम्‌ । 

एतद्वै सत्यनेन खस्पतोऽग्याहृताकासाधारत्वयुकतप्‌ ; अथ संकल्पाधीने स्थेष्रण- 





२५४ श्रीरङ्गरामनुजमुनिविरचितमाष्ययुक्त [अ.५.जा.८. 


, एतस्य वा अश्वरस्य प्रशासने मामि यवापएथिव्यो धिधृते तिष्टतः । एतस्य 
वा अक्षरस्य प्रशासने गामि निमेषा सुहता अदोराताण्यथेमासा मासा 
क्रतवस्संयत्सरा इति विध्रतासितष्ठनितं । एतस्य वा अश्षरस्य प्रशासने 
गामि प्रापो नस्स्यन्दन्ते शतेभ्यः पर्वतेभ्यः, प्रतीच्योऽन्या यां याश्च 
दिक्नमबु । 





चन्द्रमतो -- ‹ देकता्रद्रे चे ति पूर्वपदस्याऽऽनङ -- विष्वतौ विरेषेण 
धृती सन्तौ तिष्ठत इत्यथः । प्रकृष्टे शासै प्रशासमम्‌ । कविदप्य- 
प्रतिहतखमेव शासनघय प्रकषैः । ततश्च सर्वविषय्रकं शा्तनमिति फलति । 
प्रशासितारं सर्वेषा ' मिति प्रमाणानुसारात्‌ । ततश्च सवैविषयकञ्चासनाधीन- 
सू्ाचन्द्रधावापरथिव्यादि धारके फकितिम्‌ । ततश्च प्रधानजीवयोः स्वंर- 
पेण यक्तिञ्चिद्धारकतेऽपि प्रशा्तनशषल्दितसर्वविषयकशासनाधोनस्वैधारकत्वासंम- 
वात्‌ नत्त जीवो वा प्रथाने वा प्रतिपाद्यते । इदश्च, “ सा च प्रकासना " दिति सूत्र 
स्पष्टम्‌ । एतस्य वा अक्षरस्य प्रशासने गामं चावापृथिव्यो विधृते तिष्ठतः। 
स्ष्टम्‌ । एतस्य -- संवत्सरा इति विधतासिष्ठन्तिः । इतिशन्दः प्रकार- 
वचनः । संवत्सरा शवयेवेनातीयकाः कारविरेषा इत्यथः । पतस्व - 
प्राच्यो नदः - दिज्ञमनु । अत प्राने इति सतिसप्तमी! 
प्राच्यः प्राकवाहाः प्रसिद्धा गङ्गाया नघः शतेभ्यः हिमवददिभ्यः पर्वतेभ्यः 
लोकोपकाराय खन्दन्ते । तव्पद्यासनाभावे ताः सख्यन्दनाय नं प्रमवन्तीति भावः । 
प्रतीच्यः = प्रत्य्मुखाः, अन्याः उदीच्यश्च नद्यः तथा यां यां च दिक्मनु- 
प्रिता मततः (गताः 9 , सर्वा एता एतस्य प्रश्चसने सति प्रखन्दन्ते इत्यथः । 


1. साखनाधीनच्छवषरथिम्पादि कारणवच्दमयं इति पर्यवस्यति । शन्न प्रधानस्य जगद्धार- 
कटवेऽपि' शधसनाधीनवारकत्कमातरात्‌ जीवस्य अरशासनाथीनयत्किश्चिद्धारकःवेऽपि प्रयुसनरन्दित- 
सर्वविषयकश्चासनाधीनसर्वधारकत्कसंमवानच नात्र ` इति ख. ग 


मकामनण्िाणममिोदकयरकिोमेेनेकिधममनणयोकिमिमिकमणनिमोमभन्ननणगणतननािन ममननम 


सुच्यते ¦ पदस्या इति संकट्फाधीनस्थितिर्त्वयुक्तम्‌.। संकस्पाथीनत्तिख्तछयुष्यते प्राख्यो 


अ.५.जा.८.] बरहदरण्यकोपनिषत्‌ २५५५ 


एतस्य वां अक्षरस्य प्राने गामि ददतो मनुष्याः प्र्तसन्ति, 
यजमानं देवा दवीं पितरोऽन्वायत्ताः ॥ ८ ॥ 

यो वा एतदक्षरं गाग्यविदित्वाऽस्िषेके जुहोति यजते तपस्तप्यते 
बहनि वर्षसदस्राणि, अन्तवद गस्य तद्भवति । यो वा एतदक्षरं माम्यै- 
विदित्वाऽस्पाष्टोकात्‌ प्रेति, स कृपणः। अथ य एतदक्षरं गाभिं 


एतस्य -- प्रसासने ददनो -- अन्वायत्ताः । एतस्येवक्षरसख प्रशा- 
सने निमित्ते ददतः - तयशासनद्पया तदान्ञया दान कुर्वत इत्यथैः - 
आज्ञकड्कयैवुद्धया दाने कुर्वतो जनान्‌ अन्वायत्ताः अनुक्शास्सन्तः मनुष्याः प्रर- 
सन्तीव्यथैः ¦ प्रासन इत्येतत्‌ यजमानं देवा इत्यत, दवीं पितर इत्यतापि 
संबद्धयते । अन्वायत्ता इति पदं देवमलुष्यपितृपाधारणम्‌ । द्वितीयान्तपदानां 
प्रीसन्तीत्यनेनान्वथः । तथाच परमासाज्ञया याग कुर्वाणमन्वायत्तास्सन्तो देवाः 
प्ररीप्न्ति }` परमास्माज्ञया प्रवृत्ते दर्वीहोममन्वायत्तास्सन्तः पितरः प्रदौसन्तीत्यभेः । 
एवमेव व्याख्यातं व्यासैः ॥ ८ ॥ 


यो वा एतदश्रं गाग्यैविदित्वा- -भवति । उक्ताक्षरपरनरहज्ञानमन्परेण 
करियमाणं होमयज्ञबहुकारसाध्यतपयादिकं सर्वेमप्यसख कतः अन्तवदेवं नश्वरफर- 
साधन भवतीत्यथैः । यो -- स कूपणः । तन्ज्ञानमन्रेण लोकादसष्टोकान्तरं 
गतस्यापि योच्यता भक्तीत्यथेः । कृपणः शोच्यः । तदज्ञानात्‌ संसारो भवतीति 


नद्यः खन्दुन्त इणदिन। 1 अत्राचे्नप्रदृत्तिः ; उपरि चेतनप्वृत्तिः ¦ तत्र ददतो मनुष्या 
इति लौकिकभकत्तिः ; यजमाने दुर्बीमिति वैदिकपवत्तिः। नयु ददत शयत्र अन्वायत्ता 
इनि पदै माभ्यकृष्यतापर । यजमानं दर्ीपिलनयोत्र अन्वायत्ता इयनेनं शान्ताकादक्षलाव 
प्ररसन्तीद्युषङ्ठोऽपि मा भृदियत्राह एवमेव व्याख्यातमिति । अन्वायत्ता इति 
वक्ष्यमाणपदप्रतीक्षां विनैव पूरवैशवतप्र सन्तिपद्ान्वयेनेव यथापाठं यमानं देवाश्यादेः 
शान्तःकाडश्चतया अन्ते प्रयुक्तं अन्वायत्ता इति परदमविरोषात्‌ सनैत्रान्वेतीति भावः| एवमत्र 
प्रासन श्यस्य प्रजं सन्तीलत्र नान्वयः, किन्तु ददत इलयादौ ; ‹ यागदानदोमादिकं 
यस्याज्ञया, परव्तैत ` इति - भाष्रायुखारादिति च एवमेवे्ादिन। सूचितम्‌ । 

यदज्ञान संसारः, यज्जने च मोक्षः, तदिद पमेयमिदयाह योवा एतदिति । स छप 
इति । यो हि खकीये शोग्यं खयमभुक््वा कथञ्चित्‌ ुद्रोपजीवननिरवेतितसखयात्रः, स कपणः । 
दायप्राघपरषात्ममोगमङ्त्वा खोद प्रकत्तोऽपि ईदश पवेत । 


२५६ श्ीरङरामानुजमुनिषिरवितभाष्ययुक्ता [ अ.५त्रा.<८, 


विदित्वाऽस्मष्ोकात्‌ प्रेति, स ब्राह्मणः ॥ ९ ॥ 

तदा एतदक्षरं गाग्येद्ं द्रषशचतंश्रोत्रमस मन्तविज्ञाते विज्ञात । नान्य- 
दतोऽस्ति द्र नान्यदतोस्ति श्रोत नान्यदतोऽस्ति मन्त नान्यदतोऽस्ति 
विज्ञात । एवस्मिन्त॒ खल्पक्षरे गार्ग्याकाश ओतश्च प्रोतश्ेति ॥ १० ॥ 
यवत्‌ | यो वा एतदक्षरं गामि विदितलाऽसाष्टोकात्‌ प्रैति बरहज्ञानवान्‌ 
भ्रियते, सः ब्राह्मणः त्रह्मवित्‌ ब्रह्मणो ऽभुमविता । युक्त इति य्त्‌ । तथा च 
भगवता भाष्यदरता, यो चा एतदक्षरं गाीत्येतत्‌ व्थाकुवेता, “ यदज्ञानात 
संसारपरा्तिः, यज्ज्ञानाच्वामृतखपप्तिः, तदक्षरं परं ब्रह्य ” ति भाषितम्‌ ॥ ९ ॥ 

तद्रा एतदक्षरं गाग्येदृ्ट- विज्ञातृ । अयोगिमिरददयं सत्‌ द्रष्ट रूपादि 
साक्षात । एवमश्वुतममतमनिज्ञातमित्यताप्ययोगिभिरिति योज्यम्‌ । योगि- 
विषये, ‹ द्रष्टम्यदशोतव्यो मन्तव्यो निदिध्यासितव्य › इत्युक्तेः । श्रोत्‌ शब्दसाक्षा- 
कतै । मन्त मन्तन्यसाक्षातध्वै । विज्ञात अध्यवसेयसाक्षत्कवर । नान्यदतोऽस्ति 
द्रष्ट - विज्ञातु । अत्रापि अन्तयामित्राह्मणव्याख्यनेोक्तरीत्या अन्यश्चब्दस्य 
तत्सदचपरत्वमेव । यथा, " चोढ एव भूपतिः, नान्यः ! इ्यक्तेः तत्सद्मूपतिनिषेध- 
परत्वम्‌ , एवमिहाप्यदृष्टलादिविशेषितनिरुपाचिकदर्टवाश्चयस्य परमासन: सदर 
किमपि नास्तीतयेवाथेः । यद्रा यथा एतदक्षरमन्थेरट्ं सत्‌ स्कयतिरि्तसमसद्ध 
स्वव्यतिरिक्तसमसताधारमूत्श्च, एवमनेनाक्षरेण अदृष्टम्‌ एतस्याक्षरस्याधारभूतमेतस्य 
द्रष्ट नास्तीत्यथेः । पूर्वव्याख्यायां समनिषेषः; अस्यां व्यार्यायामधिकनिषेषः 
फति । न च, ' नेह नानाऽस्ती ' तिवत्‌ ‹ नान्यदतोऽस्ती › त्यादिवाक्यस्यापि 
अब्रह्मामक्वस्तुनिषेधपरसोपपत्तो समाभ्यधिकनिषेधपरतया व्यार्यानै किमर्थमिति 
-काच्यम्‌ -- तद्वद्रेक्यविषिङेषत्वामावेन समाभ्यधिकनिषेधपरलस्यैव युक्तत्वात्‌ । 
उपसंहरति एतस्मिन्नु खन्वकषरे गाग्याका्च ओतश्च प्रोतर्चेति। स्पष्टोऽर्थः । 
इतिशब्दः प्रतिवचनसप्रप्तौ ॥ १० ॥ 
` स ब्राह्मण इलयनेन,  मौनशनामीनव निरियाय ब्रामण ` इति कोर प्रति उ स्मारितम ! 
"अद द्र्ठित्यादिना च उदकं प्रति अदे दरे्या्चरस्मारणम्‌। अमेन समाभ्यधिकरदहित 


. तबोधनेन युुश्षपाखद्वयेक्तस्यात्येव मुकप्राप्यत्वमपीति सूचितं भवति! अस्य -भन्तयीमिवेदनस 
फ़ढं सवैवित्तमिति च कबन्धवाक्याचकसा गोतमेन ज्ञापितमेव । इयमेवा्चरविदा सुण्डकेऽपि । 


अ.५.ब्रा.<. | वृहदारप्यकोपनिषत्‌ २५७ 


सा होधाच-ब्राह्मणा भगवन्तस्तदेवं बहुमन्येध्वै यदसान्मस्कारेण 
एुच्येश्वम्‌ । न वै जातु युष्माभि कथित्‌ ब्रह्मों जेतेति । ततो ह 
वाचक्रव्युपरयम्‌ ।॥ ११ ॥ 

इति पञ्चमाध्याये अष्टमं ब्रह्मणम्‌ | 

एवे याज्ञवल्वयेन प्रयुक्ता वाच्कवी तदुक्तमभ्युपगम्य ब्रह्मणान्‌ दृष्टा आहे 
त्याह सा हौवाच । उक्तमेवाह ब्राह्मणा भगवन्तस्तदव बहुमन्येध्वं 
यदखान्नमस्कारेण शुच्येष्वम्‌ | हे मगवन्तो ब्राह्मणाः! यूयं तदेव बहुमन्ये्वम्‌ । 
किं तत्‌ £ यदसात्‌ या्वल्वयात्‌ नमस्कारेण पच्येध्वं नमस्कारं क्ता सुच्यभ्व- 
मिति यत्‌ -- सक्ता भवतेति यदित्यर्थः -- तदेव वहुशतयेध्वमित्यन्यः | न कदा- 
चिदप्यस्य याज्ञवल्क्यस्य पराजयः शङ्कनीयः । अतो नमस्कारं इता ऽसन्सुक्ता 
मवेतेत्य्थः । मन्येध्वं भच्येध्वमिति चिड्मध्यमबहुवचनम्‌ । ने तरे जातु 
युष्पाकभिमं कथित्‌ ब्रह्मों जेतेति । प्म मध्ये इमं याज्वल्वयं कश्चिदपि 
ब्रह्मोद्य ब्रह्मवादं प्रति जेता नैवास्तीव्यर्थः। ततो ह वाचक्रवी उपरराम । ण्व 
ब्राह्मणान्‌ प्रति उका तुष्णीं बभूवेत्यथेः | (११) 

(*) इृदच्च ब्राह्मणे समन्वयाध्याय तृतीयपादे चिन्तितम्‌--“ एतद्रे तदक्षर 
गामि ब्रह्मणा असिवदन्ती ` त्तर अक्षर्चन्दितं प्रधानमेव । ' अक्षरात्‌ परतः परः! 
इत्यादावक्षरशव्दस्य प्रधनि प्रयोगात्‌ ; ‹ अस्थू ' मित्यादिनिषेधानाशच स्थूद्वादि- 
प्सक्तिमति अचेतने सामन्ञस्यात्‌ ; ‹ कसिन्नु खल्वाका्च ओतश्च प्ोत्श्चे › त्या- 
कायाघारत्वेन प्र्षख आकाोपादानतया तदाधारमृतमधानविषयली चित्याचचयेवे प्रतत 
उच्यते - “ अक्षरमम्बरान्तधृतेः ” ¡ सक्षरं परं ब्रह्म । भम्बशन्तधृतेः । अम्ब- 
रस्य आकाशस्य अन्तः = पारभूत प्रधानम्‌ ; तद्धारकतवादित्यथः } अय भवः-- 
‹ कसिन्यु खस्पाकाश्च सतश्च प्रोतश्च ' त्यताऽऽकाञ्चो न वायुप्रहृतिभूताकासचः ; 
भपि लव्याज्ताकाशः । ' दध्वं गामि दिवो यदवोवप्थिव्याः यदन्तरा यावाप्रथिवी 
इमे यद्धसच्च भवच्च मविष्यच्चेत्याचक्षते आकाश एव तदोतच्च प्रोतन्च , ति कार्तरय- 
वर्तिविकाराधारतयोच्यमानत्वस्य मूतक्ररो असंमवेनाव्याक्घताकाश एव संभवात्‌ । 


-तस्याप्याधारतया निर्दिश्यमानमक्षरं परमेव ब्रह्म मवितुमहति । 
85 





२५८ श्रीरङ्गरामानुजमुनि विरचितभाष्ययुक्ता [ अ.५.ब्रा.<. 


ननु जीवस्याप्यचेतनाधारलसंभवात्‌ जीव एवाक्षरश्दितः किं न यादित्य- 
्रोत्तरम्‌ ,--“ सा च प्रशासनात्‌" । सा च अम्बरान्तधृतिः, ^ एत वा अक्षरस्य 
प्रापने गां सूर्यचन्द्रमसौ विधृतौ तिष्ठतः › इत्यादिना प्रशासनाधीनाऽत श्रयते । 
प्रकृष्ट शासनं प्रशासनम्‌ ! सासनखय प्रकर्षश्च असंकुचितस्ै निषयतम्‌ । ततश्वा- 
संकुचितचिद चिच्छासने परमातमधर्मः । 


५ अन्यमावत्यावृततेश्च ! । ‹ तद्वा एतदक्षरं॑गागवटे द्रष्टं › इत्यादिना 
ॐ € भुः 


उपदिश्यमानैः इतरादष्टतवे सति सरद्ूलादिद्षभः ` परमासमान्यपङ्ृतिजीव- 
माक्यावृततश्च परमासवेति सितम्‌ । 


(२) तथा गुणोपसंहारदे-- ‹ एतद्वै तदक्षरं गागं ब्राह्मणा अमिवदन्य- 
स्थूमनण्वहघ  मिद्यादिनिर्दिष्टाः भक्षरसंबन्धिनः अध्थूख्लादयः प्रपन्चपरत्यनीक- 
ताख्पाः सर्वक्मवसर्वकामलादिवत्‌ सर्वा परविद्या नोपसंहर्तव्याः । उपसंहारे 
प्रमाणाभावात्‌ । ननु खेखूपनिष्पक्राणां सत्यलज्ञानतलादिधममाणां सर्वपरविधोप- 
संहारस्य, “ आनन्दादयः प्रधानस्याद्त्यधिकरणसिद्धवात्‌ तद्देव स्थूरादिकं कि 
न स्यादिति चेन्न - सत्यत्वादिकमन्तरेण ब्रहमघरूपस्थैव प्रयेतुमराक्यतया सत्यलदिः 
सवेविचोपसंहारिऽपि अस्थूख्लादीनाममावूपाणाम्‌ , 


' रठ्यष्पे कचित्‌ किञ्चित्‌ तादगेव निषिध्यते ' | 


इति न्यायेन ब्रहपरतीत्यनन्तरभाक्पितीतिकानां बहमस्वह्पपतीदयुप्योगिल्वाभावेन 
सवेपरविद्योपसंहरि प्रमाणाभावादिति पराप्ते -- उच्यते --- “ अक्षरधियां त्ववरोधः 
सामान्यतद्धावाभ्यामोपसदवत्‌ तदुक्तम्‌ » । अक्षरत्रहमसंबन्धिनीनामस्थूललादिधियां 
सर्वाय परविदास्ववरोधः = संग्रहण कर्तव्यम्‌ । कुतः 2 सामन्यतद्धावाभ्याम्‌ | 
सवेृपासनेषु उपाखस्यक्षस्रह्मणः समानलात्‌ , अध्थूख्वादीनां ब्रह्मपतिपत्ता- 
वन्तमोवाच्चत्यथेः । यथा सत्यलादिकमन्तरेण ब्रह्मत्वर्पं प्रतिपततमशक्यम्‌ ; तथा 
अस्थूरलादिकमन्तरेण जीकयादृत्तं ब्रह्मसरं सतयज्ञानादिवाक्यमै , प्रतिप 
दव्यम्‌ । सत्यतरादेः प्र्यगालसधारणत्वेन प्रत्यगासमव्यावृत्तवामवात्‌ । स्थूख - 


1. परमात्मनः प्रकृतीति क, षराटः ¡ भवषदं न र. कोद | 


अं.५त्रा.८५ वृहदारण्यकोपनिषत्‌ २५९ 


त्वादिणहेयानहत्वै तु न जीवप्ताधारणम्‌ । ततश्च अम्थूख्वादीनां निपेधःतया 
स॒त्यादिवाक्यजन्यत्रह्मपरतीदयपजीवकरतवेऽपि स्वेतःसम्सव्यादचब्रह्मस्रख्पप्रतीतेः 
अ्थूख्टादिकमन्तरेणासंमवात्‌ * अष्थूख्तरादिकं सकरूपरविचोपतंहायैमेव । 

५ इयद्‌।मननात्‌› । आभिमुख्येन मनन मननम्‌ । ध्यानमिति याक्त्‌ । 
आमननात्‌ = ध्यानाद्धेतोः = प्यानार्यमियदेवयिश्षितम्‌ ; न सर्वकेर्म्वसवैकाम- 
त्वादिकमपि । तेन विनाऽपि इतरब्यावृ्तब्रह्मष्ठरूपस्य प्रयत शक्यतया न प्वै- 
कर्मेतवदेः सवेपरविचोपसंहारः । अपितु यत्र प्रकरणे आन्नातम्‌ , ततैव स्यव्‌- 
तिष्ठते । अ्थूस्त्वादिकं तु सामध्यख्यलिज्गवशत्‌ सवैवियानुयायि । अत एए 

८ सुंभृतिद्यव्याप्त्यपि चातः ,› इत्यधिकरणे व्याप्यदेः सामथ्यैवदयादल्प।यतन- 
विद्या न निवेश इवयुक्तम्‌ । तत्र हि - 


(३) ‹ ब्रह्म जयेष्ठा वीयां संमूप्रानि त्रद्यप्र उयेष्ठे दिवमाततान । ब्रह्म भूतानां 
परथमो हि जज्ञे तेनाहति ब्षणा स्र्धितुं कः › इति राणायनीयानां खिटेषु मल्वः 
श्रयते । अस्य मन्तसायमथेः -- ब्रह्म = ब्रह्मणेत्यथेः । व्यत्ययर्छान्दसः । 
उ्येष्ठा = अयेष्ठानि । शः, 'रोरछन्दसी ' ति रेपे ( युष युक्‌ › इति ठकि ) 
नलोपे च रूपम्‌ । वीयां = वीर्याणि । संभृतानि = धृतानि । तथा च ब्रह्मणा 
बहनि श्रेष्ठानि वीर्याणि धृर्ानीत्यथेः । बह्म ज्येष्ठ दिवमाततान = तच्च उयेष् 
ब्रह ग्रे = इन्द्रादिजन्मनः प्रागेव दिवम्‌ = स्वगेम्‌ आततान = भ्याप्तवत्‌ । किञ्च, 
°ब्रह्म देवानां प्रथमो हि ज्ञे" । ब्रह्म देवानायुखत्तः प्रागपि वियमानमित्यथः। 
' तेनार्हति ब्रह्मणा स्पर्धितुं कः ' । ताद्रोन ब्रह्मणा कः स्पर्धितुं क्षमेतेत्य्थः । अत्र 
परिच्छेदातीते ब्रह्मणि चुन्यापकलादिकथनसय खह्पोपदेशा्थताभावेन उपासनार्थखल 
सिद्धतया स्वकरणे उपास्नाचश्रवणेन अनारभ्याधीतस्य चभ्यापनदेः प्रकरणान्तर- 
्रतवि््थेतवे वक्तव्ये नियामक्षामावादस्थूख्लदिवत्‌ सत्यत्रादिवच् सर्वैविचाथेतवे 
भरि उच्यते -- “ संभृतिदयव्याप्त्यपि चातः " । संमृतिचुव्या्ठोति समाहादन्द- 
त्रदेकर्वद्रावः । समरणे चव्यापन्च अतः = ' खानवदाब्यवतिष्ते । अल्षखा- 


1. हेयेत्र मेदेति. क. ५, स्वहपप्रतीलर्थमस्थृरूत्वादिकं, ऋ. 8. कृ. कोशे अतः 
स्थानवशादिति न ; दन्तु तत्तत्स्यानव्यादिति | 


२६० श्रीरङ्गरामानुजुनिविरचितमाष्ययुक्ता [ अ.५.बरा.र. 


९५--९, + 
अथ हैन॑विदग्यः चाकल्थः पत्रच्छ, कति देवा याज्ञवल्क्येति । 





नायु दहर्शण्डिल्यदि वि्याषु अद्पलद्युव्यापकत्वयोविरोधाछिङ्गक्यादस्पायतनानव- 
रद्रविच्यास्परैव व्यवतिष्ठते । न चेवप्पायतनाघु दहरशण्डिस्यादिविचास्च॒ आन- 
न्यस्याप्युपसंहारासंभवेन सत्यवज्ञानखानन्तसखदेः सर्वविघानुयायितस्य, “ आन्‌- 
न्दादयः प्रधानस्य " लयथिकरणसिद्धस विरोधः खादिति वाच्यम्‌ -- स्वामा- 
विकानन्यस्थोपधिका्पायतनत्वल्य चानुसम्धाने विरोधाभावात्‌ । इह ॒च॒परिच्छि- 
त्तरपयुव्यापकलस्य च ॒हृदयाचल्पायतनावच्छिन्नत्वस्य चोपायिकतया परस्पर 
विशृद्धौपाधिकपरिमाण्वथानुसन्धानविरोधात्‌ । इति हि तत्त सितम्‌ । प्रकृतमनुस- 
रमिः ॥ = 

अथ दैनं विदग्धश्शाशृल्यः प्रच्छ । रकरलापत्यं लाकन्यः । 
विदग्धः समर्थममन्य इति यावत्‌ । प्रभमेबह - कति देवा याज्ञवन्क्येति । 


नमो चं ब्रहनिष्ठय कुर्महे इति याह्ृवल्क्यः सकिनयं प्राक्‌ प्राह स । भथाश्वलं 
पुरस्य संभूय परीक्षितुं भरेभिरे । परीक्षायां प्रचालितायां श्रटूषु सर्वेषु प्राप्तसदुत्तरेषु 
पुनस्मोत्यिता गाभा खयमुपक्षिप्यमाणयोः प्रश्नयोः प्रत्युतरप्राण्ती याज्ववल्कय एव अद्िष्ठ इति 
घ एव सवैनैमस्कायं इति ब्राह्मणान्‌ विननप्य तेष्दलुमतव्रतयु प्रश्नावुपक्षिष्य प्युत्तरं -यथावदवाप । 
किमितो भविुसुवितम्‌ । ब्रह्मगवीनामुदजनं याज्ञवत्व्यजृतं॒सवैरभिनन्दनीयम्‌ ; सभां 
विघटय्य प्रष्थातम्यश्च । एवं स्थिते कधिदश्रह्मविदेव वैया्ात्‌ बादमेव पुनः भवर्तैयितु प्रेमे । 
याज्ञवल्क्यश्च , फिमिम ब्राह्मणाः प्रतिषेधन्ति; नेति पर्यन्‌ वृष्णीम्भूतेष्ु तेषु तदुमतिमेव 
तत्रभ्युद्च॒चान्तचित्त एवं श्पादवभरदरू्य समाधाने ससल । एवमभ्युषहितामजुमतिमेषोपरि 
व्थज्ञयिष्यति ; लाँ खिदिमे ऋष्यणा भङ्गारवक्षयणमरक्रता 2 इति | तथापि नोपरंखति 
स विदग्धः । तदेवं बहुमान्ये याज्ञवत्वये बहृपचरन्‌ खात्मनादमप्यविगणस्य स्थितः सर्वैथेषास- 
मर्थो विद्ग्धो दूनमन्व्थनामेति दशेयति खमर्थम्मन्य इति यावदि्यनेन । न तु रिदग्धपदस 
तन्नामत्वुपेक्यते ; सावेत्निकथुतिनिरदैशयैस्या तत्सिद्धेः ¡ नाश्ना कुखनामसदितेन सरवनिदेशिनी 
हि श्चुतिः । भत एव शाकम्‌ › ‹ विदग्ध इति नामतः, श॒कलसापत्ये शाकल्यः " इति । उपरि- 
त॒नेऽभ्याये च विदग्धः श्चाकट्य इति नाम्ना निर्देक्ष्यति 1 





अ.५.ब्ा.९.1 बृहदारण्यकोपनिषत्‌ २६१ 


स दैतयेव निविदा प्रतिपेदे, याधन्तो वैश्वदेषस्य निविद्युच्यन्ते, यध त्री च 
शता वयश्च ती च सहसेति । ओमिति होवाच, कत्येव देवा याज्ञवल्क्येति । 
त्यस्तरिंशदिति। ओमिति दोवाच, क््येष देवा याज्ञवल्क्येति । षडिति, 
ओभिति होवाच, कत्येव देवा याज्ञपल्क्येति। नतय इति । ओमिति होत्राच, 
कत्येव दवा याज्ञवल्क्येति । दाविति । ओमिति दीवाच, इत्येव देवा 
याज्ञवल्क्येति । अभ्यथे इति। ओमिति होपाच, कत्येव देवा याज्ञवल्क्येति । 
एक इति । 


ओमिति दोव्राच, कतमेते तयश्च तीच दछतात्यधत्री च 
पषति ॥ १ ॥ 


किंसंख्याका देवा इत्यथैः । सु हैतयेव निषिदा प्रतिपेदे । सः एवं पृष्टो याञ्- 
वस्व्यः एतया ककष्यमाणयेव निविद। देवतासंख्यां प्रतिपेदे प्रघ्यपादयत्‌ । उक्त- 
वानिति यावत्‌ । तदेव व्याकरोति यान्तो वैश्वदेवस्य निविद्यच्यन्ते । वैध- 
देवस्य चस्य निविदि -- निवि्ाम वैश्वदेवरास्रे शस्यमानः देवतासंस्या- 
बाचकपदयुक्तमन्तविशेषः । तस्यां निविदि -- यावन्तो देवाः शरूयन्ते, तावन्तो 
देषा इत्यथः । किबन्त; ततोच्यन्त इत्यत्राह अयश तरी च चताच्यथत्रीव 
स॒दखेति । वयश्च ती च शता = त्रयश्च तरीणि शतानीत्यथैः । [ उभयत ] 
' पां सुट ' गित्यादिना पूषेसक्णदिशः । उयधिका तिरतीत्यथैः ! पव्सुत्तरत्रापि । 
त्रय तीच सहन्ना । व्यधिका त्रिसहस्तीति यावत्‌ । उक्तमङ्गीकरोति 
शाकल्यः ओमिति । ( होवाच ) उवाच । विदश्च इति रोषः । पुनरपि 
सुक्षमदष्टया प्रच्छति कत्ये् देवा याज्ञवल्क्येति । उत्तरमाह तयश्चिशच- 
दिति । शाकस्योऽङ्गीकरोति ओमिति । पुनरपि सृक्ष्मदष्टया एच्छति कत्येव--। 
याज्ञवस्वय उत्तरमाह षडिति । अभ्युपगच्छति । ओमिति ¦ एवसुत्तस्रापि द्षट- 
व्यम्‌ -- अध्यै इति । एकं इति रोषः । अर्षीषिक एक इत्यथैः । शिष्ट 
स्य्टम्‌ । एवं॑देवतासंकोचविकासविप्रयां संख्यां प्रष्ठा संस्येयघलरूपं प्रच्छति 
शाकल्यः, कतमे ते त्रयश त्री च शता लयश्च ली च सहस्रेति । पूर्ववदर्थः ॥ १ 


२६२ श्रीरङ्गरामानुजयुनि विरचितभाष्ययुक्ता [ अं.५त्रा.९. 


त होवाच महिमान एवैषामेते ; तयसितिश्चखेव देवा इति । कतमे 
ते बयस्तरदिति । अष्टौ वसव एकाद शद्रा दादश्चादित्यास्त एकलतिंशत्‌ ; 
इन्द्रशेव प्रजापतिश्च बयस्शाषिति ॥ २ ॥ 

तमे वसव इति (जग्निश पृथिवी च वायुधन्तरिशषश्चाऽऽदित्यश्च 
योथ चन्द्रमाश नक्षत्राणि चैते वसवः । एतेषु दीद वसु घव हितमिति, 
तखाद्रसव इति ॥ ३॥ 

घ होवाच । अत याज्ञवल्वय उत्तरमहेव्यथंः । तदेवाह महिमान 
एवैषामेते ; त्रयस्िश्च्वेव देवाः । एषां तयलिशतो देवानामेते ` षड- 
धिकत्रिदाताधिकतिसह्तमेदाः महिमान एवं गुणमूता इत्यथैः । तथेव व्यासर्यिः 
¢ विरोधः कर्मणी ” ति सूते उक्तम्‌ । तसात्‌ वयञ्जिशदेव देवा इत्यथेः। एच्छति 
कतमे ते वयरसविशदिति। उत्तरम्‌ अष्टौ बसषवः -- । स्पष्टम्‌ । इन्द्रश्चैव 
प्रजापतिश्च बयस्लिश्ञाविति । * तय्िरतः पूरणावित्यथेः । ° इन्द्रो द्ात्रिशचः । 
प्रजापतिख्रयस्षिश इत्यथः ॥ २ ॥ 


पुनः प्रच्छति कतमे वस्व इति । अष्टौ वसव इयुक्ता वसवः कै 
इयथः । उत्तरम्‌ अभ्निश्च पृथिवी च -- एते वसवः । सषटम्‌ । उक्तानां 
वूुलमुपपादयति एतेषु हीदं वशु सवं हितमिति, तसाद्रस्व इति । 
यसादेतेषु अम्यादिषु सर्वमिदं वुरव्दवाच्यै धनै हितं निहिकम्‌, ते 
तस्‌ वमव इद्युच्यन्त इत्यथैः ¡ असन्‌ प्रकरणे अभग्निप्रथिव्यादिशब्दाः 
तत्तदमिमानिदेवतापर इति द्रव्यम्‌ ॥ २ ॥ 
1. षडधिकेतिं न. ख. ग. 2. एवमर्थवणन, ख, ग, कोरयोः ! 3, एवम्थवणर्त, 
क. कोशे | ५ 


कतमे बसव हति । श्रीवि्णपुराणे , ' धो पुव सोमर धरमधेवानिरोऽनट्‌; । 
प्र्युषश्च प्रभासश्च वसवो नामभिः स्छताः । हरश्च बहुरूपश्च च्यम्बकथापरानितः । वृषाकपिश्च 
म्युश्च कदी रैवतस्तथा | सृगग्याधश्च शर्वव कपाटी च महमुने । एकाद्रै्ते कथिता 
खदाक्िधुवनेश्वराःः' विष्णु, अर्यमा चेव घाता च लश पूषा तथेव च। विवान्‌ खनिता चैव 
मित्रो बदण एव च | ठँद्र्मगब्वातिततेजाः धादिला द्वाद स्ताः * इतिं वदद्रादियनिदेशो- 
ऽन्यथा द्यते । अथापि नाममेदेऽप्यरथेक्यमिति वा ; अत्रामिमन्यमानवस्पुना सुखेन षिष्यु- 


भ्‌.५.ना.९. बृहद्‌।रप्यकोपनिष््‌ २६३ 


कतमे रद्रा इति दशमे ( दरेमे ) पृस्मे प्राणा आत्मैकादशः । ते 
यदाऽखच्छरीरान्मर्यादुतकरामन्ति, अथ रोदयन्ति । तदय्रोदयन्ति, ठसा- 
दद्रा इति ॥ ४॥ 


कतम॒ आदित्या इति । द्वादश्च वै मासास्संवस््रस्य | एत्‌ 
आदित्याः । एते हीर्द र्वपराददाना यन्ति तसादादित्या इति ॥ ५।॥ 

कृतम इन्द्रः कतमः प्रजापतिरिति । स्तनयित्सुरेषेन्द्रो यज्ञः प्रजा- 
पतिरिति । कतमः स्तनयित्नुरिति । अशनिरिति । कतमो यञ्च इति । 
परव इति ॥ 8 ॥ 





पृच्छति कतमे रुद्रा इति । एकाद रद्रा इव्यु्ताः क इत्यरथः । उत्तरं 
दशमे पुरपे प्राणा आलकादज्चः । ज्ञनकर्मन्दियाणि दश पृरषथानि-- दमे 
दरोम ह्यथेः--दशेमे पुरुषे इति पटे स््टोऽथैः -- एकादद्॑त्वात्मा मन 
इत्यथः । ते -- इति । ते प्राणा यदाऽसात्‌ मर्त्या मरणधर्मकात्‌ शरीरा- 
दुत्कामन्ति, अथ तदा भ्नियमाण पुरषं रोदयन्तीति खा इत्यथः ॥ ४ ॥ 


प्रच्छति कृतम आदित्या इति । उरदद्यादित्या इ्यक्तः के दइत्यथंः । 
उत्तरं द्वादन्च वै माश्षाः संवत्सरस्येन आदिद्या इति । सष्टम्‌ । तेषामादि- 
त्यतलवमुपपादयति एते हीद सर्वमाददाना यन्ति - तस्मादादित्या इति । एते 
हि मासा इदम्‌ उत्पत्तिमतां जीवितं सर्वमाददाना; अपहरन्तो यन्ति गच्छन्ति । 
तसादादिल्या इत्यथः ॥ ५ ॥ 

कतम इन्द्रः कतमः प्रजापतिरिति प्रभः । स्तनयित्सुरेवेन्द्रो यक्नः 
भ्रजापतिरिदुत्तरम्‌ । कतथः स्तनयिब्वरिति पुनः प्रभः । भगरनिरियुत्तरम्‌ । 
कृतमो यज्ञ इति प्रषः । अत्रोत्तरम्‌ पश्व इति । यज्ञपाधनघवात्‌ पशव एप यज 
इयुच्यन्त इत्यथः ॥ ६ ॥ 
पुराणोक्ता भधिष्ठातार एव प्रिता इति ब निशेद्यम्‌ | वयुदद्रादियसब्दनिरवैचनश्च तमिह - 


आददानाः गरन्तीद्यादिलयाः , रोदयन्ति शद्रः, वु निदितमेतेष्विति वसव इति | क्न्ति 
वारयन्ति चेति वयव इति तु चाहर भाव उक्तः माध्यन्दिनायनुखारत्‌ । 


२६४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.५.ा.९. 


कतमे षडिति । अग्नि पृथिवी च वायुश्वन्तरिक्षश्वादित्यश्च 
चश । एते षृट्‌ । एते हीर स्वै षडिति ॥ ७ ॥ 


कतमे ते तयो देवा इति । इम एव तयो रोकाः । एषु हीमे सवे 
देवा इति । कतमौ तौ दौ देवाविति । अन्नैव प्राणति । इतमो- 
ऽध्यधे इति । योऽयं पवत इति ॥ < ॥ 


तदाहुयेदयमेक एवेवं ` पथते अथ कथमध्यधे इति । यदस्मिन 
षे ¢ 
सर्वमध्यरार्तात्‌ तेनाध्ये इति । 
1, इदैय. शा. 


कतमे षडिति प्रभः | ष्डद्युक्ता देवाः कै इत्यथ : | षएव्मयऽपि | 
उत्तरम्‌ -- अश्निश्च पृथिवी च वायुधारतरिकषश्वादित्यथ चीश्च । एते षडेते 
हीदं स्वै षडिति । उक्तमिदं सर्वम्‌ एते षट्‌ । एते अम्याद्यः । अत एव 
एते षडित्यथेः ॥ ७ ॥ 


कतमे ते व्रयो देवा इति प्रभः । उत्तरम्‌ इम एव लयो 
लोकाः -- देवा इति । स्वदेवाश्चयतवात्‌ तय एव छेका देवा इत्यर्थः । प्रक 
कतमौ तो हौ देवाविति । उत्तर्‌ अन्नञ्चैषं प्राणश्चेति। कतमोऽध्यर्ध इति 
पर्न । उत्तरं योऽयं पवत इति । वायुरेवे्यथः । ८ ॥ 


तदाहुयेदयमेक एव -- अथ कथमध्ये इति । यत्‌ यसखादयं 
वायुरेकं एव पवते, तत्‌ कथमिवाध्यधे इति शङ्कायमेवमुत्तरमाहुरित्यथः । तदेवो- 
रमाह यदसिनिदं स्ेमध्या्धोततिनाध्यधे इति । अध्यार्धौत्‌ । ‹ कु 
वृद्धौ › । अधिकदृदधि यस्मिन्‌ बयाविदं जगत्‌ प्राप्तम्‌ , तेनायं वायुरध्यधै इत्युच्यत 
, अध्यार्ध्नोत्‌ तेनाध्यर्ध इति । संख्याप्रकरणानुरोधाव्‌ अभ्य धै इल अर्धाधिकं 
एक शत्येरारथ इति एतदनुगुणमुपपादनं हि कायैम्‌ | तत्‌ कथमभ्यार्ध्नोदिति उपपादनमिति चेत्‌- 
न; वस्तुत एक एत्र बरययुः । भथापि जगतः तत्कृत उपक्षारः तत्तः प्रतीक्षितुदुपकारात्‌ 
भवेगुणमधिक एव वसते इति एदस्येवाप्यधेदेवताकायङरलादष्यधैलमि्याशयात्‌ । तदहूरि्ख 
चोदयन्तीसथीपेक्षया, उक्तमर्थ चोदनापू्ैकं दि्याऽऽहुरित्य्ो युक्त इलयाशयेन एवमुत्तर- 
सा हूरिति व्याख्यातम्‌ 1 


अ.५ब्रा.९.] बृहुदारण्यकोपनिष्त्‌ २६५ 
कतम घो देष इति । प्राण इति । स बह्म त्यदित्याचक्षते ॥ ९ ॥ 


युथिव्येव यस्यायतनमग्निरोक्षो मनोञ्योतिः । यो वै तै पुरू विद्यात 
सर्वस्याट्मनः परायणम्‌, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अदं 





इत्यथः । कतम एको दव इति प्रभः । उत्तरं प्राण इति । ननु प्रणः पवमान- 
( पवन ९) पर्यायः । स चाय इदयुक्तः कथमेक इव्युच्यत इत्यत्ाह स ब्रह्म 
त्यदित्याचक्षते । अत प्राणशब्देन, त्यत्‌ अन्यत्‌ सर्वविरक्षणे ब्रह्षति यदाहुः, 
तदेवोच्यत इत्यथैः । ततश्च ब्रह्मणो महिमानः स्वे देवा इति प्यैवसि- 
तोऽथेः ॥ ९ ॥ 


शाकल्यः प्रच्छति -- पृथिव्येव यस्यायतनं -- याज्ञवल्क्य } यस 
पथिम्येव आयतनम्‌ आधारः । शरीरमिति यावत्‌ । यस्याभिरछोकः | लोक्यते 
अनेनेति रोकः । दरीनसाधनमित्यथः । अभिना हि परयति । मनो उयोतिः । 
मन एव्‌ ज्योतिः संकल्पविकल्पादिकायेकारि यस्य सः मनोज्योतिः । एथिव्याय- 
तनकत्वेनाथिददौनसाधनकःवेन मनसा संकस्पयितत्वेन च सर्वासना=सर्वजीवानां 
परायणः परमप्राप्यभूतः पुरुषकषल्दितः परमातमा वे इति सिद्धम्‌ । तत कीदशविरो- 
षणरविरिष्टः परमातमा प्रथिव्यायतनकःत्वेनाथिददौनसाधनकेन मनसा संक्पयितू- 
स्वेन च ध्यातव्य इति प्रश्ख फठितार्थः । ईयः परमात्मा प्रथिन्यायतन्‌कलादिन 
ज्ञातव्य इति यो ज्ञाता, स एव ज्ञाता हे याज्ञवल्क्य !; नान्य इत्यथः । एवमुक्तो 
याज्ञवह्वय आह वेद चा अहं-यमाःथ । वैशब्द एवा्थेः। अहं (अहं वेदैव ) 





प्राणश्चब्दनेति ! भत्रत्ं प्राणपदं ब्रह्मपरमिति, ‹ विरोधः कमेणी › ति सूत्रे व्ासार्यै- 
रुकम्‌। तदनुसारेणैव व्याख्यातपर । घतः, ‹ प्राणन्दार्थो रहम ° ति श्रुयर्थस्वे खत्पदवेयभ्येमिति, 
परसिद्धजह्यवत्‌ मुख्यश्राणोऽप्यन्यद्‌ बरद्येति तसंशंसेद क्रियतामिति न शङ्क्यम्‌ । सवेषां 
विष्वादिदेवानां सुख्यप्राणमहिमत्वायोयात्‌ । सुख््यप्राणवैरक्षण्या्तयैव च यत्दसार्थक्यात्‌ । 
। परथिवीलादि याज्ञवल्क्यवाक्यम्‌ ; याज्गवल्क्येयारभ्य सं एष इयन्तं शकट्यवाक्य " 
मिति स्वीकारे, याह्चवस्क्येन खयमेवापसक्तथोपक्षेपूर्वक प्रश्रे पदृत्तमिति वक्तव्यम्‌ । तत्न शुचिर- 
मिति पृथिवीत्यादि याज्ञवल्वयेखन्तं शाकल्यवाक्यमित्यवेष्यते । तदुपरि वे वा इ्यारभ्य 
84 


२६६ श्रीरङ्गरामानुजमुनिविरचितमाप्ययुक्ता [ अ.५न्ा.९. 


तं पुरषं सर्वस्यात्मनः परयणम्‌, यमास्थ । य परार्थं छारीर पुरुषः स 
एषः । षदेव शाकल्य तस्य का देवतेति । अस्तमिति होवाच ॥ १० ॥ 
सर्वस्यासनः परायण प्रथिन्या्यायतनकलादिना उपास्यं यं खं वदसि, तमहं 
जानाम्येवेय्थः । कोऽसाविव्यवाह य एवायं शारीरः पुरुषः; स एषः | 
दरारीरः जीवः । तदन्त्यांमीति यावत्‌ । यद्रा, शारीरः जगच्छरीसकः । ततश्च 
जगच्छरीरकसखवियिष्टः सवात्मपरायणसम्‌तः पुर्षरब्दितः परमास्ा पएथिव्याय- 
तनक्वादिना ध्यातव्य इत्यथैः । एवै तस्योत्तरमुक्तवा असन्‌ विषये ज्ञेय 
विरोषणान्तरं याज्ञवस्वयः स्वय प्रच्छति वदैव शाकल्य तस्य का देवतेति । 
तस्य प्रथिव्यायतनत्वादिवेदितुः उपास्देक्ता का; पुनरपि ` किङ्गणविरिष्टा 
किंख्पविशिष्टा ष्यातव्या । तत्‌ राकल्य} सं वदेलयथेः । उत्तरमाह चाकल्यः 
अमृतमिति । अमृतमिति ° संज्ञया अग्रततगुणेन वा॒ विशिष्टा श्यातव्येत्यथंः | 
स त आत्माऽन्तर्याम्यम्रतः! इति अन्तर्यामिणोऽगृतत्वाऽऽवेदनादिति द्रष्टव्यम्‌ । 
यद्वा याज्ञवस्वय आह वदैव शाकल्येति । दे शाकल्य ! वदैव एच्छैव । 
यत्‌ प्रष्टव्यम्‌, तत्‌ सवै पच्छेत्यथः । तस्य का देवतेति साकल्यप्रशचः । 
अगमरतमिति याज्ञवस्क्योत्तरम । एवमुत्तरत्रापि द्रष्टव्यम्‌ ॥ १० ॥ 


1. रिंसज्ञादिविशिष्ठ ध्यातच्प्रा. ग. £. जस्रतापितिक्षादिधिशि्च, गे. 


देव ते्न्तं याज्ञवस्वयवाक्यम्‌ । इतिशब्दपथेन्तमेकल वाक्यमस्य युक्तलात्‌ ¦ एवश्च 
चदेत्यपि उत्तरं वदेयरथकं खरसमिति खयं भष्ययोजना। क्ञाक्रत्येन्तमेव या्ञव्क्य- 
वाक्यम्‌ ; उपरि प्रशऽ्पि शाक्य एवेति शाङ्करयोजंना। सा यद्रेति दिता । मनोञ्योतिरितिपद्‌- 
दरयश्वेत्‌ यस्येति पदमनुषज्यते ¦ एेकपदे तत. बहुव्रीहिषृत्तम्‌ । स इति तच्छन्दादिरभ्यादार्थः । 

शारीरे जीवः तदन्वयोमीति यावदिति । एवं परमात्मपरतया व्याख्यानादेव 
तस्य का देवतेत्यत्र तस्येत्यनेन ज्ारीरपुसषग्रहणासंमवात्‌ वेदितृपुश्षपरतया व्याद्यानप्‌ , 
वेदितुरपास्यदेमता किड्वणविरिष्टति तासगैकत्यनश्च | शाङ्करे ठु, शारीरः पुरुषः तब्या- 
स्थिरात्मकः मातृजकोश् इत्युक्तम्‌ ! मातृजेति पितजख अस्थिमनाह्ुकरूपकोशसय.ग्याघरत्ति- 
रिवे। धनद्यविक्छत्‌ ज्ञाकल्यसखय तद्वाक्य परमपुरषातिरिताथकमेव युक्तमिति पक्षमपि उपरी 
भाष्ये द्चयिष्यति केचित्त बाराकीति । उभयथापि न विरोध इति तत्खीकरोऽपिं 
सूचयिष्यत एव| 


अ.५्र.९. बृहदारण्यकोपनिषत्‌ २६७ 


काम एव यस्यायतनं हृदयं रोको मनोज्योतिः। योवै तं पुरूष 
विद्यात्‌ सवस्यालनः परायणम्‌ , स॒ वं वेदिता स्यादाज्ञवल्क्य ¦ वंद वा अहं 
त पुरूपं स्वस्यात्मनः परायणम्‌ , यमान्थ्‌ । य एवायं काममयः पुरषः, 


स एषः । बदव शाफल्य तस्य का दवतति । सिय इति दोषाच ॥ ११ ॥ 


रूपाण्येव यत्यायननं चक्नुलोको मनोज्योतिः । यो वे स परप विधात्‌ 
सवेम्यात्मनः परायणम्‌, सवै वेदिता स्यादयाज्ञवल्कय । वद्‌ चा अद तं 
पुरुषं सर्वस्यात्मनः पगयणम्रू , यमात्थ । य ॒एवप्ा्रादिदय पुः, स 
एषः ! वदैव शाकल्य तस्य क्रा देवतेति । सत्यमिति होवाच ।॥ १२ ॥ 

आकाश एव्र यस्यायनर्ने श्रोतं छेको सनोञ्योतिः । यो वे ते पुर 
विधात्‌ सर्वैस्यात्मनः परायमघ्रू, स वे वेदिता स्याघ्ाज्ञवल्क्य । वेदवा 
अह तं पुरुषं सर्वस्यार्ननः परायणम्‌ , यमात्थ । य एवाय श्रोत्रः प्रातिश्रुत्कः 
पुरुषः, स एषः । वदेव शा शल्य तस्य का देघोति । दिश इति होवाच ॥ १३ 

तम एव यस्यायतने हृदय लोको मनोज्योतिः) यो वै तं पुसं विद्यात्‌ 
सर्वस्यात्मनः परापणम्‌, स वै वेदिता स्याधाज्ञवल्क्य । वेद्‌ घा अर तं पुरूषं 
सर्वस्यात्पनः परायणपरू , यमात्थ । य एवायं छायामयः पुरुवः, स एषः । 





काम एव यस्याप्तनम्‌ -- । काममय इति । कामद्रीरक इत्यथः । 
स्तिय इति होवाचेति ! ` स्तीसंज्ञकृतया ध्यातव्य इयर्थः ॥ १? |! 

रूपण्येव्‌ यस्यायतनम्‌ -- । सत्यमिति होवाचेति । " तद्त्‌ सत्य- 
मसौ स्र आदिययो य एष एतसिन्‌ मण्डले पुषः * इति श्रतेरिति मावः ॥ १२॥ 

आशाश्च एव यस्यायतनम्‌ -- । श्रोत्रः प्रातिश्चतछ इति । भ्राति- 
्रुत्कः परतिध्वनिविशिष्टः । भौतः परत्रेानुभूयमानः । प्रोत्तातुमूयमानलच्च पर 
मातमनः प्रतिध्वनिद्रारा द्रष्टव्यम्‌ । दिश्च इति होवाचेति । दिक्छरीरकः, 
दिङ्नापको वा उपाख्य इत्यथः ॥ १३ ॥ 

तुम एव यस्यायतनम्‌ -- ! छयामयः छाया्रीरकं इत्यथे; । 


२६८ श्रीरङ्गरामासुजमुनिविरचितमाष्ययुक्ता [ अ.५.बा.९. 


वदैव श।कल्य तस्य का देवतेति । मुत्युरिति होवाच ॥ १४ ॥ 

रूपाण्येव यस्यायतने चक्षुस्ते भनोज्योतिः। यो वे तं पुरुषं विद्यात्‌ 
सर्वस्यात्मनः परायणम्‌ , स वै वेदिता स्याघयाज्ञवल्क्य । वेद वा अहं तं 
पुरषं सर्वस्यात्मनः प्रायणम्‌ , यमात्थ । य एवायमाद् पुरूषः, स एषः । 
वदेव साकल्य तस्य का देवतेति । असुरिति दोषाच ॥ १५॥ 

आप एवं यस्यायतमन हृदय लोको मनोज्योतिः । यो वै तं पुरूपं 
विधात्‌ सर्वस्यात्मनः परायणम्‌ , स वे वेदिता स्थाघयाज्ञवल्क्थ । वेद वा 
अहं तं पुरूष सर्वस्यार्मनः परायणम्‌ , यमात्थ । य एवायमप्सु पुरुपः, स 
एषः । वदेव शाकल्य तस्थ का देषतेति । बर्ण इति होषाच ॥ १६ ॥ 





मृत्युरिति दोषायेति । शरसंिक इत्यथैः । बारकयजातशतुसंबदे छायापुरेः 
मृद्युरिति वा अहमेतमुपास ` इति ददेनादिति भावः ॥ १४ ॥ 


रूपाण्येव यस्यायतनम्‌ -- । पूर्वेमादिलयपुरूषे रप [चक्षुः] सामान्य- 
मुक्तम्‌ ; इह तु तद्विशेष इति भिदा । अघुरिति होषाचेति । ‹ बालाभरिराह्चणे 
परतिश्रकपुररे अयुखभुक्तम्‌ ; इह तु आदशपुरूषे असुखम्‌ । ततं आददपुर्मर 
रो चिष्णुत्वसुक्तम्‌ ; विधामेदसंमवादिति द्रष्टम्यप्‌ । इयांस्तु विरोषः -- बाखकि 
र्मणि बरह्मशिङ्गाभवात्‌ तत्रघयपुह्षराब्दो न बह्यपयन्तः । इह तु सर्वासलपरायण- 
तवादिरूपत्रहमलिङ्गात्‌ ब्रहमपयेन्तः › इति विवेकः । केचित्त बोखबरा्मण इव 
अतत्यपुष्षशब्दानामपि ब्रहमपयैन्तलं नाभ्युपगच्छन्ति । उमयथाऽपि न विरोधः | १५ 


आप एव यस्यायतनम्‌-- । य एवायमप्सु पुरुषः अपूछरीरक्‌ इत्यथः । 
वरण इति होवाचेति । वर्णनामक्र इत्यथः ॥ १६ ॥ 
1. माध्यन्दिने तु पुनम रूपपयायः ; छि तु तेजःप्यायः । 


रूपाणीयादिपूवभ्रकनसरूपत्वाद्थवेलक्षण्यं कल्पयति पूवैमित्यादिना ¦ आदृत पुरुष 
इति प्युत्तराचुसारात्‌ शपाणी यस प्रतिङ्ूपाणीत्यर्थो युज्येत | 


अ.५त्रा.९.] बृहदारण्यकोपनिष्त्‌ २६९ 


रेत एव यस्यायतनं हृदयं लोको मनोज्योतिः ¦ यो वे तं पुर 
विधात्‌ सर्वस्यामनः परायणम्‌, स वै वेदिता स्या्राज्ञवल्क्य | वेद्‌ वा 
अहं तं पुरषं सवेस्यास्मनः परायणम्‌ , यमान्थ । य एवायं पुतमयः पुरुपः, 
स॒ एषः । वदेव शाकल्य तस्य का द्रतेति । प्रजापतिरिति 
होवाच ॥ १७॥ 

शाकल्येति होवाच याज्ञवल्कथः, त्वा स्विदिमे वाह्मणा अङ्ाराव- 
क्षथणमक्रतारे इति ॥ १८ ॥ 

याज्ञवल्क्येति हो्राच शाकल्यो यदिदं दुरुपाओ। मानां त्राङ्जणान- 


रेत एव यस्यायतनम्‌ -- । स्पष्टम्‌ । 

उक्ताषटपुरुेषु मनोज्योिधं सर्वल्ाऽनुगतम्‌; आयतनानां छोकानां धर्माणाच्च 
मेदः ॥ १७ ॥ 

शल्येति होवाच याज्ञवल्क्यः एवे प्रिवादकुपितो याजञवयः 
साक्षत्येते संबोध्य तमुवाचेययथः। तदेवाह तां सिदिमे बाश्चगा अज्य 
यणप्क्रता इति । सदिति वितॐ। इमे नूनै ब्राह्मणाः स्वयै मसरतिवादे 
भीतास्सन्तः, अङ्ञाशवक्चपणनर - अङ्गःरा अपरक्षीयन्ते गृह्यन्ते येन पत्रेण 
तदज्ञारावक्षयणम्‌ ~ तन्नं तराम्‌ अक्रत छक््तः ब्रह्मणाः (2 । सतुन 
बुध्यसे आसमान मया दद्यमानमित्यभिप्रायः ॥ १८ ॥ 


याज्ञवल्क्येति होषाच शाकल्यः । उवाच अत्रो्तरमाहेत्यथः । कि- 
मिति । यदिदं इरुपश्वाटनां-- प्रतिष्ठाः । कुरुगत्राखनां ब्राह्मणानिमान्‌ 


~ 


न 

अङ्गारावक्षयणमिति । य्ववस्कं यकरिष्यमा ज्पादिः सङ्खारतत्रेनाभ्यव्यते ¦ ^ क्षय 
निवासे ° इत्यस्मात्‌ ल्युटि अवक्षयणमाधर हत्ये इवच इध । यद्भा अवक्षयो विनाशः । 
मदीयच्चाप्लारभसक्तविनारौ लतं ज्रह्मणाः इृतवन्त इपि । इद्श्च तवांस्विदिति वाक्य › 
पतान्य्चाकायतनानीत्यादिना वक्ष्यमाणं प्रश्नभुपक्िप्य साकल्य शश्जयितन्य इति सयुवुज्ञा- 
नख मदषरुदातखपम्‌। अन्रह्यवितु शाकल्यः तथाप्र्नस्याव्कारमग्रदाय अन्यतस्तमातुं भवडते । 


तत्‌ अदद्यैते याङ्ववस्क्येतीत्यादिना । 


२७० श्रीरङ्गरामानुजसुनिविर चितमांष्ययुक्ता [अ.५त्रा.९. 


व्यवादीः किं बरह्म विद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति । यशो 
वेत्थ सदेवाः सप्रतिष्ठाः (१९) किन्देवतोऽस्यां प्राच्यां दिश्यसीति । 
आदित्यदेवत इत्ति। स्र अदित्यः कस्मिन्‌ प्रतिष्टित इति । चर्॑पीति । 
कस्मिन्नु चक्षुः प्रतिष्टितमिति । सपैव्विति । चक्षुषा हि स्पणि 
परयति । कसिन्यु सूपाणि प्रतिष्ठितानीति । हृदय इति होवाच, हदथेन हि 


सर्वान्‌ विदुषोऽत्यवादीः अ्युक्तवानसि = अधिक्षिप्तवानसि किट, “स्मयं 
मीताः व्वामङ्घारावक्षयण कृतवन्त › इति । [कँ ब्रह्म विद्वानिति -- । कीदरव्रहम- 
विघ्यावानिति हैपरेवमधिक्षिपसि ब्राक्षणान्‌ । अहं तु दिशः तदधिषठात्रदेवताश्च 
तस्मतिष्ठाश्च इति एकम्रकारेण जाने । तमप्यहमिव दिरो देवताः तस्रतिषठाश्च 
यदि वेस्ि तर्हि, पच्छामि, वदेत्यथंः ॥ १९ ॥ 


इयता, तदं परच्छेदयक्तः साकस्यः पच्छति किन्देवतोऽस्यां प्राच्यां 
दिश्यसीति । अस्यां प्राच्थां दिशि किन्देवतः तमसि £ का देवता यखसः 
ङिन्देक्तः । भग्विगधिष्ठातृत्वेन कां देवतामुपास्स इत्यथैः । याज्ञवल्कय उत्तरमाह 
आदित्यदेवत इति। आदिघ्यो दकता यख सः आदित्यदेषतः । प्राच्यां दिद्रय- 
धिष्ठातृतेनादिलयमहमुपासे इयथः । शकट्यः पृच्छति स आदित्यः करिमन्‌ 
प्रतिष्ठितं इति । उत्तरं चष्चुषीति । प्रतिष्ठित इत्यनुषङ्गः । पुनः एच्छति 
कस्मिन्यु चक्षुः प्रतिष्ठितमिति ¦ उत्तरं रूपेष्विति । ततरोपपत्तिमाह चक्षुषा 
हि सूषणि परयति । हि यसाच्क्षुषा रूपाणि पदेयति, अतश्चक्षुः स्वविषये 
परतिष्ठितमियथः । एच्छति करसिमन्नु ङपाणि प्रतिष्ठितानीति । उत्तरं हृदय 
इति रोषाच । तत्रोपपत्तिमाह हृदयेन हि -- । हि यस्मा्छोको हदयेनेव 


~~न न+ ~ [ह 1 1) 1 श ए श ए प 7 । 





त्रं किं ब्रह्म विद्वानित्यन्तं क्षाकल्यवाक्यम्‌ , दिश्च इति याज्ञवल्क्यस्य ; यदि. 
श्यादि शक्थस्येति शङ्करः प्रशनरः › बहुञेन याज्ञवल्क्येन दिञ्ञो वेदेति विरषकथनम- 
भ्रसक्मिति छत्वाऽत्र तदपि शाकल्यवाक्रयतयेव गोजितमिह । अत्र ब्रह्म॒ विद्रानिद्यादयेन 
किमलयवादीः , क्षिं चा दिशोऽपि सदेवः सप्रतिष् जानामीति भल्यवादीरिति श्चाद्ल्यः 
फच्छतीद्यपि योजना भवेत्‌ । तद्‌ वेदेयस कतो य्खवेल््थः \ 


अ.५.ब्रा.९. ] बृहुदारण्यकोपनिषत्‌ २७१ 


रूपाणि सर्वो लोको जानाति, हृदये धेव सूपाणि प्रतिष्ठितानि भबन्तीति। 

एवमेवेतदयाक्नवल्कय (२०), किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । 
यमदेवत इति । सं यमः करिमन्‌ प्रतिष्टित इति । यज्ञ इति । कस्मिन्नु 
यज्ञः प्रतिष्टित इति । दश्विणायापिति । कस्मिन्नु द्चिणा प्रतिष्ठितेति | 
श्रद्धायामिति । संदा दयेव श्रद्धत्त, अथ दक्षिणां ददाति; श्रद्धाया दयेव दक्षिणा 
प्रतिष्ठितेति । दस्मिन्नु श्रद्धा प्रतिश्टितेति । हृदय इति होवाच, हदयेन 
हि श्रद्धां जानाति, हदये येव श्रद्धा प्रतिष्टिता भवतीति । 


एवमेवेतचा्ञवल्क्य (२१), किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति । 
वरुणदेवत इति । स वरुणः कस्मिन्‌ प्रतिष्ठितं इति। अष्छिति। 
कस्मिन्न्वापः प्रतिष्टिता इति । रेतसीति } कस्मिन्नु रेतः प्रतिष्ठितमिति । 


रूपाणि जानाति, तसात्‌ हृदये यव रूणणि प्रतिष्टितानि भवन्ति । अन्तः- 
करण एव वासनालना प्रतिष्ठितानि भक््तीयथैः । उक्तमङ्गीकरोति एवमेवेतघा- 
ज्घल्व्य ॥ ९०॥ 


अथान्यत्‌ पच्छति किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । पू्ैव- 
दथः । उत्तरमाह यमदेवत इति । एच्छति स यमः फसिमिन्‌ प्रतिष्टित इति । 
उत्तरं॑दक्षिणायामिति । कंसिन्नु दक्षिणा प्रतिष्ठितेति प्रभः । श्रद्धाया- 
मिद्युत्तरम्‌ । तरोपपत्िमाह यदा दयेव श्रद्धत्ते - प्रतिष्ठितेति । यदा श्रद्धा जायते, 
तदेव दक्षिणां ददाति । अतः श्रद्धाणामेव दक्षिण! प्रतिष्ठितेत्यथेः । पृच्छति 
फसिन्यु शरद्धा प्रतिष्ठितेति । हृदय इति होवाच । उत्तरमिति रोपः। 
तत्तोपपत्तिमाह हृदयेन हि -- । हदयेन हि यसत्‌ शरद्धां जानाति करोति, 
अतो हयव श्रद्धा प्रतिष्ठिता मवतीव्यथंः। एवमेतद्याज्ञवल्क्य । पूवैवत्‌ ॥ २१ ॥ 

अन्यत्‌ प्रच्छति किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति । उत्तरं वरुण- 
देवत इति । स वर्णः कस्मिन्‌ प्रतिष्टित इति प्रभः । अष्स्विदयु्तरम्‌ । 
करिमन्न्वापः प्रनिष्ठिता इति प्रभः । रे्सीदुत्तरम्‌ । कस्मिन्तु रेतः 


पि 11) (त 1 0 


`  दि्रूषदक्षिणायाः द्न्यह्पदक्षिणायाव अमेदध्यतसायादव स्यात्‌| 


२७२ शरीरङ्गरामानुज्ुनिविरचितभाष्ययुक्त [ अ.५.जा.९. 


हृदय इति । तखादपि प्रतिरूपं जातमाहुहैदयादिव सुपो हृदयादिव 
निमित इति, हदये दव रेतः प्रतिष्ठिते भवतीति । 

एवमेवेतदाक्ञथल्क्य (२२), किन्देवतोऽस्यायुदीच्यां दिश्यसीति । 
सोमदेवत इति । स सोपः कस्मिन्‌ प्रतिष्टित इति दीक्षायामिति, 
करिमन्यु दीक्षा प्रतिष्ठितेति । सत्य इति । तसखादपि दीक्षितमाहुः सयं 
वदेति, सत्ये चेष दीक्षा प्रतिष्ठितेति । कस्मिन्नु सत्यं प्रतिष्ठितमिति । हदय 
इति होवाच, हृदयेन हि सत्यं जानाति, हृदये शेष सत्यं प्रतिष्ठितं भवतीति । 

एवमेषैतचज्ञवल्क्य (२३) , किन्देवतोऽस्यां प्रुबायां दिश्य 
सीति। अग्निदेवत इति। सोऽग्निः कसिन्‌ प्रतिष्ठित इति । बाचीति। कशिन्यु 
प्रतिष्ठितमिति प्रभः । हृदय श्युत्तरम्‌ । तत्तोपपत्िमाह तसादपि प्रतिस्य॑ 
- - निर्भित इति । यसाल्नातं पितुः प्रतिरूपं पितृसदशसंखानं पत जनाः 
पितुहेदयाचचिगेत इव वर्तते, पितृहदयानिर्मित इव वर्तते अयं कुमार इत्याहुः -- 
अतो हृदय एव पुततपरिणामि रेतः प्रतिष्ठितमिव्यथेः । उक्तमङ्गीकरोति शाकल्यः 
एवमेवेतयाज्ञवल्क्य ॥ २२ ॥ 

अन्यत्‌ प्रच्छति किन्देवतोऽस्याषदीच्यां दिश्यसीति । सोमदेषत 
इदयुत्रम्‌। स सोमः कस्मिन्‌ प्रतिष्ठितं इति प्रषः । दीक्षायामिदय्तरम्‌ । 
किन्तु दीक्षा प्रतिष्ठितेति प्रक्ष: । सत्य इलत्तरम्‌ । ततोपपत्तिमाह तसादपि 
दीश्चितम्‌ -- । यसत्‌ दीक्षितं सस्यं वदेति दीक्षसिद्धयै तथाजक्ाः रिक्ष- 
माणा आहुः, तसमात्‌ सस्ये चव दीक्षा प्रिषठितेव्यथः । कसन्ति सवयं प्रतिष्टित 
मिति भर्षः | उत्तरं हुदय इति । तदुपपादयति हृद्येन हि -- । अङ्गी- 
करोति एवमेवे तचाज्ञवन्क्य ॥ २२ ॥ 

एच्छति किन्देवतोऽस्यां ध्रवायां दिश्यसीति । खलोकापक्षया मूमे- 
भववत्‌ समूमिरूषा अधोदिक्‌ भ्रवेषयच्यते । उत्तरम्‌ अमनिदेधत इति । 
सोऽभि कस्मिन्‌ प्रतिष्ठित इति प्रभः। उत्तरम्‌ वाचीति । फ़स्मिन्सु 


 दीक्नायामिति, सोनल्तागा कद्ग सनूखकमिदं 
दीक्षायामिति । सोमख्ताया दीक्ासंबन्धात्‌ स्ताचन्द्रयोः सोमतर्क्याभ्या 
सयात्‌ । ऊप दिङ्‌ ध्रुवेति चारम्‌ । तत्रामिदेषर्तवं कर्शनि्ाहयम्‌ । 


अ.५.बा.९. 1 बृहदारण्यकोपनिषत्‌ २७३ 


वाह प्रतिष्ठितेति । हृदय इति । 

करिमन्तु हृदयं प्रतिष्ठितमिति ॥ २४ ॥ 

अहित होषाच यान्ञवल्क्यो यतेतदन्यतासन्मन्यासे यभ्ये- 
तदन्यत्ासत्‌ स्यात्‌ , धानो वेनदचुरवर्योसि वैनदिमधीरन्निति।। २५ ॥ 
___ करिन्यु त्वं चात्मा. च प्रतिष्ठितौ स्थ इति। प्राण इति। 
वाक्‌ प्रतिष्ठितेति प्रश्रः । हृदय इद्यत्तरम्‌ । 

पुनः एच्छति कस्मिन्नु हृदयं प्रतिष्ठितमिति । णयं स्वदिग्देवतानां 
परतिष्ठाभूतं हदयं क प्रतिष्ठितमित्य्थः ॥ २४ ॥ 

अहदटिकेति रोषाच याज्ञवल्क्यः । अहलिकेयुक्ला याज्ञवस्क्य उत्तर- 
माहेत्यथेः । “अहिक › इति शाकल्य नामान्तरमिति केचित्‌ ।  अहद्टिकः 
पण्डः । कोपादेवे शाकल्यं याज्ञवल्क्यो ब्रते ' इति केचित्‌ । यतेतदन्यत्ा- 
सन्मन्यासे -- विमथ्नीरन्‌ इति । असत्‌ असाच्छरीरादित्यथैः । यद्रा 
असदिति पश्चमीबहुवचनान्तोऽसखच्छब्दो द्रष्टव्यः । असत्‌ भसत्त इत्यथः । 
असमाच्छरीरादन्यत यत काप्यतद्धदय प्रतिष्ठितमिति किर मन्यासै मन्यसे । येतत्‌ 
हृदयम्‌ असत्‌ अस्मत्तोऽभ्यत गच्छेत्‌, तदा एनत्‌ इदं शरीरं श्वानो वा अद्युः 
भक्षयेयुः ; वयांसि पक्षिणो वा विमथ्नीरन्‌ छोडयेथुः । तस सरीरस मध्ये 
हदयं प्रतिष्ठितमित्यथैः। [ अभेदोपचारच्छरीरमेबसदिय्युक्तमिति द््टम्यम्‌ || २५ 

पुनः प्रच्छति कस्मिन्ु तश्वात्मा च प्रतिष्ठितौ ख इति । हदय- 
परतिष्ठाधारभूत'स्त्वम्‌ -- असदिति वयोक्तं शरीर -- आत्मा च -- 
आत्मरन्देनाल हदयष्ठच्यते । * लच्छरीरं लदधदयश्च -- कस्मिन्‌ प्रति- 
षितावित्यथेः । थ इति अस्तेर्मध्यमपुमद्विवचनम्‌ | उत्तरं प्राणं इति । प्राणा- 

1. ‹ लघ्नात्मा च ` इत्येतावदेव. ख. ग, 2. त्वदिलादि इयथं इयन्तं क. कोरमात्रे , 











1 शा 7 





1 


पश्चसपि दिकश्रश्चेषु अन्ततो इद्यस्य प्रतिष्ठातमददि । तत्‌ हदयं कुत्र प्रतिष्ठितमिति 
शाक्य्न पृषे, पुरषे प्रतिष्ठितमिति आलस्येन समाधने दकरब्येऽपि, अतिप्रसिदरर्थप्न्नो 
न युक्त इति को घोत्पीडेन तमर्थ॑भङ्ग्यन्तरेणाह अहद्धिकेयादिना। इति केचिदिति । 
भनि लीयत इति धिग्ह्य पदमिदं प्रेतवाचीत्यानन्द मिय भरकारान्तरमहिरतम्‌ । स्वद्छत्मा 
चेति । पूर्वं हदयं श्ररीरे प्रतिष्ठितभित्येवोक्तम्‌; नतु शरीरं हृदे प्रतिष्टितमित्यपि। 
35 


२७४ श्रीरङ्रामानुजसुनि विरचितभाष्ययुक्ता [ अ.५त्रा.९. 


खिन्न प्राणः प्रतिष्टित इति । अपान्‌ इति । कस्मिरन्वपानः प्रतिष्टित 
इति । व्यान इति । कसिमिन्तु व्यानः प्रतिष्टित इति । उदान इति । 
कस्मिन्नूदानः प्रतिष्ठिते इति । समान इति । 


स॒ एष नेति नेतीत्यात्मा अगृह्यो न हि गृह्यते; अशीर्यो 


धीनपरतिषठत्वाण्च्छरीरमनसोरिति मावः। एवमुत्तरत्रापि दष्टव्यम्‌ । करिम्‌ यु प्राणः 
प्रतिष्टित इति प्रः । अपान इत्युत्तरम्‌ । कस्न्विपानः प्रतिष्ठितं इति प्रः । 
व्यान इदुत्तरम्‌ । फ़स्मिन्‌ यु व्यानः प्रतिष्ठित इति प्रभः। उदनि इदयुत्तरम्‌ । 
कसिपन्नूदानः प्रतिष्ठित इति प्रः । समान इ्युत्तरम्‌ । 

एवे प्रक्षप्रतिकचनपरम्परायां परिसमाप्तायां पृष्णीम्मूते शाकस्ये समानप्रति- 
हाधास्रश्चस्य तेन कृततामावात्‌ तमसौ न वेत्तीति निश्वित्य याज्ञवस्क्यः समान- 
प्रतिष्ठाधार स्वय शाकस्य एच्छति ८ प्रकष्यन्‌ 2 ) तमेव समानपरतिष्ठाधारं विशिनष्टि 
°स एष नेति नेतीत्यासा । स॒ एषः उक्तसमानपतिष्ठाधारभूतः । ‹ अथात 
आदेयो नेति नेती ' ति निर्दिष्टो य जसा, स एषः=समानमरतिष्ठाधारभूत इत्यथः । 
अगृह्यो न हि गृह्यते । उन्दियगरहणायोग्यत्वादिन्दियेण न गृह्यते । अशीय 


1. जीवमनसोः ख. ग. %. ^ पृच्छति स एषनेति ` इत्येतावदेव. ख. ग. कोशयोः । 





शाङ्करे तु त्वच्वारमाचेत्यश्य शररश्च हदयजेत्यथात्‌ भन्योन्यप्रतिष्िततवं पूर्व॑ विवक्षित- 
मिल्युत्तम्‌ । अत्मा हि मधभ्यक्षायो हदयं भवतीत्यक्ञयात्‌ । इह भाष्ये उपरि तदर्थघ्वी करेऽपि 
भन्योन्यप्रतिष्टा नाता । वस्तुतो याह्ववल्श्येन शरीरे हदयं प्रतिष्ठितमिति साक्षाद्‌कथनात्‌ 
भस्मा प्रतिष्ठितमित्येव तद्राक्यतः प्रतीलया, असलदेन जीवः शरीरमिति दयं ग्रहीतु श्चक्यते। 
तदुभय विवक्षित चेत्‌ › तहिं श्च्छमि तदुभयं कुतर प्रतिष्ठितमिल्याशथः त्वद्चात्माचेति वक्तः 
राकल्यस्य स्यात्‌ ।हृद्यसख प्रतिष्ठायाः प्राण्द्भितततया तल्मतिषठप्रक्न्य पुनरयोगादिति। ` 

एवमन्यनरकृष्टः पिष्च्छिषितविषयपरशषस्य पुनरवसरं प्राप्तमाकरय्य शष्ट प्रारभते । तत्‌ 
बरक्यमवतारयति एवे प्रभ्प्रतिवचनपरस्परायामिति ! ख एष इयादिकं श्त्या खरपुच्यते; 
एतानीत्यादिं वाज्वल्क्यवाक्यमिति शाङरविमागे मानाभावात्‌ स॑ याह्वल्कयवाकममेव | ततर 
स एष ईयस क्यमाणयच्छन्दप्रतिसंबन्िमात्ररूपत्वे पूर्वखंदर्मेण संगिन सिद्धधेदिति 
अतः समानः सं इति आहयः | भात्मनि तदमेदायोगात्‌ तत्परतिष्टानक्पारथविवक्षेति । 


अ.५५त्रा.९.] बृहृदारण्यकोपनिषत्‌ २.७५ 


न हि शीयते; असङ्कखो न हि सञ्यते; असितो न व्यथते, न 

रिष्यति । एतान्यष्टावायतनान्यष्टो लोर अष्टो देवा अष्ट पुरूषाः; स 

यस्तान्‌ पुरुषानिरुल्य प्रत्ुद्यात्यक्रापत्‌ , ते तवोपनिषदं पुरषं प्च्छामि; 
1. निष्लयप्र्युद्य. पा०. 


न हि शीर्यते । विशरणयोग्यावयवशूत्यलान्न शीते । असङ्घो न हि सञ्यते । 
निर्पत्वात्‌ पापफलं नानुभवतीदयर्थः। असितो न व्यथते न रिष्यति । असितः; 
‹ पिल्‌ बन्धने › । कर्मबन्धशूल्थत्वादेव स्वैदेहान्तगेतोऽपि न व्यथते न शोचति, 
न रिष्यति न हिंखते वेत्यथैः । एताददौ समानपरतिष्ठाधारमूते याज्ञवरस्क्यो मनसि 
निधाय, एत शक्रस्यो न वेत्तीति निधित्य प्रच्छति एतान्यष्टाप्रायतनान्यष्टो 
रोका अष्टौ देवा अष्टौ पुरुषाः - । यानि प्रागुक्तानि पएरथिव्यादीन्यष्टावायतनानिः 
अभ्याधया अष्टौ रोका, अमृताचा अष्टो देवाः, शारीराधा अष्टौ पुरषाः स यः 
प्रसिद्धः प्ररुषः एतान्‌ पुरषनिषद्य प्रयुह्यालयक्रामत्‌ -- अत पुशुषानिदयुपरश्नणम्‌ । 
आयतनरोकदेवादीनित्यपि द्रष्टव्यम्‌ । एपानिरुदय प्रत्युह्य = सम्यड्निधारणारथो 
निः । परतिव्यक्तयूहः पयूहः । आयतनदेवरोकपुरुषान्‌ -- प्रतिव्यक्ति तकण 
तत्तस्छखूप-- निधाय, तान्‌ र्वान्‌ योऽल्यक्रमत्‌ यः पुरूषः अलयक्रामत्‌-सकर- 
कथकीविरक्षणतेन निशित इत्यथैः | यद्यपि अतिक्रमणकरववमौपनिषदासगतम्‌ ; 
निषूदभ्यूहकर्ैलव तु पुहषगतम्‌ तथापि ण्यथेगमतया य उहयिखा अल्यक्रामदि- 
सक्तौ न विरोध इति द्ष्टम्यम्‌ । ऊह विषयस्य परमालनः उहयितृतल्संमवात्‌ । 
अतिक्रमण नाम, इदं वा परमिदं वा परमिति संशयविषयतातिक्रमणम्‌ । तच 
परमालकवैकं संमवतीति द्रष्टव्यम्‌ -- तं॑स्वीपनिषदं पुरषं पृच्छामि 


म का ७००७० ०-म ७० 





अगरह्यत्वारीथेते भविद्रयावरतके । असंगतासितत्वे विद्रथावतैके । निरुह्य प्रयुदयेति हसपाठे 
'्नामरूपयोरनिवेहिते ` यस्यानुसारात्‌ उत्पाद्य उपसंहृत्येति कमेणार्थः। दीषेपाठे , उदीचोऽङ्गारान्‌ 
निरुह्य शङ्गारमग्ने प्रत्यूह्य › तिवत प्रयोगः आओौपनिषद्मिति । भत एव हि शस्त्रयोनिलादि- 
त्यसत्नि। जीवस्तु न वेदैकसमयिगम्यः, सप्रकाशत्वात्‌ । सां्यादिभिरपि स्वीकराच । नेयायि- 
कस्येश्वरातुमानमपि जीवेनैव गतार्थम्‌ , नेखरसाघकमिति हि ब्रूसः। सतोऽपि जीवेपिद्धिः । यद्रा 
्रोतीमेवात्मसिदि श्रोत्रियाः सेगिरन्ताभ्‌ । श्रुताथौपश्यादिना वेदे करमकाण्डतोऽपि देदातिरिक्ता - 
त्मधिष्धिरिति न स भोगनिब्दः। उपनियरां प्रजान सतिपाय-वा्च परमदुरभर एषोपनिषद इति \ 


२७६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.५.त्रा.९. 
तं चेन्मे न विषक्ष्यसि, मूधां ते विपतिष्यतीति । 


ते स्ैविक्षणमोपनिषदम्‌ उपनिषदेकसमधिगम्ये त्वा पच्छामि; ते चेनमेन 
विवक्ष्यसि, तहिं मूधा ते विपतिष्यतीति याज्ञवस्क्यः शाकस्य शलपेत्यथेः । 
सूतितच्च परमपुरषप्योपनिषदस्वै भगवता बादरायणेन, “ शस्रयोनित '› दिति । 





(१) तत ह्धिकरणे--अह्करादिकं सकं कायेवादिल्यनुमानसिद्धधरानु- 
वादितया न वेदान्तवाक्यं ततत प्रमाणम्‌ । अतो बेदान्तन्यायमरथ(न्थोनात्कंमीमांसा- 
ास्लमनारम्भणीयम्‌ । न चेश्वरमनुमानसिद्धमनुद्य वेदान्तेजगदुपादानलादिकं 
बोध्यताम्‌ ; अतः शास्तमारभ्यतामिति वाच्यम्‌ -- कायलस्योपादानभिच्नकवरेकत्वेन 
व्याप्रतया अभिश्ननिमि्तोपदानलप्रतिपदकवेदान्तवाक्यसख धर्मिग्राहकानुमानजातीय- 
निभित्तोपादानेमेदग्राह्मनुमानवाधितलरात्‌ । अतो न वेदान्तवाक्यै ब्रह्मणि प्रमाणमिति 
प्र्ति-उच्यते-““ शास्वयोनिषवात्‌ ” । शाक्रं योनिः प्रमाण यस्य तत्‌ शा्तयोनि ; 
तत्वात्‌, शास्रैकपमधिगम्यव्वद्वेदा न्तानां प्रमण्यमस्तीद्यथेः । कथैतवेन हेतुना 
सकतृकत्वसाधने, तेनेव हेतुना गुणत्यवदयकतेकल - शरीरजन्यलादेरपि प्रसङ्गात्‌ । 
परासादादिविपुरुकार्यसनेककरैकलदरोनेन क्षित्यादिकायस्यापि तथालप्रसङ्गाच । 
देधरस निलङ्षत्यभ्युपगमे पद्ररा॒हितभतयोज्ञोनेच्छयोरीश्वरे असिद्धिपसङ्गेन 
ज्ञनेच्छापरयलरक्षणगुणतयाथयेश्वरासिद्धिपपङ्ञात्‌ । अतः शास्तेकसमधिगम्येश्वरख- 
ख्पोपादानतवप्रतिपादकवेदन्तभागस्य नानुपपत्तिः । 


(२) अत एव सांस्यपक्षस्यपरतिष्ठिततकैमूरतेन यथा आभासतवम्‌, एवं 
कणभक्षा्षपादक्षपणकबोद्धपक्षाणां परमाणुकारणत्वपक्षपातिनां शुष्कतफमूखवद्विदि - 
कपरिग्रहसूल्यत्वाच्च नाद्रणीयत्वमिति स्पृतिपदे, “ एतेन शिष्टापरिहा अपि 
व्याख्याताः ”› इत्यधिकरणे निर्णीतम्‌ । शिष्टाः =परिशिष्टाः । ते च ते अपरिग्रहाश्च 
शिष्टापरििहाः । अवरिष्टाः वेदिकपरिरहद्ूल्याः कणमुगादिपक्षः एतेन सांस्य- 
पक्षदूषणेनेव दुष्त्वेन व्यास्याता इति सूतार्थः। ॥ 


(३) तथा त्क॑पदेऽपि परमाणुकारणवाद दूषितः। तथोहि(तत्र हि)-काणाद- 
पक्षस युक्तियुक्ततया आद्रणीयत्वमस्सिति पूर्वपक्षे माते--उच्यते ५ महीर 


अ.५.ना.०.] बृहदारण्यकोपनिषत्‌ २७७ 


हुस्वपरिमण्डलाभ्याम्‌ » । पारिमण्डल्यपरिमाणाश्रयेण परस्परसंयुक्तपरमाणुदरयेनाणुहश्व 
व्यणुकसुष्य( त्प १ ।यते, पर्परसंयुक्तेनाणुहस्ब्यणुक्येण महरहीषै ज्यणुकमुत्पद्यते 
इत्यसमञ्चसप्रक्रियावत्‌ इतराऽपि तसक्रिया अकमञ्जसेव । किं तल्ासमञ्स्यमिति चेत्‌ 
न~ निष्प्रदेरो परमाणो प्रादेरिकसंयोगासंभवात्‌ । संयोगस्याव्याप्यवृत्तिखनियमात्‌ | 
परस्परासंयुक्तप्रदेशामावे ततोऽधिकपरिमाणकार्यानुत्तिप्रसञ्जत्‌ । 


“ उभयथाऽपि न कमातस्तदभावः ›› । परमाणुनिष्पा्यं कर्म अदृष्टकारितमिति 
हि तै 'रभ्युपगम्यते । ततत न परमाणुसमवेतमदषटं क्रियाहेतुः; अचेतनखादृष्टानाधार- 
त्वात्‌ । नाप्यासगते परमाणुक्रियाहेतुः; व्यधिकरणलात्‌ । अतः, 'अदृष्टक्षसिताघ- 
कर्मणा परमाणुद्यसंयोगः › इति तखक्रिया न युक्ता । 

^“ समवायाभ्युपगमाच्च साम्यादनवस्ितेः " । जातिगुणादिविरिष्टभतीति- 
निवोहकतया समवायाभ्युपगमे, ' तन्तुषु पटः समवेतः › इति समव.यविशिष्परतीति- 
निवांहकतासाम्येन संबन्धान्तरस्याक्हयकतात्‌ , ° तलापि संबन्धान्तराभ्युपगमे अनवखा 
च स्यात्‌। 

¢ नित्यमेव च भावात्‌ › । समवायरुक्षणसंबन्धस्य नित्ये सत्त्वात्‌ 
संबन्धिनोरपि नित्यसच्वावदयम्भावेन जगतो नित्यत्वमेव स्यात्‌ 1 

` ५ पादिमत्तवाच्च विपथयो ददोनात्‌", । रूपादिमत्वाच्च परमणोः त्रदमिमत- 
नित्यलनिरवयवलादिग्यतिरेकः प्रसज्येत । रोके रूपादिमतामनित्यलादिदर्चनात्‌ । 
नम्वेतदोषशन्तये खूपादिङूल्या एव पमाणवः सन्तु । तत्राह --५ उभयथा च 
दोषात्‌ › । कारणगुणपूर्वैकलात्‌ तन्मते कायेगुणानाम्‌ , व्यणुकादीनामपि खप्रदि- 
दू्यत्पसङ्गः । 

““'अपरिग्रहाचात्यन्तमनपेक्षा" । वेदिकपरि्रहशयन्यत्वाच्च तव्पक्षसख, निःप्रय- 
सारथिमिस्तसक्षऽनयेक्षैव कार्या इति सितम्‌ । 

(४) वैरेषिकादयोऽधवैनाशिका इति हि रिष्टगोष्ठीपरसिद्धिः। " ते हि-जाठ- 
राभनिना पच्यमानानां सुक्तपीताहारौषधरसद्रवयदडपाणामवयवानां प्रतिक्षणमुपचयापचय- 


1. नैयायिकैः क. ५, आवदयकत। क, 


२७८ श्रीरङ्गरामानुजमुनिविर चितमाष्ययुक्ता [ अ.५ा.९. 


वैषम्यात्‌ अवयवि शरीरमपि प्रतिक्षणभुपचयापचयवदन्यदन्यद्धवति । यद्यपि शरीरस 
परतिकरमुपचयापचयद्रीनं नास्ति-तथाऽपि वषधारानिपातैसटकजरुष्येव, घरीयन््रो- 
क्षेपणैः कूपजरस्येव चान्ते तदशनात्‌ योक्तिकं परिक्षणं किञ्चिकिश्चिदुपचयापचयकव- 
ज्ञानमस्त्येव । चन्द्रतारकादीनां सुह्तीदिकारुव्यवधानेन बहुदेशन्तसाक्षिद्श्नात्‌ 
प्रतिक्षण स्वस्पदेश्न्तरा्षिज्ञानवत्‌ इत्य भ्युपगच्छन्ति । एवं प्रतिक्षणमवदयम्भा- 
विमिः खननपूरणादिभिः भूगोक्कल, नदीजरसंसगेलीकरोरपतनैः समुद्रस्य 
चोपचयापवयवतः क्षणिकल्वमभ्युपगच्छन्ति । अतस्ते अधवैनाहिकाः । बैद्धास्तु 
सर्वस्य प्रपञ्चस्य [च] क्षणिकसमभ्युपगच्छन्तः सर्ववैनारिका इति हि वैदिकानां 
व्यवहारः । अतो वेनारिकत्वपरमाणुकारणवादित्साम्यादेव काणादमतप्रतिक्षेपानन्तरं 
बोद्धमतमपि प्रतिक्षिप्त ततादे , “समुदाय उभयहेतुकेऽपि तदप्राप्तिः › इत्यादिना । 


तत्र हि खरस्नेशोष्णेरण ` स्वभावैः परमाणुभिः परथिग्यादिभूतरक्षणः संघात 
उत्पद्यते । परथिन्यादिभिश्च भूतेः शरीरेन्द्ियविषयसंघातरुक्षणः समुदाय उसदचते 
इति हि (% तेषां प्रक्रिया । तत्राणुहेतुके प्रथिष्यादिभूतात्मकपमुदाये, मूतहेतुकरे 
च (2) शरीरिन्दरियनिषयलक्षणभीतिकसमुदाये च सति जगदासममकसमुदायोसततिनोप- 
पञ्चते । सर्वेषा क्षणिकलाभ्युपगमे यावत्संघातमावापत्ति मवसखानासंभवात्‌ । 


¢ इतरेतरप्रत्ययत्वादुपपत्नमिति चेत्न संघातमावानिमित्ततवात्‌ ' । यद्यपि सर्वै 

पदाथाः क्षणिकाः -- तथाप्यविदयादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा । 
ते चाविद्यादयः अविय्या, संस्कारः, विज्ञानम्‌, नामदूपम्‌ , षडायतनम्‌ , 
स्पदौः, वेदना, तृष्णा, उपादानम्‌ , भवः, जातिः, जरा, मरणम्‌, सोक, 
परिदेवना, दुःखम्‌ , दौर्मनखमिययवज्ञातीयकाः इतरेतरहेतकाः सुगतसमये 
अभ्युपगम्यन्ते । अविचा = क्षणिककायेदुःखदयलयेषु खायिनिल्यसुखवस्तुबुद्धिः । 
ततो रागेषमोहधरममाषम(माः?) संस्काराः । संस्कारवशाल्जीवस्य गर्भाशयद्रवये वृत्तिरामो 
विज्ञानम्‌ । विज्ञानसंसर्गात्‌ गमोद्रन्यस्य करलपेद्यायाकारेणामिन्यक्तर्नामूपम्‌ । 
1. तेहीति पूवैवाक्यरम्मे पद्यते । अथापि नयमयूखमालछिक्षनुसारात्‌ अय निवेशः | 


अपेक्षितत्वात्‌. | अन्यथा दिक्लब्दाधिक्यच्च ! 2. इति दीति क पाटः। 3. भथ खग, 
पाठः । उष्फस्वमावेः कृ. उष्णतेरणत्ममावेः (नय. म, मा.) . 


अ.५त्रा.९.] बृहृदरण्यकोपनिषत्‌ २७९ 


तदमिव्यक्तिकरमेण षडिन्द्ियायतनक्शरीरनि्ृत्तिः षडायतनम्‌ । निर्ृत्तशषरीरेन्धियसय 
गभ॑गतविषयेन्दरियसंसगैज ज्ञानं स्पशः । तन्निमिते एुखदुःखे वेदना 1 घुखडुः- 
खप्रा्तिपरिहाराथां विषयोपादानेच्छा तृष्णा । तया विषयेषु प्वृत्तिरुपादानम्‌ | 
ततः क्रमेण गर्मानिष्क्रमण भवः । नित मनुष्यलादिजाव्यमिमानो जातिः | 
करमभाविनी जरामरणे प्रसिद्धे । भ्रिधमाणस्य प्तकरतायमिषङ्गादन्तर्दाहः शोकः । 
तदुस्थः प्रषः परिदेवना । मरण््केशो दुःखम्‌ । मानसदुःसं॒॑दैर्मनखम्‌ । 
एतेषामितरेतरहेतुष्वस्यानुभवसिद्धवादुपपद्यते छोकयतिति चेत्र -- संघातमावानि- 
मित्तललात्‌ अस्थिरेषु स्िरतबुद्धषटपाविदाश्रयस्य कस्य चित्‌ सरस्य [ चेतनस्य 
अभावेनावि्यया मूतो (रागो ) पत्तरसंभवेन संषातहेवभावस्दवसथ एव । 


““ उत्तरोतपदि च पूर्धनिरोधात्‌ '? । बोद्धमते क्तुतः कारो नासि । उदयनने- 
व ( उदन्नेव £) स्वरसमङ्करो टादिः क्षणपरिक्यनामाल्निमित्त मवति । स च 
घटादिः स्वोदयविनाशपरिकस्पितक्षणक्त्वात्‌ क्षणिकोऽपि भवति । वस्तुतः स्वन्य- 
तिरिक्तक्षणाभावात्‌ स्वयमेव क्षणो मवतीति हि तेषां प्रक्रिया । ततश्च पूर्षरक्षण- 
स्योत्तरधरक्षणोपत्तिकालेऽसतः तद्धेतुत्वं न संभवति । असतोऽपि हेतुतेऽति- 
प्रसङ्गात्‌ । 


“अपति प्रतिज्ञोपरोधो योगपद्यमन्यथा ' । असत्यपि कारणे काथस्योखत्तौ 
' अधिपतिसहकार्यारम्बनप्मनन्तरधलययधाश्चवारथि तचत्तोयत्तिहेतवः ` इति बैद्धानां 
पतिज्ञाया उपरोधप्रसङ्गः । अधिपतिः इन्द्रियम्‌ । तद्धि ज्ञानस खूपादिषु प्च 
एकेकमात्रविषयलनियामकम्‌ । नियामकश्च रोकोऽधिपतिशुच्यते । सहकारि 
आरोकादिकम्‌ । आङम्बनं षटादिर्विषयः । समनन्तसप्त्ययः पूर्वज्ञानम्‌ । एतैः 
चतुरविेहेतुमिधित्तशब्दितस्य ज्ञानस चेत्तराल्दितानां चित्तामिन्नुखादीनाश्नोखत्तिरिति 
हि तेषां प्रतिज्ञा । सा प्रतिज्ञा हीयेत, यदि पूर्ोँ्रक्षणवतिंलं न स्यात्‌ । तल यदि 
पूवैक्षणवर्पिखं न स्यात्‌ , तदा कारणव हीयेत । उत्तरक्षणवरतिखाभावे च वतंभान- 
वप्राहिथयक्षविषयःवं न स्यात्‌ । अतः क्षणद्रयवर्तिखमभ्युपेतत्यमिति श्षणिशल. 
विरोधः । यद्यतदोषपरिजिदीषैया कारणघरक्षणस्यापि काथघटक्षणोदत्तिदशायां 
सत्समभ्युपगम्यते, तदा घरक्षणद्धययोगपवप्रसङ्ग इत्यथः । 


२८० ्रीरञ्जरामानुजसुनिविरचितभाष्ययुक्ता [ अ.५त्रा.९. 


५८ प्रतिसंस्याप्रतिसंस्यानिरोधाप्रिरविच्छेदात्‌ ', । बद्धाः सर्वस वस्तुनो 
निरन्वयो विनाश इति वदन्ति । स च द्विविधः, स्थरः सूक्ष्मश्च । सद्र 
पाताघयनन्तरं सवैरुपरुभ्यमानो घटादीनां विनासः स्थूरः ! सः प्रतिसंस्यानिरोध 
इत्युच्यते । प्रतिसंरधा = विषयपत्वमति करूरा तदसत्वमाहिणी छोकिकानां बुद्धिः ; 
तद्विषयो निरोध इ्यवयवार्थान्वयात्‌ । तद्विपरीतो निरोधः भप्रतिसंह्यानिरोधः । 
स च पुक्ष्मो जोकिकबुद्धययोग्यो बेद्ियुक्तया साध्यमानः प्रतिक्षणविनाश्चः । तयो- 
र्भयोरपा्धिः असंभवः । कुतः अविच्छेदात्‌ । पिण्डघरकपालादिद्धपेण सितस्य 
द्रव्य खरूपविच्छेदाभावात्‌ । न च द्रभ्यानुवृत्तौ बिनष्टो घट इत्यादिभरतीतेनिर्वि- 
षयत्वापत्तिः, अवसखन्तरापत्तिविषथत्वसंमवात्‌ 1 


« उमयथां च दोषात्‌" । बद्धाः किले वणीयन्ति । प्रतिसर्यानिरोधः, 
अप्रतिसस्यानिरोधः, आकाचनचव्येततितये वस्तु निर्पाख्यं॑तुच्छ द । अन्यत्‌ 
क्षणिकसुदखाघयमिति मन्यन्ते । तत्र पूर्वोयन्तस्य षरक्षणस्य तदानीमेव निरुद्धलपाप्त्या 
त॒च्छत्‌ ` निरोधादेव कथषटक्षणस्योतत्तिरिति यदभ्युपगम्यते, ततर तुच्छादुखत्य- 
संभवस्तावदेको दोषः । तुच्छादुसपत्त्यभ्युपगमे हि तुच्छस्य मिर्विशोषत्ेन कारण- 
विरशेषङ्ृतः काथविरोष इति व्यवश्याया अभावात्‌ घरटक्षणानन्तरं सर्वैनगत उत्पततः 
स्यात्‌ । तथा तुच्छदुलच्मानं कायेभपि तुच्छमेवोतयेत, न तु सरूपम्‌ ; 
कारणानुसारिवाव्‌ कगैस्येत्यपरो दोष इत्यथैः । 


« आकर चाविंरोषात्‌ '` । षरोऽयम्‌ , पटोऽयमिति प्रप्यश्भरतीतिवत्‌ , 
कूपोऽसौ, रनध्रमेतत्‌, खग इहं पतति › इत्यादिप्रयक्षस्याविरोषेण, आका निर्पास्य. 
तुच्छम्‌ , धटदिकं क्षणिक्तुच्छमियतर प्रमाणाभत्रत्‌ । न च, “इह दयेन: पतती ' 
स्यदिप्रतीतेराखोक एव विषयोऽस्ति वाच्यम्‌-इहारोकः, इहान्धकार इत्यालेका- 
न्धकारधारत्वेन प्रतीतस्य आंरोकरपतवाभावात्‌ । 


“ अनुस्मृतेश्च, । तदेवेदमिति प्रयमिज्ञावात्‌ शिरखस्यैवाभ्युपमन्तम्यतेन 
क्षणिकल्वासंमवादित्यथेः । 
1. भयं ख, ग, पाठः । तुच्छ्य. क, 


अ.५.ना.९.] बृहदारण्यकोपनिषत्‌ २८१ 


भनासतोऽदृष्टलात्‌ यदुच्यते सौत्ाम्तिकेः, शज्ञानगते नीसयाकरः बाद्यार्थ- 
गताप्तेऽनुमीयन्ते । अतो ज्ञानकाटे विषयस्य क्षणिकतया असत्त्वेऽपि न दोषः | 
यपि नीदखदिज्ञानमपरोक्षतयाऽनुभूयते ; इन्दियव्यापारान्वयम्यतिरेकानुविधायि च 
मवति, -- तथापि यदिन्ियसनरिक्कष्टेन येनार्थेन यत्‌ ज्ञाने जायते, न तत्‌ ज्ञानं 
तद्विषयकम ; किन्तु खयमप्यथेवत्‌ नीसदयाकारं भवतीति तत्‌ ज्ञान स्वप्रकाशकतया 
स्वात्मान विषयीकुवेत्‌ स्वगतं नीसद्याकारमपि षिषयीकरोति । अतो न नीखदि- 
ज्ञानस्य आपरोक्ष्यानुभवविरोधः, न वा इन्दियव्यापारानुविधानविरोधः । नीखब्र्थिनो 
बहिः प्रवृत्तिस्तु नापरोक्षक्ञानात्‌ । रकित तदनन्तरभाविन आनुमानिकन्ञानात्‌ । यथा 
वायुनिषेवणार्थिनां शाखाचलनं दष्टा वृक्षमूले प्रवृत्तिः। न चेवमरथस् क्षणिकतय। 
जञानकलिऽनवस्थानात्‌ ज्ञानाविषयसवं स्यादिति वाच्यम्‌ -- ज्ञानोधततिदेतुतमेव हि 
ज्ञानविषयत्वम्‌ ; न ज्ञानकालेऽवसखानम्‌ । न चैतावता चचुरादेर्ञानविषयत्वप्रसङ्गः । 
स्वाकारसमपणेन ज्ञानहेतोरेव ज्ञानव्रिषयत्वाभ्युपगमात्‌ । ज्ञने स्वाकारं समप्यै नष्टो- 
ऽप्यर्थो ज्ञानगतेन नीलधाकरिणानुमीयते । न च पूरैपूवैज्ञनिनोत्तरोत्तर्ञना- 
कारयिद्धिः। नीलन्ञानसन्ततौो षीतन्ञानानुघपततिपरसङ्गात्‌। अतोऽर्थछतमेव ज्ञान- 
वेैचिच्यमिति । तत्रोच्यते--“ नासतः । योऽय विज्ञाने नीखयाकार्‌ उपरम्यते, स 
विनष्टस्य असतोऽथेस्याऽऽकारो मवितुं नाहैति । कुतः £ ‹ अृष्टखात्‌ ! । न खड 
धर्मिणि विनष्टे धर्मस आकारान्तरे संक्रमणे इष्टम्‌ | प्रतिबिम्बादिकमपि स्िरस्थेव 
भवति । तत्रापि न धर्ममात्रस । अतोऽथैवेचिच्यङ्कतं ज्ञानवैचिव्यमर्थसख ज्ञान. 
कलेऽवस्थानदेव मवति । जपाकुसुमादेः स्फरिकादो स्वाकारा्पणहेतप्वेऽपि अस- 
तस्तददशेनेन असतो विषयस्य ज्ञाने स्वाकाराणाक्षमत्वात्‌ । 


^“ उदासीनानामपि चेवं सिद्धिः '› । तत्काले असत एवोत्ादकत्वे उदा- 
सीनानाम्‌-अनुदयज्ञानानां पुराणाम्‌ उचुज्ञानपुरुषवत्‌ सर्वैकायेसिद्धिः खात्‌ । 
उचुञ्ञानाभुधुज्ञानयो्तत्कालपत्वानिरोषादिति सितम्‌ ॥ ` एतयक्षोक्तदोषः 
अधेवैनाशिकमतेऽपि समान इति तन्मतं सर्वथा नादर्तव्यमेवेति सितम्‌ । 

1. घाक्यमिदं के, मत्रे | 

46 


२८२ श्रीरङ्गरामानुजसुनिविर वितमाष्ययुक्ता [अ.५्रा.९. 


दह न मेने शाकन्यः। तस्य ह मूधां विपपातं। अपि हास्य 
परिमोषिणोऽस्थीन्यपजहुरल्यन्मन्यमानाः ॥ २६ ॥ 

(५) तथा सरवजञपटपतिप्रणीतत्वात््‌ फश्ुपतं मतमाद्रणीयमिति पूवेपक्षे मरत 
उच्यते -- ““ पद्युरसामज्ञस्यात्‌ ” । प्युः पयुपतेमेतमनादरणीयम्‌ । वेदविरूढ- 
मद्धिकाषट्कधारण--सुराकुम्भखापन--रवमसस्नानादिषरममाणां निमित्तमत्रिश्वरख 
चभ्युपगमेन तन्मतस्यासमञ्चसलात्‌ । ^“ अधिष्ठानानुपपततश्च ›› । अवेदिकस्य तदमि- 
मतादारीरेधस्ख प्रधानादयधिष्ठातृतवानुपपतेश्च । “ करणवचेन्न भोगादिभ्यः '” । यथा 
जीवसय करणकटेनराधिष्ठाने करणकटेबरान्तरनैरपेक्ष्यम्‌ , एषं प्रधानाथधिष्ठानेऽपि 
ररीरमैपेक्षयमस्विति चेन्न -- मोगदिभ्यः=पुण्यपापरूपकर्मफरमोगाथं पुण्यपाप- 
हपादृष्टकारितं हि तदधिष्ठानम्‌ ! तद्वत्‌ पुपतेरपि पुण्यपाप्पादृष्ट--ततफर- 
भोगादि सबै प्रसज्येते । ततो नाधिष्ठानसंभवः । “ अन्तवत्वमसर्वज्ञता वा ” । 
वाश्ब्दशर्थं । प्टपतेः पुण्यपापरूपादृष्टवत््वे जीववदन्तवत््व खुष्टिसंहाराधास्पदल्- 
मसर्वज्ञता च स्यादिग्त्यनादरणीयमेनेदं मतमिति सितम्‌ । [ * एतसक्षोक्तदूषणाना- 
मप्यानुमानिकेश्चसवादिनामधेवैनाशिकानां मतेऽपि समानलात्‌ तन्मतं सर्वथा नादर्त- 
व्यमिति सत्‌ । | 

(&) तथा, “ एतेन योगः प्रयुक्तः "' इत्यधिकरणे केवटनिमित्तेशवखादि- 
हैरप्यगमेमतमपि कपिरुमतवदेव वेदविरुद्लादप्रामाणिकमिति वदता सूत्करिण 
भगवता बादरायणेन सकरुजगदाधारभूतसख सक्ररुजगदेककारणस्य परत्रक्षणो 
नारायणख पुरुषोत्तमस्योपनिषद्त्वमेव सिरीृतम्‌ । 

त॑ ह न मेने शाकल्यः । तमेतं तकगोचरं प्रमाणान्तरागम्यमोपनि- 
पदासाने शाकल्यो नाज्ञासीदित्यथैः । तस्य ह मूधा विपपात । विविधं शीर्णः 
पतितः । अपि हास्यं परिमोषिणोऽखीन्यपजहुरन्यन्मन्यमानाः । एषं चाप- 
वशात्‌ मूधेनि पतिते तस्य कोपाभिना शरीरश्च दग्धमभवत्‌ । संस्कारार्थ 
रिष्येभहानीयमानानि अखीन्यपि, अन्यत्‌ = धने मन्यमानाः परिमोषिणः 


1. भतो निभित्तोपादानमेद्वादि पाष्पतमतमनादरणीयम्‌ , ख. ग. 2. $ण्डलितं 
क. मात्रे | 


अ.५.ब्रा.९.1 बृहद्‌]रण्यकोपनिषत्‌ २८३ 


अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते समां परच्छतु; 
सर्वेवामा पृच्छत; योदः कामयते तं वः पृच्छमि; सर्वान्‌ वा वः 
पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ २७॥। 


तस्कराः अपजहूुः अपहतवन्तः। यद्वा परिमोषिणः सुषितररीरल -- 
नष्टशरीरस्येति यावत्‌ -- तस्य चाकल्यस्यास्थीन्येवान्यन्भन्यमानाः शरीरं 
मन्यमानाः ओद्ैदेहिककरियारथ तस्पुला्ा अपहतवन्त इत्यथः ॥ २६ ॥ 


अथ हाच -- पृच्छामीति । अथ शकल्यमरणानन्तरं याज्ञवल्क्यो 
ब्रह्मणान्‌ प्रत्याह । किमिति। हे पूजावन्तो ब्राह्मणाः ! युष्माकं मध्ये यः षु 
कामः, स मां सखाभीष्ठ परच्छतु । सवै वा मिदि मां पृच्छत । अथवा क 
युष्माकं मध्ये यः प्रयुत्तरं दिरेसति, तमहं परश्च एच्छामि । यदि सर्वषां समदय 
परयुत्तरदिस्सा, तर्हिं मिच्ितान्‌ वा स्वान्‌ युष्मान्‌ प्रच्छामीति याज्ञवल्क्य उक्तवा- 
नित्यथेः । ते हे ब्राह्मणा न दधृषुः । ते ब्राह्मणाः याज्ञवस्वयेन सह॒ जल्प- 
कथायां न प्रगल्भा बभूवुः ॥ २७ ॥ 


[क 





८०-०१५५०५.५१२ 


परिमोषिणस्तस्करा इति । आष्यायिकेय माष्यन्दिनशाखायां ( 11 -6 . 8 ) 
पूवैत्रापि रक्ष्यते । तत्र यथा ~ व्रह्मगवीनापुदजने याङ्गवल्क्येन कृते जह्याः संरेभरे, को 
न इमं प्र्ष्यतीति | तदेव शक्त्यः अहमस्मीति प्रवते ! तदानीमेव याज्ञवल्क्यः प्राह स्म, तां 
खिददेते उतल्सुकावक्षायणमकता २ इति । अथ, "कत्येव देवाइयादि प्रक्नपरम्परायाम्‌ कतम एको देष 
इत्यन्तिमः प्रश्नः । राण इति समाधिः । समनन्तरमेव याज्ञवल्कयः; "अनति ग्रह्न्यां मा देष 
तामल्यप्रक्षी ° रिद्युक्ता शशाप, ‹ पुरेऽतिथ्ये मरिष्यसी "ति, (न तेऽस्थीनि चन गान्‌ 
्रा्यन्ती * ति च । स ह तथैव ममार । तख हप्यन्यन्मन्यमानाः परिमोषिणोऽस्थरीन्यपजहूः | 


तस्मान्नोपवादयी स्यात्‌ , उत द्येवैवित्‌ परो भवतीति । तत्र बृहदारण्यक्ानुसारत्‌ शाकल्यप्रश्नत्‌ 
प्राक्‌ भश्वलदिगाग्यन्त्रश्नाः "तता इति ब्रह्म्‌ । तत्र भस्थ्नामपि गृहप्रासिने भविष्यतीति 
शापबलदेव हिभ्यनीतमस्थिभारं घनभारं मन्वानः; तस्करा भपजह्रियेष एवार्थः समुचितः | 


शङ्करेऽपि काण्वा्ुरोधिनि पूर्वन्न अाण्याय्यामियमाख्यायिकाऽस्तीतयुक्ला अनृद्यायमथं उक्तः । 
तदवशोनपर्वं॑ तथेव व्याख्यातृणामेषामन्र यद्वेति व्या्यानख न प्रसक्तिः । भतः तत्या 
विमृदयः । तथाऽथेवणैनेऽपि तस्करकृतमपहरणं पूर्वश्ुत्यवसें नोपेक्षितम्‌, किंतु तत्‌ ततः 
पश्चाद्‌ श्तततमिलयभिमतमिति ह्यम्‌ | ,. 


२८४ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.५त्रा.९. 


तान्‌ हेतैः छेकः पप्रच्छ- 
यथा ब्ृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । 
तस्य रोमानि पर्णानि सगस्योर्पाटिक। बहिः ॥ 
त्वच एवास्य रुधिरं प्रस्यन्दि खच उत्पटः । 
तसात्तदातण्णात्‌ प्रेति रसो बृक्षादिबव!हतात्‌ ॥ 
माघान्यस्य शकराणि किना स्नाव तत्‌ सरम्‌ । 
अख्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ 


तान्‌ हैतैः शोकैः पप्रच्छ । याज्ञवल्क्य इति रोषः । तान्‌ ब्राहम- 

णान्‌ । शोकानेव पठति -- यथा ब्रक्लो वनस्पतिस्तथैव पुरुषोऽख्रषा । यथा 
वनस्पतिः फख्पुष्योपेतो वृक्षः, तादश एव पुरुषः । अमृषा सत्यमिद्यर्थः । 
‹ वानस्पत्यः फरैः पुष्पैः › इति हि निषण्डुः । तत्साधम्थमेवाह तस्य लोमानि 
पर्मानि तगस्योत्पारिका बहि; । तस्य पुरुषास्यवृक्षसख रछेोमान्येव पर्णानि । 
अस्य पुर्षस्य या त्वक्‌ , सा बहिभूता उत्पाटिका । बकषानुपमेदैनेवोघास्यत इति 
उत्पाटिका चिश्वादेरिव बहिस्वर्‌ । रुधिरावारकाचचर्मणो या बहिभूता सा बहि- 
स्तक्‌ । -त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । उत्तम्य पटति गच्छ- 
तीदुत्पटः क्षीरादिसारः । अस्य पुरुषवृक्षस्य लच एव हि रुधिरं प्रखन्दि भवति । 
क्षस्य च तच एव क्षीरादिसारः खन्द (नदी?) भवति । अतः साधम्येमि्यथैः । 
तखात्तदातृण्णात्‌ रेति रसो बरक्षादिबाहतात्र । [ तत्‌ = वृक्षसाधरम्यादिष 
हेतोः । ] आवृण्णात्‌ ^ तृदिर्‌ हिंसायाम्‌ ' । आतृण्णात्‌ छिबात्‌ , तसात्‌ पुरुष- 
ख्याद्‌ वृक्षात्‌, वृक्षदाहतात्‌ रस इव, [तत्‌ ?] सुषिरं निगच्छतीय्थः । मांसा- 
न्यस्य शकराणि । अस्य पुरस्य मांतानि वक्षस शक्राणीव शचकलनीवे्य्थः। 
किनाटं स्नाव तत्खिरम्‌। स्नाविव्येतत्‌ नान्तं नधुंसकम्‌ । सिरेति यावत्‌ । तदेव 
वृक्षस्य सिरं किनोरम्‌ । किनाटं नाम दार्वखिमगादुदरतवस्कः । बरक्षस्य तत्‌ सिरं 
वटकान्तातखिरांशः । अस्थीन्यन्तरतो दारूणि । भख पुरषस्याश्चीभ्येवास्त- 
रतो दारूणि अन्तःथदावश इयथः । मञ्जा मञ्जोपमा कृता । दारुणि या 
भनरद्यवरिदये शाकस्य नजमिष्यत इति बुबोधगिषया उचितं ्रघ्मारभते यथेति | 


अ. जा.९.1 बृह्‌ दारण्यकोपनिष्‌ २८५ 
यद्‌ वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । 
मस्येः स्विन्मृत्युना व्रक्णः कसान्मृरात्‌ प्ररोहति ॥ 


रेतस इति मा पोचत जीवतस्तत्‌ प्रजायते । 
धानारुह इव वै ब्क्षोऽच्जसा प्ेलसंभवः ॥ 





मज्जा, सा अस्य पुष्य मल्लोपमा कृता भवति । तथा च वृक्षमजाथने पुर 
षस्य प्रसिद्धमल्ना भवतीत्यर्थः । 


यद्‌ -- कसान्मलात्‌ प्ररोहति : एवे वृक्षस्य शरीरस्य च साम्ये 
सत्यपि वृक्षो बृक्णस्सन्‌ छिच्स्षन्‌ मूलान्नवतरः अत्यन्तं नवस्सन्‌ पुनः 
प्रोहति । मघ्यस्तु मध्युना वृक्णस्सन्‌ कसान्मूखत्‌ प्ररोहतीति प्र्षः । रेतस 
इति भा बोचत जीवतस्तत्‌ प्रजायते । रेतस एव मूखत्‌ पुनरमसयः प्ररोहतीति 
मा वोचत । कुतः £ जीवत एव हि तत रेतः प्रजायते । अयं तु सत इति 
नात्र रेतो मूढं क्तु शक्यम्‌ । न हि वृक्षस्य छिन्नावशिष्टमूलमिवास्य रेतोमयै स्वक 
मूरमवशिष्यते ; यतः पुनः प्ररोहतीति कख्प्येत । धानारुह इव चै ब्क्षोऽन्जक्षा 
प्रेत्य संमवेः । किच्च व्रक्षो धानारुह भवति । धाना बीजम्‌ । धानाभ्यो रोह- 
तीति [स]तथोक्तः । बीजरुहोऽपि वृक्षो भवति ; न केवरं काण्डरुह एव । इवश्षब्दो- 
ऽप्यथेः । वृक्षः अञ्जसा साक्षान्‌ प्रेत्य मृत्वा धानातोऽपि संभवेत्‌ । 
कस्मान्मूलादिति । निमित्तमत्रं बह्म | प्रघानमूं तु भूतमात्रावियाकमैवासनासुचि प्रकृति- 
सेबन्धक्परमत्र तदर्भित्रते सात्‌ । श्रक्षप्यले समूलद्ानिवत्‌ एतन्मूलनरो पनः शरीरानुल्पादः, 
बृक्षाद्धाना इवे स्बमिदं शरीरत संधियते चेति इदं हि मूर स्यादिति | आ्तेमागग्रननि कसं 
रहसि विमृषटम्‌ । तत्‌ सदध्येषं यथविद्‌ ज्ञातम्‌ । वक्ष्यति च , ˆ ५ विद्याकर्मणी समन्वारभेते, 
पवैप्रज्ञा चे ` ति। अत्र, ˆ नवतर. पुनः ` इतिवत्‌ , तत्रापि, ‹ नवतरं कल्याणतरं रूपप्‌ ` इति 


नवतरपदे अयोक्ष्यते। रेत इति सखकौये रेत उच्यते उत परकनीम्‌ ? नाय इलयह जीवत 
एवेति । छिन्रयिष्ठपरूलमि्यनेन परकीयस्य रेतसः पृच्छयमानपूलरूपत्वं नास्तीति व्यज्जितम्‌ । 


स 


जीवदुरुषान्तररेतखः वक णशरीरांदत्वामावत्‌। " घानारह इव वे › इत्र इवसव्दोऽनर्थकर 
इति शाङ्करम्‌ । मत्र अप्यर्थक इत्युक्तम्‌ । साद्दयाथशल्रादरणे तु प्रस्यसंमवः प्रेय पुनजोथ- 


२८६ भ्रीरङ्गरामायुजमुनिविरचितभाष्ययुक्ता [ अ.५५.त्ा.९. 


यत्‌ समूरमाशृहेयुवरधं न पुनगभपेत्‌ । 

मत्यैसिसिन्मृत्युना इक्णः कसन्मूलात्‌ प्ररोहति ॥ 

जाति एव न जायते को न्वेनं जनयेत्‌ पुनः । 
यत्समृलमाब्हेयु्र्ं न पुनराभवेत्‌ । यत्‌ यदि समू मूलेन धानया बा सह 
आब्हेयुः उवाययेयुः, तदा स वृक्षो न पुनर गत्य मवेत्‌ । अतो मूं बीजश्च 
वृक्षस्य रोदे कारण इष्मिलथेः । मत्येस्खिन्मृत्युना व्रक्णः कसन्मूलासररो- 
हति। भतो हेतः च्छामि, वृक्षसधमां अयं मर्त्यो कृकणः कसात्‌ प्ररोहति मूख- 
दिति । नमु यस्तु मृ्युहतः स हत एव, अन्य एवं तु कथिल्लयते, अतो 
वृ्णस मख पुनर्भरिदेतुभश्चोऽनुपपन्न इत्यत्राह जात एव न जायते को स्वेनं 
जनयेत्‌ पुनः । पदि नष्टसख पुनजेनने न सात्‌ , तहिं छृतहानाकृताभ्यागमप्रसङगः । 
अतो मृतस्य पुनजननं सिद्धम्‌ । अतो वः प्रच्छामि को न्वेनं पुनजजनयेदितीदर्थः | 
तथां च जगतो मूर किमिति प्रभाथेः ॥ 


यतो जगतो मूढं तैजेनकसमिैर््ाहमणेमभ ज्ञातम्‌, अतो याज्ञवस्वयेन 
ब्रह्मणा निता: । समाप्त, आरव्यायिका । यत्‌ जगतो मूर याज्ञवस्वयेन पृष्टम्‌ , 


मानो मत्यः अञ्जसा आज्ञस्येन धानाश्हो वृक्ष इव भवति। तदा च धानास्थानापन्न मूलं वाच्य 
मिदयर्थः स्यात्‌ । एतावता सृक्पमूतद्य मूलम्‌ , कर्मवासनादिश्पे मूरश्चभिमतं खात्‌ 1 जात पव 
न जायते इत्यस्य प्रकृतमाष्यरीत्या, ^ पूर्वै जातोऽप्ययं पुनर्नैव जायते चेत्‌ इथे , ' कोन्वेनं 
जनयेत्‌ पुनः” इत्यत्र पुनरितिपदं लर्थफ स्यात्‌ । कसु एने पूर्वमपि जनितवान्‌ ? पू्वजन्मान- 
जञीकरि भ्य जननो ऽप्यप्रपक्तिः । अन्यथा अङ्कताभ्यागमः स्यात्‌ । उत्तरजन्मानङ्गीक्षरे च 
छृतविभ्रणाशः स्यादिति भातरः । शाङ्करे तु जातषएवेति श्वाक्यम्‌ । नेत्यादि परिहर- 
वाक्यप्‌ ! भयमथ; ~ प्राक्‌ जात एवायम्‌ ; न तु जन्मान्तरभागिति चेत्‌ - तन्न कि तहि ? 
जायत एवेति । इदं खःस्परतिज्ञवाक्यम्‌+ तथाच कारणमवस्यं वक्तव्यम्‌ । अतः पृच्छते , 
कोन्वेनं जनयेत्‌ पुनरितीति । एवं वा श्रुत्यर्थः सखयात्‌-पूरवं जातोऽयं खयमेव पुनम जायते चेत्‌ ~ 
सवयं पुनञननोपथिकूलरदितेत्‌ › तर्हिं निरस्तसमस्तअन्धं कोन्वेनं जनयेत्‌ पुनः ? ईश्वरोऽपि 
सूखरदतं खुम्‌ समीहत इति मूलमावश्यकमित्ति } एवै वा-अयं जातं एव नं = पूर्वैजन्म- 
मात्रवा्न › कितु जाते अयु्ततनोयत एव । एनं को तु पुनजैनयेत्‌ जनयिता, क इति । 
ूर्वमचेतनभूतमूलगश्चः ; इदानीं तत्कारणश्षचिवस्य सषुर्विषये प्रश्च इति । 

एवं य्ञवल्कयवाक्य समाप्तम्‌ । जीङ्याथिक्रा च॑ समाप्ता | विज्ञानमानन्दमिति तु श्चत्था 
खयकघुरथत इध्यवत्र, कल्रेऽपि गतिः! एतैः -छोकैः पपच्छेतयेध पूर्वमारम्भात्‌ प्रर. 





अ.५.ना.९. ] बृहदारण्यकोपनिषत्‌ २८७ 


विज्ञानं मानन्दं जहम रातिदतुः परायणम्‌ ॥ 
तिष्ठमानस्य तद्विद इति ॥ २८ ॥ 
इति पञ्चमाध्याये नवम ब्राह्मणम्‌ । 
इति बृहदारण्यके पश्चमोऽध्यरायः | 


नवयन 





तत्‌ श्रुतिः स्वयमेवाह विज्ञानमानन्दं बह्म रातिदातुः परायमं तिष्ठमानस्य 

तद्विदः । रातिः रातेः । षषठधर्थ प्रथमा । धनध्येत्यथः । रतिः = धनख 

दातुः--कर्म्ृतो यजमानस्येति यावत्‌ -- प्रायणं परमगतिः । तत्ततकरमानु 

गुणफल्मरदमिव्यथः । तिष्ठमानस्य ब्रह्मसंखस्य तद्विदः ब्रह्मविदः परायण परमप्राप्य 

विज्ञानानन्दखूपं हैव याज्ञववयेन प्रष्टं अगन्मूरमिल्य्थः ॥ २८ ॥ ५-९, 
इति बृहदारण्यके पश्चमाध्यायप्रकारिका । 





जानम कि अभणा्‌०॥ 
ससित भि ८ 


मात्रेणोपरन्तव्यमिति तदाक्षयः। परन्तु अत्र इतिश्षब्दाश्नरवणात्‌ , तिष्ठमानस्य तद्विद्‌ इतीति 
इतिशब्दश्नवणात्‌ तवदन्त याज्ञवस्क्यक्चनमेव भवितुमद्ेति । अस्मिन्‌ परां काष्टमपन्ने ब्राह्मण- 
कोखाटरे जोषम्भूतोऽध्यक्षो जनको जेत्राऽवदय प्ररुंसनीयश्च । एवे सप्तमटोकस्णोत्तराधम- 
पक्षितमिति विज्ञानमानन्दं ब्रह्म रातिदातुः पयायणपिति तदुत्तरारथं युक्तम । एतद्ेस्ु- 
दातुः शह्यगवीनां दातुः जनक राज्ञः रातिः, ' अनन्तं बत मे वित्त ` म्न्युष्तरीत्या धनभूतं 
विज्ञानमानन्दः ब्रह्म परायणम्‌ परमाधारभूतम्‌ । अबान्तरमूलनि लन्यानि सन्तीति | 
एतत्कथनश्च अरहिष्ठनेमेतस््नोत्तरं वक्त शक्यम्‌ । तद्‌ युक्तम मया तं गवामुद्‌जनमिति 
ज्ञापनाय । माध्यन्दिनि छोकान्तर्गततयैव मन्ये विज्ञानमिघ्ादेः पाठः । तत्र रातेदतुरिति च 
पाठः । तदा रातिः घन ब्ह्मगवीभूतस्य दादुरिय्थः। तिष्ठमानस्य तदिद्‌ इति पदद्वयमपि 
द्‌ातु्जनकस् विशेषणमेव । विलक्षणसुत्कर्षेण प्रकाशमानस्य ब्रह्मविद इति तदर्थः । तदिद 
सूलविद्‌ इति वा । यद्वा तिष्ठमानस्य तद्विद्‌ इति एथग्वाकयम्‌ । रातिदश्य जनकस्य ब्रह्म हि 
परमाभिमतम्‌ । अतः तद्विदः = ब्रह्मविदः तिष्ठमानस्य ब्रह्य इमा यात्र इति । तदिति 
पथक्पदं वा तस्मादित्यथ । तस्माद्‌ जद्मविद एवेमा गाव इति । 

अश्वरुक्वातभागश्च सुज्युदवान्रह्मविन्तकाः 1 

उषसश्च कहोखश गागं चोद्खक्श्च सा ॥ 


्ह्मचिन्तावराः पश्चाद्‌ विदग्वस्तु विश्रु; । 
यज्ञबेस्क्योऽखिरन्‌ जिता अद्धिषटः ध्वन्‌ धनी ॥ 


२८८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्त [ अ.६.तरा.१. 


अथ पष्टीऽध्यायः 
&--१, 
जनको ह वैदेह आपाश्वक्रे । अथ ह याज्ञवल्क्य आवध्ाज । ई 
हौवाच--याज्ञवल्क्य। किमर्थमचारीः पशुनिच्छन्‌ , अणवन्तानिति। 
उभयमेव सम्राडिति होवाच ॥ १ ॥ 


जनको ह वैदेह आसाश्चक्रे । दर्धनकमेभ्यो दशनं दातु वैदेहो जनकः 
समायामापाश्चक्रे खित इत्यथः । अथ ह याज्ञवल्क्यं आवव्राज । अथ असि- 
त्वसरे याज्ञवस्व्य आधर्राज आगतः । तं हदोवाच। जनक इति रोषः । तं यञिव- 
स्वयमित्यथैः। उक्तिमेवाह याज्ञवल्कय किमर्थमचारीः पश्चनिच्छन्ण्वन्तानिति 
हे याज्ञवस्क्य ¦ किमथेमचारी; आगतोऽसि । किं पुनरपि प्यूनिच्छन्‌ , आहि. 
सित्‌ भण्वन्तानिति । अन्तः निश्चयः । अणोः सूक्ष्मस्य वस्तुनः प्र्यगासमदेः 
अन्तान्‌ निश्चयान्‌ कतुमित्यथः । याज्ञवस्वयस्योतरमाह उभयमेव प्ाडिति 
होवाच । व्वदनुगरहाथेमेवागतोऽसि । तस्मसङ्के यदि परवश्च पुनः स्युः, तदपि न 
रिषेधामः हे सम्राडिति होवाच । यञवस्क्य इति रोषः । सम्राट्‌ । हे 
सार्वभोमेत्यथः ॥ १ ॥ 





नजन ००. 


हदारण्यकान्ते याङ्वत्क्यघदितगुरपरग्परायामादिलः कूटस्थतया दरतः; सक्षादावचार्यध 
गोतम इति । तच भांशिकै सात्‌ । तत्रैव 'आदिघ्यात्तानी ° ति भादियादेव याज्ञवल्क्येन सप्रहण- 
श्रवणात्‌ । तसय ब्रह्मगवोनामुद्‌जितुन्रह्िष्ठता पूवेसिन्नध्याये प्रपश्िता । स एषः, नानगुिष्य 
हरेतेति खपित्रा प्रतिबोधित सरन्‌ जनकाय रज्ञे किश्चिदुपदिस्य गाः मरहीतु जनकसविध- 
माययौ । तत्र पूवैमवीग्रहणकाल एवायं जनकघविधसमागमः, उतान्यदेति विचारे, उपरि 
"सदस ददामि" "दस्त ददाभी"ति पौनशुन्यनापूर्वगवीदानावगमात्‌ अन्थदैव कृतः समागम 
इद कथ्यते इयमित्ेय पू्संद्भेम्छषटैव भाषितम्‌ । पुनिच्छननिति । ‹ गोक्रमा एव वयं 
सः इति हि गोभरदणकले प्रागवादीः । अतो मदीयान्‌ पश्चन्‌ ्रहीतुम्‌ आहो मदीयान्‌ सृक्ष्म- 
तत्तविषयनिणेयान्‌ दद्विषयमीमांसाभवर्तनाय ग्रहीतुमचरीरिति प्च्छामि | पूवे पञ्चुम्रहणावरे ` 
भव्रदधिगतसक्माथमष्ये किमपि मह्य नोपदिर्टमति खड विबण्णोऽस्मीति भावः | 


अ.६.्ा.१.] बह दारण्यकोपनिषत्‌ २८९ 


यत्‌ ते फरिचदव्रयीत्‌ , तच्छणवापेति। अव्रवीने जित्वा रैरिनिः 
वाग्वै ब्रह्मेति । यथा मातृमान्‌ पितृषान्‌ आचायवान्‌ ब्रूयात्‌, तथा 
तच्छैटिनो'ऽत्रवीद्रागे बह्मति ; अवदतो हि छि स्यादिति; अत्रवीत्त 
ते तस्याऽऽयतनं प्रतिष्ठाम्‌ । न मेऽ्रवीदिति । एकपाद्वा एतत्‌ सम्राडिति 
सवे नो ब्रहि याज्ञवल्क्य । 
1. रेलिनः. मा 





| देप 


एवसुक्वा विरोषोपदे शाय प्रवृत्तो याज्ञव्क्यो जनकं पुनराह यत्‌ ते 
कथिद््वीत्‌ , तरकछणवामेगि । यत्‌ ते तुभ्यं कश्िदाचार्योऽत्रवीत्‌ - अनेका 
चायोँपसेवी हि मवान्‌ -- तत्‌ श्रूणवाम । श्रा उपदेषठव्यांशमुपदेक्ष्याम इ? सावः । 
जनक मह अब्रवीन्मे जित्वा शेिनिवांभ्वे ब्रह्मि । नामतो जिल शिङिनिस्यापत्य 
शैटिनिः वागेव ब्रहेति ' = ब्रहमपरतीकतया वाग्देवता उपास्येति मे उक्तवानिय्थः। 
इतर आह यथा मातृमान्‌ -- प्रतिष्ठा पू । मता यल्ल विते अनुशासंनेकवतयः, 
स मातमान्‌ । पिता यख तथा विते, स पितरमाच्‌ । आचार्यों यस्य तथां विते 
स आचायवान्‌ ¡ उपनयनात्‌ प्राक्‌ मातापितरावनुरिष्टः । उरभ्वेमा चारथोऽनुरासि ` 
तेरेव यथाकारं शिक्षितो हि सम्यक्‌ ज्ञानवान्‌ भवति । तथाच मात्रा पित्रा आचार्येण 
चानुरिष्टो यथां व्रवीति, तथा शेकिन उक्तान्‌ वाग्वै ब्रह्षति । सम्यगुक्तवानित्यथः। 
तत्तोपपत्तिमाह अवदतो हि कि स्यादिति । अवदतः बाग््यापाररहितस्य | न हि 
मूकस्थेदिकमामुप्मकं वा किच्चित्‌ सिद्ध्येत्‌ । तसात युक्तं वाग्वै ब्रह्मेति रैरिनि- 
नोक्तम्‌ , सर्वपुरुभायसाघनतवात्‌ वाचि ब्रहम्टिः कर्तजयेतीत्ययैः। अत्रवीन्तु ते 
तस्यायतनं प्रतिष्ठाम्‌ । परन्तु तस्यायतनं प्रतिष्ठाञ्च ते स किमव्रवीत्‌ । आयतनं श्री- 
रम्‌ । प्रतिष्ठा त्रिष्वपि कलिष्वाश्चयः । पएतद्रयमपि ैलिनिरेकवान्‌ किमिल्यथेः । 
जनक आह न मेऽब्रवीदिति । इतर आह एकपाद्वा एतत्सश्राडिति । एकः णद्‌ 
यस्य , तत्‌ एकपात्‌ । एतत्‌ त्रह्य। वामुप ब्रह्न उपास्यमानमपि एकपात्‌ तिभिः पदे 
दस्य न फराय भवतीत्यथैः । जनक . आह सवै नो ब्रहि याज्ञवल्क्य । दे 
याज्ञवल्वय ! स त्वं विद्वान्नः असभ्य बरूहि । जयतनादीति रोषः । 

1. व्र वराग्देवेता त्रहनेति.क. 2, शैलिनिः शा. 
81 


२९.० श्रीरङ्गरामानुजमुनि विरचितमाष्ययुक्ता [अ.६.बा.१ 


वागेवायतनमाकाश्चः प्रतिष्ठा ; प्रजञेत्येनदुपासीत । का प्रज्ञता 
या्ञवल्क्य । गेव सम्राडिति होवाच ; वाचा चे सम्राड्‌ बन्धुः प्रहा 
यते ; ऋष्वेदो यचुर्बदः सामवेदोऽथवाङ्किरस इतिहापः पुराणं विया उप- 
निषदः शोकाः लाण्यनुच्याख्यानानि व्यार्यानानी् हुतारितं पायि- 
तमयश्च रोः प्रथ रोकः सवणि च भूतानि बाचेव सम्राट्‌ प्रज्ञायन्ते ; 
1 . प्रज्ञायते, कं, 


स चाह वगेवायतनमाशराशः प्रतिष्ठा प्रहतेत्येनदुपासीत । बाग 
धिष्ठाभ्यां देवतायामध्यस्यमानद्य ब्रह्मणो वागेव आयतन शरीरम्‌ । अव्या 
ताकाशः प्रतिष्ठाः आ्ाश्चः परम व्योम वा प्रतिष्ठा कार्त्येऽप्यश्रयः । एनत्‌ 
ब्रह्म प्रजञदयुपासीतेत्यर्थः । जनकः प्रच्छति का प्रज्ञता याज्ञवल्क्य | 
अयम्‌मिप्रायः -- यथा प्रतिषठांसः वाचो भिन्न. एव प्रज्ञाऽपि वाचो 
भिन्ना उत नेति प्रश्नः । प्रतिष्ठावत्न भिन्ना, किन्तु आयतनवत्‌ प्रज्ञाऽपि 
वाचः अभिन्नेयुत्रमाह वाग्वि स॒भ्राडिति होवाच । हे सम्राट्‌! वागेव प्रज्ञा । 
न तु ततोऽतिरिच्यत इत्यर्थः । तदुपपादयति वाचा वै सम्राट्‌ बन्धुः 
प्रज्ञायते । अये बन्धुरिति वाचैव हि प्रज्ञायते । तथा ऋग्वेदो - 
ह्म । इतिहाप्तः रामायणादिः । पयण विप्णुपुराणादि । विद्याः चतुष्षष्िकरः। 
उपनिषदः प्रसिद्धाः । इछोकाः मनुप्मृत्यादिरूपाः । घूत्लाणि त्रह्मसत्ादीनि । 
अनुव्याख्यानानि माष्थव्याछ्यानादीनि । व्याख्यानानि माप्यादीनि । इषं 
यागनिमित्ते धर्मजातम्‌ । हूते होमनिमित्तं धर्मजातम्‌ । आशितम्‌ अन्रदान- 
निमित्तकम्‌ । पायते पानीयदाननिमित्तकम्‌ । अयं लोकः इह लौकिकं 
( पलिकं ) फलप्‌। परश लोकः स्वगमेक्षादि । सर्वाणि भूतानि शलुमितो- 

छनत्रवीत्तु ते इत्र खकुखरेण प्र्नाय॑लभः । का परज्ञतेति । एकपाद्वा श्युक्तथा 
पादत्रयं विष्टमिहोक्मिति ज्ञायते । परन्तु, अत्रवीन्तु ते तस्यायतनं प्रतिश्म्‌ * इति द्वयोरेव 
धवा तृतीयमिद्‌ अरहृताङू† किमिति न॒ जने इति ्रटराशषयः । भन्ञाशब्देन वाच एव परज्ञाहे- 
वुत्वेन कूपेण ग्रहणम्‌ ¦ अस्य चदुरथपादतया ज्ञातव्यत्वात्‌ सहोक्तिः । आयतनस्यैव भायतनत्व- 
रूपाकरवत्‌ ्रह्ञालसूपाऋसेऽप कधिदस्ति 1 भत भायतनमत्रवीत्‌ किपियसय आकारद्रथपूैमाय- 
तनमन्रवीत्‌ क्िमित्यवा्यं इयारयेन प्रतिवक्ति वागेवेति । वाचः अभिन्नेति । वामर 


ब्रह्मत वाक्छन्द्विवषितादभिन्ने््थः । वाक्छम्द्‌ः स वागिन्दरियमुखेन देवतापर इति वागिन्दि- 
यमपि तन्नोक्तपरिति सवः । . 


अ.६.ा.१. बुहदारण्यकोपनिषत्‌ २९१ 


वाग्वै सम्राट्‌ परमं ब्रह्म । नैनं वाग्‌ जहाति, सर्वाण्येनं भूतान्यभि- 
क्षरन्ति, देवो भूत्वा देवाच्‌ अप्येति, य एवं विद्वानेतदुणस्ते । 

दस्स्यषर्भ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच 
याज्ञवल्क्यः, पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ २॥ 

यदेव ते करिचदव्रवीत्‌ , तच्छरणवामेति । अनवीन्म उदङ्कः 
शोल्वायनः, प्राणो वै बरह्मति । यथा मातृमान्‌ पितरमान्‌ आचायैवाच 
रयात्‌ , तथा तच्छोल्बायनोऽ्रवीत्‌ प्राणो वै ब्रहेति; अप्राणतो हिकं 
स्यादिति । अव्रवीज्ञ ते तस्यायतनं प्रतिष्ठम्‌ । न मेऽत्रबीदिति। एक- 
पाद्वा एतेत्‌ सम्राडिति । स वे नो ब्रूहि याज्ञवल्क्य । 

प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनद्पासीत। का प्रियता 
दासीनरूपाणि । एवमेतत्‌ सर्व, हे सम्राट्‌ ! वाचैव प्रज्ञायते । अतः वाग्वि सम्राट्‌ 
परम ब्रह्म | वागदनतायां त्रहमोपासनं पर्ञानामकतवेन_कर्तव्यमित्यथैः | तदुपास- 
नायाः फर्माह नैन वाग जहाति--उपास्ते । य एवै विद्वान्‌ उक्तायतनादिज्ञानवान्‌ 
एतत्‌ वारपं॒ब्रहमोपास्ते, एनं ब्रह्मविदं वाक्‌=-भधीता त्रह्मविद्या न जहाति । 
विद्यायाः विसरण नास्तीति यावत्‌ । यथा व॒त्साय गावो ऽभिक्षरन्ति, एवं बठिदा- 
नादिभिः सणि मूतानि अभिक्षरन्ति सिहयन्तीदयर्थैः। देवो भूत्वा उपाखमानवा- 
, गधिष्ठावृदेवो भूता -- तदेषतासायुख्यं प्राप्येति यावत्‌ -- देवानप्येति आना- 
नसिद्धदेवतान्तगैतो भवतीलयथेः । हस्त्य॒षम सस्र ददामीति होवाच जनको 
वैदेहः । हसितुल्यः ऋषमः यसिन्‌ गोसहसे तत्‌ तथा। ताददापैमयुक्त गोसह- 
समुपदिष्टवि्याया दक्षिणात्वेन ददामीति जनक उक्तवानित्यथैः । स ह -- नान- 
नुशिष्य हरेतेति । शिष्य सम्यगननुशिष्य ततः किञ्चिदपि द्रव्ये नाऽऽहरेतेति मे 
पिता अभन्यतं । बोधितवानितिं यावत्‌ । अतः सम्यगनुरिष्य हरिष्यामि, न ततः 
प्रागिति याज्ञवस्वय उवाचेत्यथेः । एवसृत्तरत्रापि [ नेयम्‌ ] ॥ २ ॥ 


यदेव ते -- शौल्बायनः । नामत उदङ्कः । शुस्षस्मापत्यं शौस्वायनः । 
नडादिलात्‌ फक्‌ । -- अश्राणतो हि किं स्यात्‌ -- जीवतो हि सर्वपुरुार्था- 
वतिरिति भावः । प्रियमित्येनदुपासीत । प्रियमिति नान्ता प्राणपरतीककं ब्रह्मोपा- 
नानयुरिष्येति । यथा ते भग्बन्तोपदेशणिप्ा, तथा ममापि, अनुशिष्य पू 
हतमि्नुतापः भलुशासनेच्छा च पित्ुपदेशादिधाश्चयः । 


२९२ ्ररङ्गरामानुमुनिविरचितमाष्यधुक्ता [भ.द-बा.१. 


याज्ञवल्क्य । प्राण एव सम्राडिति होवाच ; प्राणस्य वे सम्राट्‌ कामा- 
यायाज्य॑ याजयत्यप्रतिगृह्यस्य प्रतिगरृह्णाल्यपि तंत वधाशङ्कं मवति यां 
दिशमेति प्राणस्यैव सम्राट्‌ कामाय; प्राणो वै सम्राट्‌ परमं बह्म । नेनं 
प्राणो जहाति , स्धाण्येनं भूतान्यभिक्वरन्ति, देषो भूत्वा देवान्‌ अप्येति 
य एवं विद्वानेतदुपास्ते । 

हस्त्यषम सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच 
याज्ञवल्क्यः, पिता मेऽमन्यत ननयुशिष्य हरेतेति ॥ ३ ॥ 

यदेव ते करिचदव्रवीत्‌ , तच्छणवामेति । अन्रवीन्मे ` बङ्ैवार्ष्ण- . 
श्वे अद्येति । यथा मातृमान्‌ पितमाम्‌ आचायेवान्‌ त्रयात्‌, तथा 
तदाष्णाऽ्रवीचचकचये जह्येति ; अपरयतो हि रि स्यादिति । अव्रवीत्ु ते 
तस्यायतनं प्रतिम्‌ । न मेऽत्रवीदिति। एकयावा एतत्‌ सम्राडिति । 
सवे नो ब्रूहि याज्ञवल्क्य । 

चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनदुपासीत । का सत्यता 
याज्ञवल्क्य ¦ चक्षुरेव सम्राडिति होवाच ; चक्षुषा वै सम्राट्‌ प्श्यन्तमा- 


सीतेत्यथेः । प्राणस्य प्रियतामेवोपयादयति प्राणस्य तरे -- परभ बद्च । प्राणस्य 
कामाय प्राणा्चया जयाउ्यमुपि याजयति, अपतिगूहयमपि पतिगृहाति.। अप्रतिगर- 
हयस्य प्रतिगृह्णात्यपीलयत, ‹ ्रल्पिभ्यां ्रहेदछन्दसी'ति ` क्यप । पुरुषो यां दिर 
गच्छति , तते वधाशङ्ग मवति । वधस्याशङ्का यस्माद्‌ , तत्‌ चोरब्याघादि वेधा- 
शङ्कम्‌ ¡ तते तत्र वर्तते चेदपि , तत्रापि प्रणस कामाय याति । ततः प्राणस्य 
पियत्वात्‌ स एव परं बरहमखुपाखमित्यथः । नैनं प्रणो जहाति । दीर्षायुमव- 
तीत्यथेः ॥ ३ ॥ 

. यदेव ते -- वबड्वाष्णः । नामतो बकः । ष्णेरपत्यं वार्ष्णः । 


1. क्ति. क, अहेः प्रतियोगादिह क्यप ¦ अपीति ठु उपरितनवाकयेऽन्वितम्‌ | 
अतो माष्याभिसतयोजनेवं स्यात्‌ ~ थां दिं श्रणसेव कामाय याति, तत्र वधाकषद्कमपि 
अतीति ¦ ˆ अजरामरपत्‌ प्राह्नो विद्यामर्थन्च साधयेत्‌ ' इति न्यायेन स्थेर्थमदलया प्राणप्रीणनाया- 


अक्गिति भावः । 





अ.६.ा.१.] वृहदारण्यकोपनिषत्‌ २९२ 


हदरक्षीरिति ,, स आहाद्राक्षमिति , तत्‌ सत्य भवति ; चवै सम्राट्‌ 
# चैः $ (र भ ¢ [क ४४ 
परमं ब्रह्म । नेन चक्चुजहाति , सर्वाण्येनं भूतान्यमिक्षरन्ति, देवो भूत्वा 
देवाच्‌ अप्येति, य एवं बिद्वानेतदुपास्ते । 
दस्त्य॒प सहं ददामीति होवाच जनको वैदेहः । स होवाच 
याज्ञवल्क्यः, पिता मेऽभन्यत नाननुशिष्य हरेतेति ॥ ४ ॥ 


यदेव ते कथिदनयीत्‌ , तच्छणवामेति । अब्रवीन्मे गर्दभीविपीतो 
माश््ाजः श्रोत्र वै ब्रह्मेति । यथा मातृमान्‌ पित॒मान्‌ आचार्यवान्‌ 
बरयात्‌ , तथा तद्धारद्वाजोऽत्रवीच्छरोतं वे ब्रह्मेति; अथृष्तो हि किं 
स्यादिति ; अत्रवीज्ञ ते तस्यायतनं प्रतिष्ठाम्‌ । न मेऽब्रवीदिति । एक- 
पाद्रा एतेत्‌ सश्राडिति । स वे नो ब्रूहि याज्ञवल्क्य । 


शरत्मेवायतन माका प्रतिष्ठ अनन्त इत्येनदुपासीत । काऽन- 
न्तता याज्ञमल्क्य । दिग एव सम्राडिति होवाच; तख सन्राडपि यां 
काञ्च दिशं गच्छति, नैवास्यः अन्तं गच्छति । अनन्ता हि दिशः 
दिशो वै सम्राट्‌ भरोत्रम्‌ । भरोत वै सभ्रार्‌ परमं बरह्म । सैन भरोत 
जहाति , सर्वाण्येनं भूतान्यभिक्षरन्ति , देवो भूत्वा देवान्‌ अप्येति, य 
एवं विद्वानेतदुपास्ते । 
हस्त्य सहस्रं ददामीति होषाच जनको वैदेहः । स होषाच 
याज्ञवल्क्यः, पिता मेऽभन्यत नानसुचिष्य हरेतेति ॥ ५॥ 
1. बटुः सा. पार 





तत्‌ सत्यं भवति । चक्षुषा दृष्टे यथा सत्यताध्यव्सायः, तथा मानान्तरावगते न 
भवतीत्य्थैः । अतः चष्चुषि तरह सत्यनाज्नोपसमिघ्यथैः । नैनं चक्ुजहाति.। 
चश्चुष इष्टं न विश्मरतीप्यथः । शिष्टे स्पष्टम्‌ ॥ ५ ॥ 

यदेव ते -- गदं मीविपीतो भार्ाजः । मोतो भारद्वालः, नाना 
गदैभीविपीत इत्यथैः । दितो वै सम्राटृष्ोत्तम्‌ । ` दिशः धोत्रे भूत्वा कणँ 
प्रविशन्‌ ' इति श्रतेः दिक्छरोत्रयोर्यमिल्यर्थः । शिष्ट स्पष्टम्‌ ॥ ५ ॥ 


२९४ शरीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [अ.६.१. 


यदेव ते फथिदभवीत्‌ , तच्छरणवामेति । अत्रवीन्मे सत्यकामो 
जाबालो मनो वै ब्रह्मति । यथा मातृमान्‌ पितृमान्‌ आचायेवान्‌ च्रयात्‌, 
तथा तञ्जाबारोऽ्ऋीन्‌ सनो वै ब्रह्मेति ; अभनसो हि ङि स्यादिति। 
अव्रवीत्त ते तस्यायतनं प्रतिष्ठाम्‌ । न मेऽ्रवीदिति । एकपाद्वा एतत्‌ 
सम्राडिति । स वै नो श्रहि याज्ञघल्कय । 

मन एवायतनमाकाशः प्रतिष्ठा आनन्द इत्येनदुपासीत । काऽऽन- 
न्दता याज्ञवल्क्य । सन एव सम्राडिति होधच ; मनका वै समाद्‌ 
खियमभिहायते; तस्था प्रतिरूपः पुत्रो जायते; स आनन्दः; मनो वै 
समाट्‌ परमं ब्रह्म । नैनं मनो जहाति, सवण्धिनं मूतान्यभिक्षरन्ति, 
देषो भूत्वा देवाच्‌ अप्येति, य एवं विद्रानेतदुपास्ते । 

हस्त्य सहसरं ददामीति होवाच जनको बेदेहः। स होवाच 
याज्ञवल्क्यः, पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ६ ॥ 

यदेव ते कथिदत्रवीत्‌, तच्छरणवापमेति। अब्रवीन्मे विदग्धः लाकल्यो 
हृदय वै ब्रह्मेति । यथा मातृमान्‌ पितृमान्‌ आचायवान्‌ त्रयात्‌ तथा 
तच्छाकल्योऽवीत्‌ हृदयं वै ब्रहमति ; अहृदयस्य हि फिं स्थादिति । अन्र- 
वीज्ञ ते तस्माऽऽयतने प्रविष्टम्‌ । न मेऽब्रवीदिति । एकपाद्वा एतत्‌ 
सम्राडिति ! स वै नी व्रि याज्ञवल्क्य, 

हदयमेवायतनमाकाश्ः प्रतिष्ठा सितिरित्येनदुपासीव । का सितता 
याज्ञर्ल्वय । हृदयमेव सम्राडिति दोत्राच ; हदय वे सम्राट्‌ सर्वेषां 
भूतानामायत्न हृदयं वै सम्राट्‌ सर्वेषां भूतानां प्रतिष्ठा, हदये चेव भ्राट्‌ 

यदेव ते -- सत्यङापो जाबा; । जाया अपत्ये जाबालः, नान्ना , 
सत्यकाम इत्यथैः । मनसा वै- प आनन्दः । स्तियममि सिये प्रति मनसा 
हायते मन्ता नीयते । ्जीसंयोगो मनभायत्त इति भावः । प्रतिरूपः तुर्य खूप] 
इत्यथः । आनन्दहेतुत्वात्‌ पुत्रस्यानन्दलमिति मावः। शिष्ट स्पष्टम्‌ ॥ ६ ॥ 

यदेव ते -- विदग्धः साकल्यः -- । शकर्स्यापत्यं॑शाक्कल्यः 
नाश्च विदग्धः । हृद्य बुद्धिः । आयतनम्‌ आधारः । प्रतिष्ठा सितिहेतुः । 


अ.६.बा.२.1 बृहृदारण्यकोपनिषत्‌ २९५ 


सर्वाणि भूतानि प्रतिषटितानि भवन्ति; हृदयं वै सम्राट्‌ परम ब्रह्म । नैनं 
हदयं जहाति सर्वण्पेने भूतान्यमिक्षरन्ति देवो भूता देवान्‌ अप्येति 
य एषं विद्वानेतदृपास्ते । 
हस््यषभे सहस ददाभीति होवाच जनको वैदेहः । स होवाच 
याज्ञवन्क्यः + पिता मेऽमन्यत नाननुक्िष्य हरेतेति ॥ ७ ॥ 
इति षष्ठाध्याये प्रथम ब्राह्मणम्‌ । 


&-२ । 
जनको ह वैदेहः कर्वादुपावसप॑न्नुवाच, नमस्तेऽस्तु याज्ञव- 
ल्क्य, अनु मा श्ाधीति। सहोवाच यथा वै सम्राण्महान्तमध्वानमेष्यन्‌ 
रथं वा नावे वा समाददीत, एवमेवेताभिस्पनिषद्धिः समाहितात्माऽसि । 


अतो हृदये स्वणि भूतानि प्रतिष्ठितानि बुद्धयधीनसितिमन्ति भवन्ति । तस्मात्‌ 
हृदयं वे सम्राट्‌ परमं ब्रह्म । शिष्टं स्पष्टम्‌ ॥ ७ ॥ ६१, 


जनको ह वैदेहः इूर्वादुपावयपेन्तुषाच । जनकस्तु याक्षवस्वेयस ज्ञान- 
वैरिष््ट.यं ( वैराय ) दृष्टा र्चादासनविरोषादुत्थाय -- व्य्छोपे पच्चमी -- 
उपावसषन्‌ उपसीदन्‌ जचा्यशुवाचेयर्थः। तदेवाह नमस्तेऽस्तु या्वल्क्याचु 
भा शाधीति । हे याज्ञवल्वय | तुभ्यं नमोऽस्तु । शिष्य मामनुश्चाधीति। म्यव- 
धानं छान्दसम्‌ । स होवाच । अत याज्ञवास्क्य आह । किमिति । यथा वै 
सम्राट्‌ -- असि । हे सम्राट्‌ | यथा महान्तं भोम सामुद्रं वाऽप्यष्वानमेष्यन्‌ 
गमियष्न्‌ रथ वा नावं वा समाददीत संगरह्णोयात्‌, एवं तत्तदाचार्योपदिष्टाभिरेता 
धत्रं वचक्प्राणचक्षुःशरेत्रमनांति वृहदारण्यकोपक्रमोक्तानि यथाप्रसिद्धि इह वर्णितानि । 
तत्तहेवतायाः तत्तदिन्द्रियमेषायतनम्‌ 1 सर्वत्र भाक एव प्रतिष्ठ । चतुर्थस्तु पादो भिन्नभिन्न 
भ्ञाप्रियसयानन्तानन्दनःमनिर्दि्ः | तत्रतत्र ब्रह्मदृ्टिमतध्व तत्तदुपकरणसमृद्धिः स्वैभूतप्रियत्म्‌ 
तत्तदेव ताश्चायुस्यश्च फलम्‌ । 
'नाननु्िष्य रेते ` ति पिन्नमि प्रायस्य पुनः पुनः कथनात्‌ इतोऽधिकमसुश्चाखमस्तीति 
जनक्छो निधिक्ाय । खक्ीयानामण्वन्तानामन्ते एवमधिगते इतोऽपूषैमाचायेक्वरणेनेव भरोतव्य- 
मिलवधायं तदुचितमवुतस्थो स इत्युच्यते जनको ह वेदे इति । रथं वा नाव वा ; 


२९.६ श्रीरङ्गरामानुजमुनिविरचितभा्ययुक्ता [अ.६.।.२. 


एवं ब्रन्दारफ . आद्यस्सन्नधीतवेद उक्तोपनिषत्क इतो वियुच्यतानः क्र 
गमिष्यसीति । नाई ॒तद्धगवन्‌ वेद यत्र गमिष्यामीति । अथ वै तेऽहं 
तद्‌ वक्ष्यामि यल गमिष्यतीति ` । ब्रवीतु भगवानिति ॥ १॥ 


इन्धो ह वै नामेष योऽय दश्चिगेऽक्चन्‌ पुरुषः ते वा एतभिन्धं 


५ 


1, यत्नं गमिष्यसीति घ हो्वभ्व | भा, 


भिरुपनिषदिरत्यन्त दमाहिताटमाऽसि संपनपरलोकपाधनोऽसि । एवं बन्दा 
रः -- गमिष्यक्षीति । एवं तथा ब्न्दारकः राजतेन पूज्यमानः, आयः 
धनाटयश्च सन्नधीतवेदः गुरुभिः । उक्तोपनिषस्ः उपदिष्टवस्मविधश्चासीप्येवे 
सर्वैपु्षाथसंपत्तिमांस्वम्‌ इतः असाच्छरीरात्‌ विप्ुच्यभानः उक्रमन्‌ 
छक किन्‌ मामे गमिष्यसीत्यथः । एवे ब्रह्मविदः उत्तमो गतौ याज्ञवल्क्येन 
पष्टायाम्‌ , इतर आह नाहं तद्धगवन्‌ वेद्‌, यत्र मपमिष्यामीति । यावकं 
आह ` अथ वै -- गमिष्यप्तीति । यिन्‌ कर्मनि गमिष्यसि, तद्वकष्यामी- 
त्यथः । इतर आह त्वीतु मे भगवानिति । यचनुजिघरक्षाऽस्तीति रोषः | 
अतोपकोसलर्विद्यावत्‌ गतिप्रभो गन्तत्यत्रह्मणोऽप्युपलक्षृः । अत एव तद्रदतापि 
दरयोरप्युततरव प्रतिवचनमुपपद्यत इति द्रष्टव्यम्‌ ॥ १ ॥ 


इन्धो ह वै नामेव -- परक्ेणेष । योऽयं दक्षिणक्षियः पुरषः स 
इन्धो साम इन्ध इति प्रसिद्ध इत्यथः । एवे तमेतं पुरषमिन्धं सन्तं दन्द इति 
यथाकमं स्थञेन जखेन वेति मान्यम्‌ । उक्तोपनिषत्क यस पएतामिरपनिषद्धि. 
सत्युक्तजित्वादुपदिश््रद्मविदयाविशेष इयर्थः । भत्र वाक्येऽग्ीतवेद्‌.वोक्तोपनिषत्कःे भनूयेते । 
बरन्दारकःवाढयःवे विशेषतया च्यते । क गमिष्प्रसीति श्रयं गूढ आरायः । वागादिषु 
ब्रह्माद्या तत्तदेवतासादुज्यमपरि फन दरितम्‌ ; त्तदुपकरणसंपूर्तिरपि । रिं तत्र तत्सायुज्पा- 
थो गतिरपेक्षयते, आहो उप्करणसंपूतयेधीन परत्रहप्ाभ्थ गीः । भये च तेषु साधुज्येषु 
कतमसायुञ्याथो गतिरिि । जनकः्तु सायुज्यःदिफरप्रतिरेतदधीनताया इदानीमेतन्भु वादव 
ज्ञाततया सपयेव्र तत्र निणैयमकरभमानः सनिधितव्रक्नाशथश्च परनिवक्ति नाहं तदिक्ति। या्ञव- 
-स्क्यश्च तत््रोपदेशश्रत्तः भ्रियःपतिमेव परतत्त्वं तत्ातति ~ तत्तदेवतासायुज्यप्राति ~ सांसारिक 
फलान्तरपरा्तिनिगरोहकनानानाडी प्रति नभूतहृदय्लिनि शरीरे खभवस्थितं भोग्यतमयुपरकणय 
तदर्थमतौ तं लरयति इन्धं इयादिना । 


अ.६.जा.२. बुहदारण्यकोपनिषत्‌ २९७ 


सन्तमिन्द्र इत्याचक्षते परोक्षेणेव । परोक्प्रिया इव हि देवापरत्यक्षुद्िषः॥ २ 

अथेतहामेऽक्षि क्षोणि ` पुस्षरूपमेषाऽस्य पत्नी विराट्‌ । तयोरेष 
सस्तावो य एगोन्तहुदय आकाश्चः। अथेनयोरेतद न्म्‌, य एषोन्तहदये लोहित- 
पिण्डः। अथेनयोरेतत्‌ प्रावरणम्‌, यदेतदन्तहदये जालकमित्र। अयैनयेरिषा 

1. अक्षणि मा. मक्षिणि. आं 

परोक्षेण वदन्ति । देवा ' हि गोपनीयमथ पर्यायोक्तेन वदन्ति; नतु सष 
तया । परोक्षप्रिया इव हि देवाः प्रत्य्द्विषः । इपराब्द एवाथः । यसाद्धि 
देवाः प्र्यक्षेण अणे द्विषन्ति ; प्यायोक्तग्रहणे प्रीतिमन्तो भवन्ति, अत *इन्द्र 
इति वदन्तीत्यथः । ° य एष एतसिन्‌ मण्डले पुरषो यश्चाऽयं दक्षिणेऽक्षन्‌ › इति 
दक्षिणाक्षिखितसख आदित्यान्तरस्थितस्य वैक्यश्वणात्‌ , आदिल्यान्तरवस्ितस्य 
पुण्डरीकक्षत्वात्‌ ; “ अन्तर उपपत्ते” रिति चक्षुषि स्ितत्वेनोपदिष्टस्य परत्रह्म्- 
खापनात्‌ , ° इनदरं नि चिक्युः परमे व्योमन्‌? , ‹ इन्द्रो मायामिः पुरुप ईयते ' 
इत्यादिषु परमपुरुषस्येन्द्रचन्दवाच्यत्वपरसिद्धश्च नारायण एवात दक्षिणाक्षिखः 
पुरुष इति द्रष्टव्यम्‌ । भ्योतिरधिकरणे व्यासर्यरसख नारायगल्मुपपादितम्‌॥ २ ॥ 

अथेतद्रामे-- बिराट्‌ । पुरुषरूपं मनुष्याकार इत्यथैः । अस्य इन्द्रस 
प्रनी विराट्‌ वामाक्षिखथा मनुष्याकारा तती साक्षा्छक््मीरव । तैत्तिरीयके 
: विराडसि बृहती श्रीरसीन्द्रपली धमेपल्ी ' ति इन्द्रपल्याः श्रीशब्दवाच्यतलावग- 
मात्‌ । अस्याः सक्षाहक्ष्मील्च व्यासार्येस्ततैवोक्तम्‌ । तयोरेष संस्तावो य 
एषोऽन्तहेदय आकारः । तयेोरदम्पयोरेषः वक्ष्यमाणः संस्तावः एकान्तसंमोग- 
मूमिः -- , अधिकरणे घञ -- ; य एष इदयकमरूमभ्ये जक्ाश्च इत्यथः । 
एतच उ्योतिरधिकरण एव व्यासरथिरुक्तस्‌ । अथेनयोरेतद न्नम्‌ । एनयेोदैम्पतयो- 
रन्न मेोम्य परासादखानीयमेतदेव । फं तत्‌ £ य एषोऽन्तहेदये रोष्ितपिण्डः! 
यः एषः दयमानः अन्तदैदये कमरूकर्णिकाकारो मांसपिण्डः । अथेनयोरेतत्‌ 
प्रा्ररणै. यदेतद्तेदये जाटकमिव । एनयोदैमपस्योरेतदेव श्रावरणं वसम्‌ । 
किः तत्‌ ? यदेतदन्तषट्दये जालकमिव । यत्‌ हृदये ठतानार्वत्‌ वक्षयमाण- 
हित्(ता %नामकनाडीनिचयसंपन्नै जारकम्‌ , तदेव पट्वस्षमनयोरित्य्थः। अथेनयो 


1 हि यस्मात्‌, क, 2, पदमिदं नकृ कोरी | 
४६ 


२९८ श्रीरञ्गरामानुजसुनिविरचितभाष्ययुक्त) [ अ.६.्रा.२. 


सतिस्सश्चरणी, येषा हृदयादृष्वां नाद्थु्रति । यथा केशः सहस्रधा 
भिन्नः, एवमस्यैता हिता नाम नाढ्योऽन्तर्हदये प्रतिष्ठिता भवन्ति। एतमि्वा 





रेषा -- नाडउथु्चरति । एतसात्‌ हृदयादध्यवर्तिनी या नाडी उच्चरति, सैषा 
युषुन्नास्या एवमुपासक्य ब्रह्मविदो बह्मरोकसीधगतपरमदम्पतिपरा्िदेतभूता सश्च- 
रणी सुतिः निखम्रहमागै इयथः । यथा केशः सदस्तधा भिन्न एवमस्थेता 
हिता नाम -- आघ्चवति । अन्तहदये हृदयान्तः प्रतिष्ठिता भवन्ति याः 








लोहिठपिण्डः पुरीतन्नामकः । एवमस्येयत्र अस्येतिपदं मांसपिण्डार्थकम्‌ । "हिता 
नाम नाडधः द्रासप्ततिखदखणि ह दयात्‌ पुरीततममि प्रतिष्टन्त `इति बाखकिसंवादगतश्रयन्ुसारात्‌ 
पुरीतत्संबन्धिन्य इति यावत्‌ | 


भत्रेदं बोध्यम्‌ -- हिता नाम नाब्यः खप्नस्थानमिति उपरितमन्राह्मणतो ज्ञायते । 
कौषीतक्युपनिषदि च बालाक्यजःतश्रुसंबादे, हिता नाम हदयस्य नाङ्यः हृदयात्‌ पुरीततममि 
प्रतिष्ठन्ति -- तासु तदा भवती ' ति वाक्यं खप्नघ्थानपरं व्याख्यातम्‌ | भत्र तु ब॒दारण्यके 
बालास्सिवादे, ° भथ टदा सुप्तो मवती ' ति सुषुपधिमेव प्रकभ्य हिता नाम नाडरिर्दिदय, 
(तािः प्रयव्रछप्य पुरीतति शेते › इत्युक्तम्‌ । भत्र नाडीनां कथमपि सुषुिष्थानतया ध्रहभे 
सरसम्‌ । खुबालोपनिषदि (८) तु» अथेमा दश नाव्यो भवन्ति ' इति वाक्य स्वप्नस्थानपरम्‌ | 
उपरि, हरितस्य नीर्स्ये, स्यारभ्य, “यथा केशः सहशधा भिन्नः, तथा हिता नाभ नाडयो 
भवन्ति" इतिं वाक्यं सुघुधिस्थानपरम्‌ । नाडोविंशेषाः स्प्नस्थानभूताः । अन्यास्तु हिता नाम 
नाच्यः सुधुपिस्थानभूताः -- इति व्यासा्थृर्विमज्य व्याख्यात । एव्रमपि नाडीनां न साक्षात्‌ 
सष्ुसिस्थानत्वम्‌ , “ताभिः प्रवछप्ये ' त्युक्ते: । धतु ्रसादखटापर्ङ्कायमाणलरात्‌ नाडीपुरीतत्पर- 
ब्रह्मणाम्‌ , परम्परयेति, नाडीषु साक्षात्‌ संबन्धे स्वप्नः, परम्परया सषबन्थे सुधृ्िरिति पिवेकः 
क्तेव्यः } इमाध न्यः फं हदयान्तैतःः उत हृदयाद्‌ बहिष्ठा इति विचारे, ‹ हृदयात्‌ 
एुरीततममिभ्रतिषटन्ते' इति प्रयोगात्‌ न हृदयङुहरनिविश्त्वमिति वक्तव्यं भवेत्‌ । परन्तु रोदहित- 
पिण्डस्येव पुरीतत्पदेन अहणात्‌ + तस्य चेह, ‹ य एषोऽन्त््दये कोहितपिण्ड › इति वाक्यात्‌ 
"हृदयस्य मध्ये खोहितं मांखपिण्डम्‌ ' इति सोकालवराक्याच हरयान्तरीतत्ववगमात्‌ हदय एव 
कस्माच्चित्‌ प्रघत्य हृद्यान्तयेतमांसपिण्डपर्न्तं नाडीधितिरिति नाव्यो हदयान्तर्गता एव 
कोषीतरिवाक्ये च, "हृदयस्य नाब्यः, ° हृदयात्‌ पुरीतत › मिति षीपन्नमीद्रथप्रयोगात्‌ 
हदयान्तगतलं हृदयाबधिकतवमुभयै ज्ञायते! अथापि तासामेव नाडीनां बहिरपि करीरे यथायथं 
व्यािरस्ि । तदुच्यत इहापि, “येषा हृदयादूर्ध्वा नाडी ° इत्यादिना । बहिः नाञ्यः हृदये 
तदन्तगेते ुरीतति च निषिध्य इति ज्ञपनार्थमेव हृद्यादित्यस्य हृद्य भरविदयेति पू माध्य 


भ.६.ना.२.। वहदारण्यकोपनिषत्‌ २९९ 
एतदास्चवदाक्चवति । 


केशसहस्रांशातिसृक्ष्ाः हितनामक। नाडयः, ताभिः एतत्‌ जीवजातम्‌, आख्- 
वत्‌ = आ समन्तात्‌ + स्वत्‌ संसरद्ूतजतम्‌, आस्यति संसरतीत्यथैः । 
। तयोध्वैमायननमृतः मेति विष्वङ्ङन्या उक्रमणे भवन्ती ? ति हि श्रुत्यन्तरम्‌ । 





# सखवरति संसरति | एतद्भू तजातमाखवेति संसरति. खं. ग. 


व्याठ्यानम्‌ । हदयावधिक प्रस्थानमित्यर्थो उयासार्यांभिमत इव । 


सर्वैमिद हदयशब्दवाच्य॑ किमिति शोधनेन निर्गयम्‌। हदयमिति रोके वक्षः 
स्थरमप्युच्यते, मनश्च । तैत्तिरीये ' पद्यकोशभतीकर हदयश्चाप्यथोमुखम्‌ । अधो निष्ट्वा 
वितस्त्यां तु नाभ्यामुपरि तिष्ठति । हृद्यं तद्‌ विजनीयात्‌ * इति पद्मकोरा।करो ऽक्यवो 
हृदयशब्दार्थो दर्दितः | तस्य परमात्माधारत्व्च तत्र ₹ मेष । श्च यन्तरश्च "य एषोन्तहूदय 
भाश्च इति । एवं परमात्मनः उरीततश्र सुषुपयाधारत्वात्‌ परमात्मनः पुरीतत्सबन्धोऽवजेनीय 
इति पद्मकोक्चाकारस् हृदय्य पुरीततश्र कीश्यः बन्ध इति जिज्ञासायां सोबाख्वाकयानु 
सारात्‌ हृत्पद्ग्रधारभूत पुरीतत्‌ इति वक्तव्यम्‌ । भत एव दहरपुण्डरीकवेष्टनकपत्वात्‌ हृदयतेध्नमांसं 
पुरो तदित्युच्यत इति दर्धित भानेप्र कारिकाशम्‌ । सुण्डके चोक्तम्‌ , भरा इव रथनाभौ 
इता यत्र न्यः स एषोन्तश्वरते ” इति भरतोल्यं नाडीनाम्‌ । ‹ हृदयस्य मध्ये लोहितं 
सपिण्ड ° मित्यत्र हृद्यपदेन तु खान्तवैतिंपुरीतत्कं वक्षोन्तगत श्चि दुच्यते; न तत्‌ 
व्पद्यकोशचप्रतीका्च'मिदयत्र मह्यम्‌ । यद्रा पुरीतदाधारभूते ह्यय पुरीतदाथेयं हत्‌ सव पुरीतता 
नाडीभिश्च सदह सपिण्डितमेकपश्माक्ररेणेव वतेते । तस्य विशिष्य इदयमिति नाम । भख 
पश्याकारसय पुरीतत्‌ कर्भिंकायते | पुरीतनिविष्टः साक्षात्परमात्माधारंखोऽपि थग्दशने प्याकार 
एव रक्ष्यत इतति तदपि, "पौण्डरीक कुमदमिवनेकथा विकसित ' मित्युच्यते । तथाच हृदयश्चच्दो 
यथायथमन्र तत्रं च वर्तते ` य्मिसतद्‌ दहरं पोण्डरीकं कुमुद मिवनेकथा विकसित › मिति 
ध्क्ये च पौण्डरीक्पदं पुण्डरीकसंबन्धीत्यये खरसं मांसपिण्डकूपपुरीतन्निषिश्य दहरस्य 
परमात्माधारस छुमुदाकारभागस्य पुण्डरीकसंबन्धित्वै बोधयत्‌, यस्य मध्ये पुरीतत्‌ , तद्य 
हदयस्य प्रिय पुण्डरीकतां गमयति । भतो विरि हृदयम्‌ । तत्र बाह्यदकभागाः जगरित~ 
स्थानम्‌ ! केसरायमाणा नाञ्य; खप्नस्थानम्‌। कर्णिकायमानपुरोतदन्तगेतस््वंसः सघुप्तिस्थानम्‌ , 
यत्रं परमात्मा, "तस्यान्ते सुषिरे सूक्ष्मे तस्मिन्‌ स प्रतिष्टित ` मिति, भ्य एषोऽन्तहृदय भाक 
इति चोक्त इति गम्यते । भत एवत्रोच्यते, अन्तटेदये कमरकर्णिकाकारो मांखपिण्डः 
इति । रोष सुबालोपनिषत्परिष्वारे वक्ष्यते । 


एतामिनां पएतदाल्लवत्‌ आस्वतीति । एतड्पचेदणशेवं श्रीमद्रहस्यत्रथसारो- 
पात्तम्‌ -- 


३९० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ.६ना.र२. 
तसखादेष प्रविविक्ताहारतर इवैव मवत्यसाच्छारीरादाटमनः । ३) 


तेसादेष प्रविचिक्ताहारतर इवैव भवत्यसच्छरीरादात्मनः । यसद्धेतो- 
ैक्षिणाक्षिखः पुरूषो दिभ्यणविग्रहमज्ञक ८ दिव्यमङ्गरविग्रह १) गुणादिभिर्दीप्य- 
मानतया इन्धो भवति, तसदेवाखाच्छारीरात्र शरीरे खितात्‌ युषुञ्तया गच्छ- 
ोऽसाजीवाजनः दकषिणािख एष॒ पः ्रविनिक्ाहार्‌इेव भवति। *अति- 
रृष्टामृतवद्भवतीति यावत्‌ । स्वशरीरमूतात्‌ अण्वानन्दूपाज्जीवात्‌ निरतिशयानन्द - 


[1 दे कका 


रूपोऽय पुरषोऽतिभोभ्यो भवतीत्यथेः । अत्र एषा सुतिः सश्चरणीययुक्त्या 
गनं उक्तौ मवति | ३॥ 


1. दिव्येति, मङ्गङेति च ख. कशादो न | 9. अतिप्रहृशन्नवत्‌ अमरतवदिति यावत्‌ । 
तैद्धोग्यो मवतीद्यथैः | ख, ग, 


अनन्ता रदमयस्वस दीपवद्यः स्थितो हदि । 
सितासिताः कट्रनीखः कपरः पीतलोहिताः ॥ 
उष्वैमेकः स्थितस्तेषां यो भित्वा सूर्यमण्डलम्‌ । 
नरह्यलोकमतिक्रम्य तेन यागित परां गतिम्‌ ॥ 
यदश्यान्यद्‌ रदिमशतमू्वैमेव व्यवस्थितम्‌ 1 
तेन देवशरीराणि सधामानि प्रपद्यते ॥ 
येनेकरूपाश्वाधसतात्‌ रदमयोऽख खदुभ्माः । 

इह कर्मोपमोगाय तेः संसरति सोऽवशः ॥ 


इति । अत्रं दीपवत्‌ प्र्चरामानस्य जीवस्य ररिमव्रत्‌ भ्राजमानाः सू्ैरदिमसंखथ्ः नौड- 
पीतादिनानारूपरुथिरपूणीः ब्रहमसाुज्यदेवतान्तरसायुज्यावी चीनमोगपापकगतिमेदछृतो नाड्यः 
सन्तीति ्रदशनत्‌ अथ वे तेऽहे तदु वक्ष्यामि, यत्र गमिष्यसीति प्रतिक्ञातरीलय 
नानागतिसतमाषनं ज्ञापिते भवति । तत्र देवतान्तर घायुज्यादि उपेक्ष्य परब्रहमकतानता युक्तेति 
गमयितुमाह तस्मादेष प्रवि विक्तेति। प्रविविक्ताहार इयसख बहुवरीहितवे वरिविधाभि- 
नोडीमिः रिमित मोग्यजातं प्रति भाखवतो जीवस्य यत्‌ तत्तरस्थानाप्त्य प्रतिविक्ताहारवत्तवम्‌ , 
तदपेश्चयाऽतिशयिते तादृशाहारव्य परस्यत्मनस्तत्रतत्र तदन्तयभितया प्िथततख सपत्नीक 
धन्धस्येयथो वणयि शक्यते । तथापि बहुीह्यपेक्षया कर्मधारये खघवादःह अतिश्रश्चष्टामू- 
तवदू भवतीति । भहियत इयाहयरो भोग्य इयथः । आशहयारतरत्वै भोग्यतरलम्‌ । 
एवं जीवयिक्षया परमत्मनो मोग्धतातिशयकथनम्‌ आलवणङपसंसरणमेशवया्ै मा भूदिति 
विरक्तः कैवस्येऽपि न प्रवरतिंतुमहैति, जीदस्य निरतिशचयोग्यत्वामावादिति ज्ञापनाय । 


अ.६त्रा.२. 1 बृहदारण्यकोपनिषत्‌ २०१ 


तस्य प्राची दिक्‌ प्राः प्राणाः, दश्चिणा दिग्‌ दक्षिणे ` प्राणाः, 
प्रतीची दिक्‌ प्रत्यश्चः प्राणाः, उदीची दिगुदश्चः प्राणाः, सर्वा दिक्च 
स्वे प्राणाः। सर एष नेति मे" त्यास्मा। अगृह्यो न हि ग्यते, अशीर्यो 
न हि शीयते, असङ्खो च हि सज्यते, असितो न व्यथते न रिष्यति । 
अमं वै जनक ! प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको 
वैदेहोऽभयं स्ागच्छतादयाज्ञवल्क्य, यो नो मगवन्‌ अमय वेदयसे । 

1. दक्षिणाः मा. 2. नेतिनेतीलयात्मा. क. 

अथ पुनरपि दक्षिणाक्षिखस्य प्रकृतस्य पुस्पोत्तमसय प्रकारान्तरेणापि शरीर- 
गतजीववेरक्षण्यमेव द्रढयति तस्य प्राची दिक्‌ प्राश्वः प्राणाः-- सवै प्राणाः । 
तस्य हरीरख्जीवस्य प्राञ्चः पूर्ीभिभुखाः पाणा एव प्राचीदिक्‌ प्राचीदिग्गतविषय- 
साधनानीत्यथेः । एवमभरेऽपि | ततश्च जीवाः(वः) सर्वाय दिष्चु प्रणेन्धियपरचुराः(रः) 
परणिन्वियोपकरणका(क) इति यावत्‌। एवे जीवस्वरूपमुक्ा इन्धस्य पुरूषस्य तद्रैरक्षप्य- 
माह स एष नेति - न रिष्यति । सर एषः दक्षिणाक्षिखपुरुषः इन्दियाच- 
ग्रह्यवात्‌ विशरणदूल्यल्ान्‌ निर्देपरात्‌ शओकमृष्युरहितततवाच्च, ^नेतिनेती ' ति 
्रतिष प्र्कतैतावत््यपतिषेधपूर्ैकमितरविलक्षणस्वेन निर्दिष्ट आल्मेघ्यर्थः । अभ्य 
वै जनक प्राप्रोऽस्ीति होवाच याज्ञवल्क्यः । एतादशमिमं पुरस्षषु पास्स ; 
अभयं परमात्मानं प्राप एवासि ! वैशब्द एवार्थे । प्र्प्राय * एवासि ; उप॑स- 
नोपकरणसंपत्तिमक्तात्‌ । यद्वा" , 'प्राक्तोऽसी ' ति, ‹ आदप्तायां मूतकचे ' ति कर्त- 
रिक्तपत्ययः । इति य्ञिवस्क्यो जनकमुवाचेव्यथंः । स होवाच जनको वैदेहः | 
किमिति । अभयं त्वागच्छताधाज्ञवल्क्य । हे याज्ञवल्कय ! तदुक्तमभयं तु 
ममागच्छतात्‌ । अशिषि तातङ्‌ । ब्रह्मपा्िमे मूथादियथंः । [ कंतु ] भगवन्‌ | 
यस्तं नः अस्माकम्‌ अम्य वेदयसे अभये परमासमामै ङम्भयसे, ईंद्ाय 

1. उपास्य, क. 2. प्राप्तवानसि, ख. ग, 3. यद्वेति न खलादि कोशो । 


अभयं वै जनक प्राप्रोऽसीति । अनेन फडन्तरविरक्तत्वे अभयप्रिषवेलयक्ते 
भव्ति । खस गयन्तरषिरककिम्‌ , अभये आशाश्च द्रीयति जनकः अभयं स्विति । अभयं 
स्वा लं गच्छतादिति याज्ञवल्कय प्रति भदासनमिदर्थव्णैनं न युक्त । आशिषं वदन्ते प्रतिं 
आशीःप्रयोगायोयादिति, तु इति पदच्छेदः कृतः । तुशब्दः प्रथमश्रह्मणे तत्तदष्युकत्रिषय- 
दर्धितदेवधायुल्यादिफरन्तरग्यक्च्छेदार्थः | 


२०२ श्रीरङ्गरामानुजसुनिविरचितभाष्ययुक्ता [अ.६.ब).३. 


नमस्तेस्त॒ ; इमे विदेहा अयमहमस्मीति ` ॥ (४) 
इति षष्ठाध्याये द्वितीय ब्राह्मणम्‌ ॥ 





६ १ २ । 
जनकं ह वैदेहं याज्ञवल्क्यो जगाम । स मेने न वदिष्य इति । 
अथ ह यज्ञनकथ वैदेहो याज्ञवल्क्यथाग्निहोते समूदाते, तस्मे ह याज्ञव- 
वल्क्यो ब्रं ददो । 


1. इतिशब्दो न माव्वशांकरयोः ' 


पर्मालपापकाय तुभ्यं परमोपकारिणे नमोऽस्त । इमे विदेहाः । तभ्य दक्षिणास्ेन 
समर्पिता इति रोषः । अयमहमर्‌ । तदैशाधिपतिरहमपि ते दासोऽस्सोल्यथंः । 
इतिकन्द आह्थायिकासमापौ ॥ » ॥ ६-२. 


जनके ह वैदे यान्ञवल्कयो जगाम । ' योगक्षेमथेमीश्वरममिगच्छेत्‌ › 
इति स्मूष्यनुप्तारेण कदाचिजनकसमीपं याज्ञवल्क्यो गतः । स मेने न वदिष्य 
इति । सुः याज्ञवल्क्यो मर्गे, गच्छन्‌ , एवं मेने चिन्तितवान्‌ । किमिति । 
करिश्चिदप्यध्यातमविषये न वक्ष्यामीति । एवं कृतसंकस्पोऽपि या्ञवल्कयो जनकेन पष्ट 
सर्वमपि प्रवतमुपचक्रमे इत्यार्यायिकामाचषटे अथ-समूदति । अथ तदानीं जनकश्च 
वैदेहो याज्ञव्वयश्च अश्िहोतरे समूदाते भभरिदोतनिषये संवादं कृतवन्तावि्यथैः । 
तस्मै ह याज्ञवक्यो षरं ददौ । तस्य जनकस्य कर्मविषयकं विज्ञानवैरिष्टय- 
(वैर) मुपरभ्य परितुष्टो याज्ञवल्क्यः तसमै बरं ददौ इष्ट वृणीष्वेप्यवोचदित्यथः । 
उपदेषटम्यस्य प्रधान्योपदिशत्वात्‌ पूववत्‌ स्ख ददामीययुक्ता स्वं समर्प्य दासो भवति 
नमस्त इति ॥ 
"नाननुशिष्य हरेते'खभिसंधिञ्ृतादुपदेशान. निबेन्धसमापतित उपदेशः भाज्तभेस्कयेन 
जनश्य समयान्तरे पूणं मासीदिघयनन्तरश्राह्मपराभ्यां प्रददयते । तत्राऽस्ये ब्राह्मणे जनकभश्नाः, 


ज।प्रत्खप्नयुषुमिपरणदश्यवणेनश्च; अन्त्ये मरणानन्तरं विद्रदविद्र्रतिमेदः यथावस्थित. 
अदमोपदेश्चध्च | 


अ.६.्रा.९.) बृहदारण्यकोपनिषत्‌ ३०३ 


सह कामप्रक्षमेव वव्रे तै ह्मे ददो । पै सम्राडेव ` पूवैः) ११च्छ८१) 
याज्ञवल्कय किञ्ज्योतिरयं पुरुप इति । आदित्यज्योतिः सम्राडिति होवाच 
1. पूवैः. ला. 
स ह कामप्रश्षमेव कतरे । सः जनकः अपेक्षितांशान्‌ प्रक्ष्यामि तस्यो(्रो ?) तरं 
दातव्यमिति व्रं वृतवान्‌ । न॑ हास्मै ददो । तश्च वरं यज्ञव्व्यः तस्मै 
ददानिल्य्थः । तं सभ्राडेव पू्चै पप्रच्छ | तेन वरपदानसामर्थ्येन, अनाविर्याघुमपि 
याज्ञवल्कय तृष्णीखितमपि सम्राडेव ` पू्ं(वः) प्रथमे पप्रच्छेत्य्थः | १ ॥ 
प्र्षमेवाह याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इति। किञ्ञ्योतिरिति ब्हु- 
बहुत्रीहिः । अस्य पुर्षस्य आप्तनगमनकमं ° निवृत्यादिसाधनमूते ज्योतिः किमिति 
प्रोथः । उत्तरमाह आदित्यज्योतिः सम्राडिति होवाच । याज्ञवस्क्य इति 
रोषः । हे सम्राट्‌ अय पुरूषः आदि्यन्योतिरिति होवाच याज्ञवरक्यः । 
1. पूर्वैः पप्रच्छ । ख. ग. 2. निवतत्यादि. क. 


नात ० ~ छ 








कामप्रञ्मेव वन्रे इति । भत्र (१९-६-२ ) माध्यन्दिनिश्चतपथस्थितमनुसंघेयम्‌ । तद्‌ 
यथा ~ जनकः इवेतकेु - सोमश्चुषम ~ या्ञवल्क्यान्‌. कथकथमग्निहोत्रे जुहुथेति पप्रच्छ । तेषु 
त्रिषु ग्थावगतयुक्तवत याज्ञवस्क्येनाग्निहोत्रमीमांसा नेदिष्ठ कृतेति मरश्चस्य उत्कान्तिगतिप्रति- 
छ्रदिक त्वेयाऽपे न विदितमिति याज्ञवल्क्यमभिधाय राजा रथमाक्ञ्य जगाम । अथ कोधात्‌ 
दवेतकेदुप्रमृतिः ब्रह्मोधग्रिषये राजानमाहयिदुभिवेप्र । याज्ञवस्कथस्तु भस्मारं ब्राह्मणानां 
तन्नयान्न ख्यातिः, तशय रजन्यत्वात्‌ भस्माकमपजये तश्च महती ख्यातिरिति [चातुर्येण] 
तामिच्छां विघटय्य, खयं रथेन धावन्तं राजानमनुधान्य रदं पृष्ट बुधे । तस्मै स तदा 
याह्वल्क्यो पर ददौ | स होवाच, कामप्रश्च एव मे तयि याक्तवेत्वयास्तु ` इतीति ¦ ननु बरदनि 
छते जनकः खपेक्षितं यदि ध्च्छेत्‌ , वक्तभ्यमेच याज्ञवल्क्येन । अतः साक्षात्‌ प्ष्टभमेवघ्रष्ा 
कामप्रश्चवरणं किमर्थमिति चेत्‌ ~ तथासति एकप्रश्चघमाधनमात्रेण त्रतपूर्तिः खात्‌ । कानप्रक्च 
वरणं नाम ~ यावत्‌ प्रच्छयते, तावद्‌ वक्तव्यमिति वरणम्‌ । भतः स्वैमस वक्तग्यमापर्िते 
याज्ञवल्क्यस्य । तदाह अपेक्षितांश्ान्‌ प्रक्ष्यामीति । 
आदिदयथ्योतिरिति । भात्मा तवत्‌ न सू्यचन्द्ग्न्यादिप्रकनद्यः । सखयंधामत्या 

खप्रादात्कत्‌ | तथाच भगवान्‌ भगासीत्‌ ~~ 

न तद्‌ भास्यते सू न शशाङ्को न पावकः । 

यद्‌ गत्वा न निवेतेन्ते तद्‌ धाम परमं मम ॥ 
इति । एतदेव द्शयितुमयं श्रतिसंदभैः अत्तः । स्मारिता चेयं श्रुतिस्त्न भाष्ये अगनता 


, 


०४ ्रीरङ्गरामानुजसुनिविरचितमाप्ययुक्ता [ अ.६.बरा.र. 


आदित्येनैवायं ्योतिषाऽऽस्ते पल्ययते कमं डुरते विपल्येतीति । एषमेषे- 
तद्याज्ञवल्क्य । (२) 

अस्तमित आदित्ये या - वल्कं? किञ्ज्योतिरेवायं पुरुष इति । चन्द्रमा 
एवास्य उमोतिभेवतीति, चन्द्रमसे ताय॑ ज्योतिषास्ते पल्ययते कर्म इर्ते 
विपल्येतीति । एयमेवेतदयाज्ञयन्क्य । (३) 

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किञ्ज्योतिरयं 
पुरुष इति । अग्निरेवास्य ज्योतिभेवतीति, अग्निनैवायं ज्योतिषाऽऽस्ते 
पल्ययते कमं इुरुते विपल्येतीति । एवमेवेतचाज्ञवल्परय । (४) 

अस्तमिते आदित्ये याज्ञवल्कय चन्द्रमस्यप्तमिते शान्तेऽनो पि - 
ज्योतिरेवायं पुरुष इति । वागेवास्य उयोनिभवतीति चाचैवाथै ज्योतिषास्ते 
आदित्यो ज्योतियैख स तथोक्तः । तदुपपादयति आदित्येनैव विपल्येतेति । 
आदिः्येनैवाय ज्योतिषा आस्ते उपविदति; पल्थयते --“उपसस्या्रतौ › इति 
रवम्‌ -- पथैयते = इतस्ततो गमनं करोति; लौकिकं वैदिकं वा कर्म कुरुते 
यथायशं विपल्येति विरप्येति = प्रतिनिवृत्य आगच्छतीति यावत्‌ । उक्तमङ्गी करोति 
जनकः एवमेवेतघाज्ञवल्क्येति । (२) 

अन्यत्‌ पृच्छति जनकः अस्तमिते- किञ्ज्योतिरेवाय पुरूष इति । 
आदि्येऽस्तमिते अय पुरुषः किंञ्योतिभवति । सव पूर्ववत्‌ । (२) 

अन्यत्‌ प्रच्छति जनकः अस्तमिते-चन्द्रमस्यस्तमिते किञ्ज्योतिरेवायं 
पुरुष इति। सष्टम्‌ उत्तरमाह याजव््क्यः अभिरेतास्य ज्योति्ैवति -पूरवकत्‌ । (४) 

अन्यत्‌ पृच्छति जनकः अस्तमिते -- शन्तेऽग्नौ किञ्ज्योनिरेवाय 
पुरुष इति । शान्तेऽग्नौ अग्नौ च निर्वाणे गते इत्यथैः । शिष्टं सष्टम्‌ | 
उत्तरम्‌ षगेवास्य ज्योतिभवति -- । अत्र॒ वागित्यनेन शब्द उच्यते | 
अाष्यद्कता । एकवमप्यमन्न महमा ~~ 

आत्मखसूपख ज्योतिरन्तराप्रकास्यत्वेऽपि तदीयव्यापाराणां ज्योतिरधीनतया फिज्योति- 

रिति प्रन्ने आदिलयादीनि ज्योरतीष्येव निर्दिशेम ¦ भन्यथाप्रतिपत्तिपरिहाराय उपपादयेम चासद- 


मिमतमिति । "उयोतिषाऽऽस्ते इति । उपवेशगमनकार्यकरणनिवतेनदेशादिविज्ञानमेतज्ज्योति- 
रधीनं ह्यहनीति भावः । 


अ.६.बा.३.] बृहदारण्यकोपनिषत्‌ ३०५५ 


पल्ययते कम॑ रते  पल्येनीति । तसाद सम्राडपि यतर स्वः पाणिर 
विनिर्ञायते, अथ यत बागुञ्धण्ति, उपैव तत न्येतीति । एवमेतैतधाज्ञ- 
बन्क्य । (५) 


अस्तमित आदित्ये याज्ञवल्क्य ॒चन््रमस्यस्तमिते छन्तेऽग्नी 
शान्तायां बाचि किञ्ज्योतिरेवायं पुरुष इति । आत्मैवास्य ज्योतिभवतीति, 
आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म ङरुते विपल्येतीति । (६) 


वाचो उ्योतिषमुपपादयति तसाद सम्राडपि यत -- उयेव तत न्येतीति । 
यस्रादादित्यचन्द्रामनिष्वससस्पि वागेव व्योतिः, तसादेव यत्रं यसिन्‌ मेधन्धका- 
रान्तरितायां तमिक्लायामासीयोऽपि पाणिमै विनिर्ज्ञायते न निश्चीयते अथापि 
तसन्‌ काले हे सम्राट्‌ | यत्र देवदत्तस्य वा यज्ञदत्तस्य वा, “अहमत्र तिष्ठामी, ति 
वागुश्चरति शब्दो निगच्छति -- तत्न तद, ‹ अन्नासौ वर्तते › इति जाला 
उथन्येस्येव उप समीपे नि नितराम्‌ एति गच्छतीत्यथेः । ततश्च शब्दद्भारा श्रोत 
प्रकारक भवतीत्यथैः । अङ्गीकारोति एवमेवैतद्‌ याज्ञवल्क्य । (५) 


पृच्छति -- अस्तमिते -- शान्तायां वाचि -- परुष इति । स्वम 
किमस्य प्रकाशकमिति प्रभा्थैः । याज्ञवस्वय उत्तरमाह आस्मैषास्य ज्योति- 
भवति -- । स्वे ब्चन्दरियाणामुपरतत्वात्‌ भसिद्धादित्यादिप्रकाशकामावाच्चालैव 
स्धर्ममूतज्ञानेन लितिगमनादिहेतुभूतः प्रकाशको भवतीत्यथः। दिष्टं सषटम्‌ । (६) 


शब्दद्वारा श्रोत्र प्रकाशकमिति । श्रोत्राभावि परकीयवाक्छरवणामावेन कर्यानिर्ततेरिति 
भवः | तथाच पू्ैमादिलयादिज्योतिबलखत्‌ चक्षुषः प्रकाशकत्वमप्निमतम्‌ । अत्र च श्रोत्र 
प्रकारकत्वम्‌ । सर्वत्र मनसश्च प्रकाशकत्वं सिद्धम्‌ । 

एवं बद्यसदायाधीनतयै पुरुषव्यापारस्य यद्‌ न भवति, तदा किञ्ज्योतिरयं पुरुष इति 
प्रभ्ः। अख शान्तायां वाचीति प्रश्चस् यदा जागरे परकौयवागरूपज्योतिरपि न रुभ्यते, 
तदा कै पुरषव्यपार इति जगरितविश्चेष विषयकतवे उपरि सप्तनिरूपणं न्॒गच्छेत । अत 
माददल्यादिवाकपमन्तश्रवेणेन जागरव्यापारनिवोहगमनिकां बुध्वा जनक इन्द्रियाणामुपरतौ 
व्यापाराणां भावत्‌ तत्र किललथोतिरिति प्च्छतीति तात्यय॑व्रणेनीयमिति भवेन स्वप्ने 
किमस्येत्थुक्तप्‌ । 


२०६ ्रीरङ्गरामानुजमुनिविरवितभाष्ययुक्ता. [अ.६.बा.. 


कतम अत्मेति। योऽयं विज्ञानभयः प्राणेषु हृयन्धञ्योतिः पुरुषः 
स समानस्सन्नुभौ रोश्रावसुसश्चरति ध्यायतीव लेलायतीव । 





: आ्मैवाखज्योति › रित्यत्ात्मज्योतिर्श्दाभ्यां निर्दिरयमानपुस्षस्वरूपं 
किमिति पच्छति जनकः कतम॒ आत्मेति । हकमरमध्यगतः प्राणशचल्दितेन्दरिय- 
मुस्यप्राणमध्यगः विज्ञानधसेको ज्योतिश्छन्दितमकाशकस्वषूपः पुरुषो जीव इ्युत्त- 
रमाह योपु विज्ञानमयः प्राणेषु हचन्तज्यौतिः पुरुषः । अत विज्ञानमय इति 
्राचु्याथेमयरा आत्मनो धर्मभूतन्ञानन्यतिरेक उक्तः । प्राणेष्विति ` प्थङ्निदशा- 
दिन्ियमुस्यभ्राणन्यतिरेकोऽपि सिद्धः । अन्न “उ्योतिरशब्दितासमनो ज्ञानस्वरूपस्य 
निज्ञानमयलोक्त्या॒धर्ममतज्ञानद्वारा मासकलम्‌ , आदित्यादीनामिव तेजोखूपाणां 
प्माह्मार, ज्योतिषमिति मावः । स समानस्सन्बुभो लोकावुसश्चरति 
ध््राग्रतीव लेरायतीव । सः जीवः, परायत्तकवत्रोऽपि, ‹ अहङ्कारविमूढात्मा 
कृत्त ऽहमिति मन्यते ! इयुक्तरीत्या समानस्पन्‌ मानः = अमिमानः तेन सहित- 
स्सत्‌ , स्वतिन्भ्यरक्षणकतृतरभिमानयुक्तस्सन्‌ गोपुरधारीव (2) ध्यायतीव लेलाय- 
तीव-- स्वतन्तः कर्तव--उभो लोकावनुसश्चरति सेकदवयेऽपि सश्चरतीत्यथः । 
[ध्यायतीव स्वतन्त्कर्तवं ° ] ठेलायतीव स्वयं चरतीव । ध्यायतीव लेखायती- 


1. समीनिर्दल्त्‌ ख.ग. >. ज्योतिद्ष्दत्‌, ख,ग, 5. नदन, ग 
कोश्योः 1 


फतस अत्मिति । भादियादीनि ज्यो तीषीव इदमातमाद्यं ज्योतिरपि किं पुरा रि्म्‌ ; 
उत पुष एव । पुरुष एव चेत › तख जागरेऽपि सत्वात्‌ स्वदैवात्मज्योतिष् स्यादिति प्रश्न 
खयः | तत्र प्रथमांशसमाधानं योयभिलादि } देदयुख्यामुख्यप्राणधीविलक्षणः पुरषं एतेति 
विवक्षित इति । द्वितिया्चसमाधाने ख समानदलादिना ¡ मानः अहमिद्यभिमानः 1 एक एव 
पुरुषो जागरदेहे यावत्‌ अहमिल्यमिमानवान्‌ भवति, तावत्‌ जागरव्यःपारसक्तः भादित्यादिज्योति- 
रपेक्षते ; ल्येकद्वये यथायथं सश्चारी मवत्ति च । यदा तु सोऽभिमानोऽ्यैति, खण्नदन्ञामाप्नोति, 
तद्या ॒टेदाभ्ितनयनगोखकादिस्थनेष्चु तदि{द्रियाणामनवप्यि्या नाऽऽदित्यायपेश्चासंभत इति 
जामह्नोक्मननुमव एवे तस्येति मावः । गोपुरभरारीवति । पररेप्यषिर्वे^.मिस्तथाकर्तेषगृह्यमर्णं इयर्थः, 


यद्यपि ध्यायतीव कठेलायतीवेयत्रेवं सुवचम्‌, ईइवशष्दौ कमेण ध्यानतुल्यमानस- 
व्यापार-चरनदुल्यकाथिङन्यापाररूप सर्वैव्यापारोपलक्षणा्ो । वाचिकफथ कायिक एवान्त$वति, 


अ.६.जा.२.] बृहदारण्यकोपनिषत्‌ २०७ 


वेत्याभ्यां जीवस्य कनवर्वे परमात्मायत्तमिति, सांसारिककतैतमोपाधिकमिति च 
दर्तम्‌ । अल्ल परतन्तप्रभो प्रमुरिवेदयुक्तिवत्‌ परायत्तकवैत्वाभये ध्यायतीवेति इव- 
शब्दप्रयोगे नानुपपत्तिरिति द्रष्टव्यम्‌ । ततश्च छेकद्रये देहद्रयेन संचरकथनात्‌ 
देहद्वयव्यतिरेकोऽप्युक्तो भवति | 


न च अत्त ध्यायतीव ठेखयतीवेतीवराब्दप्रयोगात्‌ कवरैतवमात्मनो नास्ती- 
त्येवाभ्युपगन्तन्यमिति वाच्यम्‌-““कतां रास्तार्थेवत्त्वा  दि्यधिकरणे सांख्यामिमतम- 
कतृत्वमास्मनः पूरवपक्षी्त्य कतरस्य परैरपि सिद्धान्तितात्‌। वस्तुश्थिती चिन्द्यमाना- 
यामचेतनघसवात्‌ कूटखलवान्च नान्तःकरणस्य वा, चितो वा कतखमित्यभ्युपगमस्य, 
परस्परानिवेकेन परस्परधर्माध्यास इत्यभ्युपगामस्य च परेषां सांख्याना्च साम्येन 
सांख्यपक्षात्‌ परपक्षे वैषम्याभावेन, “कता रास्ताथवतात्‌ ” इत्यधिकरणविरोधस्य 
परपक्षे दुर्निरपतवात्‌ । न च, “यथा च तक्षोभयये” स्य, ‹ त्वपरसी' व्यादिभि- 
बह्वः क्तता्नर्थानाश्रयत्रह्ममेदनोधनात कर्वैलरेमपरमार्थं इति परल्क्तमिति 
वाच्यम्‌-“्यो वै बराक एतेषां पुरषाणां कर ' त्यादिवक्येतैह्यणः सरवैकवैतवाऽऽवेद- 
नेन ह्मामेदबोधने सवैकतैत्वापातेनाकवलाप्रसक्तेः । “दयते तम्यया बुद्धधा, 
भनसा तु विश्चुद्धेनः, श््यायन्तो मनैव यम्‌ (तम्‌ ) ' इति करणत्वेन प्रतिपनस्य 
मनसः कतरम्‌, “यो वेदेदं जिघ्राणीति स आसा, "एष हि दरष्टा श्रोता मन्ता 
कर्ता बोद्धा विज्ञानात्मा पुरुषः ' इति क्तेन प्रतिपत्नस्याक्ैलमिुक्तेयुक्तलात्‌ । 
विज्ञागशबल्दिताया बुद्धेः कतृत्वे करणान्तराभ्युपगमप्रसङ्गात्‌ प्ङ्ृतिविवेक ` रु्षण- 
समाधौ प्रकृतेः कवलासंमवेन आतमन एव क्वतमास्थेयमिति, ““शक्तिविपथयात्‌ , 
समाध्यभावचे › ति सूत्रयोः स्वयमेवोक्तवाच । 


1, विलक्षभ, क, 


[1 1 





नणि 
७८७०८ सजामि ००० केयमिति 


जिह्वाधसोष्टपुटादिचटनं विना व्यवदहारायोगात्‌ ¦ तथाच मानसकायिकादिसवेग्यापारशाली मवत्यु- 
भयोललौक्योरिति वाक्यां इति --~ अथापि समान इति देहात्माभिमानखतन्त्रात्मामिमानयो- 
कत्वात्‌ तन्मूलकतया सर्वेऽस्य भ्यापाराः; न ठु खाभाविका इति श्चतिरनुपदं तं न्युत्पादयतीति 
खरसमिद्याशयेन इवकशब्दकयमन्यदाह जीवस्य कतत्वे परमात्मायत्तमिति, सांसारिक- 
फतेत्वमोपाधिकभिते च दर्षितमि व ` 


३०८ शरीर्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.६-रा.२. 


कतैतवादिवन्धस्यतमगतःवामावे बन्धमोक्षयोवेयधिकरण्यपरपङ्गात्‌ ¡ न च कर्तु 
वाघयनर्थाश्रयन्तःकरणतादस्मयाध्यासाधिष्ठानमावरक्षणो धा, “ अविद्यास्तमयो मोक्षः 
सा संसार उदाहृतः › इवयुक्तरीत्या तदाध्यासहेवविधालक्षणबन्धो व॒ आतमगतः 
संभवतीति वाच्यम्‌ - ““तद्धीनघादरथेवत्‌ ” इति सूत्रे, ““ अविद्यासिक्य हि सा 
वीजचाक्तिरव्यक्तरब्दनिर्दश्या परमेश्वराश्रया मायामयी महापतिः; यसां खड्प- 
प्रतिगोधरहिताः शेरते संसारिणो जीवाः । तदेवाव्यत्तं कचिदाकारशब्दनिर्दिषटम्‌ , 
"एतसिन्तु खस्वक्षरे गार्गं आकारा ओतश्च परोतव्े? ति; कविदक्षरशचब्दोदितम्‌ 
“अक्षरात्‌ परतः पर! इति श्रतेः ; कचिन्मायेति निदिष्टम्‌ , " मायां तु प्रकृतिं विद्यात्‌ ! 
इति मन्लवर्णात्‌ › इति शंकर भाष्ये परमेश्वराध्चिताया एवाविदयायाः प्रतिपादनेन 
तन्भते जीवेचैतन्ये संसारासंभवात्‌ । 


न च वाचस्पतिना प्रमेश्वराश्रयेत्यत, “परमेश्वरं विषयत्वेनाश्रयतीति 
परमेश्वराश्रया परमेश्वरविषयेत्यथः । विद्यस्वद्पस्य परमासमनोऽविद्याश्रयला- 
संमवात्‌ । यस्यां खरूपप्रतिषोधरहिताः शेरत इसयतापि, यस्यामविद्यायां सत्यां 
रोरते जीवा इत्येवार्थः । अतश्च जीवाश्रया एवाविद्या- । न चाविचोपाधिभमेदा- 
धीनो जीवभेदः, जीवमेदाधीनोऽविद्योपाधिभेद इति परस्पराश्रयदुभयासिद्धिरिति 
वाच्यम्‌ -- वीजङ्कुरन्यायेनानादिलादुभयसि द्धः” इति अनिद्यानां जीवाधितत्वमेव 
समर्थितमिति वाच्यम्‌ -- ^“ न च तस्याः जीवाश्रयलम्‌ ; जीवशब्दवाच्यस्य 
कलिपतत्वात्‌ । आविधिकत्वाजीवशब्दवाच्यसय । जीवशब्दर्क्ष्यस त॒ नक्षाव्यति- 
रेकेण ॒ब्क्ाश्रयलपक्षयेवाभ्ितल्रपातात्‌ › इत्यनन्दगिरिप्रभृतिभिः तख पक्षस 
दुषिततया, 

८ आश्रयत्वविषयत्वभागिनी निर्विरोषचितिय केवल । 

पू्वसिद्धतमसो हि पश्चिमो नाश्रयो मवति नापि गोचरः ॥ 
श्यु्तरीत्या चिन्मात्सेवाविचाश्रयत्वेन जीवस्य कन्धाश्रयतवासंमवात्‌ । . 


न॒ च बन्धो मोक्षश्च न जीवाभितः; अपितु बिन्मालाधित एव। 
अत; संभक्सयेव बन्धमोक्षयोः सामानधिकरण्यमिति वाच्यम्‌ -- अस्षिन्‌ पक्ष 


भष = 


अ.६.्रा.२.] बहुदारण्यकोपनिषत्‌ २०९ 


मुमुक्षा नाम चिन्मातताध्रितान्तःकरणतादल्याध्यासरापिष्ठानमावापादकाविद्यानिवृत्ति 
कामनैव वाच्या । तत्र चावियेव्यपल्े एकमुक्तौ सर्वसुक्तिमसङ्गः । न च कलापि 
सक्तिनास्तीति शक्यं क्कम्‌ -- 

‹ रुकस्तु मारुताच्छीध्रां गतिं कृत्वाऽन्तरिक्षगाम्‌ | 

दरोयिलवा प्रभावं स्वं सर्वभूतगतोऽमवत्‌ । ` 
 तद्धेतत्‌ पर्यन्‌ ऋषिर्वामदेवः प्रतिपेदे,” “तचो यो देवानां प्रत्यबुध्यत स 
एव तदभवत्‌ ` इत्यादिप्रमाणविरोधप्रसङ्गात्‌। अतोऽविद्यानानातवेऽभ्युपगन्तव्ये, तत 
च चिन्माल्ाधितस्वाविद्यानामेकवि्यानिवत्यतवे एकमुक्तो सर्वुक्तिमसङ्गदोषतादव 
स्थ्यात्‌ । एकाविद्यानिश्ृत्तिमालनाभ्युपगमे च अविधान्तराश्रयतलस्य चिन्मति पूर्वमिव 
खतत्वेनान्तःकरणतादास्याध्यासािष्ठानमावरुक्षणसंसारानिवृत्ते्तदवखत्वात्‌ । अतः 
सोऽप्यनुपपन्नः । 


नन्वहमिति भासमने भविद्यान्तःकरणोपाधिमेदभिन्ने चिदेरो अगि्यानि- 
वृत्तिरुदेद्येति चेन्न । अविद्याया अन्तःकरणस्य वा न द्पैणादिवत्‌ प्रतिबिम्बनोपा- 
धित्वं संमवति । दपेणायुधाधिप्रतिहतनायनरदिमगह्माणस्य बिम्बव प्रतिबिम्बतया 
चक्चुषा जगृह्यमाणख चिदशस्य प्रतिनिम्बत्वासंभवेन परादिवदवच्छेदकतयोपाधित्वे 
वक्तव्ये, अन्तःकरणस्य सन्चरत उपाधिते अवच्छे्चैतन्यप्रदेशस्य मिन्नभिन्नतया 
कृतहानाङ्ताम्यागमप्रसंरोन व्यापिन्या एवावि्याया अवच्छेदकतयोपाधित्वे वक्तव्ये 
सर्वस्याप्यविदयान्तगतचिसदेजस्य स्वाविद्यावृतप्वेन एकस्थ ब्रह्मविद्यया एकाविच्ाया 
नारोऽप्यविचयान्तरायत्तसंसारतादवस्थ्यात्‌ ¦ अविदयावच्छिन्नविकारपरदेरो अनवच्छि- 
तरस्य ब्रह्मणोऽवस्ानासंभवेन ब्रह्मणो विकारान्तरवसखनप्रतिपादकान्तर्यामित्राह्मणा- 
नाज्ञस्यप्रसङ्गाच्च । अन्तयामिन -णस्य जीवतिषयत्वामावस्यान्तर्याम्यधिकरणसिद्ध- 
तात्‌ । न हि घटानवच्छिन्ाके य धरन्तरवसितिः संमवति । “अत्त बह्म 
समदते इति तन्मते अत्रव तरह ` ` वेदकश्रतिव्याकोपश्च स्यात्‌ । मविधावच्छि- 
तरदेरो अनवच्छिन्नव्रह्मभावासंभवात्‌ विकारान्तर्वसितस च गीताचायेख भगवतः 
करष्णस्य जीवमेव स्यात्‌ । 

4, सुकिनाम -- निदृत्तिरेवं ~ क. 


२१० श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.६.बा.३. 
स हि खो भूत्वेमं रोकमतिक्रामति मृत्यो रूपाणि ॥ ७॥ 





ततश्च चिदध्रितसवाविदयानिवृपतिकामनारूपसुमुक्षाया असंभवात्‌, एकावि- 
दयानिवृप्तिमातेण संसारस्यानपायात्‌ , युुक्षा ब्रह्मविचारादिकं वा॒पएतादशविवेक- 
शारिनां न सात्‌ । 


अत एव, “न प्रतिबिम्बः; नाप्यवच्छेदो जीवः; अपितु कौन्तेयस्थेव राधेय- 
त्ववत्‌ ब्रह्मण एवानिङ्कतस्याविद्यया जीवभावः, इति पक्षोऽपि व्युदस्तः; तथासति 
निव्यमुक्तश्ुतेनिविंषयलप्रसङ्गत्‌ । ¶ारमार्थिकशोकामावामिपराया नि्यपुक्तश्रति,रिति 
चेत्‌ -- मोक्षे शोकामावश्रुतेरपि पारमार्थिकरोकामावविषयलप्रसङ्गात्‌ । 'तयोयो 
देवानां प्रत्यवुष्यत, स एव॒ तदमवत्‌ › इत्यादीनां ्युकादिसुक्तवमपरतिपादकानां 
ब्रह्मणो जगकतत्सरवज्ञतवनिरवयतवावेदकानाश्च अप्रामाण्यपरसङ्गात्‌ । 


विवादगोचरतापन्नप्रमाणज्ञानै स्प्रागमावन्यतिरिक्तस्वविषयावरणस्वनिवस्ये- 
स्वदेगतवस्वन्तसपूर्वक › मित्यज्ञानस्य ज्ञानसमानाधिकरणलत्स्य विवरणे प्रतिपादि- 
तत्वात्‌, “ जडस्यज्ञानाश्रयत्वे च आन्तिसम्यगज्ञानयोरपि तदाश्रयतप्रसङ्गः › इति 
विषरणदर तोक्तवाच्च ज्ञाताधितत्वे अज्ञानसय तदधीने कीलादिकमपि तस्येव । 


ततशज्ञानख ज्ञानाभयशयुद्धजीवाभिततात्‌ क्ैत्वादिकमप्यज्ञानाश्रयशुद्ध- 
जीवाश्रितमेवेति सिद्धम्‌ । ततश्च भ्यायतीवेतीचश्षन्दपरयोगः परतन्तपभो प्रसुरिवे- 
सुक्तिवत्‌ । अतः परतन््रकतवाश्रयत्वाज्जीवस्य इवरव्दपरयोग उपपद्यत इ्येवाश्येयम्‌ । 
प्रकृतमनुसरामः । 


शरीरव्यतिरेकमेव स्पष्टयति -- स हि खम्नो भूत्वेमं लोकमतिक्रामति 
गृत्यो स्पाणि । स दहि जीवः खो भूता मावो मूता -- स्वये 
प्याघ्रादिशरीरको मूत्वेत्यथेः -- इमं लोकं परिद््यमाने जम्रसखपन्च. मृत्यो 
संसारस्य रूपाणि -- दुःखहूपाणीति यावत्‌ -- तादरानि मानुषादीनि शरीराणि 
अतिक्रामति न प्ख्यतीति यावत्‌ । ततश्च सप्ने नागरदृशाविदेहानुपलम्भात्‌ 
देहान्तरपरिगहद्यनाच जीवस्य देहन्य^िरेकः प्रदरो भवतीति द्रष्टव्यम्‌ ॥ ७ ॥ 


अ.६.ना.२.] वृहदारण्यकोपनिषत्‌ २११ 


सवा अयं पुरुषो जायमानः शरीरममिसंप्यमानः पाप्मभिः 
तघुज्यते । स उत्क्राभव्‌ प्रियमाणः पापपो विजहाति ॥ < ॥ 


तस्य वा एतस्य पुरुषस्य द एवं खने भवत इदश्च॒परलोक्र- 
स्थानश्च । सन्ध्यं तृतीयं खम्रखनम्‌ । तिग्‌ सन्ध्ये स्थने तिष्ठन्नेते 
5 


एवै देदेन्दियमनःपरापरधीव्यतिरिक्तसाऽऽनमनः पाप्मसंबन्धोऽप्यीपाधिक 
एवेत्याह स॒ वा अय -- संसृज्यते । स॒ एवायं पुरुषः जीवः - [ जायमान 
इव्युक्ते | आस्मनो नित्यस्य जायमानल्ामावादाह शरीरममिसंपद्यमान इति । 
ररीरममिसङ्गच्छमान इत्यथैः । रारीरसंबन्ध एव जननमिति भावः । शरीरमभि- 
संपद्यमान एव सन्‌ पाप्मभिः संखञ्यत इति, शरीरसंबन्धोपाधिकः पापसंबन्ध इत्युक्तं 
भवति । तदेव व्यतिरेकमुखेन द्रढयति स॒ उत्करामन्‌ भ्रियमाणः पाप्मनो 
विजहाति । नित्यस्य म्रियमाणत्वाभावादाह उत्क्रामनिति ॥ अतरोक्रमणन्च 
चरमो्रमणं विवक्षितम्‌; ‹ पाप्मनो विजहाती ' ति सर्वपापविधूननश्रवणादिति 
द्रष्टव्यम्‌ ॥ ८ ॥ 


ननु, श्वमो भूत्वेमं छोकमतिक्रामती' ति स्वप्ने शरीरव्यतिरेकपदशनमयुक्तम्‌ ; 
एतल्छोक्रपररोकयोरेव शरीरपरिग्रहसखानतवात्‌ ; स्वपसयातथालादित्याशङ्कयाह तस्य वा 
एतस्य -- इदश्च पररोकसथानश्च । तस्थेतस्य पुरुषस्य जीवस्य ररीरपरिम्रहे 
भयश्च परश्च रोक इति श्थानद्वयमेव छेके प्रसिद्धमित्यथैः । सन्ध्य॑॑तृतीय 
खम्मखानम्‌। सन्धो मवे सन्ध्यम्‌ । स्वमरूपसयानं तु पूर्वोक्तखानद्रयानुमवयोग्यलरात्‌ 
सन्ध्यै तृतीयसखानमेव मवतीत्यथेः । सृतः पररोकं परयति ; जायत्‌ पुरषस्त्विममेष 
लोकं प्रयति ; स्वप्नवेसथस्तु कदाचिदिम लोकं पयति, कदाचित्‌ परलोकः 

1. असख. क, 


चर मोरकमण विवक्षिततिति । तथाच चरमषत्रमणपग॑न्तमसख पाप्मसेबन्धोऽ्वज- 
नीय इति , तादश आत्मैव पूष आत्मनैव ज्यो तिषेयत्र अप्मशब्देन वक्षित इति ब्युतपाद- 
नाय घ उत्क।मन्निति वाक्ये प्रवृत्तमिति भावः । 

संभ्यमिति । संधिनोम खोकद्यसधिः खोकदरयाुभवः । तत्र भवे = तदुत्पाद्कषतया स्थितं 
सष्गमिति । जीवस्य यत्‌ जागरस्थानम्‌ › यच् सुघरुपिस्थानम्‌ , तयोः संधिभूतास्ं नाडीषु भवत 


३१२ श्रीरङ्गरामानुजमुनिविरचितभाप्ययुक्ता [अ.६.ब्रा.३. 


उमे थाने पर्यतीदश्च पररोकयानश्च । अथ यथाक्रमोऽयं परलोकसाने 
अवति, तमाक्रममाक्रम्योमयान्‌ पाप्मन आनन्द पर्यति। म यत प्रखपिति 
अस्य लोकस्य सर्वावतो माव्रापुषादाय खय॑॑` निहत्य खयं निर्माय 


1. विदय. शं. विह (हे य. मा. 


स्वगनरकादिकं पयति । अतः यखानद्रयदरौनयोभ्या विरक्षणेयं स्वघ्ावस्ये्य्थः । 
अमुमेवार्थं प्रपच्चयति- तसिन्‌ सन्ध्ये यनि हिषठन्नेते उमे खाने परयति इदथ्च 
परलोकयानश्च । स्पष्टोऽथैः । नन्वेतदेहपरित्यागाननतरभाविनः परलेकथान- 
दीनस कथे सखमावखपुरुषदद्यतवं॒॑संमवति, [अतः स्वप्ने दर्यं पररोकखान- 
मन्यदेव] इत्यत्राह अथ यथाक्रमोऽयं पुरूषः -- पश्यति । आक्रामत्यनेनेत्य- 
क्रमः आश्रयः (आदायः 2) पुण्यपापष्पः । यादकपुण्यपापरूपाक्रमविरिष्टस्सन्‌ 
परलोके सुखदुःखे अनुभवति, तमेव तादृशमेव पुण्यपापलक्षणमाक्रममाक्रम्य अथ 
तदा खप्ने परतिकूखन्‌ अनुक्रुखश्चौमयविवान्‌ पदार्थान्‌ पयति । ततश्च स्वप्ने 
परिदृद्यमानमेतदेहातिरिकतदेहमोग्य 'पुण्यपापाजितं परलोकखानमेवेत्य्थः । ननु 
स्वपने परलोकवत्‌ पुण्यपापादिवरोन पदार्थसष्टो स्वयञ्ज्योतिष्टं कुतोऽभ्युपगन्तम्यम्‌ । 
इन्दियाणां प्रकाशकानां सत्ादित्यशङ्कयाह स यत प्रखपिति -- प्रखपिति । 
सुः जीवो यतर यदा प्रखपिति स्वमान्‌ अनुभवति, तदा सत्रष्वतः सर्वतो भोभ्य- 
मोगोपकरणादिसर्वयुक्तघ् अस्य जगतः जाग्रसपश्चस्य मा -- मीयतेऽनेनेति 
माता प्रकाशने जग्रदव्येन्दरियवीः--तमुपादाय, स्वयमे मेन्दियवगै निहत्य 
निश्येष्ठतामापा्य -- निर्व्यापारं . "यितेति यावत्‌ - अथ स्वापिकदेदेन्ि- 
यादिव्तुनापं स्य निमीय सृष्ठा- अक्रोक्तं जीवस्य खापरपदाथेनिर्मातृतमदष्ट- 
1. तद्व एवेशवरदखणश्पुण्यपापफलङू, भिद्‌ "परटोकस्थानमेवेयथ; क. 


स्थानमियर्थः कश्चित्‌ समवन्नपि न प्रहृतश्रूयरथः । मात्राराञ्देन खोकविषय कपूवीयुभवश्चल्यवासना 
प्रदमे निह निमायेखत्र भसा; कर्मत्वायोगात्‌ बन्यदध्याहार्य॑खादित्ि तदन्वथौचिलयाय 
परकशकेन्द्ियवगैरूपारथग्रहणम्‌। भत एवोभय छोककारणीमूतप्रकृतिमहदादिकं मात्राशब्दाथं इयपि 
नोक्तम्‌ । इन्द्ियवेभकथनं दिषयव्रिषया प्रकारहेतुभूतसख पदार्थवभस्योपलश्चणम्‌ । लोकसय 
मान्नामिति तस्यापि सुग्रहत्वात्‌ । माला सृक्षमांर इति| उपादाय पेक्ष्य । उमयलोकानुभव 
जननयोग्यमिन्द्रयवयेमपेक्ष्य जाग्मदिन्दरियवर्ग सखप्नानुभवासमर्थत्ात्‌ निय भन्यत्‌ तदू 


अ.६.ना.२. बृहदारण्यकोपनिषत्‌ ३१३ 


स्वेन भासा स्वेन ज्योतिषा प्रखपिति। अत्रायं पुरूषः सर्यञ्योति 
मवति ॥ ९॥ 





रिति द्रष्टभ्यम्‌; अग्रे, "स हि कर्ते! ति वाक्येन तेषामीश्वरयुष्टलस 
वक्ष्यमाणतात्‌; पैरेरष्यदषटद्ररियुक्तवाच् । स्वेन भसेत्यस्यैव विकणं 
स्वेन ञयोतिषेति । प्रखपिति स्वममनुभवतीत्यथेः । अत्र॒ असां दशायां 
परुषः जीवः खथञ्योतिभेवति । पकाशकान्तरामावादित्य्थः । यद्यपि स््न- 
पदथमाने खाभ्िकेन्दियद्वारपखमरेण धर्ममूतज्ञानेनैव, नातमज्योतिषा -- तथाप्या- 
दित्यादिप्रकाशकान्तरथानामिषिक्तः आसमैवेति भावः । यचपि स्वमेऽप्यादित्यादि- 
उयोतिस्यृष्टयभ्युपगमे प्रकाञ्चकन्तरव्यतिरेको न वक्तं शक्यः -- तथाऽपि लोक- 
परसिद्धादिघयादिज्योतिरन्तरामावाज्नाग्रदादिवेषम्यमस्तीति अक्तं स्वयञ्ज्योतिष 
परसिद्धज्योतिरनपेक्षमकाशकःवमेवेति द्रष्टव्यम्‌ ॥ ९ ॥ 











निमौयेति वाक्यार्थः | कि युप्रदेदयतैरिन्दियैरेव देदान्तरे नीतैः सप्नमनुभवति, उतान्यैरिति चेत्‌ 
-प्राणिन रक्षुननिति श्ोकानुसारत्‌ तज्नायतमिति शछोकम्यानुखाराच एतीरेषैन्द्रयेः खाप्नार्थ- 
ददानक्षमेः तैरिति गम्यते । खम्ने भनेकरीरप्रहणादिना अधिकावर्यकत्वे तु अन्धैरपीति 
किमनेन । निमोणादिकर्मूलमिदं वस्तुतः परमात्मन एव्र; भस ॒लौपचारिकमिहोक्तम्‌ । 
स्यमिति न परमात्मम्यधृत्तये; किन्तु जागरपरिकरण्याइत्तय इति भरगेवोक्तम्‌ | 


भत्र--जामल्धपष्वानुभावकसामम्रीखपप्रतिबन्धकविरहे भात्मा सर्कैदा खण्नानुभावी स्यादि. 
ला्षङ्कायाप्‌ , हईद्शन्यपारेषु सरवैत्र न केवर्स्यात्मनः करणतवम्‌ ¦ कितु पाप्मरूपोपाधिविलिष्ट- 
स्यैव [पाप्मा नाम पुण्यं पापश्च] इति वतू ख का अयं पुरषं इयदिवाक्यम्‌ । ननु इमे 
लोकभतिक्रामतीति ठोकातिक्रमे उक्ते कथं पाप्मस॑बन्धः खण्ने इति शङ्कायां -- न सर्वेथ 
लोकातिकरमः खप्ने; किं इमो कमित्युच्यमा नजाग्रत्पपश्चातिक्रममात्रम्‌ | एतद्टोकपरलोको- 
भयात्मकलाप्नलोकष्थलात्‌ तस । यद्यपि जामस्पपेऽपि रेहिकायुष्मिकमेदेन स्थानद्रथम्‌-तथापि 
एकैव ब्रहुभयात्मकमेकं तृतीयमिदं स्थानमस्येति वक्तं तस्यवाइखादि । ननु स्वयै निमयेति 
तत्न वैस्तुतिमाणस्ीकारे सर्वेषां तदूचुभवापत्तिः। सथ निमातृत्वे च भहं सवैम्ाक्षभि्यनु- 
भवापत्िः । तत्राह न त्च रथा इयादि। तथाच स्वथनिमायेखस्य जाम्रह्ाभाविपरिजन- 
परिकरनिरपे निमयिथैः । न तु परमात्मव्यादृत्तिरमिमता । निमयेति कतूखवचनं 


३१४ श्रीरङ्गरामातुजसुमिविरवितमाष्ययुक्ता [अ.६.(३. 


स तत्र स्था मर्थयोगा न पन्थानो भवन्ति ; अथ रथान्‌ रथयो- 
गात्‌ पथः सजते । न तत्राऽऽनन्दा अदः प्रदो भवन्ति ; अथाऽऽनन्दान्‌ 
दः प्रदः सुजते। न तत वेशास्ताः पुष्करिण्यः सबन्त्यो भवन्ति ; अथ 
'केरमन्ताम्‌ बुष्करिण्यः खवन्त्यः सृजते । स हि कर्ता ॥ १० ॥ 

1. वेशान्तान्‌ पुष्करिणीः सवन्तीः शां ९ 


ननु, ‹ आत्मनैवायं उ्योतिषाऽऽस्ते पर्ययते कर्मं कुरते › इत्यादि नोप- 
फद्यते ; स्वपे आसनगमनक्रियाकर्मकरणादीनामपसत्वादित्याशङ्कयाह न तत्न 
स॒ न रथयोगा स पर्थानो -- पुष्रिण्यः स्लवन्त्यः सुजते । 
युष्यन्त इति बोगाः। र्थयोमाः अश्वादयः । रथरथाश्चमारगादयः जाम्रदशानु- 
मवयोम्याः तत स्मे न सन्ति न ज्ञायन्ते । अथ तु तत्तत्पुरुषतत्तत्कार- 
मावालुमाग्यान्‌ रथादीन्‌ भरान्‌ परमात्मा सृजते इत्यथः । पएक्ममरेऽपि 
्रष्टव्यम्‌ । अनुक्ष्वस्तुद्शनजा प्रीतिरानन्दः । तसन्‌ स्कीयखबुद्धिजा 
रतिध्ैत्‌ । तद्विनियोगजा ग्रीतिः प्रय॒त्‌ । वेशान्ताः वेदान्ताः, पवि । 
वेशान्ताः इति दीषद्छन्दसः । पुष्करिण्यः वाप्यः । सवन्त्यः नघः । 
पुष्करिणीः क्षक्तीः सृजत इत्यथः । " पृष्करिण्यस्छवन्त्यस्छुजत › इत्यत 
वा छन्दसी ! ति वा पूरै्वणेदीघोंभावः। ननु स्वभ्रहक्‌ यिन्‌. देरो 
यदा र्थं पथति, तदानीं तत्न सितोऽन्यः त॑ न परयति । सखवपरहगपि प्रबोधा- 
नन्तरं तत्र गतः त न परयति । ततर तस्यान्यत्त नयनचिहानि वा नाराचिहानि 
का नोषरभ्यन्ते । अतः कथमीहरी स्वमाथसष्टिरुपपचतामित्यताह स हि कतां । 


निमोणौ प्यिकपुप्यपापकतेभूतत्वामिरायम्‌ । उक्तमिदं ख्नसत्यत्वादि$ं सव प्रमाणसिद्धशच ; 
यतः तत्न सन्त्यमी इलोकाः इयष्यसन्मतरीया प्रघद्यर्थो ष्य; । 
ननु विषयाणां निमा) सर्वैखयलम्भप्रसङ्गः । अशयक्यश्च जीवेन यत्‌ किमपि तद्‌। निर्मा- 
दुभ , कदत विचित्रं सर्व॑म्‌ | तत्राह नं तत्रेति । स भवन्ति नेतरपुरषानुभाग्यतंया भवन्ती 
: श्रीभाष्यस्थितः। रैदशवष्तुनिमौतृसवस्य जीवात्मन्युरीकारे हि कथन्ता : परमात्मन एव 
क्तत्वात्‌ सर्वे उस्थमिलाह अथ रथान्‌ इति । त्र मध्ये खप्ने न सन्तीयस्य सप्नपिषया 
च भवन्तीलर्थैः । जततो न ज्ञायन्त इति विवरणलाभः । प्रसिद्धरथादय एष चेदिमे, स्नु 


्सत्वधर्सि्ुक्ाः ! न चेमे ते इतिं भावः । तदुक्तं टोकायाम्‌ , ^ सतराप्नार्थानां प्रसिद्धरथादिभाव- 
अशिवेन तद त्ये प्रतिपाद्यते" इति । 





अ.६.ब्रा.२.] वृहदारण्यकोपनिकत्‌ २१५ 


सकरप्रपञ्चनारकसूलधारः सर्वश्वरः खट तत्र कतां । स किं वा कत न कक्तुया- 
दिति हिशष्दाभिप्रायः । न च स॒ हीत्यनेन, ‹ स यत्र प्रस्वपिती " ति पावप्तुतो 
जीव एव पराम्र्यतामिति वाच्यम्‌ -- सन्ध्याधिकरणे तस निरस्तवात्‌ । 

तथाहि -- “ सन्ध्ये सृष्टिराह हि ”। न तल रथा न रथयोगाः' 
इति वाक्ये सन्ध्ये = खमरस्थने जीवकरतक्रेव सष्टिराश्चायते । "सहि कर्वैःति 
स्वमदरौ प्राकस्तुतं जीवमेव स इति शब्देन पराम तस्य कतृं श्रतिराह हि । 
"‹ निमातारचेके पुत्रादयश्च ? । एके शाखिनः, ‹ य एषु सुतेषु जागर्ति कामं 
काम पुरूषो निर्मिमाणः › इति कामानां निर्मातारं जीवमामिनन्ति । अत्र काम- 
शाब्देन कोम्यमानाः पुत्तादयो वण्थैन्ते । पूव हि, ' सर्वान्‌ कामान्‌ छन्दतः प्राथ- 
यस्व › , ‹ शतायुषः पुलपौत्रान्‌ बृणीष्वे › ति पुत्रादयो हि कामाः प्रकृताः । अतो 
जीव एवात कवसेनामिधीयते । न च जीक्छ कथमीददौ सृष्टिसामभ्यैमिति 
वाच्यम्‌ -- प्रजापतिभक्रये जीवस्यापि सत्यसंकस्पतवादेराक्नानात्‌ । न च तत्‌ 
संसारदशायां तिेदिषमिति वाच्यम्‌ -- मुक्ताविव स्वमदशायामानिर्भावसंभ' वादिति 
द्वाभ्यां सूत्राभ्यां पूर्वपक्षे प्रपि उच्यते -- 

« मायामाते तु कात्छर्येनानमिव्यक्तस्वषूप्ठात्‌ " । तुशन्दः पक्ष ्याव्त- 
यति। मायादब्दो श्याश्वयेखं प्रवृत्तिनिमिततीक्य भगवत्संकस्पवाची | ' माया 
वयुन ज्ञान › मिति निषण्टुणडाच्च मायाशब्दो ज्ञानरूपसंकर्पवचनः । मायामालम्‌- 
भगवस्संक्रस्पमालसष्टम्‌ ; न तु जीवसृष्टमित्यथैः । तत हेतुः क्स्यिनानमिन्यक्त- 
स्वूपलादिति । जीवश्च सल्यपङ्कल्तादित्राह्महटपस्य प्रजापतिवाकयोदितसख संसारद- 
शायां सर्वातमनाऽनभिव्यक्तवात्‌ न तख कतृखसंभावनाऽपि; प्सहिकर्ष'ति 
हिशष्देन परसिद्धस्ेषे कवैतया निर्देशत्‌ । स्वपद्श एव कतैतवे स्वाहितकोर- 
व्याप्रदेः सृष्टिनौँपपयेत । दमान्‌ स्वामान्‌ पदाथानक्तक्षमिति प्रतिसन्धानेषसङ्गाचच | 
' कामैः कामे पुरूषो निर्मिमाणः यत्त, ' तदेव शुकं तद्रहम › दुक्त्या तख 
क्चनख ब्रह्मविषयत्वाच्च न जीवस्य क्षम्‌ । 

1, भाविर्धाकदिति. र, 


२१६ ्रीरङ्गरामानुजसुनिविरवितभाष्ययुक्ता  [अ.६.बरा.२. 
तदेते शोका मवन्ति- 


ननु स्वाभाविकस्यापहतपाप्मत्वादेः सत्यसंकल्पल्पयैन्तस्यानमिन्यक्तिः किचि 
भन्धनेत्यताह ^ परामिध्यानात्त तिरोहितं ततो हस्य बन्धनियेयो '! । परामि- 
ध्यानात्‌ = परमाससंकर्पात्‌ तत्‌ तिरोहितं भवति । तस्संकरपादेव हि अस्य जीवस्य 
बन्धो मोक्षश्च । ‹ यदा यवैष एतस्िच्द्दये ऽनास्येऽनिरुक्तेऽनिख्यनेऽमयं प्रतिष्ठां 
विन्दते, अथ सोऽभयं गतो भवति ; यदा द्वेष एतसिन्नुदरमन्तरं कुरते, 
अथ तस्य भये भवति ] ` ‹ एष ह्येवनन्दयाती › ति श्रवणात्‌ । 


५ देहयोगाद्वा सोऽपि  । सोऽपि = तिरोभावः सष्िकाठे देहयोगद्रारिण 
वा मवति, ्रखयकाले चुक्ष्माचिच्छक्तियोगद्ररिण वा भवतीत्यथः । 


५ सूचकश्च हि श्तेराचक्षते च तद्विदः ”। खापराथाँ हि इमाञयुमसूचकः। 


।यद्‌/ कर्मघु काम्येषु स्तरिय स्वमेष प्यति । 
समृद्धि ततर जानीयात्‌ तसिन्‌ स्वममनिदरीने | ›, 
‹ स्वपे पुल कृष्णे कृष्णदन्ते पयति, स एने हन्ति 
इति श्रतेः । आचक्षते च स्वपाध्यायविदसतथा । ततश्च यदि इयं स्मरसृषटिजीव- 


कका, तहिं शुभस्चकनेष सृष्टा पयेत्‌; ना्यमसुचक्न्‌ । अतः न जीवक्केयं 
सष्टिरिद्युभयणिङ्गपादे स्थितम्‌ । 


यदू परेरुच्यते -- स्धघटेः सत्यत्वे रथादिसष्िवत्‌ आदिल्यदिरपि 
सृष्टयभ्युपगमे जाग्रदशकक्त्‌ ख्प्रेऽपि ज्योतिरन्धरम्यतिकरसचात्‌ स्वप्रकाश 
दुविवेचता स्यात्‌ । अतः स्वपरहष्टानां सत्यलं॑प्रकरणविरुद्धमिति -- तदसत्‌ । 
परमतेऽपि मनसः प्रकारक सत्त्वेन स्वम खरयञ्योतिष्ठसाधनमसङ्गतमेव हि सात्‌ | 
तसहलोकमसिद्धादि्यायमावेऽपि स्वकीयज्ञानेन मासकलात्‌ खयञ्ञ्योतिषटम्ती- 
त्यतैवासाः ्रतेसादययेमिति सिद्धम्‌ । ्र्ृतममुसरामः ॥ १० ॥ 


तदेते छोका मवम्ति । तत्‌ सुप्मधिङ्ृत्य एते वक्ष्यमाण श्चोकाः प्रतत 


अ.६.ब्रा..] बहृदारप्यकोपनिषत्‌ ३१७ 


खमन शारीरममिग्रहत्य असुपः सुप्तानभिचाकशीति । 
चक्रमादाय पुनरेति खथर्नि हिरण्मयः पुरुष एकरदैसः ।॥ ११॥ 
प्राणिन रक्षन्नवरं कलायं बहिष्ुरायादमतश्रित्वा । 

स ईयतेऽमृतो यत्र काम हिरण्मयः पुर एकर्हैसः ॥ १२॥ 
खमान्तं उचावचमीयपरानो रूपाणि देवः कुर्ते बहूनि । 


इत्यथः । स्वमन शारीरमभिग्रहल्य असुप्रस्सुप्तानभिचाकशीति । स्वमेने- 
तीस्थमवि तृतीया । पुरुषः जीवः स्वमरेनोपरुक्षितस्सन्‌ शारीरं शरीरमभिग्रहत्य 
निश्वष्टतामपा् अपुनः अटढपपकाश्च एव सन्‌ सुप्ाच्‌ ठ्तमकाकश्षान्‌ प्राणान्‌ 
अभितः चाकशीति । करा गतिशासनयो रित्यसात्‌ यड्छुगन्तादिदं रूपम्‌ । पथैरती- 
पयथः। शुदं भ्योतिष्पत्‌ प्रकाशकं मनञादिकमिन्धियवगमादाय स्भन्ते पुनः 
स्वसथानमेति जाग्रदृशां प्रतिपद्यत इत्यर्थः । हिरण्मयः प्रकाशमय: । एकं 
हसः एक एव हन्ति = गच्छतीति एकरहसः ॥ ११ ॥ 
प्राणिन रक्षन्नवरं इलायं -- एकसः । सः जीवः स्वप्रे अरं 
निङ्कष्ट कुलायं स्थूरं ररीरं प्राणेन पच्वृत्तिप्राणेन रक्षन्‌ -- प्राणस्यापि स्वपे 
जीवेन सह निगमे सच्छे मरणमेवे स्यात्‌ । अतः प्राणेन रारीरं रक्षन्‌ -- अत 
एव अमूत एव सन्‌ कुलायात्‌ जाग्रच्छरीराहहिनिंगम्य यल कार्म -- काम्यत 
इति कामम्‌ -- यत भोग्यम्‌, तत स्वेत चरि अभृतः अमरणधमां हिर 
ण्मयः एकहंसः पुरूषः पुनरपि स्वखानमीयते गच्छतीत्यथेः । यद्रा, कुखया- 
हदहिः चरिता यत्र काम तत्त ईयते गच्छतीत्यथः ॥ १२ ॥ 
स्वभान्त उचावचमर्‌ -- बहनि । स्वम्ान्ते स्व्ममध्य इत्यथः | 
अन्तशब्दो मध्यक्वनः । उच्चात्रच॑पुण्यपापरक्षणयुक्ृ्टपङृष्टमीयमानः संग- 
च्छमानो देवः जीव इत्यथः । बहूनि देवादीनि शूपणि करुते भजत इत्यथः । 
1. कशगतिशचब्दयोः क. 9 क 
खप्तेतेति प्रथमश्टोकः ्कृतदेहावच्छेदेनैव खाप्नाचुभवभ्रतिपादकः । प्राणेनेति छोकः 
बहिस्तदयुभवप्रतिपौदकः । स्वप्नान्त इति शोकः बहिरनुभवे उल्कृष्निकृशनुकूरभ्रतिकूल- 
मेददशेकः । भतः युप्तानमिचाकरीतीघस्य निभ्योपारान्‌ परिकरान्‌. भमितः स्थित एव 


नाडाषरिरोषनिली नः खप्नमनुभवतीय्थः । शुक्रमिखादेश्च रीनमिन्दरियवगे रयस्थानात्‌ विभाज्य 
आदाय जागरस्थानं हृदयदेश प्र्ययातीयथे; । ईयते । ईङ्‌ गतापरिति धातोः कतरि कूपम्‌ । 


३१८ ्ोरज्गरामानुजपुनिविरचितमाष्ययुक्ता [अ.६.बा.३ . 


उतेव सीभिः षह मोदमानो जक्षदुतेवापि भयानि पश्यन्‌ ॥ १३॥ 

आराममस्य चर्येन्ति न तं परयति कथनं । इति । 

तन्नायतं बोधयेदित्याहुः 1 दुभिषर्ज्यं हास्मै मवति, यमेष न प्रतिपद्यते । 
उतेव -- पश्यन्‌ । उत अपिच । उतराब्दः अप्यथैः। स्वीभिस्सह मोद- 
मान इव कचिहूपेषु मवति ; कचि जक्षदिषवं -- जक्षणं भक्षणं हसने ` वा। 
जक्ष भक्ष्णहसनयोरिति हि धातुः --- उत भपि च भयानि बिभेत्येभ्य इति 
भयानि व्यारौ्दीनि प्यत्निवापि मवतीद्यथः । स्वाप्रार्थानां तत्कास्मा्तावसानलात्‌ 
तदेकानुमाष्यवीत्चिति इ्वंसैव्दः ॥ १२ ॥ 


आरौथैमस्य परयन्ति न तं पयति कथन । अस्य जीवस्याऽऽराम 
मोभोपकरणमूतसुचानादिकं देहेन्दियादिकश्च सवैऽपि परयन्ति । तै देहेन्दियादि- 
विविक्तमन्तर्हिस्सश्चरन्तमपि जीवं कश्चन न पयतीति कोकै प्रत्यनुकरोर दर- 
यति श्रतिः । इतिमन्तसमातौ । 
छोकमसिद्धिरपि तयेत्याह तज्नायते बोधयेदित्याहुटं भिषज्य हास्मै 
भव॑ति येतेष न प्रतिप्यते 1 यतत एव सपे इन्दियण्युपसंहय जीवो बहिरनिग- 
च्छति, तैव अत एव आयतं गादयु्तं -- यम उपरमे । निष्ठा । “ अनुदा- 
तोपदैरो ' त्यसु्ीसिक्रञोपः । ० --- सहसा न कोधयेदित्याहुश्िकित्सकाः । ते 
हि ततर दोषे परयन्ति । कोऽ दोषः ? एषः सहसा प्रबोधितो जाम्रच्छरीरे 
रविम्‌ बहिनिगेत आत्मा यै कश्िदिद्धियदेदौ भ प्रतिपद्यते यदि कदाचित्‌, 
1. हननं ~ हननयो = क. 


 अनुक्रोर दक्षेयंतिं श्रतिरिति । शका भवन्तीयारभ्म व्म्भाः टोकास्तावः दश्ेय॑तिं श्रतिरिति । ऋछौका भवन्तीलयारभ्म वंकव्याः शछोकास्तावत्‌ 
तरथः । तै उच्छः । आआरामेबिति ने मन्त्रान्तरं क्वस्वथेनान्‌ श्यते । भतः कश्चनेति इति- 
शब्दीनन्तरं कतिरिति शेषपूषणे कायभिति वः । मुकोकप्रकरथेवम्‌ -- भराममात्रदर्डिनो 
खोके देहादिरेव भातमेति भ्राम्यन्ति । न तच्छं पदयन्ति । एकसव देदद्रयसश्चारे शे सुगमो 
हि देादिभ्यतिरेक आत्लंनंः । अनुभूयते च जागरदेहे विहाय साप्नदेहं िचित्रमनेकमनुभरनि्य 
क्मफडं जीवेन । एवमप्यात्मा देहातिरिक्त इति न प्रतिपथन्त इलाधयैभेति ।, निद्िति 1 
च.पयय इयर्थः । दुर्मिषञ्यमिंति । मिषथेवाचरति भिषज्यति । मिषञ्यां भिष्मे । 
तस्यः व्यृद्धिः = संपत्यभावो दुरभिंषज्यश्च । "अन्यं विभक्तिसमौपसखदिच्दधी › सनेन 
मम्पयीमाकं । असमे इत्यसख यञओेष॒ इति वक्ष्यमाणयच्छन्दपतिशवन्धित्यनेन्दिसपदेशकथ- 


अ.६.बरा.३.] बृहदारण्यकोपनिषत्‌ ३१९६ 


अथो सल्वाहुजांगरितदेश एवास्येष इति । यानि दिव जाग्रत्‌ 
परयति, तानि सुप्र इति । अत्रायं पुरुषः खथन्ञ्योतिभेवति । 





तर्हिं व्यत्यासेनेन्द्ियाणीन्धियान्तरदेरो प्रवेशयेत्‌ । तताऽऽन्ध्यवाधिर्यादिदोषप्रासौ 
दुभिषर्यै दुःखेन मिषकमीस्मे दोपाय भवति। अय दोषो दुर्िचि(दुश्विशेकिःस एव 
स्यादियथः | 


अथो खन्याहुजागरितदेश एवास्यैष इति । यानि दयेव जाग्रत्‌ 
पश्यति तानि सुप्र इति । अथो इति बाक्यान्तरोप्रमे । खलु प्रसिद्धं अन्ये 
आहुः । क्रिमिति । जागरितदेश जाभरस्धान एवस्य जीवस्य एषः सप्र इति ; 
म स्थानान्तर इति । तत्र च हेतुमाहुः, यान्येव हस््यादीनि जाग्रन्‌ पयति, तानि 
सुपोऽपि पयतीति । अले मतान्तरत्वेनोपन्यासस्यायं भावः -- उपरतेष्वेवेन्दियेषु 
हि स्वमान्‌ प्रयति । अतो न तत्र जागरितदेश्स्यावकारो ऽसि । अतः तृतीय- 
स्थानमेव स्वभस्ानमिति । केचित्त॒ अथो खल्वाहुरित्यादिभरन्थोऽपि पूर्ोक्तर्थोप- 
पादक एव ; न मतान्तरम्‌ । तथाहि -- जागरितशब्दादीषदसमाप्तौ देद्यपरत्ये 
छन्दसो यरोपः । जांगरितादीषन्न्यूनमेवास्य जीवस्य स्प्रश्थानमित्यथैः । दिना- 
न्तरानुभवायोग्यतमीषन््यूनलम्‌ । उक्त एवाथे उपप्त्या समथ्यैते, ‹ यानि हव 
जामत्‌ पयति, तानि सुप्त › इति ¦ यानि स्क्चन्दनवनित।न्पानादीनि जामदयायां 
प्यति, तादृशान्येवाथक्रियाकारीणि तानि स्वये प्यति । अतः छप्रार्थाः 
सृष्टा एव॒ भगवता । तसादिह पररोकव्यतिरिक्तस्थान.न्तरमेव स्वमस्थानमित्य्थ 


इत्याहुः । 
उक्तं स्वयञ्ज्योतिषसुपसंहरति अत्तायं पुरषः स्वय॑ज्योतिभेवति । पूर्वै 








~ ~~~ -------~~-------- 


७५ ०५० 








[ ० त 111 


कश्च युक्तम्‌ । भतो माष्योक्त तात्पयाथैतया भाग्यप्र. 1 अथो स्वल्वियादिना इदमुतं, भवि~ 
जाम्रत्खप्लुशुपिमेदेन त्रेधा वमागवत्‌ प्रो वसुष्ुप्तिमेदेन देषा विनागोऽपि क्रियते, खप्नस्य 
जोगरविशेषत्वात्‌ । एवमपि स्थानत्रयं तद्रेलक्ष्यश्च नापर्प्यमिति सिडं खम्रे आदि्यादिबाह्य- 
उयोतिरगपिक्षताश्रयुक्तं सखयज्म्योतिषटमिति । अथो खट्वाहुरिति प्रयोगरीतिः उककार्थस्य 
प्रकारान्तरेण वैदायविवक्षायामपि भवति | यथा अनन्तरग्राह्ममे ५. कवये । 


३२० श्रीरङ्गरामानुजमुनिविरवितभाष्ययुक्ता [अ.६.ब्रा.३. 
सोऽ मगवते सहस्रं ददामि; अत ऊध्वं विमोक्षाय वबरहीति॥ १४॥। 





वदथः । जनक आह सोऽहं भगवते ससरं ददामि । प्र्त्वयव्योतिषट- 
विद्यानिष्करयत्वेन सहस गवां दक्षिणातरेन ददामि । अत ऊर्वं विमोक्षायैव 
हीति । अतः परं संसारविमोक्षायैव साधनं नहि । नान्यत्‌ किश्चिदपक्षितमिति 
भवः ॥ १४ ॥ 





न 


किञ्ञ्योतिरिति प्रश्चसमाधान एव स्वँ तत्वमवगतं भविष्यतीति म्या जनक 
किञ्ञ्योतिरिति पभ्रच्छ | याज्ञवल्क्यस्तु विलक्षणया वैखर्या प्रश्नं समादधे; तदसौ जगक 
उपशान्तः पू्ैरीतिं विहाय विमोक्षाय च्रहीति प्रथयते । सोहमियायेष जनकवाक्यमिल्युक्तं 
व्याख्यासु ; अत्रायं पुरषः खयंज्यो तिरवतीयस्य याज्ञवल्कयपरयुक्तनिगमनवाकयवद्धावस्य 
खरशतः प्रतीतेः । यदि ठु भवतीत्येतदनन्तरमितिशब्दाश्रवणात्‌ सुप्र इतीलन्तेन 
याज्ञवल्क्यक्चनसमापिग्ष्यते, तिं अत्रायमिति वाक्यमपि जनकेन प्रयुक्तम्‌, किञ्ज्यो?ि- 
रिति प्रश्चसमाधानसमिसुचनाय, उक्तथे संमतिसूचनाय चेति भाव्यम्‌ । एवममेऽपि सर्वत्र 
इतिक्षब्ददशंनेऽपि देवियोगनिरूपकयाज्ञवसपयवाक्यान्ते इतिशब्दो न ददयत इष तत्र 
निवोदभ्रक्मरश्च तत्रैव द्रश््यः । सोहमियसय एवं बोधितोऽदमिय्थः । स इति हेदुगर्॑- 
विशेषणम्‌ | 

भथेवमिह ब्राह्मणे निरूपणगमनिच्छ -- एवं जनकेन दिमोक्ष्थोपदेशप्रा्थनायां कृतायाम्‌, 
वरिमोक्षो नाम पूर्वोक्तवस्थातो मोक्ष इति कृला खप्रान्मोक्षो जागर इति वक्ष्यन्‌ 
याज्ञवल्क्यः, किमयं प्रगसमदुक्तमङ्गीकरोति, उत नेति निधौरणर्थमुकार्थमनुषदति प्रथम - 
वाक्येन । जनक भङ्गीडृत्येव सहखदाने प्रतिज्ञातमिति वदन्‌ अपेक्षिप॑पुनः प्रार्थयते एव- 
मेवेवदिल्यादिना । खप्रन्तानमोक्षश्च जागर इति याज्ञवल्क्य आह ततः स वा एष इयादिना | 
स्वैन्यापारवगान्मोक्षकूपो विमोक्षो जिज्ञाखत इति पुनजेनकवाक्यादवगम्य सुषुतं तादृशी 
बकष्यन्‌ जागरात्‌ सुधि प्रति खप्रनाडद्रारव गन्तव्यलात्‌ खप्रान्तं पुनः प्रस्तुवन्नेव सुषुततिमाह 
एनः खं वा एष इयादिना । महता प्रन्वेन सुसौ निरूपितायां पुनः प्रक्ष्यति जनक, 
' विमोक्षाय रही ' ति । सुषुप्तावपि जीवस स्थूरुदेदबन्धविशोषः जागर खप्रयोरिवापिलिष 
इति देहादुलमश्पो विमोक्षो वक्तव्य इति कत्वा प्रायणं प्रसतोष्यति य्ञवल्कय तदा च प्रयतां 
सकामनिष्करममेदेन प्रप्यष्यानमेदं प्रद्रीयन्‌ परमात्मानं -पथावदुपदेकषयति । येन सहं ससरं 
पूरव दत्तवान्‌ जनकः सान्‌ विदेशान्‌ भात्मानश्च माचार्यसात्करिष्यतीति । 





अ.६.त्रा.२.। बृहद्‌ारण्यकोपनिषत्‌ २२१ 


ॐ 


स॒ वा एष एतसिन्‌ संप्रसादे रत्वा चरित्वा द्षटैव पुण्यश्च पापञ्च 
पुनः प्रतिन्यायं प्रतियोन्याद्रवति खम्मयेव । स्यत्‌ तत्र किञ्चित्‌ 
परयति, अनन्वागनस्तेन भवति ; अपड्धो ह्ययं पुरषं इति । 





याज्ञवल्क्य आह स॒वा एष -- खभ्रायेव ॥ संपरसीदत्यसिन्निति 
संप्रसादः । जागरिते देदेन्दरियादिव्यपारशतसन्निपातजन्यै काट्ष्यमस्ति । स्वम तु 
तेभ्यो विप्रुतं ईषन्‌ प्रसीदति । अतः संपरसादशव्देन स्वमश्यानुच्यते । यदपि 
सुप्रसादशचब्दः दुषु सख्यः -- अथापि स्वप्रख प्ाकप्सतुतत्वात्‌ तस्येव एत- 
स्मिन्‌ संप्रसाद इति पएतच्छन्दसमानाधिकरणसंप्रसादशन्देन परभशो युक्तः । 
तसिन्‌, जिगमिषिते सतीति रोषः । रत्वा । रमेरनिदितात्‌ , ‹ अनुदात्तोप- 
देशे ' त्यनुनासि रोपः । स एष जीवः जागरिते रत्वा कोडिला चरित्वा क्ष- 
यिला, विहय वा -- ‹ चर गतिभक्षणयेो ' रिति हि धतुः -- दृष्यव 
पुण्यश्च पापश्च पुण्यपापफरमनुभूय ततः पुनः संप्रसदे--खमरश्ने जिगमिषिते 
सति प्रतिन्यायं यथान्याय -- यथानिगेतमिल्य्थः । अयन आयः । [न्यायः १ | 
निरमनमित्यथैः | पूर्व स्वमानात्‌ यथा निगैतः तथैवेति यावत्‌ -- प्रति- 
योनि -- योनिशचन्दः खानवाची -- स्थाने प्रति स्वमस्थानै प्रति आद्रवति 
आगच्छति स्वथ्याय स्वमानुभवायेल्यथः । स यत्‌ तत्र किंचित्‌ परश्यत्यन- 
स्वागतस्तेन भवेति । तत्र॒ जाग्रदशायां सः जीवः यत्किञ्चित्‌ मनुप्यव्या्र- 
दारीरदिकमामीयत्वेन पद्यति, तेनानन्वागतो भवति तेनानयुखतो भवति । 
तत्सुबन्धरहितो भवतीत्यथैः । तत हेतुमाह असङ्गो ह्ययं पुरुष इति । कमो 
विदयोपाधिकिन शरीरेन्धियसंघातादिना असङ्गस्वभावलादित्यथेः । यदि हि केन- 
चित्‌ सङ्गः स्वभावसिद्धस्सयात्‌, तदैव हि तस सर्वदा तदनुवृत्तिः स्यात्‌ । अतोऽ- 








रमणचरणयो; जागरितकालिक्रयोरेव वक्तव्यत्वात्‌ संप्रसादश्चस्दस्यान्यचर्‌ सुषुधिरूपाथं- 
प्रसिद्धौ सल्याभपि, संप्रसीदति भत्र = सम्यग मोमान्‌ अनुभवन्‌ प्रब्ुद्धोऽस्तीति सभ्रसादशव्द्‌ 
कथ्चित्‌ जागरितपर ए वर्ण्येते चेत्‌ , उपरि “खप्रन्ते रत्वा चरिता, ° बुद्धान्ते रत्वा चरिता 
इति वक्ष्यमाणनुरूप्य॑ श्यात्‌ ¡ कुशङिनि प्रसन्नशब्दप्रयोगसख कोके दशनात्‌ । 

41 


९२२ श्रीरङ्गरामायुजमुनिविरचितभाष्ययुक्ता [ अ.६.ब्रा.३. 


एवमेवेतचाज्ञयल्क्य। सोऽहं भगवते सहस ददामि $ अत उध्वं 
विमोक्षायेव वरहीत ॥ १५॥ 

सवा एवं एतसिन्‌ खमरान्ते रत्वा चरित्वा रष्व पुण्यश्च 
पापश्च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धास्तायैव । स यत्‌ तत्र 
किचित्‌ पश्यति, अनन्वागतस्तेन भवति ; असङ्गो ह्ययं पुरुष इति । 

एवमेषेतदाज्ञवल्क्य । सोऽहं भगवते सहस्रं ददामि ; अत उवं 
विमोक्षयिव ब्रहीति ।॥ १६॥ 

स वा एष एतस्मिन्‌ बुद्धान्ते रत्वा चरित्वा दृष्टैव पुण्यश्च पापश्च 
पुनः प्रतिन्यायं प्रतियोन्याद्रवति खमरान्तायेव ॥ १७ ॥ 


` तचथा महामत्स्य उभे सरे अनुसञ्चरति पथं चापरश्च, एष- 
मेवाय पुरुष एताघुभावन्तोवनुसश्चरति खमान्तश्च बुद्धान्तश्च ॥ १८ ॥ 


सङ्खश्वभावत्वाजामरदशादष्टपदार्थाननुवृ्तियुञ्यत इति भावः । उक्तमङ्गीकरोति जनकः 
एवमेवेतचाज्ञबल््य । सोऽहं -- वहीति । पूर्ववदथेः ॥ १५ ॥ 

स वा एष एतस्मिन्‌ खञ्नान्ते -- द्हीति । स्वमान्ते स्वमखान 
इत्यथैः । अन्तशब्दः स्थानवचनः । ‹ अन्तः समाप्तौ खाने च निणेयेऽभ्यन्तरेऽपि 
चे ' ति हि नैषण्डुकाः । बुद्धान्तायैव । बुद्धे बोधः । मवे निष्ठा । अन्त- 
रब्दः सानक्चनः । स्थिरबोधस्थानाय । जाग्रत्ानायेति यावत्‌ । सं यत्‌ तत 
किञ्चित्‌ पर्यत्यनन्वागतस्तेन भवति । जामरदशायां स्वमदष्स्तुसंबन्धरदितो 
मवतीत्यथः । रिष्ट स्पष्टम्‌ ॥ १६ ॥ 


स वा एष एतस्मिन्‌ बुद्धान्ते - खमन्तायेव । सव पूर्ववत्‌ ॥ १७॥ 
एवं त्रिमिः सण्डैर्जागरितात्‌ स्वधान्तं स्वमन्तहुद्वान्तं बुद्धान्तात्‌ स्वान्त 
यातीत्यारोहावरोहसश्चारदरनेन संपारचक्भवृतिर्दररीता । अथैक (त) स्यैव पुरुषस्य 
उभयत्र सच्चारे दष्ान्तमाह तद्यथा महामत्स्य -बुद्धान्तश्च। प्ष्टोऽथेः ॥१८॥ 


अनन्वागतस्तेन भवतीति । जागरितानुमवसय खप्रानुभवस्य च प्रूथणिवषयतवात्‌ 
परस्परानुममाभवादेवम्‌ | 





अ.६.ब्रा.२.1 बृहदारण्यकोपनिषत्‌ ३२३ 


तद्यथाऽस्मिन्नाकाशे स्येनो वासुप्णो वा विपरिपत्य भान्तः 
संहत्य पक्षो सष्यायेव धियते, एवमेवायं पुरुष एतसा अन्ताथ धावति, 
यत्र सुपो न कश्चन कामं कामयते, न कश्चन खञं परयति ॥ १९ ॥ 


ता वा अस्यता हिता नाम नाव्यः, यथा केशः सद्धा मिन, 
तोवताऽणिन्ना तिष्ठन्ति श्चद्धस्य नीलस्य पिङ्लस्य हरितस्य रोहितस्य 
पूरणाः । अथ यत्रैनं प्रन्तीव, जिनन्तीव, हस्तीव विच्छाययति, गर्तमिव 


एवे खनद्वयसंचारं प्रदस्य सुपु्िदशां परकाशयति तद्यथाऽस्मिना- 
काशे श्येनो वा -- प्स्यति । यथा आकरो श्येनो वा गरो वा विपरि- 
पत्य विशेषेण परितः परतनं करा श्रान्तस्सन्‌ पक्षो संदह्य सृष्याय -- ठीय- 
तेऽसिन्‌ पक्षीति ख्यः नीडम्‌ -- समीचीननीडायेव धियते अवतिष्ठते 
धृङ्‌ अवस्थान्‌ › इति हि धातुः । कमङ्करं नीडममिधावतीत्यथेः -- एवमे 
वाय पुरषः जीवः बुद्ान्तस्प्रन्तसंचरणश्रान्तः, यत्र खनि ` सुप्तोऽय कामा्नुपहतः 
स्वापांश्वानुक्रुरभतिदूरुपदार्थान्‌ न परयति, ताद्शाय पूरक्तखानद्रयकाठष्यविर- 
हिताय युपुप्तिस्ानाय धावतीद्यथेः ॥ १९ ॥ 





ननु कचित्‌ स्वपरदविदशनम्‌ , कचित्‌ तदभाव इत्यत्र कं विनिगमकमिति 
शङ्कायां खानवेषम्यङ्ृतमित्याह ता वा अस्थेता हिता नाम -- मन्यते । यतत 
स्थाने स्ितमेने जीवं केचन च्न्तीव, केचन जिनन्तीव जयन्तीव, हस्ती 
विच्छाययतीव गजो विद्रावयतीव, गतैभिव पतति पतननिमित्तं माति, ताः 
असख पुरषस ताद्शसथानमूताः । स्प्रदरेनखानभूता इत्यथः । केशसहसांशो 
यावता अणिन्ना सौक्षयेण तिष्ठति, ताबदतिसूक्ष्माः शुङ्खनीरूपिज्गवहरितरोहितादि- 
नानाखूपान्नरपूर्णाः हितानामिका नाडयो भकवन्तीत्यथेः । यदेव जाग्र ्धयं प्रयति 


1. युषुप्तोऽयं न कमायुपदतः, घ्नाप्रानस्यान्‌ पदार्थाश्च न परयति. ख. ग 


कन मियो ५००४००४० ००१ उत ज जाको ना नमन णी 


एतस्मा अन्तायेति । पएतच्छष्टो यत्रेति वक्ष्यमाणयच्छब्दप्रतिरस॑बन्धी । खप्रादने 
चक्षाननाडीरबन्थामवादिति गमयितुं खपरशहा नाब्य इति दशयति तावा इति ) शस्ये 
दयदिर्विचेष्यं रुधिरस्येति सुबालोपनिषत्तोऽवसेग्रम्‌ । 


६२४ ्रीरङ्गरामानुजमुनिविरवितभाष्ययुक्ता [अ.६.तरा.३. 


पतति , यदेवं जाग्रद मयं परयति तदताविद्यथा मन्यते । अथ 
यत्र देब इव राजेव, ' अहमेवेदं सर्वोऽस्मीति मन्यते, सोऽस्य परमो 
लोकः | २०॥ 


तदत्राविद्यया मन्यते । यद्यत्‌ जाग्रदशायां भयसाधने पश्यति, तत्‌ सर्वमत्र 
आघु नाडीषु अविद्यया कर्मकशात्‌ न्यते परत्येति । हित(तानामकल्नवह- 
नाडीखितस्य कर्मबन्धसत्वात्‌ भीषणस्ाप्रपदाथेप्रतिभानं संभवतीति भावः । 


अथ यत देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य 
परमो लोकः । (स यथा कुमारो वा महाराजो वा महाब्राह्मणो वा अतिन्नोमान- 
न्दस्य गत्वा शयीतेवमेवैष एतच्छेते इति बारकित्राह्मणोक्तरीत्या यत्र॒ खाने 
सितस्य देववत्‌ राजव्चाऽऽनन्दानुमवः, किंञ्च यत्र खितः, अहमेव सर्वोऽसीति 
मन्यते -- स्वव्यतिरिक्तानुक्ल्मतिक्‌ख्वस्तु नोपरमते -- सोऽस्य जीवस परमो 
लोकः सुख्याश्रयः परमासेति यावत्‌ } भतस घुषुश्िखने सितस्य न स्सा- 
चयुपलम्भ इति भावः ॥ २० ॥ 


अथ यत्र देव इवेति । ननु खुषठुप्तो चेतन्यश्रसराभावात्‌ ° भषटमेवेदं स्ोऽस्मीति 
मन्यते ' इति कथमिति विमद्य तख वाक्यस्य, ° खातिरिकतं किमपि न मन्यतेः इदयरथ 
इयाह सखन्यतिरिक्तेति। तथाच युधुप्तौ जीवः देवो वा राजा वा भूता, अहमेवेदं सर्वोऽस्मीति 
सन्यत इव । तथा मन्यमानस्य देवस्येव राज्ञ इवानन्दाविभाषो भवतीत्युक्तं भवति । शाङ्करे तु 
इदमपि खाप्राुभवपरं व्याख्यातम्‌ । पूरवेवाक्ये दुःखानुभव उक्तः, इह सुखानुभव इति मेद, । 
तद्चसारे सोश्च परमो स्क इयस्य भयं खप्रो लोकः अलुभत्रः परमः भ्यु्ृ इलर्थो 
युक्तः । एव ^ न कचन खपरं पर्यती ' ति प्रागुक्तत्वात्‌ तमेव खे संभावितमवान्तरमेदं 
नाडील्पस्थानप्रदशेनपूतर॑भ्रपज्च्य, ततः तदवा अस्येलादिना पूर्वृतयुषुपतरूपोपन्या् 
इति उपरितनभ्रन्थसगतिरवसेया । चत्र तु भाष्ये अथ यत्रेति भथशब्दखारसमु,, उपरि 
परमो खोक दयादिखारखश्वुख, बारक्यजातशतरुतंवादगतद, ‹ स यया माते वा 
महाराजो बरा महत्राह्मगो वाऽतित्रीमानन्दस गत्वा शथीत ` इति वक्यस्येश्रश्यापि सुषुधि 
विषयकतया व्याल्यानम्‌ । व्यते च (३२) ' एषोऽ परमो जोश ' इति परमात्मा । 


अ.६.ब्रा२.] बृहदारण्यकोपनिषत्‌ ३२५ 
तद्वा अस्थेतदतिच्छन्दा अहतपाप्माभर्यै सपम्‌ । तदथा प्रियया 
किया संपरिष्वक्तो न बाह्यं किंश्चन वेद , नान्तरम्‌ -- एवमेषायं पुरुषः 
प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किश्वन वेद नान्तरथ्‌ । तद्रा अस्यै 
तदापतिकाममात्मकाममकार्मे सूपे शोकान्तरम्‌ ॥ २१ ॥ 





तद्रा अस्येतदतिच्छन्दा अपहतपाप्माभयं रूपम्‌ । तदेतत्‌ खान- 
मेवास् अतिच्छन्दाः -- छन्दरान्द {च्छावाची । अतिच्छन्दा इति छान्दसम्‌ -- 
अतिच्छन्दम्‌ अमिरखषातिगम्‌ । अपहतपाप्म पपपरतिभटम्‌ अभये प्रियं पाप्य 
छ्पम्‌ । परमालेवेत्यथेः । ततः किमित्यत आह तद्यथा प्रियया - नान्तरम्‌ । 
यथा प्रियतमया स्तिया संपरिष्वक्तस्य पुरषस्याऽऽन्तरदुःखादिपदाथेज्ञान वा बाद्य- 
पदाथेज्ञान वा नास्ति, एवे परमप्रियेण प्राज्ञेनात्मना सर्वज्ञेन परमामना संपरि- 
प्वक्तस्याश्य पुरुषस्य जीवस्य बाह्याभ्यन्तरस्वेतरसर्ववस्तज्ञानामाव्‌ उपपद्यते इत्यथैः । 
अत च संपरिष्वज्गो नाम तल र्य एव । खाप्ययसूत्रे, ' स्वमधीतो भवती ' ति 
वाक्यसमानाथेकतया भगवता भाष्यछ्तैतद्राक्यस्योदाहतत्वात्‌ । अथवा जाम्स्वभ- 
मोगप्रदकर्मसंबन्धविरोधी परिष्वङ्गः संबन्धविरोषः दयुषुप्िमातकषारवर्तीति दष्ट- 
व्यम्‌ । तद्वा -- शोकान्तरम्‌ । तदेव जीवयुषुपतिखानमूतं प्रा्ञालक्षणं खहूपम्‌ 
आप्तकामम्‌ अवाप्तसमस्तकोामम्‌ आत्मकामम्‌ भसानन्दतृप्तम्‌ अकामम्‌ आस- 
व्यतिरिक्तकामनाल्यम्‌ ज्लोक्षान्तरं शोकबाह्यम्‌ - अन्तरशब्दो बहि्योगवचनः-- 
सोकमन्तरा वर्तमानम्‌ = शोकदन्यं प्राप्यं खषमित्यथेः ॥ २१ ॥ 


तद्रा भस्येति वाक्ये तदिति परमलोकपरामर्िं यथाभाष्यप्‌ । परमलोकपदस्य 
खप्रभोग्यपृरत्वे ठु तदिति पदं " एतस्मा अन्ताय धावी ` ति भगुकान्तंशब्दार्थपरामकषि | 
मतिच्छन्शत्वापदतपाप्मतादेः भलयन्तखारस्याहानये ह पश्चस्देन परमात्मस्पं गृहीतम्‌ ! नतु 
जीवत्मरूपप्‌ । एकाप्रेऽपि ! यथा प्रिथयेति । इछयन्तोऽयं बाह्यमान्चवेदनामवमात्रे इति 
क्य एव छप्‌ । न तु परिष्वज्ानुभवारिकं खद्ुप्षवल्ि । 


३२६ श्रीरुङ्गरामानुजमुनिविरचितभाष्ययुक्तां [ अ.६ना.२. 


अल पिताऽपिता भवति, माताऽमाता, रोका अलोकाः, देषा 
अदेवाः, बेद्‌ा अवेदाः अतर स्तेनोऽस्तेनो भवति, भ्रणहाऽश्रणहा, चाण्डा- 
लोऽचाण्डालः पोन्कसोऽपौल्कसः, श्रमणोऽश्रमणः, तापसोऽतापसः । 
अनन्वागतं पुण्येन अनन्बागतं पापेन । तीर्णो हि वदा सर्वाञ्छोकान्‌ 
हदयस्य मवति ॥ २२ ॥ 


अत्त पिताऽपिता भवति माताऽमाता । अत्र परमासनि सुषुप्तिखने 
टीनस्य जीवस पित्तादयो न सन्ति । तद्रूपस्य रारीरसंबन्धधरककमसंबन्धदूल्य- 
तया अ्ञरीरस्य जनकाभावेन पित्रादेरभवादिति भवः । लोका अलीकाः । 
तस्याश्रयद्ुल्यलदिति भवः } देवा अदेः । अनुग्राहकदयू्यस्वादिति भावः । 
वेदा अवेदाः । अननु्ासनीयस्वहूपतादिति मावः । अत्र स्तेनोऽस्तेनो 
भेवति भ्रणहाऽश्रणहया । परिशद्धामख्वूपे स्तेन्यादिकवृ्ा[च]संमवादिति 
मावः । चाण्डालोऽचाण्डालः -- अतापसः । चन्डरपुर्कसश्रमणतापसादि- 
देहसंबन्धाभावदेवेति मावः । अल हेतुमाह अनन्वागतं पुण्येनानन्वागतं 
पापेन । शरीरसंबन्धधटकपुण्यपापसंसपर्शामावादिति भावः । ननु चरमदेहबियो- 
गानन्तरमावित्वात्‌ सर्वकर्ममहाणख कथं॒सुषुतो कर्मसंबन्धामाव इत्याशङ्क्याह 
तीर्णो हि -- भवति । घुषुप्तः पुरुषो हि यसाव्‌ हृदयस्य सवान्‌ सोकान्‌ 
तीर्णो भवति, ततो मनस्तापरूपफसमावात्‌ विद्यमानानामपि कर्मणां फर्पदा- 
नाभिमुस्याभावात्‌ क्मणामसेबन्धपायत्वात्‌ तकृतशरीरसंबन्धाभावेन तदनुबन्धिमाता- 
पित्तादयोऽपि न संबध्यन्ते । अतो न सन्तीव्यथेः ॥ २२॥ 


युक्तौ प्रतिकूलानुभवः, शुदं लजुभवसमद्धिश्च । सुषुप्तिदला पित्रायनुभवाभशे 
धुक्तिदश्चाठुल्येति मलताऽऽद अद पितेादि । भत्र पिता न मवतीत्येवभनुक्तवा प्रिता भपिता 
भवतीत्येवमुक्तथा, ˆ पिता तदस्त्येव ; तेन संबन्धस्तु तदा ने * ति ज्ञाप्यते । अघ्रस्तेन 
इति पुनः अत्रेति प्रयोगः स्वयं जागरे स्तेनादिभूतोऽपीदानीमतयेति खगतप्रकारविवक्षया | 
अनन्वागरवमिति भवि अयोगः । | 


अ.६.ना.३.। बृहदारण्यकोपनिषत्‌ ३२७ 


यदद तन्न प्यति, पश्यन्वै तन्न परयति । न हि द्रष्टुदैेविषरिलोपो 
विद्यते । अविनाशित्वात्‌। न तु तत्‌ द्वितीयमसि ततोऽन्यदिमक्तं 
यत्‌ प्येद्‌ ॥ २३॥ 


‹ योऽयं विज्ञानमय › इद्युक्तज्ञतृस्वषटपस्य युपुप्तस्याऽऽलनो बाद्यान्तरज्ञा- 
नाभावः किंचिबन्धन इत्याशङ्क्याह यद्‌ द्वैतं न प्रयति , पश्यन्‌ वे तन्न 
प्यति । दतं बाह्यमान्तरं वा स्वातिरिक्तं क्तु सुषुप्तो जीवो न पयतीति यत्‌, 
तत्‌ पड्यन्‌ वै न परयति । वैशब्द एवार्थः । पर्यतः = दरीनयोग्यज्ञानवत एव 
बाह्न्तरादैनमिलय्थः । नन्यपदेयतः कथं पयत्वमितयताह न हि दषु 
विंपरिलोयो विद्यते अविनाशिस्वात्‌ । ज्ञतुधर्मभूतज्ञानघ्य नित्यवात्‌ विनाशो 
नास्तीत्यथेः । तर्हि सुषुपौ कथमदशैनमिति ; तताह न तु तदहवितीयमस्ति ततोऽ- 
न्यद्विभक्तं यत्‌ पश्येत्‌ । अयमथः -- ज्ञानस्वहपएमावनिवन्धनो बाह्यभ्यन्तरद्वि- 
तीयत्ञानाभावो न मवति । अपितु ततो विभक्तस्य = प्राज्ञमनः प्रथक्सिद्धस्यान्यस्य 
बाह्याभ्यन्तररूपद्वितीयवस्तुनोऽभावादेवानुकूलपरतिकूरुपदार्थादशनमिति । न च प्रथ- 
विंसद्धपदार्थामावस्य जाग्रसस्रमयोरपि समत्वात्‌ ततेव दुषुप्ावप्यवि्मानपथ- 
किसद्धपदाथानुभवो ऽस्तिति शङ्क्यम्‌ - तल कम॑रूपदोषवलात्‌ परथक्सिद्धपदा- 
थोपरम्मसभवात्‌ , सुषुप्तो कर्मख्पदोषस्याकाथकरतवेनासेबन्भपायलस्योपपादितलाच । 
न च तद्चपथकिसद्धतया ब्रहमात्मकस्वेनैव सुषुप्तौ विषयाणामुपरम्भोस्विति शड्‌- 
क्यम्‌ -- ‹ सर्वा; प्रजा अहरहगेच्छन्त्य एतं ब्रह्मरोकं॑ न विन्दन्त्यनृतेन हि 
प्रत्यूढाः › इति छन्दोग्योक्तरीत्या अनृतरब्दितकर्मविरोषेण जीवधमेभूतन्ञानख 
तिरोहिततया ब्रह्मण उपलम्माप्तभवेन ब्रह्मास्मकतयाऽप्युप्छम्भासंभवात्‌ । ब्रह्मास- 


ननु विज्ञानमय आत्मेति श्रागुक्तम्‌ । अतः तच्छक्तिसंपन्नः कथ विद्यमानं पित्रादिकं न 
पद्येत्‌ । भुनो वि्ञानशक्तिरपि न सादि्त्राह यदिति । य द्वैतन्नेयत्र यत्‌ द्वैतं न इति पद- 
च्छेदोऽभिमतः; न ठु यत्‌ वै, तत नेति अविनाशित्बादिति। धर्मभूतक्ञनघ्य दन्य 
तथा निद्यत्वात्‌ न सरवत्मना विनाशः ; सवस्थाक्पपरिणामास्तु सुप्तौ न भवन्ति, सामभ्यभाना- 
दिति | तदेबोपपायते न तु तदिघ्यादिना ¦ 





२२८ श्रीरङ्गरामानुअमुनिविरचितभाष्ययुक्ता [ अ.६.ब्रा.३. 


यत्‌ दवेत न जिघ्रति, जिघनतै तन्न जिघति । न हि घातुघरातिवि- 
परिलोपो विद्यते अबिना्चित्वात्‌ । न तु तत्‌ द्वितीयमस्ति ततोऽन्य- 
विभक्तं यज्जिघ्रेत्‌ ॥ २४॥ 

यत्‌ हैतं न रसयते, रसयन्‌ वै तन्न रसयते । न हि रसयितू 
रसयतेर्विपरिरोपो षिद्यतेऽविनासित्वात्‌ । न तु तत्‌ द्ितीयपस्ति 
ततोऽन्यद्विभक्तं यद्रसयेत्‌ ॥ २५ ॥ 

यत्‌ द्वैतं न बदति, वदन्‌ वै तन्न वदति । न हि वक्ूर्वक्तविपरिलोषो 
कलाब्रह्मासकत्रोभयवहिभूत'पदां प्रयक्षामावादिति भावः। अत्त न तु तद्‌ दवितीय- 
मिति तुशब्देन धर्ममूतज्ञानप्रसरद्वारमूतमनःपयन्तसर्वन्धियोपसंहारात्‌ ज्ञानस्य विषय- 
संबन्धामावान्न युषुपौ बाह्याभ्यन्तरविषयज्ञानमित्यपि हेलन्तरममिपेतं वरष्व्यम्‌ ॥ २३ 

यद्‌ द्वैतं न जिघ्रति -- । पू्वकत्‌ ॥ 

वदन्‌ वै तन्न वदति । वदनक्रियाहेतुतायेोग्यज्ञानःत ॒एवावदनमिल्य्थः । 

1. बहिभूतस्य पदार्थस्यामावत्‌ , ख. ग. 
अतत्‌ पश्येदिखस्य यत. पित्रादि विषयभूतं पद्येत इयं एवं वभिते ज्ञान- 
प्रसरहेतुभूतेन्दियम्यापाराभागे नोक्तो भवतीयालोच्य तस्य तुशब्दलम्यत्वमाह अत्रे्यादिना | 
यत्रेदं बोध्यम्‌ -- यदिति द्वितीयान्त चिष "परं व्याख्यातं ज्ञाक्रेऽपरि । विषयस्य सर्व दश्टरि 
सुषुप्ते एकी भूतत्वात्‌ भत्मापेक्षयाऽमयत्वेन रूपेण विभक्ततयाऽमावाददद्चनमिति तत्रत्यो 
वक्यार्थः । वक्ष्यते चकीम्रोऽतरेन सिर एको द्रष्टेति । विप्रयाणामविभागश्वायमन्यत्रापि 
श्रयते, यथा कोषीततक्युपनिषदि, "वाक्‌ मर्वैनाममि. सदाप्येति, चक्षुः स्वरूपैः सः प्येती^त्येवम्‌ । 
वस्तुतो विषयाणां बहिर्ववैमानत्वत्‌ बोद्धवत्‌ तिषयापङापायोगात्‌ नामपादीनामप्ययो 
नाम नामषूपादिविषयकणां वक्चक्षुरादिन्यपारागामप्यय एवेति तत्र स्थितम्‌ । तथाचात्रापि 
यद्‌ विषयजातं परदथेत्‌ , तत्‌ भात्मपिश्चया विभक्ततया = विमक्तमनधवक्चुरादिसंनिकर्षा ऽतया 
नास्तील्थैः तद्वा वण्यते चेत्‌ , इन्द्रियो पसंहारोऽपि रुभ्यत एनि । एवमत्र यत्‌ पये- 
दित्र यदिखव्ययम्‌ ¦ यत्‌ यस्मात्‌ कारणात्‌ पदयेत्‌ , तत्‌ मनधक्षुरूपं करणं ततो विभक्तं नासि; 
तथा यत्‌ जीवात्मखशूपं कव्रेतया स्थित्वा पर्येत्‌ , तत्‌. परमात्मनो विभक्तं नास्ति । सकरणम्रामस्य 
जीवस्य पुरीतति ब्रह्मण्येकी मादात्‌ | अतो न परयतीदर्थव्र्णनमपि भवत्येव । एतेममे सर्वत्र । 
न हि वक्तर्वक्तर्विपरिखोप इति | वक्ति्वचनकरणम्‌, वर्गोत्पादानुकूरृति 

प्यल्रूपा ! सिद्धान्ते ज्ञनिस्येव इच्छा लयादेरषि धमेभूतज्ञानावस्थारूपत्वात्‌ पूर्ववत्‌ धर्मभूतज्ञाच 
खपद्रव्यति्यत्वाभिम्रायेणेव एवभुक्तिरिति ध्येयम्‌ | 





अ.६.बा.३.] बृहुदारण्यकोपनिषत्‌ २२९ 


विद्यतेऽविनारिलात्‌। न तु तत्‌ द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत्‌ ।। २६ 

यत्‌ द्वैतं न शृणोति, भ्वर्‌ पै तन्न भृणोति। न हि श्रोतुः श्रुतेषि- 
परिलोपो विद्यतेऽविनाशित्वात्‌ । न तु तत्‌ दितीयमतस्ति ततोऽन्यद्विभक्तं 

यर्कृणुयात्‌ ॥ २७ ॥ 

यत्‌ द्वैतं न मनुते, मन्वानो वै तन्न मुते। न हि भन्तु्मतेचि- 
परिलोपो विद्यतेऽविनाशित्वात्‌ । न तु तत्‌ दितीयमसि ततोऽन्यदिभक्तं 
यन्पन्वीत ॥ २८ ॥ 

यत्‌ दतं न स्पृशति, स्पृ्न्वे तन्न स्पृश्ति। न हि स्प्रष्टुः स्पृषटेवि- 
परिलोपो विद्यतेऽविनारित्वात्‌ । न तु तत्‌ द्वितीयम्ति ततोऽन्यद्िमक्तः 
यत्‌ स्प्रशेत्‌ ।॥ २९ ॥ 

यत्‌ द्वैतं न विजानाति, विजानन्‌ वै तन्न विजानाति। न हि 
विज्ञातुविज्ञातेर्विपरिरोपो विदयतेऽविनाशित्या्‌ । न तु तत्‌ हितीयमसि 
ततोऽन्यद्विभक्तं यद्विजानीयात्‌ ॥ ३० ॥ 

यतर घा अन्यदिव स्यात्‌ , तत्रान्योऽन्यत्‌ पयेत्‌, अन्योऽन्य- 
जिघ्रेत्‌, अन्योऽन्यद्रसयेत्‌ , अन्योऽन्यदवदेत्‌ , अन्योऽन्यच्छृणुयात्‌ , अन्यो- 
न्यन्मन्वीत, अम्योऽन्यद्विजानीयाद्‌ ॥ ३१ ॥ | 
इदं सर्वकर्मद्धियव्यापारोपरुक्षणम्‌ । मनुते इति मनेधत्तिकथनम्‌ ॥ विजा- 
नातीति बुद्धद्त्तिकथनम्‌ । अन्यत्‌ सवे पूर्ववत्‌ ॥ २४ - ३० ॥ 

अथ स्वमखानादौ नैवमित्याह यत्र वा अन्यदिव स्यात्‌ तत्रान्योऽ- 
न्यत्‌ पर्येत्‌ -- विजानीयात्‌ । अन्योऽन्यदित्यत् अन्येनेति रोषः । तथा च 
यत्न ने स्वभ्रादौ खितप्याल्पमपि प्रश्विसद्धं खात्‌ , इन्दियादिकन्च करणं 
स्योत्‌, तदानीं किश्िद्‌ दस्यादिकं केनचित्‌ करणेन कश्चित्‌ पर्येदपि। इह तु 
एथविसद्धपदारथामावात्‌› क्सबन्धोपरमेन करणमूतेन्दियबन्धामावाच् नान्व 
द्रीनमिति भावः ॥ ३१ ॥ 
 इन्यदिवेति । इवशष्द , (अन्यजञब्दश्य नात्र मुष्यमन्यलवमर्धः, अपि तु विभक्तः 
भिति ज्ञापनाय । तथाच यद्‌। दनाः कतौ करणं विषयश्चेति सर्वं परमात्मनो विभक्तं स्यात्‌ , 
न वु प्रख्य इव सर्वस्यै कीभावः, सुधुप्ताविव वा कत्रादेः, तदा विभक्तः कती विभक्तेन करणेन 


विभक्तं विषय पद्येननाम । सुषुप्तौ च सर्वैशयपेक्षितः एथग्भावो मेति कयं धर्मभूतक्ञानवतोऽपि 
1. 


३३० श्रीरज्गरामानुजमुनिविरवितमाष्ययुक्ता [अ.६.त्रा३. 


सिर एको द्र्टाऽदेतो मवति । एष ब्रह्मलोकः सम्राडिति 
हैनमनुसलाप्न याज्ञवल्क्यः । "एषाऽस्य परमा गतिः ; एषाऽस्य परमा 
संपत्‌ ; एषोऽस्य परमो लोकः ; एषोऽस्य परम आनन्दः । एतस्थैवाऽऽनन्द्‌- 
स्यार्थानि भूतानि मात्रायुपजीवन्ति ॥ ३२ ॥ 





सलिरु एको द्रष्टाऽदवैतो मवत्येष ब्रह्मरोकः-- । यथा जरं जले प्रक्षिपत 
मेक भवति, एवे सले सलिरूवत्‌ स्वेच्छस्वमावे परभातनि लीनोऽयं द्रष्ट 
जीवः प्राज्ञातमपरिष्वज्गवरोनैकी भूतस्सन्‌ अद्वैतो भवति देवादिरक्षणभेदका- 
कारद्यो भवतीत्येष युुप्त्याधार एव छान्दोग्ये, " ब्रह्मरोकं न विन्दन्ती › त्यत 
ह्मरोकदाल्दितः परमासा, हे सम्राडिति याज्ञक्वयो जनकमनुरिष्टवानित्यथः । 
नं कथ घुुप््याधारसख बह्मरोकलम्‌ । अह्मरोको हि परमगतितरादिना श्रयत 
इत्यताह एषाऽस्य परमा गतिः । जीवस्यास्या्चिरादिगत्य प्राप्यतया श्रुता परम- 
गतिरेषैव । एषाऽस्य परमा सम्पत्‌ । तत्चक्ञानादिना प्रप्याऽपि संपदेषैव । 
एषोऽस्य परमो लोकः । शाश्वतं मोगसानमप्येष एव । एषोऽस्य परम 
आनन्दः । निरतिश्ययानुकूलोऽप्यस्ययमेवेत्यथः । नमु स्वगादिषु भोगेष्वनुकरलेषु 
जाग्रतु कथमेतस्य परमानन्दलमित्यवाह एतस्थेवानन्दस्यान्यानि भूतानि 
माल्नायुपजीवन्ति । अन्यानि भूतानि ब्रह्मानुभवितुरन्ये स्वगादिवैषयिक- 
सुानुमवितारः सर्वैऽप्येतदानन्दसहक्तां चानुभवितार इत्यर्थः ॥ ३२ ॥ 








्ञानघस्थासं भव इति । तदिदं भाधान्येन सुषुप्तौ क्ैख्यं रदस्य व्यनक्ति सिद शयादिना । 
सलिलश्ब्दात्‌ धरंमाधयचि सलिरूः सलिलखमाववान्‌ सटिरतुस्य इयर्थः । मेदकाक्रारश्चस्यत् 
मेद स्कराभिमानरादिघ्यरूपं तथािधाभिमानवहकरणविभागलपसाम प्रीूस्यत्पर्यवसितम्‌ । 
मात्रामिति । भत्र मात्रापदं न ब्ह्मानन्दस्येकदेशगेव सक्षादाह ; रितु ततुरत्यजीवानः 
तदुपचारः । तदिदमिहेव, ° अथ ये शतं मनुष्याणामानन्द्‌ाः स एकः पिवृणामानन्द इल्मेदो- 
पचारतः स्पम्‌ । 


अ.दै.्ा.३. बंहदरण्यकोपनिषत्‌ ३३ १ 


स यो मदुष्वा्णोँ राद्धः समृद्धो भवत्यन्येषामधिपतिः सवर्मायुष्यै- 
(ष्यक) मगः संपन्नतमः, म मटुष्याणां परम आनन्दः । अथ # ये शतं 
मनुष्याणामानन्दाः सं एकः पितृणां * जिवलोकानाभानन्द्‌ः । अथ वे 
शते पितणां जितलोकानामानन्दाः, स एकतो गन्धर्वलोक आनन्दः । 
अथ ये शतं गन्धर्वलोक आनन्दाः, स॒ एकः कर्मदेवानामानन्दः; वे 
कमणा देवत्वमभिसंपचन्ते । अथ ये शतं कमेदेवानामानन्दाः, स एक 

1. मानुष्यकैः मा. आं 2. पितृणा. मा. 

तस्य॒ परमानन्दलमेव मनुष्यानन्दादितारतम्यनिरूपणेन प्रपञ्चयति घं 
यो मरेष्याणां-- परम अनन्दः । राद्धः - - ' राध साघ संसिद्धा विति हि 
धातुः -- सिद्धः । उपयिः सिद्धः, युवलादिगुणैः समृद्धः, अन्येषाञ्च मनष्याणा- 
मधिपतिः, सर्वमानुषभोगीर्मिरतिशयं सम्पन्नश्च कश्चिद्धवति यदि, सुः उक्तरक्षण- 
आनन्दः मनुष्याणां मध्ये श्रष्ठ॒जानन्द इत्यथैः । अत्र समृद्धवादिगुणानां 
अनुदरूख्तया वेदनीयत्वादानन्दलमस्तीति द्रष्टम्यम्‌ । अथ ते ये श्रतं मसुष्य(- 
णाम्‌ -- पितृणां जितलोकानामानन्दः -- । शतगुणिता मनुष्ाणं पूर्क्ताः 
परमानन्दाः, ` श्राद्धादिकरममिः पितृस्तोषयित्रा जितपितृरोका ये पितरः तेषमेक 
आनन्दो मवतीत्यथेः । णतमप्रेऽपि । स॒ एकः कर्मदेवानामानन्द इत्यत 
कर्मदेवानामित्यखाथेमाह ये कर्म॑णा देवलससमभिसंप्यन्ते । देवत॑हि द्विविधं 
केर्मसिद्धमाजानसिद्ध्च । कर्पादावेव यत्‌ सिद्धम्‌ , तत्‌ आजानसिद्धम्‌ । तदितरत्‌ 
कर्मसिद्धम्‌ । यद्रा उपासनसिद्धमाजानसिद्धम्‌, । तदितरत्‌ कर्मसिद्धम्‌ । यद्रा 
त्रयस्िरादेवतासायुञ्य क्मदेवस्वम्‌ । तलयस्लिशदेवतारमलमाजानसिद्धमिति विवेको 
रष्टम्यः। अथ [ते] ये चतं कमेदेवानाभानन्दाः-- यश्च भोत्रियोऽब्रनिनोऽ- 

ॐ भत्र प्येयिषु ते ये अतमिति तच्छब्दः कचित्‌ कोशे दद्यते, अन्यन्न न । परन्तु 


उपरि, “तेये शत - स एकं इति निर्देशात्‌ ` इति तच्छब्दानुवादो म्ये रक्ष्यते । स 
तैत्तिरीयुलुसारेणापि स्यात्‌ । 

सेयं शतगुणितानन्दणणनधोरणी तैत्तिरीये विशदा । दरितच्रात्रत्यं कैव परिष्कारे 
इति नेह तन्यते। स मनुष्याणां परम अन्द्‌ इयत्न पूर्वेनिरदिध्यच्छन्द्परतिसवन्धि 
तस्येतिपदमध्यादा्यन्‌ | मनुष्याणां सध्ये तस्य ख आनन्दः परम इयर्थः | 


३३२ ्रीरज्गरामानुजसुनिविरचितमाष्ययुक्ता [अ.६.ब.२. 


आजानदेवानामानन्दः; यश्च ॒श्रोत्ियोऽब्ुजिनोऽकामहतः । अथ ये 
संतमाजानदेवानामानन्दाः, स एकः प्रजापतिलोक आनन्दः; यथ 
भरो वियोऽवृजिनोऽकामहतः । अथ ये शतं प्रजापतिरोक आनन्दाः, स 
एको ब्रह्मलोकं आनन्दः ; यथ श्रोत्रियोऽवृजिनोऽकामहतः । 


फ़ामहेतः । श्रोतियः श्रुतवेदान्तः, भत एव अद्जिनः अपापः, अत एव 
अक्षामहतः उपासननिचृत्तसमलञ्चिसकाम इत्यथः । मुक्त इति यावत्‌ । रतगुणिताः 
कमदेवानन्द्‌]ः आजानदेवानन्द एको भवति । तथा उक्तगुणविरिष्टमुक्तानन्दोऽप्येको 
भवतीत्यथेः । यद्यपि युक्तानन्दाजानदेवानम्दयोर्मसर्षपवत्‌ तारतम्यर्मास, 
तथाप्यन्यूनते तायं व्र्टव्यम्‌ । अथ [ते] ये शतं प्रजापतिलोक आनन्दाः, 
स॒ एको ब्रह्मलोक आनन्दः; यथ श्रोतियोऽब्रजिनोऽकामंहतः । अनत 
प्रजापतिशब्दश्चतुखपरः ; तैत्तिरीयके समानप्रकरणे, ' प्रजापतेरानन्दः, ~ इप्येक- 
वचनान्तप्रजापतिशब्दश्चवणात्‌ दक्शदिपरजापतिपर्वे बहुक्वनन्ततापरसङ्गेन तलत्य- 
परनापतिक्षब्दसय चतुयखपरतयः तदै कारथ्येनात्त्यप्रजापतिशन्दस्यापि तरात्‌ । 
ततश्च मुखानन्दः शतगुणितो ब्रहमरोशृरक्षण आनन्दो मवति ; तथा सुक्तानम्दोऽपि 
मवतीध्य्थः । न च, "ते ये शत-स एक इति निर्दशात्‌ ब्रह्मनन्दख परि- 
च्छिल्वं शङ्कनीयम्‌ -- आाधिक्यमाते वाक्यतार्यात्‌ | यथा, ‹ क्षिपेषुरिव सप- 
ती › ति वाक्यं सूयैख गतिमान्बनिवृ्तिपरम्‌ , न लिषुसाम्यपरम्‌ ; सूस निमेषमात्र 
बहुयोजनातिरङ्खित्स्य भमाणसिद्धत्वात्‌ । एवमस्यापि वाक्यख चतुयैखानन्दपिश्चया 
आधिक्यमात्रे तालथमवगम्यते ; ब्रहमानन्दापरिच्छिन्नतवस्य श्रुतिसिद्धलात्‌ । यद्रा, 
। रो्रूपेष्वनन्तानि ब्रह्मण्डानि अमन्ति ते । 

अण्डानां तु सहक्षाणां सदहक्ताण्ययुतानि च ॥ 

ददाना तथा तत्न कोटिकोटिशतानि च । 

` गङ्गायां सिकता धारा यथा वर्षति विवे । ध 

रकया गणयितुं खेके न व्यतीताः पितामहाः ॥ ! 


इत्यादिभिः ब्मण्डानां  तव्र्यचतुयैखानाच्ासंख्येयलावगमात्‌ नियमम्थान्निकन्तुः 


अ.६.बा.३.] बृहृदारण्यकोपनिषत्‌ ३२३ 


अथेष एव प्रम आनन्द एष ब्रह्मलोकः सम्राडिति होवाच 

याज्ञवल्क्यः । सोऽहं भगवते तहं ददामि; अत उर्व विमोक्षायैव ब्रहीति । 
ट याज्ञवल्क्यो बिभयाश्चकार, मेधावी राजा सर्वैभ्यो माऽन्तेभ्य 

उदरौत्सीदिति ॥ ३३ ॥ 

स घा एष एतस्मिन्‌ खमान्ते रत्व चरित्वा दष्पैव पुण्यश्च 
पापश्च पनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्रान्तायेव ॥ २३४ ॥ 

तथथाऽनः सुस्घमाहितघुसजद्यायात्‌, एषमेषा्ये शारीर आत्मा 
रतगुणितानन्दस्वे कथिते चतुभखेभ्योऽप्यसंख्याकेभ्यः रशतगुणानन्दलयाऽव- 
गतस्य भगवतोऽपरिच्छिन्नानन्दत्वमथेसिद्धं द्रष्टव्यम्‌ । आनन्दमयाधिकरणादा- 
वेवमेव व्यासिवरणितम्‌ । अथैष एव -- ब्रहीति । पूर्ववदथः । अत्र ह 
याज्ञवल्क्यो बिमयाश्चकार -- उदरौत्सीदिति । अर्यं राजा अतीव मेधावी भा 
मां सवभ्यः अन्तेभ्यः -- अन्तः=निश्वयः -- निश्वयदेतुभ्यः प्रभेभ्यः उदरौ 
स्सीत्‌ अव (उप) रोधं तवान्‌ । सवान्‌ पश्चान्‌ मामसौ परष्टुमुपाक्रमतेत्यथेः । 
अत इतःपरं न त्यक्ष्यतीति अल राजप्र्परम्परायां विषये याज्ञवल्क्यो बिभयाश्च- 
कार बिभेति स्मेत्यथेः ॥ ३२ ॥ 

अथ याज्ञवल्क्यो जाग्रदेशादुक्रमणं विवश्चुः खभान्तेऽसापितस्य जीक्छ 
बुद्धान्तसश्चरण दरयति स वा एष एतस्मिन्‌ सखमान्ते -- । पूर्ववदर्थः ॥ ३४॥ 

भथोक्रान्तिमाह तद्‌ यथाऽनः सुरपराहितम्‌ -- उस्सजन्‌ याति । 
यथा अनः शकटं सुतरां समाहितं यात्रोपकरणसंभारक्रान्तं॑सत्‌ पूर्व देशमुप्सज्य 


1, अये ख. ग. पाठः ठीकानुवदह्पः । क. कोश्चे दु ‹ कोटिशतानि ति व्रह्माण्डा- 
नन्तयावगमेन तत्र्यचतुरयखानाश्वासेख्येयतवावगमात्‌ नियाम्थानन्दादनन्तान्िमन्तुः शतयुणिता- 
नन्दत्वक्यने नयन्त्रानन्दसखयपरिच्छिन्नवम्थसि द ` इति । 


काषिन्‌ 


एवं सुघुप्तावात्मध्थितिं प्रपश्चितामाकर्यं, ब्रह्मण. घर्गे्कर्नन्दभरितत्वस्य वस्तुत 
सच्वेऽपि सुषुप्त तद्लुमवाभावत्‌ ; देद्ायभिमानामवेऽपिं देहादियोगद्यानपेतल्वाच्च नायं 
विमोश्च इरि एनः विमोक्षाय ब्रहीति प्रष्टुमारभते जनकः सोऽक््भियादिना । 

तत्रं देहषियोगक्पं मोक्षं वक्ष्यन्‌ सकमनिष्कामविभागेन चरमदेहव्रियोग एवं विमोक्षो 
भासव इति ज्ञापयिष्न्‌ सुषुष्तसय जागरितवप्नि रैव तद्राप्तिरिाश्चयेने पुनबद्ान्तसमःगम- 
मादावलुवदति स वा एष दयान । . 


२२४ भरज्रामानुजमुनिविरचितमाष्यक्ता [अ.६.ना.र. 


प्रा्नार्भनाऽन्वारूढ उत्सजेन्‌ याति, यतरैतद्ष्वच्छासि' भवति (३५), 
स॒ यत्राधमणिमानं न्येति जरया वोपतपता बाऽणिपानं निगच्छति ` । 
तचथाऽऽग्रं बोदुम्बरं वा पिप्पलं वा बन्धनात्‌ प्रपुच्यते, एवमेवायं पुरुष 
एभ्योऽङ्गम्यः संप्भुच्य पूनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ २६ ॥ 


` 1. ऊर््वच्छसी, शां. मा. 





याति, एकमेव शकरश्थानीयोऽयं शारीर आतमा जीवः प्राज्ञेन सर्वज्ञेन आत्मना 
परमात्मना सारथिखानीयेन अन्वारूढः संबन्धविरोषं प्राप्तः शरीरयुसञ्य याती- 
स्यथः । कदेतयताह यत्र तदृर्बोच्छासि भवति । यत्र॒ यदा एतत्‌ शरीर- 
मृभ्वैधासि भवति, तदोत्युञ्य यातीत्यथेः ॥ ३५ ॥ 


ऊरध्वैधासी (सि १) मावकारमाह स॒ यत्रायमणिमानं न्येति, जरया 
वोपतपता वाऽणिमानं निगच्छति । सोऽग्रं॑प्राङ्तः रिरःपाण्यादिमान्‌ पिण्डः 
यत यदा अणिमानं कायं न्येति निगे(ग ¢च्छरतिः । त्त्र हेतुमाह ज्ञरया वा 
उपतपता घा -। स्वयमेव काटपकफर्वत्‌ जरया वा कार्य गच्छति, अथवा, 
उपतपतीयुपतपन्‌ ज्वरादिरोगः, तेन वा उपतव्यमानः अभिमन्येन भुक्तस्याजरणे 
अन्नरसेनामुफ्चीयमानस्सन्‌ पिण्डः कादथमापते ; तदोष्वश्चासी मवतीव्य्थः | 
तद्यथाऽऽगभ्रं बदरं वा -- अ्राणायेव । यथ। आप्रफरं वा उदुम्बरफठं वा 
पिप्परुफल वा -- जल, ' फटे ठक्‌ › इति विकारपत्ययख क्‌ -- बन्तबन्धनात्‌ 
काट्वराजी्णात्‌ प्रसुच्यते, एवमेकयं पुरूषः सप्राणकृरणग्रामः एभ्यः पाण्यादि- 
भ्योऽङ्गेभ्यः संप्रथुच्य मोक्ष पराप्य पुनः प्रतिन्यायं यथा पूर्वैमागतः तथेव ब्राह्म 
णादिप्रारन्धकमानुयुणयोनिं प्रति आद्रवति प्राणायैव जीवनायेत्यथः ॥ ३६ ॥ 


1. प्रकत शरीरः पाण्यादिमान्‌ . क, 9, न्येति गच्छति. कृ, 





न कायामनककन 





क 

सयत्रेतिवा्यं पूर्वैरोषं छृतं भाष्ये । उत्तरान्वभ्यपि मवति ; तद्यथेयत्र तच्छब्दस्य 
तदेयथात्‌ । हेतुमाहेतति । हेतृकतिपूर्वकं विद्रणोतीयर्थः। प्रतिन्यायमितीदं कण्यमानदेहवुल्य- 
परप्तिरनादो संखारेऽय भसङ्रद्यसीदेवेति सूचयितुम्‌ । 


अ.६.ब्रा.२.| बृहदारण्यकोपनिषत्‌ ३३५५ 


तद्यथा राजानपायान्तु्राः प्रत्येनसः दतग्रामण्योऽननैः पानेराव 
स॒थैः प्रतिकल्पन्ते, “अयमायाति; अयमागच्छती › ति, णवै हैवंविदँ 
सर्वाणि भुतानि प्रतिकल्पन्त इदं ब्रह्मायाति; इदभागच्छतीति ॥ ३७ ॥ 


तद्यथा राजानं भ्रयियात्तन्तशु्राः प्रत्येनसः घतग्रामण्योऽभिसमा- 
यान्ति -- एवमेवेममात्मानमन्तकारे सर्व प्राणा अभिसमायान्ति, यतरतद्‌- 


तद्यथा राजानम्‌--आगच्छतीति । तत्‌ ततर प्रपित्सितयोन्यन्तरे । यथा 
अभिषिक्तं राजानमायान्तं श्रता रा्वर्तिनः सवैऽपि उग्राः जातिविदोषः क्रर- 
कर्माणो वा, प्रत्येनसः पापकर्मणि तस्करादिदण्डनादौ नियुक्ताः, ताः वणै- 
सङ्करविरेषाः, म्रामनेतारो ग्रामण्यः -- सूताश्च प्रामण्यश्च सूतग्रामण्यः -- अन्नैः 
विविैर्मोज्येः पानैः पेयविरशेषेः आवसथैः प्रासादादिभिश्च, अयं राजा आयाति, 
अयमागच्छतीति ससंभ्रमं वदन्तः प्रतिकल्पन्ते प्रतीक्षन्ते -- एवमेव ह धवं 
विदं कर्मफल्युक्तं -- ससरन्तमिति यावत्‌ । कर्मफरं हि प्रस्तुतम्‌ । तव्‌ एव- 
शब्देन परामृदयते । षिच्छब्दसछन्र परः -- स॒र्थाणि भूतानि एतद्धोगोप- 
करणभूतदारीरसाधनानि सर्वाणि भूतानि तत्तकर्मपरयुक्तानि सन्ति कर्मफलोपमोग- 
साधनैः सह, इदं ब्रह्म जीवः आयाति , श्दमागच्छतीति ससंभ्रमं प्रतिकल्पन्ते 
परतीक्षन्ते इत्यथः । एतच्छरीरत्यागसमन्तरमेव शरीरान्तरतद्धोग्यमोगखानमोगोपकर्‌- 
णानि परमासमसेकस्पवरोन पतिपुरूषं समग्राणि अवन्तील्यथैः । यद्रा उक्तसंसरण- 
प्रकाराभिज्ञघय सर्वैभूतोपजीव्यत्वे फरसुक्तमिति द्रष्टन्यम्‌ ॥ २३७ ॥ 


तधथा राजानं -- भवति । यथा प्रयियासन्तं जिगमिष राजानं 

तदुपजीविन उग्रमत्येनःपरभुततयः पूवैव्यास्याताः सवै तदाज्ञानन्तरेणापि अभि- 

समायान्ति आभिमुरूयेनायान्ति--एवमेवेममातमाने = भोक्तारम्‌ ; यत्र यदा एतत्‌ 
1. रुङ्धिपरः. कृ. 


तामानय न नना ानणम 


इद ब्रह्मायातीति । भतीक््माणाजीवात्‌ प्राप्यमानान्‌ उपकारान्‌ परिशील्य तदुष- 
धानपामभ्यैविवन्षया ब्रह्मत्वेन स्तुतिरियम्‌ । उमदीनमसिखमायाने नाम राक्लो गमने बुद्धा गम- 
नात्‌ प्रागेधामिमुखमागम्य सभाग्य गमनकारे यथाकति यथपेक्षमतुगमनप्‌ । उग्रादयः किंच्चिद्‌- 
दृरमनुगम्य निवतन्ते ; भ्राणास्लमिमानाधिक्यात्‌ स्वं विद्धज्यैनमनुवतैन्त एवेति विसेषः | 





३३६ ्रोरङ्गरामायुजसुनिविरचितभाष्ययुक्ता [अ.६.ब्र. ४, 


ष्वच्छरासि ` भवति ॥ ३८ | 
इति ष्ष्य्याये व्रतीयै ब्राह्मणस्‌ ॥ 
९--४, 
स यत्तायमाताऽऽबल्यन्येत्य संपरोहमिव न्येति, अथेनमेते प्राणा 
अभिसमायान्ति! स एतास्तेजोपात्राः समभ्याददानो हदयमेवान्यवक्रामति । 
1. ऊष्वोच्छसी. आ. मा 





दारीरमूर्ध्वश्चासि भवति, तदा अन्तकलि स प्राणा आयाम्तीत्य्थः ॥ २८ ॥ ६-३, 
› ' एभ्यो ङ्गभ्यस्संपमुच्ये › द्युक्तं संप्रमोक्ष विस्तरेण व्णयितुमारभते 
स यत्रायमात्माऽऽबल्य न्येत्य सम्मोहमिव न्येति । सोऽयमात्मा यत्न यस्मिन्‌ 
काले आबल्यं अवरुलख भावः आनस्य बह्राहिव्य॑न्येत्य नितरमेत्य प्राप्य 
संमोहमिव स्येति प्रतिपद्यते । करणक्षोभात्‌ संमोहं प्रतिपद्यते । इवंशन्दोऽ- 
सार्थे । मोहोपकरमदन्चायमित्यथः -- 
मोहो नाम मरणायाधेसेपत्तिः । तथाहि -- उमयलिङ्गपादे जागस्खम्सुषुप्ति- 
मरणानामन्यतमो मोह इति पूर्वपक्षे प्रपि उच्यते--““पु्वेऽधतैपत्तिः परिरोषात्‌ | 
न तावत्‌ युग्यो जागरितात्रस्थो भवितुमहैति, इन्दरयेरविषयानिरीक्षणाव्‌ । .नापि 
स्वान्‌ परयति, निस्सन्ञलात्‌ । नापि सृतः, ` भाणोष्मणोर्मावात्‌ । न च दुषुप्तः , 
तदवैरक्षण्यात्‌ । चुपो हि पसन्नवदनो निमीलितनेत्रश्च । तसन्मोहो नाम मृतेर- 
संपत्तिः । अधेमृतिरिति यावत्‌ । मर्ण हि सर्वप्राणवियोगः । सर्वप्राणवियो- 
गोपक्रमकतिप्यमाणसेपततिच्छा । ततरोषधादिक्शात्‌ , कर्मदोष च सति वाङ्मनसे 
्रत्यागच्छतः। असति तकिन्‌ बणोष्माणावप्यपच्छतः। तस्ादधमृतिमूेति खितम्‌- 
अथेनमेते प्राणा अभिसमायन्ति । अथ तदानीं वागादयः प्राणाः 
एनमभिसमायन्ति आसनः समीपमायान्तीत्यथः । स एतास्तेजोमात्राः सम- 
भ्याददानो हृदयमेवान्ववक्रामति । सरः अला -- तेजोमथ्यो मात्राः तेजो 
1. तद्य पगोष्मणोरभावात्‌ . क 


परव ऊर््वाच्छासि भवतीत्येतदनन्तरं पुनरिह उर्ध्वोच्छासि भवतीखन्तं वाक्य 
जातं नायन्तमपेक्षितम्‌ । भथापि जीवस्य जननमरणप्रवादसद्धावज्ञापनाय प्रवृत्तम्‌ । 


अ.६.्रा. ४. बृहदारण्यकोपनिषत्‌ ३३७ 


स यतेषं चा्षुषः पुरुषः पराङ्‌ पर्यावर्तते, अथासूपन्नो भवति ॥ १ ॥ 
एकी मवति, न प्यतीत्याहुः ; एकीभवति, न जिघ्रतीत्याहः $ 
एकीभवति, न रयत इत्याहुः ; एकीभवति, न वदतीत्याहुः; एकी- 
मवति, ने शृणोतीतयाहुः ; एकीमधति, न मनुत इत्याहुः; एडी- 
मवति, न स्पृरातीत्याहुः ; एकीमवत्ति, न विजानातीत्याहुः 
तस्य हैतस्य हृदयस्याग्रं प्रघोतते । तेन प्रचोतेनैष आत्मा 
निष्क्रामति चक्षुषो बा मूच वाऽन्येभ्यो वा शरीरदेशोम्यः । 


मात्राः । प्रकारकांशा इत्यथः । इन्द्रियाणीति यावत्‌ -- ता एताः समभ्याद- 
दानः -- समिति स्वपपिक्षया वेषभ्यमुच्यते । अस्यवः सखपरेऽप्यभ्यादानम्‌ ; 
न तु सम्यनू्‌-सवासनमभ्यादानम्‌ । इह तु सवासनमभ्यादारयेतयथैः -- हृदयमेव 
पण्डरीकाकारमन्ववक्रामति अन्वागच्छतीतय्थः । स यततेष चाष्षुषः पुरूषः 
पराङ्‌ पर्यावर्तते । चश्चुषि सनिदितः चाक्षुषः । चाघ्षुषः पुरुषः इति भ्रिय- 
मणो जीव उच्यते । स यत्न यदा प्राङ्‌ रपादिविषयपराड्मुखस्सन्‌ इदयदेरो 
पर्यवर्तत इत्यथः । अथारूपन्ञो मवति । अथ तदुत्तरके अयं सुमूः 
असरूपज्ञो भेवति खूपादिविषयान्न जानातीत्यर्थः ॥ १ ॥ 


एकीभवति न पर्यतीत्याहुः । अय मुमूैः एकीभवति खापकाटः 
इवेन्द्रियेः सहैकीमवति ° ; अतो न ख्पादीन्‌ पदयतीति पावा आहुरि- 
त्यथः । एकीभवति न जिघ्रति -- । पूर्ववदथेः । तस्य हैतस्य हृदयस्याग्रं 
-- शरीरदेशोभ्यः। तस्य हैतस्य भियमाणस्य संबन्धि यत्‌ हृदयम्‌ , 
तस्यग्रं नाडीमुखं * निगेमनद्वारं प्रचोतते उपसहृतकरणतेजःपज्वकितं सत्‌ प्रदी 
भवति । तस्मकारितद्रारस्सन्ेष आत्मा निष्क्रामति च्चुरादिद्वारेभ्य इत्यथैः । 
।. भष्यैव क. सहितो भवति. क. 8. युखान्निमैमन, क. 


सुषुपतिवदत्रप्येकीभाधादेवाद्धनम्‌ , न ठु थरमेभूतन्ञानवेकल्यादियाह एकीभवतीष्य- 
दिना । चश्ुषो वेादि । यन्नाडीद्वारा निष्कामतिः सा नाड़ी शरीरे त्र देशे सैतिषटते, ततो 
देशादिदर्थः । 

45 





३३८ श्रीरङ्गरामानुजमुनिविरचितभष्ययुक्ता [ अ.६त्रा.४. 


तयुतक्रामन्तं प्राणोऽनूत्कामति; प्राणमन्‌त्कामन्तं सव प्राणा अन्‌च्कामन्ति; 
सविज्ञानो भवति; सविज्ञानमेवास्ववक्रामति। तं विधाकममणी समन्वारभेते ; 
पू्प्रज्ञा च | २॥ 





तधुत्ामन्तं प्राणोऽनूत्कापति। प्राणमन्‌ल्कामन्तं सर्वे प्राणा अनूल्करामन्ति । 
एवमुक्रामन्तं तमध्यक्ष जीव सुख्यप्राणोऽनु पश्चात्‌ उत्कामति । तं सुख्यप्राण 
जीवमनू्ामन्ते तदधीना इतरे प्राणा अनुत्तामन्तीत्यथः । सविज्ञानो मवति 
स॒विनज्ञानमेषान्यवक्रापति । तसां दकश्चायामुक्करामन्‌ जीवः, ८य यं वाऽपि 
सरन्‌ भावे त्यज्यन्ते कङेवरम्‌ । त तमेवेती › द्युक्तन्ययेन प्रा्तव्ययोनि- 
विषयकष्पृतिमान्‌ मवती्यथः । तच्च ज्ञानं कर्माधीनम्‌ ; न तु पुरुषयलसाध्यम्‌ । 
‹ यै योगिनः प्राणनियोगक्राटे यज्ञेन चित्ते विनिवेशयन्ति › इति स्मृ्युक्तरीत्या योगि- 
नामेव हि चरमं ज्ञानं यज्ञसाध्यम्‌ । एवं सविज्ञानं प्र्तव्ययोनि विन्तनवन्तमेव 
पुरुषे प्राणवर्गोऽन्ववक्रामति अनुगच्छतीत्यथेः । तं विद्याकर्मणी समन्वारभेते; 
पूर्वप्रज्ञा च । तं ताद्शच्च पुर्षं॑विद्याकमेणी तदनुष्ितज्ञानकर्मणी पूर्वप्रज्ञा 
पूर्ववासना च तिक्त इमा अनुवर्तन्ते । तत ज्ञानकर्मणी भोग्यविषयोपस्थापनाद्थैम्‌ ; 
पू्ैवाप्तना तु कवैखभोक्तृला्थचानुवर्तते । न हि पूवैवासनां विना कथित्‌ करु 
भोक्तु वा प्रभवति । न हनभ्यस्ते निषये कोशलमिन्दियाणां भवति । पूर्वानुमव- 
वासनया भरवृत्तानामिन्दियाणामिह जन्मन्यभ्यासमन्तरेणेव कायु चित्‌ क्रियाय चित- 
कमीदिरश्षणाद्ु कौराठं दृद्यते ; केषाधिचात्यन्तसोकययुक्तास्वपि क्रिया अकौश्चरं 
इयते । तदेतत्‌ सर्वं पूतैवासनोद्धवानुद्धवनिमित्तकम्‌ । तसाद्वियाकरपू्ववासना- 
रक्षणमेतत्तितये शाकिकसमारखथानीयं पररोकपायेयमित्यथेः ॥ २ ॥ 


भैक 


सविज्ञानमेवान्ववक्रामतीति । प्रस्थानात्‌ आक्‌ सविज्ञानता प्रागुक्ता । प्रस्थितस्य 
म्येमागेमपि धर्ममृतहानभरसरक्ताऽ्ोच्यते इति वा सात्‌ । तद्‌। च सविज्ानमिपि क्रिया- 
विसम्‌ । अन्ववकमणकतो पूवैवत्‌ जीव एव ; अन्यस्ानिदेधादिति । पूर्वपर्ञेति । 
कादशं सरीरं प्रतिपत्स्यते देवतिेच्यनुषयषु, तत्राहारव्याहारादिनिव हौपयिकी ततल्यप्रगदेदाभित- 
वसनेयर्थः । 


्‌.६.जा.४.] बृहदारण्यकोपनिषत्‌ २३९ 


तद्यथा तणजरायुका तणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्यात्मानघरप- 
संहरति, एवमेवायमत्मेदं शरीरं निहत्य, अविद्यां भमयिलाऽन्यमाक्रममा- 
क्रम्यात्मनिुपसंहरति ॥ ३ ॥ 

तद्यथा पेशस्कारी पेशसो माताप्रपादायान्यन्नवतरं कल्याणतः 
रूपं तुते, एवमेवायमातमेद शरीरं निहत्य अविद्यां गमयित्वाऽन्यन्नवतरं 
कल्याणक रूपं रुते पिच्य वा गन्धव वा दैवं वा प्राजापत्यं वा ब्राह्मं 
वाऽन्येषां वा भृतानाम्‌ ॥ ४ ॥ 

1. तृणजङ्क. मा. 

तथा तणजलायुका -- आत्मानघ्रपसंहरति । यथा [तृण] जदा 
तृणस्यान्तं अभागे गला अन्यं तृणान्तरलक्षणमक्रममर्‌ -- अक्तम्यते इय 
क्रमः आश्रय इति यावत्‌ । तम्‌ -- आक्रम्य आधित्य आरभानम्‌ आलस- 
नोऽपरावयवध्रुपसंहरति पूर्वतृणवियुक्तं करोति, एमेवायं॑सैसरन्‌ जीवः इदं 
प्राक्तनं शारीरं निहत्य -- तस्थेव विव्रणम्‌ अविचां गमयित्वेति -- निस्प- 
बोधतामापाचेत्यथेः -- अन्यम्‌ अन्यरारीरर्क्षणमाक्रमै आश्रयमाक्रम्य स्वात्मानं 
पूवैसाच्छरीरादुषसं हरति पूर्वशरीरं वयनतीदयथेः ॥ ३ ॥ 

ननु देहान्तरारम्मे प्रागुपत्तमेषोपादानं घीष ॒तदेवोपमृघ स्व्णकारवत्‌ 
देहान्तरं करोति, आहोखिदपूर्वमेवोपादानद्रवय स्वीह््य करोति । तलह तेवथा 
पेशस्कारी पेश्चसो माताष्ुपादायान्यननवततरं फल्पाणतरं स्पं॑तनुते - 
अन्येषां वा भूतानाम्‌ । पेषः युणैम्‌। तत्‌ करोतीति पेशस्कारी सुवणैकारः 
पे्सः परवोपातदुवणख मात्ामरू एकदेशमुपादाय यथा अन्यत्‌ कल्याणतरं नवत- 
रश्च रूपं तनुते कुस्ते--यद्रा पेशस्कारी कोशकार्रिमिः। स यथा पेशः पट- 
तन्तोः मालाम्‌ अरुपादाय नवतरं कस्याणतरच्च रूपं जाखसरकं कुरते -- एव- 
मेवायमास्मा इदं शरीरं निहध्यान्यत्‌ रूपं कल्याणतरं नवतरं कुहते । अविद्यां 
गमयित्वेति पूरवैवत्‌ । तदेव ख्पं विशिनष्टि पिन्य॑ वा -- । पितयं पितभ्यो 
हितम्‌ , "पेतृरोकोपमोगयोग्यमितयथैः । पथा गान्ध दैवे प्राजापत्यं बाह्यं गन्ध- 
वादिरोकोपभोग्यमित्यथेः । अन्येषां वा भूतेनाभ्‌ । अन्यमूतसंबन्धि क शरीरं 
करोतीत्यथेः । कतरञ्चास कमेदवारकं द्रष्टव्यस्‌ ॥ ४ ॥ 


३४० शीरङ्गरामानुजनिविरचितमाष्ययुक्त [अ.६.न.४. 


स घा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयशश्ुमय- 
सभ्रोलमयः पृथिवीमय आपोमयो वायुमय आकाक्षमयस्तेजोमयोऽतेजोमयः 
काममयोऽकाममयः करोधमयोऽकोधमयो ध्मेमयोऽधमेमयः स्व॑मयः, 
तत्‌ यदेवदिदम्भयोऽदोमय इति । यथाकारी यथाचारी, तथा भवति; 





प॒ वा अयमात्मा बह्म -- अदोमय इति । वेशब्दोऽवधारणे । सोऽयं 
विज्ञानमयः ज्ञानह्पे ज्ञानगुणक आसा त्रह्ैव सन्‌ अपहतपाप्मलादित्राहमखूप- 
युक्तोऽपि सन्‌ मनोमयः उपकरणोपकरणिखरक्षणसंबन्धेन मनःभचुरः । मनरप- 
करणकं इति यावत्‌ । वं प्राणमय इत्यादावपि द्रष्टव्यम्‌ । अतेजोपमयः तेजो- 
म्यतिरिक्तपुवांक्तातिरिक्तमहदहङ्कारादिमयः । तदुपकरणक इत्यथः । चतुर्विश्षति- 
तत्वमयलाच्छरीरस्येतरदनुक्तं सर्वश्च अतेजोमयरब्दसङ्गहोतमिति द्रष्टव्यम्‌ । 
अक्षाममयः कामव्यतिरिक्तसकद्पश्रद्धादिमय इत्यथैः । अक्रोधमयः प्रीतिमय 
इत्यथैः । तद्यदेतदिति ब्रह्मपिक्षया नपुंसकलिङ्निर्देशः । इदम्मयोऽदोमयः 
एतलोकपरलोकमय इत्यथः । यथाकारी यथाचारी तथा भवति । यथा [ जा | 
चरितुं शीरूमस्य, सोऽयं यथाकारी यथाचारी । अथिहोतादिकं तु कमे । तयो- 
ग्यतापादक सन्ध्याबन्दनादिकं वाचरणम्‌ । एतत्‌, “ चरणादिति चेन्न तदुप- 
रक्षणार्थेति कार्ष्णाजिनिः › इति सूल्लमाप्ये स्पष्टम्‌ । तथा भवति । तत्फस्युक्तो 








0 


तेजोन्यतिरिक्तेति । तेजोव्यतिरिक्तम्‌, तथा तदन्यत्‌ यत्‌ पूर्वोक्तम्‌ तद्वयतिरिकतन्च 
यत्‌. तन्मय इयर्थः । तच महदादि ¦ वद्यदेतदिदम्प्रयोऽदोमय इत्यसय, पूर्वं पिञ्यै 
वा गान्ध वेत्यादिना इदम्मयः भदोमय इति यदेतदुक्तम्‌ , तद्रूपं भवति उक्तविधसवैमय- 
लविभिध्नीवात्मरूपं सत्‌ ब्हतमर्थं इति भविनाह ब्रद्यापिक्षया नर्पुसकेति । शाङ्करे ठु, 
“ फ बहना तदेतत्‌ सिद्धम्‌ , यत्‌ भयमपरोक्षमयः परोक्षमयगनेति व्याख्यातम्‌ | यथाकारी 
यथाचारीत्यत्र करणे विधिप्रतिषेधादिमयी नियता क्रिया, आचरणं नाम अनियतमिति 
शाङ्करम्‌ । खयं तु सू्रदशितरीतिमवुरुभ्य स्पष्मा्ट अभरिहोब्ादिष्छमियादि । पूवैजन्मकृत- 
कमोचाराचुरूपफलात्मकवेदसंपलो मक्वीति तथाभवतीत्यसयाथः। यथेखस्य यल्मकारकेथ- 


ष 


अ.६.ा.४.] बृहदारण्यकोपनिषत्‌ २४१ 


साधुकारी सधुभेवति; पापकारी पापो मवति; पुष्यः पुण्येन 
कमेणा मवति, पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष 
इति । स यथाकामो मवति, त्रतुभेवति; यत््रतुमेवति, तत्‌ कम इते; 
यत्‌ कमे इर्ते, तदमिसंप्यते ॥ ५ ॥ 

तदेष शोको भवति - 


भवतीत्यथेः । तदेव प्रपञ्चयति साधुकारी साधुमेवति पापकरी पापो मवति । 
सत्कमेकारी ब्राहमणादिरमणीयङरीरयुक्तो मवति , पापकारी श्वचण्डालादि कुस्वित- 
ररीरयुक्तो मवतीत्यथः । एते साधुकारिखपापकारिते अपि पराक्तनपुण्यपापप्रयुकते 
इत्याह पुण्यः पुण्येन कभमेणा भवति ; पापः पापेन । 

अथो खल्वाहुः काममय एवायं पुरूष हति । अथोशब्दः पक्षान्तर 
परिग्रहे । केचिदन्धमेक्षकुशखः खल्वाहुः प्रसिद्धमिथमाहुः -- यद्यपि पुण्या- 
पुण्ये शरीररहणकारणम्‌ , तथापि कामप्रयुक्तं एव हि पुरुषः पुण्यपापे कर्मणी 
उपचिनोति । तथाच अयं पुरुषः काममय एव । काम एवास्य संसारख 
मूढमित्यथेः । तथाचोक्तमाथरवैणे, ' कामान्‌ यः कामयते मन्यमानः स कामभिर्जा- 
यते य(त)त्रतत्रे › ति । तसमात्‌ काममय एवायं पुरषः । तदेवोपपादयति स यथा- 
कामो भवति, तत्करतुभेवति । पुरुषस्य येन प्रकरेण कामना उदेति, तेन 
प्रकारेण क्रतुशब्दितोऽध्यवसाय उदेति । य्रतुमेवति, तत्‌ करम ङरुते । 
तदनन्तरमध्यवसिते करम ऊुरते । यकम करुते, तदभिसंपद्यते । तस्य फल 
प्रामोतीत्यथेः ॥ ५ ॥ 

तदेष शछोको भवति । एतस्िन्रथं अय शछोकखण्डो भवतीद्यथैः । तमे- 


कस्यापि फलहपप्रकरे तावप्थम्‌ । साधुकारीत्यादिना इदम्भयलप्रपन्ननम ° अथोखहकाहरिति 
च भदोमृयतव्पश्वनं खत । काममयः । कमः फरेच्छा । क्रतुमयः । क्रतुः उपाया- 
नुष्ानसंकल्पः । 

ननु बहुषु कर्मसु आसुभ्मिकफलखर्थेषु कृतेषु देदवसताने कतमस्य फरं प्रथममद्युते इतिं 
जिज्ञासायां छोकखण्डेन प्र्युच्यते तदेष इत्युपक्रम्य । तदेवस्तं इतीदम्‌ अदोमयस्वोप- 


२४२ ्रोरञ्गरामानुजमुनिविरवितमाष्ययुक्ता [अ.६-्रा.४. 


^ तदेवं सक्तः सह कर्मणेति लिङ्क मनो यत्र निषक्तमस्य ।› 
प्राप्यान्तं कमेणस्तस्य यत्किञ्चेह करोत्ययम्‌ । 
तसाष्टोकात्‌ पुनरेत्यस्मै रोकाय कर्मणे ॥ 
इति यु ` कामयमानः । 
1. इति तु. क. 


` वाह तदेव सक्तः -- निषक्तमस्य । किङ्ग्यतेऽनेनेति लिङ्ग गभकम्‌ । तादश- 
मस्य जीवस्य मनः यत्र फटे निषक्त निविष्ट भवति, तदेव तत्‌ फर्मेव तत्फख- 
रम्भककरमेणा सह देहबियोगकेऽपि सक्तस्सन्‌ एति प्रापोतीव्य्थः । इत्येष शोको 
मवतीद्यन्वयः । 

तमनुसरति प्राप्यान्ते -- कमेणे । -अये संपारी इह रोके फर- 
मुदिद्य यत्‌ किञ्चित्‌ कर्म करोति, तस्य कमेणोऽन्तं मोगेनावतानं प्रप्य -- 
छृत्सनफरं मुक्तेति यावत्‌ -- तस्मात्‌ असुप्माह्ठोकादस्मै लोकाय पुनरेति । 
किमथमित्यत्ाह करमणे । कम कतुमित्यथः । इति ज कामयमानः । शवं 
कामयमानः संसतरतीत्यथेः | 

1, तु इति पाढोऽपि इयते । 


पादकम्‌.। उत्तरछोक इदम्मयत्वोपपादकः ¦ छिङ्गं मन इति । भविष्यजन्माघरूपमावनया 
तुरसूचकं अवतीलयर्थः । मनसो लिङ्गत्वम्‌ ~ भयमात्मा तत्फले प्राप्स्यति, तद्धावभावनया भन्ते 
तद्विषयभावनाशाकलिमनस्कत्वादियनुमानतो ब्राह्यम्‌ । निषिक्तमस्येत्यन्तः छोकखण्डः | 
सघ्योत्तराथं कामान्‌ यः कामयते इति पूरवोदाहृताथवैणश्ोक्षोत्तरधुंल्यं खात्‌ । तद्धि 
पथोप्तकछमस्य छतात्मनश्च इदेव स्व प्रविलीयन्ति कामाः › इति । यद्रा अथाकामयमान 
हत्येतदनन्तरे योऽकाम इति वाक्ये कथश्चित्‌ खण्डञ्च एतदुततराधानुवादः सयात्‌ । तदा च, 
° योक्लो निष्कम भापतक्यमो अश्च सन्‌ श्रद्यप्येति स अत्मिकामः › इति रया उत्तरार्धं स्वात्‌ । 
भतत एत्र निश्करमविषयकत्कदन्र कामयमानप्रस्तवे श्रया नान्ववादि । उत्तरश्टोकस्तु पणः कामय- 
मनविषयकः । प्रकृतमनुसस्तीति । ‹ साधुकरी साधुभवती ` ति प्राुकतमिदम्मपत्वमधि- 
कत्य -भोकमदिदखरथः । 


एवं ताक्त्‌ काभयमानक्य कमगोचरफलानुभवः कखन्तरे देदान्तरपरिभहेणेद्युक्षम्‌ \ 


अ.६.ना.४.] ब्द रप्यकोपनिषत्‌ २४२ 


अथाकामयमानः -- योऽकामो निष्काम आप्काम आतमक्षामः, 





एवमविद्वद्विषयं संसारं सप्रपन्चसुपवर्ण्योपसैहत्याथ विदुषः तद्रैरक्षण्यं दररी- 
यति अथाकामयमानः -- ब्रह्माप्येति । अथश्ब्दोऽर्थान्तरपरिगरहे । अक्ाम्‌- 
यमानः वीतरागः । अत्रोच्यत इति रोषः । योऽकामो निष्काम आप्त 
काम आत्मकामः । यः अकामः कामदूत्यः। कथं कामदु्यतेत्यत्राह 
निष्कामं इति । निरताः कामाः यसत्‌ स तथोक्तः । पूर्वखितानां 
कामानां निगेतलादकामलमुपयद्त इति भावः । उत्तरकामानां सत्वे निवृत्त. 
पूवेकामस्यापि कथमकामलमित्यत आह आ्काम इति । आप्ताः कामाः येन 
स तथोक्तः । अतोऽनुखन्नोत्तरकाम इत्यथः । कथमाक्तकामत्मित्यत्राह आत्म- 
छाम इति । अलिव कामो यस्य स तथोक्तः । आत्मन्यतिरिक्तस्य 
काम्यस्य वस्तुनोऽभावात्‌, भस्मषटपकाम्यस्य नित्यसिद्धलात्‌ आप्तकामस्वम्‌ , 





णय 


मक्नमयमानस्य तु मामुष्मिकं फं प्रा्स्यतः ततः परगेवात्रैव देहे तत्फरजुभवग्रादुमव इति 
विदोषमाह अथाकामयसमान इति । 

अकामो निकाम इति कमेगेशव्यकेवस्यकामनाविरहविवैक्षा सयात्‌ । इमे रे.धर्यकैवस्ये 
यस्य सुभुक्षवपेक्षितस्य सुक्िकपस्य महानन्दसमुद्रस्य द्रप्पबिन्दुभूते, तस्य प्राप्तौ एनयोरप्याप्तत्तया 
कथमत्र कांमनेत्ति दश्यति आप्रकाम इति । एतद्विषयकामनया यत्‌ प्राप्यम्‌ , तत्‌ काम्यं 
प्राप्तमेव ह्यनेन सुखन्तरेणे यथः । तत्र हेतुरुच्यते आत्मकाम इति । चिदचित्पश्त्मभूत- 
वस्तुक्रामनया प्राप्ये फे हि चिदचिदुभवोऽप्यवदयमन्तद्चवतीति भावः | 


योऽकाम इलादिवःक्यमविद्रदेपेश्चया विदुषि वैरक्षण्यप्रददीनार्थमिति निर्विवादम्‌ । 
अतएवास्य वाक्यस्य योजना, य आत्मक्षमः तस्य प्राणा नोत्कामन्तीति प्राणासुत्कमणविधान- 
धानां न भवति । अशकयश्च तथोदुदेद्य विधेयक्चनम्‌~यविद्रदषिरोषात्‌ । तु य भत्मकामः; 
स ब्रह्मैव सन्‌ ब्रह्मप्येतीत्येवंशूपैवेतीदमपि भाष्ये व्याख्यान द्यैवावगम्यते । एवश्च, ‹ न तस्य 
प्राणा उत्कामन्ती ` त्यवान्तरवाक्यं शद्काविशेषश्चमनार्थ प्रवृत्तमिति श्रीभाष्यादितः सुबोधमेव । 


धत्रेत्थमप्यथषणनं संभवति । “न तस्य प्राणा उत्कासन्ती ' तिं वाक्यं प्राणोत्छमणात्‌ 
पगिवेत्येतक्षर्थपरतया उत्तरवाक्यष्ेषतया भवान्तरवाकयक्षपेण प्रवृत्तम्‌ । तथाच य आत्मकामः, 


२४४ भ्रोरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [अ.६.ना.४. 


न तस्थ प्राणा उत्कापन्ति, ब्रहैव सन्‌ ब्रह्माप्येति ॥ ६ ॥ 


अत एवाकामवन्चत्यथैः । एतादशस्तु ब्रह्मैव सन्‌ ब्रह्माप्येतीति योजना । ब्रह्मैव 
सन्‌ आविभूतगुणाष्टकरूपत्राह्रूपस्सन्‌ ब्रह्माप्येति पररह्मणि ठऊीनो मव्ती- 
लर्थः । अपिपूर्ैख एतेश्याथैकलात्‌ । कयो नाम तद्विनिक्ततया द्ईीनामावः । 
अपहतपाप्मलादिनाह्मरूपसाधरम्येण परतरह्मविविक्ततया दरीनायोभ्यो भवतीत्यर्थः । 
नन्वेतन्न सेभवति । ब्राह्मष्पावि्मावो हि परं ब्रह्मोपसन्नस्येव भवति, ‹ परं ज्योति- 
हपसम्पच स्वेन रूपेणामिनिष्पद्यते › इति श्रवणात्‌ । परब्रहमोपरपत्तिर्नाम देश- 
विरोषविदिष्टत्रहमपरापषिरेव । सा च देशविरोषे अर्विरादिमागैगतिमन्तरेण न संभ- 
वति । तद्तिश्च भूतसक्षमयुक्तप्राणादिरूपलिङ्गशरीरयुक्तस्थेव मवति । तचोगश्च 
कमीधीनः । विधृतकमणश्चोक्तान्तपाणतया देहेन्दियप्राणयोगासेमवेनार्िरादिगत्या 
देशविरोषविलिष्टनरहयप्राप््यप्तभवात्‌ ब्ाह्मख्पावि्भावामावेन, ' बहयेव सन्‌ बरह्मप्येती ' 
ति नोपपद्यत इत्याशङ्क्याह न तस्य प्राणा उत्करामन्तीति। तसात अकामला- 
युक्तगुणास्जीवात्‌ प्राणा नोक्ामन्तीत्यथेः ¦ ' नरसख श्रुणोती › तिवत्‌ अपादानरक्षण- 
संबन्धे षष्ठी । अत एव समानप्रकरणे माध्यन्दिनशाखायाम्‌ , ° न तसात्‌ प्राणा 
उक्तामन्ती ' त्यतिस्पष्टं पश्चमी श्रयते । 


इदञ्च वाक्यमु्ान्तिपादे चिन्तितम्‌ । तत्र हि -- ‹ अत्र बह्म समदते ' 
इति अतैव विदुभो ब्रह्मावश्रवणात्‌ नोक््रान्तिरिति प्राते उच्यते, “ समाना 
चासत्युपक्रमादगृतव्वन्चानुपोष्य  । आद्दयुपक्रमात्‌ = आगद्युपक्रमात्‌ नाडीपरवे- 
शात्‌ प्राक्‌ उक्तान्तर्विदरदविदुषोः समाना । ‹ शतन्चेका च हृदयस्य नाडयसतासां 


8 । 


स प्रणोत्करमणात्‌ प्रागेष ब्रह्म भवतीति विशिश्वाक्याथंः | एव न तस्य प्राणा इयस्य सुष्ठु 
संबन्वि प्राणाः देहात यावन्नोत््रमन्ति, तावदि्थपरत्वात्‌ ;, स्वैथा तस्य, देहात्‌ प्राणोत्क्रमणं 
कदापि न भवतीत्य ताययामवात्‌ शरीरस्यो्रमणापादानत्वेऽ्पि न दोषः । जद्धेवसननिति 
एवकारवटितांशोक्तः एतदेशवच्छेदेन ब्रह्मभावः ब्र्मानुभवरूप एव वाक्ये विधेर्याशः । 
वाक्यस्य एवच्मरसत्त्वे तत्सममिव्याहताथेनि्र्वं दहि संप्रतिपन्नम्‌ । पश्चाद्‌ व्रहण्यप्ययस्तु 
भर्थप्रा्तोऽनूदयते, तदपलङपो मा भुदिति । एवश्च वाक्यमिद्‌, (° अग्रतत्वश्वाचपोष्य ` इति 
सूत्रोकार्थश्रधानम्‌ । अतं एवोपरितनः साक्षिभूतः शोकः तावन्मात्रधिषयक भाक्षस्येनन्वेतीति | 

वृनमीदश एव कथिद्‌ वाक्यार्थो उ्यासार्यैराखल्युपक्रमाधिकरणे यादत्रमकाशापिभत- 


अ.६.ना.४. ] बृह दारण्यकोपनिषत्‌ ३४५५ 


ूर्थानममिनिःखतैका। तयो दधैमायन्नमृतसमेती › ति विदुषोऽपि नाडीविरोषेणोक्तमण- 
भ्रव्णादुक्रान्तिरवजेनीयेव । * अथ मर््योऽमृतो भवत्यत त्रह्म समदनुते › इति 
विदुषोऽतरव श्रूयमाणे यदृतत्वम्‌ › तत्‌ अनुपोष्य = शरीरिन्दियसंबन्धमदश्ध्वैव 
उत्तरपूर्वापाशेषविनाशरूपममृतलमुच्यते । ‹ अतत त्रक्ष समदयुते ! इति चोपांसन- 
काटत्रकषानुभवाभिप्रायम्‌ । 


"° तदापीतेः संसारव्यपदेश्चात्‌ ” । अव्यनच्च तत्‌ अमृतलमदग्धदेहसबन्ध- 
स्यैव वक्तव्यम्‌ । कुतः £ आपीतेः संसारग्यपदेशात्‌ । अधीति; = अप्ययः । 
आब्रह्माप्यये सेसारो हि व्यपदिदयते ; ‹ तस्य तावदेव चिरं यावन्न विमोक्ष्ये, 
अथ सपर्य इति › , अश्च इव रोमाणि विधूय पापं चन्द्र इव राहोरैखात्‌ प्रमुच्य । 
धूर्वा शरीरमछ्तं तामा बरह्मरोकममिसंमवामि › इति म्यपदे शात्‌ । 


८ सक्षम प्रमाणतश्च तथोपरब्धेः ” । देवयानेन पथा गच्छतोऽपि विदुषः, 
त परतिन्रूयात्‌ सव्य ब्रूया ! दिति चन््रमस्संवाद्ख प्रमाणमरतिपक्त्वाच सूदं शरमा- 
मोक्षमनुवरतंत इति अभ्युपगन्तव्यम्‌ । न हरारीरस्य चन्द्रमसा संवादः संमवति । 


“८ नोपमर्देनातः » । अतः “ अथ मरत्योऽगृतो मवती › ति श्रयमाणमनरतलं 
शरीरेन्दियसंबन्धानुपमरदैनैवोत्तसपूर्वाधाकेषविनाशरूपमङ्गोकर्तव्यम्‌ । 


५ अस्यैव चोपपततरूष्मा ›› । अस्य = सृक्ष्मशरीरस्य कचिदुपसंहतत्वादे4 
विदुषोऽपि म्रियमाणसख काचिर्क अष्मोपरभ्यते । 


“* प्रतिषेधादिति चेत्न चारीरात्‌ स्पष्टो दयकेषाम्‌ ” । ननु, ‹ योऽकामो 


तयाऽनरूदितः, “ तद्विषम्‌ ” इत्युक्तिपूरवै ग्र्धीतश्च ; परन्तु उपयेनाहतः ! तदेवम्‌ ~ याद्व- 
प्रकारैश्च तम्‌, शारीरादु्छान्तिरत्र न प्रतिषिभ्यते, येनप्रसक्तप्रतिषेधः स्यात्‌ । कदु शारीरा 
दुत्त स्थितामे्रानूय तस्मिन्‌ ाणानुत्कान्तिकारे जीवदशायामेष ब्रह्मानुमव उच्यत इति । 
अनर खण्डनमेवम्‌ ~ यथा श्ारीशद युत्कान्तिमनूदय ब्रह्मजुभवविधानम्‌ , तथा शरीरादय॒त्कान्ति- 
मनूयापितद्विधानसंमवात्‌ चरीरस्यापादानतमनङ्गीकृख श्चारीरसखापदानत्वं ^ श्ाररात्‌ ” इति 
दुदीयन्‌ शारीरकङृत्‌ अथविषेषं मनसि निदधाति । स॒ क इति चेत्‌ ~ तच्छब्दस्य शरीरपरत्वे 
वाक्यस्यातुवादरूपलल्यागेन प्रततिषेथपरल्रसिद्धः । तेन ब्रह्मविदं मरणकाले प्राणा जहतीति 
भरमव्युदा इति । भत एव श्रीमाष्यादिषु एतदलुुणा बणेनसरमिरिति भत्रामि म्ये सेव 
4 


३४६ शरीरङ्गरामानुजमुनिविरचितमभाष्ययुक्ता [अ.६.ब.४. 


निष्काम आप्तकम आसमकामो न तश प्राणा उक्रामन्ती' ति विदुषो देहा- 
दुप्कान्तिः प्रतिषिद्धा । न चेद शारीरापादानकोत्रमणनिषेधपरमिति वाच्यम्‌ -- 
` यत्य पुरषो भ्रियते उदस्‌ प्राणाः क्रामन्त्याहो नै ' द्यार्तभागप्ररेने, "नेति 
होवाच याज्ञवल्क्यः । स उच्छयत्याघ्मायत्याध्मातो मरतद्रोते › इति उच्छरनला- 
दीनां शरीरधर्माणां प्रतिपादनेन शरीरापादानकोक्रमणप्रतिषेधस्येव युक्तत्वात्‌ । न हि 
रारीरश्योच्छनतवमाष्मातत्वे क्षयित्र(यानोत वा युज्यते। अतः चरीरापादानकोक्र- 
मणनिषेधात्‌ नोक्रान्तिविंदुष इति चेन्न--शारीरादेगोक्रमणं प्रतिषिध्यते । एकेषां = 
माध्यन्दिनानामान्नयि विश्यष्टम्‌, ‹ योऽकामो निष्काम आत्मकाम आप्तकामो- न 
तस्मान्‌ प्राणा उक्रामन्ती › ति शारीरापादानकोक्रमणप्रतिषेधात्‌ । कण्वशाखायां तु 
८ न तख प्राणा › इति षष्ठी, ‹ नटस्य श्रुणोती › तिवत्‌ अपादानत्रक्षणसंबन्धपर्‌। । 
‹उदसाच्‌ प्राणाः कामन्त्याहो ने ' तयार्तभागप्रभे तु विदुषोऽपरसतुतत्वेनाददरदविषय- 
सवाबस्यम्भावेन अविदुष शरीरादुकरान्तेः प्रतिषेदधुमशक्यतया तत्नापि शारीरा- 
पादानकोत्तमणपतिषेषपरत्वस्येव युक्तलात्‌ । न च तत्र वाक्यरोषश्रतानायुच्छ्रन- 
त्वादीनामासन्यनुपपत्तिः ; देहासमनोरमेदोपचारेण देहध्माणासुच्छरनलादीनामात्म- 
न्यभिघानोपपततः । शारीरापादनकोक्रान्तिप्रतिषेधवादिनापि, ' आसकामः-न तसात्‌ 
प्राणा उक्रामन्ती !. ति माध्यन्दिनदाखावाक्ये अभेदोपचारस्याक्हयाश्रयणीयत्वात्‌ | न च 
प्राणानां श्ारीरादुकरान्तेरमसक्ततया प्रतिषेधो न युक्त इति वाच्यम्‌ ~ वरक्षादुड़ीयमान- 
विहङ्खमसंघवेन्‌ यथायथ गमनसंभवात्‌; `° तस्य तावदेवं चिरं यावन्न विमोक्ष्ये अथ 
संपप्ये › इति देहवियोगानन्तस्हषसंपत्तिवचनेन तदानीमेव शचारीरात्‌ प्राणोक्तमणख 
प्रपक्ततवाच्च । तथाच ृक्ष्मशरीराध्यार्धिरादिग्यभवे ब्रह्मसंपतेः तत्साध्याया 
अनुपपत्तिरिति शङ्कापरिहाराय, ८ न तख प्राणा उक्रामन्ती ' द्युच्यत इति 
निरवद्यम्‌ । अतो विद्वदविदुषोरुक्रान्तिः समानेति सितम्‌ । प्रकृतमनुसरामः ॥ ६ 
। 1. हेदुबाक्यमिदं ख. ग. कोशस्थम्‌ | 

यतिरिति । तथाचाकमयभनक्रो दिव्रमाजमवः ोकेन कययिभ्यते | कमयमानतरुकषण्य- 
प्रतिपादनं तत्रैव वाक्ये सेत्स्यति । ततः श्राक्‌ तु कामयमानस्य फएखन्तरमिषं देहष्रियोगात्‌ 


 पृश्वाद्‌ भवत्‌ भक्ममय्मानस्य ब्रह्माजुभवेः,ः तत्सपच्यर्थः प्रायणकटे प्राणाद्यनपायध 
एेदिकालुभवेन सद न तस्य प्राणा उत्काप्रन्तीलादिनोच्यत इति निष्कषैः। 


अ.६.ा.४.1 वहदारण्यकोपनिषतं ३४७ 
तदेष शेक भवति -- 


यदा स्व प्रघुच्यन्ते कमा येऽस्य हृदि भिताः । 
अथ मर्स्योऽगमतो भवत्यत्र ब्रह्म समर्तुते ॥ इति । 
तद्यथाऽहिनिल्वैयनी' वल्मीके मृता प्रत्यस्ता शयीत, एवमेवे 
श॒रीरं शेते । अथायमश्चयीरोऽमृतः प्राणो ब्रहैव तेज एव । 
1. अहिमिख्यनी. भा. 


1, 


ए 
तदेष छेको भवति । तत्‌ तत्र ब्रह्मविदि विषये एष शोकः प्रवृतो 
भवतीव्य्थः । शछोकमेवाह यदा सर्वे -- समहनुत इति । कामाः दुर्विषय- 
गोचरमनोरथाः अस्य जीवसय हृदि भितः हद्वतः स्व यदा शान्ता भवन्ति 
अथ तदनन्तरमेवोपासको म्यः सन्‌ अमृतो भवति विनष्टाष्ि्पूरवोत्तराघो 
मवति । अत्न त्रह्म समदते अत्रैवोपासनवेक्ायां ब्रह्मानुमवगील्यथेः । पाप- 
संबन्धराहितेन, बरह्मनुमवेन चेदैव युक्तं इव भवतीति यावत्‌ । तदयथाऽदहिनि- 
ल्वयनी वल्मीके मृता प्रत्यस्ता श्यीतैवमेषेदं शरीरं शेते । यथा अहेर्निल्व- 
यनी सै निर्मोकः सपण वस्मीके प्रत्यस्ता विचष्टा सपासंसक्ता अत एव मृता 
निष्पाणाऽपि दूरे पहयतां सैवदवमासमाना शयीत, एवमेव ब्रह्मविदः शरीर- 
महम्बुद्धयमोचरतया परित्यक्तमपि, पद्यतां ब्रहमविच्छरीरमिव, भासमाने रोते 
इत्यथः । अथायमरशरीरोऽग्रवः प्राणो ब्रहैव तेज एव । अथ दशेनसमानाकार- 
ब्रह्मवि्याधिगमोत्तरकाम्‌ अयं ब्रह्मवित्‌ अमृततोपि मरणरहितोऽपि मरणात्‌ प्रागप्य- 
शरीरः अशरीरकस्प एवेतयथैः । हारीरस्परिपरिवादादिजनितविषादाचमवादिति 
मावः । प्राणो ब्रह । प्राणमृच्वेऽपि तादालिकतरहमातुभवसत्वात्‌ आविरभूत- 
्राह्महूप इवेत्यथेः । तेज एव भनज्ञानरक्षणान्धकासतिमर एवेत्यथः । 
` अज्ञसीरोऽगल् इलादेः खयं बयमागोऽैः अथशब्दस्य उत्कमणानन्तरमिथे न 
चरते । अतोऽन्यमथमाह दरीनसमानाकारेति । अथशब्दस्य उत्रमणानन्तरमिलयथे- 
विवक्षायां तु वाक्याथ एवं स्यात्‌ -- अश्षरीरः स्यक्तसथूख्शरीरः, अत एव निलत्वात्‌ असतो 
मरणरदितः भाणः अनूत्कान्तमुखयाशरुल्यभ्राणमूत ब्रह्मेव मध्येमागैमपि श्र्यानुभवपर एव तेज 
एव ‹ प्राणस्तेजपी › त्युक्तरीया भूतसृक्ष्मवि्ि एव यावल्‌ यतिरुद्वनमिति । अनेन, न तख 
पाणा उत्कामन्ती › ति पूरौ काथेविशदीकरणम्‌ । एतरम्भूतोऽयं येन मार्गेण ब्रह्मानुभवाय याति, स 











३४८ ्रीरङ्गरामानुजसुनिविरचितमाष्ययुक्ता [ अ.द.ना.४. 


सोऽहं भगवते सदश्च ददामीति दोषाच जनो वैदेहः ।॥ ७ ॥ 
तदेते शोका भवन्ति -- 
अणुः पन्था विततः ` पुराणो मौ स्पृष्टोऽनुवित्तो मयेव । 
1. वितरः पार. 


एवै प्रा्त्रहमनिद्यो जनक आह [| किमिति] सोहं भगवते सदस 
ददामीति -- । सख्ष्टोऽथः ॥ ७ ॥ 
तदेते शोका भवन्ति । तत्‌ तत्र = तसिन्‌ विषये, बह्विद्विषये एते 
शोका भवन्तीत्यथेः । तनेवाह अणुः पन्था विततः पुराणो मां स्प्रोऽबु- 
वित्तो मयैव । अणुः दुरविज्ञानः मानान्तरानधिगम्यः, विततः वेदान्तेषु विस्तरेण 
प्रतिपादितः, पुराणः अनादिः, मां स्पृष्टः उपासक मां प्रतः -- रताधिक- 
1. इदं क, कोशे । 
वक्ष्यते अणुः पन्था इत्यनन्तर्छोके इति ततः प्रागिह प्रस्थानपरिकरव्णनमनेन वाक्येनेति । 
ूर्ह खम्नयुषुिषूपविमोक्षौ प्रस्तु पश्वाद्‌ देहवियोगर्पं वि मोक्षमुपपादयितुमारेमे याज्ञवल्क्यः । 
तश्यावधित्तत्वात्‌ जनकः पुनः प्राथयितुमारभते | यदि पूर्ववदिहापि या्नवल्व्यवचनवि्ने इति. 
शब्द आवदयक ईति मन्यते, तदं अले ब्रह्म समनु इतीति श्रुत इतिशब्द एव 
तधराऽप्तु । वद्‌ यथेयादिकम्‌ उक्तार्थः सम्यक्‌ खयं ज्ञत इति व्यक्तये सदृष्टन्तं जनकेनैव 
छृतसुपपादनमिति भाव्यम्‌ । तदेते शोका इयारभ्य तु पुनयाज्ञवस्कयो वक्ष्यति । 
स्वस ददामीतीति । चरमदेहवियोगकूपस ‹ यावन्न दिमोक्ये इति श्रुल्युकस्य 
मोक्ष याहव्कयेनोक्ततया अनु क्तत्ाभावात्‌ › “ अत ऊं विमोक्षायैव शरद ' ति नोक्तमिदानीं 
जनकेन । एवमपि युक्तस ब्ह्मततपत्तिप्रकारः, गति विदोषः, ब्रह्मखरूपम्‌ , युक्युपायभूत- 
दैरग्यकमोयुष्ठानपर तरववेदनादि च विशदमुपदेष्टग्यमस्तीति पूर्णोपदेक्षस्य वृत्त्वाभावात्‌ विदेहानां 
खात्मनश्च तस्मे संप्र्निवेदनप्‌ । इदानीमेव हि तथा निवेदने या्षवस्कयः, ‹ उपदेटव्यं 
नावशिष्यत इति धिया जनकेन स्वैषमर्पणं कृतम्‌ । स सवं जनाती › ति जातु मन्येत । ततो 
जोष स्यादिति जनको ज्ञातन्यशेषस्ावव्यज्ञनाय सहखदानमात्रमाविश्वकारेति । 
वितत द्यत्र वितर इति पाठान्तरे शाङरदशितोऽथैः ` स्पतरणहेु ` रिति । 
माध्यन्दिने वितर इत्येव पयते । पुराणः अनादिरिति । 
नागवीथ्युत्तरं यतु सप्तर्षिभ्यच्च दक्षिणम्‌ । 
उत्तरः सवितुः पन्थाः देवयानस्तु स स्मृतः ॥ (वि. पु. २-८-९.) 
इत्युक्तरीया सपतर्षिस्थाननक्षत्रवीथिमभ्यगतस्य देक्यानमागेख तत्राऽऽतिवादिश्चनाश्ानि सत्वेऽपि 
्वाहानादित्वमक्षतम्‌ । मां दृष्टः मदीयदेदस्पर्शा। अनुवित्तो मयेवेयसख, उततरश्टोके 


+ 


अ.६.ा.४.] वृह॒दारण्यकोपनिषत्‌ ३४९ 


तेन धीरा अपियन्ति ब्रह्मविदः स्मे छोकमित ऊध्वं विधुक्ताः ॥ ८॥ 

तसिमज्छुद्धत नीरमाहुः पिङ्खर हरिते रोहितश्च । 

एष पन्था ब्रह्मणा हानु विचस्तेनैति ब्रह्मवित्‌ पुण्यञ्चत्‌ तेजसश्च ॥ ९॥ 
_ _ 1. ऊर्ष्वी.मा 
नाडद्ररा स्वदेहस्प्शील्यथेः -- मयैवानुवित्तः . योगदशायां मयवानुभूतश्य 
योऽयं पन्थाः अर्चिरादिमागैः, तेन मर्गेण धीराः प्रजञाराछिनो नद्यविदः इतः 
असात्‌ देहात्‌ विपुक्तास्सन्तः उध्वं सरैभ्यो छोकेभ्य उर्व खर्म लोकं मगव्रह्ठोकम्‌ 
-- अत स्वगैशब्दः प्रकरणाद्धगक्होकपरः -- अपियन्ति प्रापनुकम्तीत्यधैः ॥ ८ 

तस्मिन्‌ शुद्कयुते -- तैजसश्च । तरिभन्‌ अचिरादिके मभि शुं नीरं 
पिङ्गलं हरितं लोहितम्‌-ादिल्यमित्यथः । “ असौ वा आदिल्यः पिङ्गक एष शुङ्घ 
एष नीक एष पीत एष रोहितः ' इति श्रत्यन्तरात्‌ । एतादृशमादित्यै तसन्‌ मा 
सन्तमाहुः शा्तविदः। एष पन्थाः एषोऽचिरादिः पन्थाः ब्रह्मणा हानुवित्तः पर- 
ब्रह्मणा सह तता +कतया ह प्रसिद्धे यथा तथा संबद्धः । ब्रह्मपथ इति श्रुतिप्रसिद्ध इति 
यावत्‌ । तेन उक्तेनाचिरादिमार्गेण पुण्यकृत्‌ ब्रह्मवित्‌ पूव पुण्यं क्त्वा ॒तद्वरोन 
उधान्त.करणो ब्रह्मविच्च, तेजसश्च तेजस्संबन्धी तेजउपासकः--पञ्चामभरिविघयनिष्ठश्चेति . 
यावत्‌ -- एति गच्छतीत्यथेः । "तय इत्थ विदुर्यं चेमेऽरण्ये श्रद्धा तप 
इत्युपासते › इति भ्रुत्यन्तरे पश्चाभिविदां बक्षविदाञ्चाचिरादिगतिश्रवणात्‌ । यदपि 
पश्चभिविद्याऽपि नह्मामकप्रत्यगासमविच्यात्वात्‌ ब्ह्मवियेव, -- अथापि विच्यान्तखत्‌ 
्रहमविरोष्यकविद्यात्वामावात्‌ ब्रह्मवित्‌ तेजसषशेति प्रधगुक्तिरिति दष्टव्यम्‌ ॥ ९ ॥ 
ब्रह्मणा हानुवित्त इ्यत्रेषार्थवणेने तु मल्मारकः याविभूतन्राह्मरूपयथावस्थितमप्वरूपप्रापक्‌ 
इयर्थः स्यात्‌ । घ द्विः प्ाप्रीति । तैजसं इति तेजःशब्देनाग्निप्रहणमिति 
मावः । यद्भा तेजद्शब्दः खयम्प्रकाशजोवपर इति । कायोधिकरणे अन्यमतनिराकरणावेखरे 
ठ्यासार्यैः, ' तेनैति ब्रह्मवित्‌ पुण्यछत्‌ तेजसश्रेयत्र ब्रह्मविद एव पदान्तरपिंशेष्यत्वसंमवात्‌ 
तदपि नात्रह्मविदां देवयानगतो प्रमाणम्‌ › इत्युक्तम्‌ । तत्र तेजस इयस्य प्राभिषियानिष्ठ 
इयथः भन्योक्तः । बरह्मधिद एव पुण्यज्ृत्वमिन तेजसतवमप्येकं वि शचेषणम्‌ । चकारो त्रिशेषण- 
समुचये इति खयं ग्यासायोशयावगमात्‌ पुण्यक्रततजसपदे कर्मयोगज्ञानयोगा ्ातृषरे 
अभिमते स्याताम्‌ । शत्र भाष्ये द्रितमपि खरसमेव । पुण्यङ्ृत्त्वं त्रह्मप्रित्तेजसो भयविरोषण- 
मिदानीम्‌ | ' तैजसः पुण्यदे ? ति माष्यन्दिनपायो विरोषणससु्ये स्वरखः 


३५० श्रीरङ्गरामानुजमुनिविरवितभाष्ययुक्ता [अ.६.ा.४. 


अन्धे तमः प्रविशन्ति येऽविद्याघुपांसते । 

ततो भूय इव ते तमो य उ विदार्यौ रताः ॥ १० ॥ 

अनन्दा नाम ते रोका अन्धेन तमसाऽऽवृताः । 

तस्ति प्रेत्याभिगच्छन्त्यविदांसोऽवुधो जनाः ॥ ११ ॥ 

ब्रह्मवित्पुण्यङृ दिप्युक्तं कर्मा्गकनज्ञानस्य ब्रहमप्रतिहेतुतवं स्पष्टयति अन्धं 
तमः -- तरि्यायां रताः। ये अविधा्रुपासते -- अत्त अविद्याश्चब्दः कर्मवाची। 
अविधा कर्मसंज्ञाऽन्ये ' ति, ' ततु मृद्युमविद्यये › ति च क्चनात्‌ -- ये केवरं 
स्व्गादिफरदेरोन क्मामुतिषठन्ति, न तु बह्मज्ञानाथितया, ते अन्धं तमः प्रवि- 
शन्ति दस्रं संसाररक्षणमन्धकारं प्रतिपद्यन्त इत्यथः ¡ य उ विद्यायां रताः- 
उशब्दोऽबधारणे -- नित्यनैमित्तिकं कर्मं परित्यज्य विद्यायामेव यतन्ते ये, तेऽपि, 
[ 'ततः] " मोहात्‌ तस परित्यागस्तामसः परिकीर्तितः › इल्युक्तरीत्या [ ' तसात्‌ | 
तामसत्यागवकात्‌ [ततो ? ] भूय इव तमः -- इवशब्द एवाथः । प्रविशन्ती- 
त्यनुषङ्गः -- पूर्वसादधिकं संसारमेव प्रविशन्तीत्यथैः । उक्ततामसत्यागप्रयुक्त- 
मनोमाङिन्येन ज्ञानानिष्पत्था फर्लेशमप्यृढष्वा पतिता भक्रतीव्यथेः । ननेन 
, वचनेन ज्ञानकर्मणोः समुच्चय इति मन्तव्यम्‌ ; ज्ञानव्यतिरिक्तोपायनिषेषकवचनैः 
ज्ञानख मोक्षोपायल्पतिपादकक्चनेः, कमैणां ज्ञानाङ्गलप्रतिपादकवचनेश्च, ‹ नान्यः 
पन्था अयनाय विद्यतेः , " ब्रह्मविद परोति परम्‌ ` , ‹ तमेतं वेदानुवचनेन ब्रह्मणा 
बिविदिषन्ति यतेन दानेने ' प्यादिमिभूयोमिर्विरोधप्रसङ्गात्‌ ॥ १० ॥ 
अन्धतमसप्रवेशो किं भवतीत्यत्राह अनन्दा नाम -- जनाः । अनन्दाः 

युखलेरायूल्याः अन्धतमसावृताः केचन कोकाः सन्ति । तान्‌ रोकान्‌ मृता गच्छन्ति 
ते। के? ये अविदसिः ब्रहम्ानदीनाः (सल्याः) ; अबुधः ये प्रत्यगाल- 
विदयाशुल्याः । पञ्चाभिविद्यादूत्या इति यावत्‌ । पूवं तयोरेव प्रस्तुतलादिति 
द्रष्टव्यम्‌ । जुष इति बुध्यते क्िबन्तघ्य प्रथमाबहुवचनान्तस्य ख्पम्‌ ॥ ११ ॥ 


`, 1. तत इति, तक्मादिति तद्विवरणब्च क. फोशमात्रस्थम्‌ । पूर्वस्मादियस्यु तत इत्ये- 
तदर्थत्वे तु ततो भूय इव तम इति प्रतीकधारणं स्यात्‌ । 
` ज्ञानकरमसमु्यस्थापनाथांतुपरितनो मन्त्रौ प्राक्‌ संहितायामीरावास्यानुवाके पठिता- 
येते अन्धमिति। समयुचयपक्ष खण्डयति नानेन वचनेनेति । विश्तमिदमपि ईेशवस्ये 


अ.द्.ब्रा.४. बृह दारण्यकोपनिषत्‌ २५१ 


आल्मानञ्चेदिजानीयादयस्मीति पर्षः। 

किमिच्छन्‌ कस्य कामय शरीरमनु संज्वरेत्‌ ॥ १२॥ 

यस्यानुवित्तः प्रतिबुद्ध आलत्माऽस्मिन्‌ सन्देहे ' गहने प्रविष्टः । 
1. संदे्ये श. दोहे ८ संदोवे ) मा. सदेदे. पा. , 


आत्मानञचद्विजानीयात्‌ -- संञभरेत्‌ । यदि अर्य पूर्षः जीवः 
स्वालमानम्‌ , अयमस्मि एतादशोऽहमसि = देदेन्दरियमनःप्राणधीविरुक्षणो ब्रह्मा 
तमकोऽहमस्मीति विजानीयात्‌ , तद। देहेन्दियोपमोभ्येषु सोकादिषु स्पहाया जभा- 
वात्‌, देहाचमिमानकाटे खबन्धुभूततयाऽभिमतमार्यापत्रादेरप्यमावाश्च किमिच्छन्‌ 
स्वस्य किं वा फरमिच्छन्‌ कस्य कामाय सखानुबन्धिनो वा कस्य दारपुलादि- 
कसयाभीष्टाय शरीरम संज्वरेद्‌ शरीरागुबन्धिफकमनुस्ृतय दुत्तप्येदि(ति)तय्थः। 
अतोऽसौ कृतकृत्य एवेत्यथैः ॥ १२ ॥ | 


पुनरपि स्तोति यस्यानुवित्तः -- प्रविष्टः । गहने विषमे अस्मिन्‌ 
अनर्थदयतसंकटे देहे प्रविष्टस्सन्‌ यस्य जीवस आत्मा ख्वख्पंप्रकृतिषिविक्तवन्रह्मा- 
त्मकतश्रवणमननभ्यासेनानुित्तः अवगतः प्रतिबुद्धः ध्यातश्च भवतीत्यर्थः । 


« वियाश्वावियन्चि › ति मन्तरन्तरेण । कमनिषेधवचनानि काम्यप्रिषयागीति द्यितुम्‌ 
भात्मानव्वेति मन्त्रः । किमिच्छन्निति । भात्मनि विज्ञाते तस्याऽऽनन्दरूपस्य भाकर्षकलतात्‌ 
सन्यत्रेच्छा न प्रदेतेत इति भावः । उत्तरमन््रस्य परमत्मविषयत्वे भयमप्यार्या परमात्मा 
काममस्तु ! अभावाश्चेति | भात्मखरूपाचबम्धित्वामावा्चेलर्थः। 

सन्थकामना न भवतीत्युक्तम्‌ । “ परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि ' इत्युक्तरीत्या 
तस्य परमं काम्यं दशयति यस्येति मन्त्रेण । सन्दे शयत्र ‹ सन्‌ देहे ` इति च्छेदो 
भाष्यस॑मतः | समिति निपात इव शाङ्करे सन्देह्ये इति च पाठः । दिह उपचये। 
धनेकान्थसंकटोपचये इति तव्राभिमतोऽथः । अत्र भाष्ये जीवपरतयैवायं मन्त्रो व्याख्यातः । 
सहीलदिरेषं योजना - स हि लोकः सर्वस्य कत, तस्य स उ लोक एवेति । सं हि इयस्य यः 
स इदयं । भीभाष्ये ( २-३-२२ } ठु ““ अत्र भस्मेति परः प्रतिपायते ° इति भाषितम्‌ | 
व्याख्यातश्च व्यासाः, ““ यस्य॒ जीवय अनुवित्तः - विद ज्ञाने ~ उपाख इलर्थः । यद्रा 
विदिखीमे । प्राप्यः । प्रतिबुद्ध आत्मा पाज्ञ भात्मा “ इति । एवश्च पूर्णो मन्त्र एवं व्याख्येयो 
गवति ~ यस्येयख अस्मिन्निति पदं प्रतिसेजन्धि । उक्तरीलया सवर्विषयविरकसख यस्य 


३५२ श्रीरङ्गरामामुजसुनिविरचितभाष्ययुक्ता [अ.६.ा.४. 


स विश्वकृत्‌ स हि सर्वस्य कतां तस्य लोकः स उ लोक एव ॥ १३॥ 

इरैव सन्तोऽथ विश्स्तद्‌ षयं न वेदवेदि ` म॑टती विनष्टिः । 

य एतद्िदुरमरतास्ते सवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥ 
1, भवेदीः, मा. 


स विश्वद्त्‌ स एव खोककत्‌ । ईेश्वरवत्‌ जगद्रन्य इति यावत्‌ । तत हेतुमाह - 
स हि सर्वस्य कतां तस्य लोकः स उ छेक एव । लोकः आश्रयमूत 
उ (हि?) सर्वश्रतिप्रसिद्धः सर्वख कतां य ईश्वरः, तस्यापि स [तु] पूर्वाक्त्रहम- 
वित्‌ [तु) खोक एव आधार एव । ‹ ज्ञानी त्वालैव मे मत › मिति भगवतैव 


गीतत्वात्‌ भगवतो ज्ञानिने विना आ्मसत्ताया अभावादिति भावः । उशब्दः 
प्रसिद्धौ ॥ १२ ॥ 


इहेव -- अवेविर्महती बिनष्िः । इहैव सन्तः असिनेव अम्मनि 
वर्तमाना व्यं तत्‌ ब्रह्म विद्यः जानीमः । न चेजानीमः, तर्हिं अवेदिः । वेदने 
वेदिः । `" सर्वधातुभ्यः इन्‌ इति इन्ध्रत्ययः । नः(स) स्वराथेः । अवेदिः अज्ञानं 
मवति । तदिदश्च महती विनष्टिः महाहानिरित्यर्थः । तेन ज्ञानसखािन्नेव 
जन्मनि प्रष्तख महालमरूपतमा्थिकम्‌ । इदं ज्ञानाज्ञानयोरेव महालमहानितवं 
द्रेयति य एतद्विदुरमृतास्ते मन्व अथेतरे दुःखमेवापियन्ति । एतत्‌ 
परं ह । अगताः युक्ताः । इतरे एतद्वेदनहीनाः । दुःखं संसारम्‌ । शिष्टः 
स्पष्टाथेः । ( खष्टः रिष्टथेः ९) ॥ १४ ॥ 


जीवध्योपास्यः प्राप्यश्च मवति रान आमा, अस्मिन्‌ , भनर्थसंकटे देहे हृदयगुहागते देदेन्दरिय 
-प्राणधीरूपतया संदिह्यमनि दुअहे जीवात्मनि प्रविश्स्सन्‌ स प्राज्ञ सात्मेव विश्ङ्त्‌ सुमु 
सबन्धिस्वैयोगक्षेमकृत । स हि प्रज्ञ भात्मा व्यष्टितम्टिहपस्य जागर खप्नरूपस्य च सरवैस्य 
कतो । तच्छेषभूतमिदं जगत्‌ | तस्यैवं व्रिरिष्टवेषेण जगद्रपेण जननात्‌ जगदपि स ए 
एवम्भूतो ऽयमन्तयमी उपासकहदये स्थित्वा योगक्षेमं वहति, बुद्धियोगं ददाति, उद्धरति चेति । 
नन्वदेवं जीवे निविष्वेत्‌ , तहिं अनपायात्‌ कालान्तरे त॑ वेदिष्यामः ! सुम्प्रति प्रा 

प्रपश्चं यज्ञीमहीति मन्यमानं प्राह इहैवेति । दुकभं मानुषं जन्म पराप्य एतद्रे दनमुपेकष्यते 


चेत्‌. तर्हिं किमिकीट ~ ककष ~ श्वखर्‌ ~ पृक्षयुल्म प्रयेषु भागि जन्मसु ऋ तद्वाम- 
प्रयेति भवः । 


अ.६.्रा.४. | बृहदारण्यकोपनिषत २५३ 


यदेतमयुपश्यत्यात्मानं देवमन्जसा । 

देशान भूतभव्यस्य न ततो षिजुगुष्ते ॥ १५ ॥ 
यसादर्वाक्‌ संबत्परोऽहोभिः परिवर्ते । 

त देवा ज्योतिषां ज्योतिरायुहोपासतेऽगृतम्‌ ॥ १६ ॥ 





तज्ज्ञानस्य महाफकत्वमेवाह यदैतम्‌ -- न ततो विजुगुप्सते । 
यद्‌] एते भूतमव्यादेरीरितारं देवं चोतमानै सर्वैमूतानामात्मानम्‌ अन्तर्यामिण द्राक्‌ 
अनुपश्यति सम्यक्‌ पयति, ततः तदा सर्वस्याप्येकालकलज्ञानात्‌ न विञु- 
गुष्सते । सवैवस्तुषु निन्दा न प्रवर्तत इत्यथैः ॥ १५ ॥] 


यसात्‌ -- परिवर्तते । यखात्‌ मूतमम्येशनात्‌ परमातनः अर्वाक-- 
तदन्यविषय एवेति यावत्‌ --- कत्म संवत्सरः स्वावयवैरहोभिः परिवर्तते 
परिच्छेदकत्वेन वर्तते । य आत्मा संवस्सरमासादिलक्षणक्रारुपरिच्छेदातीत इत्यर्थः | 
त॑ देवाः -- अमृतम्‌ । ज्योतिषां ज्योतिः प्रकाशकानां प्रकाशकम्‌ , अमतं 
कारापरिच्छि्नम्‌ , आयुः सरवप्राणिप्राणनहेतुमूतं तं ह देवा उपाक्षते । देवो- 
पाप्य तु तथ्येवेत्यथः । उक्तश्च न्यासैः, “ च्योतिषि भावाच्च › इति सत्र, 


परमात्मानुभाविनां प्रपचानुभवोऽपि सर्व्रकारभव्यः समस्तीति दर्शयन्‌ तत्र त्वरयति 
यदैतमिति । अनुपद्यतीलयस्य निरन्तरं परयति , दशनसमानाकारङ्ञानविषयीकरोतीलय्थैः | 
यदेयस्य तच्छब्दसपेक्षत्वत्‌ ततत इयस्य तद्यथ उक्तः । लुगुप्साविषयपदाथांस्तु सर्व- 
वस्तुषु इति दर्विताः । अङ्ुष्ठमान्न इति मन्त्रे तु क्डधीते तत इस्याथीन्तरामावात्‌ 
जुगुप्साविषयपरलत्वम्‌ । 


. परमात्मानं प्राप्तानामख्तत्वं कथमि त्र तसखागतत्वात्‌ तदिल्युपपादयति यस्सादिति । 
¢ काठ स पचते तच्र न कारुसन्र वै प्रभुः * इति हि सरन्ति । . च्योतिरेबोपासत इति । 
उच्यते चीपरि्दिह (७-३-२.) ‹ ते देवाः सत्यमेवोपासते › इति । मनुष्येषु केचित्‌ देवानपि 
परदेवतानुद्धथोपासीरन्‌ ; देवास्तु न तथेति भावः । उपासने कथं निष्पद्यत इत्र मुख्यप्राणस्ये- 
न्दरिथाणाश्च वशीकरणात्‌ निष्पद्यत इति सर्मोपनिषरसंमतम्ं दयितं ऽ्योतिषां ज्योतिरायु- 
रितयु्ठम्‌। आयु्शन्दसादचयादेव ऽयोतिषामिति इन्द्रियपरं सिद्धम्‌ । 

43 


३५४ ओरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.दहत्रा.४, 


यसिन्‌ पश्च पश्वजना अकार्थ प्रतिष्ठितः । 
तमेवमन्य आत्मान विद्वान्‌ बह्मामतोऽगृतम्‌ ॥ १७ ॥ 


“देवा एव भयोतिरुपासते इति व, देवा ज्योतिरेवोपासते इति वा वाक्यभङ्गी 
स्यात्‌ । तत्र न प्रथमः कल्पो युज्यते ; मनुष्याणामनधिशारपसङ्गात्‌ । तसात्‌ 
उग्रोतिरेवोपासते इत्यथः ` इति ॥ २६ ॥ 


यस्मिन्‌ -- प्रतिष्ठितः । पश्चजनसंज्ञाः पञ्च , आकाशश्च यत्र प्रति- 

षित इव्यथः । अल्लाकाशरन्दो मूतान्तरस्याप्युपलक्षकः । पूरवसिन्‌ मन्ते; 
“ उयोतिषां ज्योति › रिति ष्ठयन्तन्योतिरचब्दस्याथनि्णायकपपिक्षलात्‌, अत पश्च- 
जनराव्दस्यप्यथनिणायकान्तरसपिक्षताच, पञ्चतसंख्यान्वययोग्यानि ्योतींषीन्धि- 
याण्यवेत्यवसीयन्ते । उक्तश्च व्यासः -- तयैव पञ्चसंख्यया विशोषिततवात्‌ 
पञ्च्सस्यज्योतिरन्तरप्रसि द्धथभावाच्च परिरोषेणेन्वियस्रावगम › इति । तमेवमन्य 
आत्मानं विद्वान्‌ बरह्मामूतोऽग्रतम्‌ । तादशमाप्मानम्‌ अमृतं ब्रह्त्येव॑विद्रान्‌ 
अन्यः पूवेमन्त्रे उपासकतवेनोक्तदे वेभ्यो ऽन्यो मनुष्योऽप्यसृतो मवतीत्यथेः ॥ १५७ ॥ 


पथ पद्वजना इति । पदड्लजना इयत प्रतिष्ठिता इति विपरिणमस्यापकषैः । अत्र 
शङ्करे, गन्धी. पितसे देवा अघुरा रक्षापि परश्चजना उक्ताः । निषादपश्चमा वा चत्वारे 
बणोः पञ्चजना इति च । सोऽयं निरुक्ते संदिष्य प्रदर्तिवोर्थः । एवं चतारो वणौः संकर- 
जातिरचेति परञ्च नशः भश्चजनाः स्युः; ‹ स्युः पुमांसः पचजनाः ` इतिं पश्चजनपदश्य मनुष्ये 
क्ट्वा 


शारीरके तु पव्चपशच्चजना इति सांट्यपंमनपश्चत्रिंशतितच्छप्रण पूर्वैपक्षीकृय इन्दरियमहण- 
मुत्तरमन्त्रानुसारात. सिद्धानि संखमोपसंम्रहाधिकःणे । अत एवं ज्योतिषामिति पूवेमन्त्रे, 
भत्र पञ्चेति च न सूयैनक्षत्रचन्दरविदयुदग्निरूपरणप्‌ , ^न तत्र सूर्यो भाति न चन्द्रतारफ 
नेमा वियुतो भान्ति कतोऽयमग्नि' इटयायुक्तनां पञ्चानां ज्योतिषां अरहणम्‌ । कथं पुनरेषा- 
मेबाथीनां सूम्रेऽदक्िरिति चेत्‌ ~ एतत्सैनिराक्ररणेन पश्चविंशतितच्वपरतया पूर्वपक्षः कत्त दत 
मन्यताम्‌ । छन विनिगमनाविरह कल्प्यमन्यत्‌ प्रविद्धथतीः ति न्यायात्‌ पशवर्विशतितत्व- 
हणम्‌ ; सर्दभरतिष्टलकूपमडार्थखभाच्च तथेति पूवैः पक्षः कल्प्यार्थखीकरे पूोतरमन्त्रसंगतार्थं 


अ.६.त्रा.४.। बृहृदारेण्यकोपनिषत्‌ ३५५ 


परत्वकल्पनं ज्याय इति इन्द्रियपरत्वं स्ीक्रियताम्‌ । सांख्यमतस्नीकरे, (आकाशङच प्रतिषितः 
इति एथगुक्लयाययोगात्‌ । अथ तर्हि, (पश्च पश्च जना' इति पश्चविशतितचष्पप्रप्चमुखेन भोग- 
प्रदकेनम्‌ । आाद्यश्च इति मोक्षस्य । तदुभयं यस्मिन्‌ जीवात्मनि प्रतिष्ठितमिति सांख्यार्थोऽस्टि- 
ति चेत्‌ - तदप्यनुपपन्नमेव ; जीवस पञ्चपश्च जनान्तमैततया तदन्यस्यैष प्रति्ठास्थानत्वौचित्यात्‌ 
आकाश॒ इति परमन्योमप्रहणेन परमात्मनि उभयविभृतिग्ररिष्टातस्येव मन्त्र्धताक्घल्पनख 
ततोऽपि उयायस्वात्‌ ¦ अतः पूर्बोत्तरानुगरणस्वीकार एव युक्त इति सिदधन्त इति । 


ननु स॒पतष्यादिपदवत्‌ पश्चजनपदं संज्ञ, ! दिकृसंद्ये संज्ञाया ` मिनि सूत्रादिति कथम्‌ । 
सपर्षिपदस्येव, पश्चजनपदस्य इन्द्रियहूपाथे ऊुत्रापि प्रयोगामावात्‌ । अनादिभ्यवहारं विना 
संज्ञातवकल्पनस्यायुक्तत्वात्‌ । तदपेक्षया पश्चजनपदेन प्रदिद्ध मनुष्यरूपरूव्यर्थग्रहणश्योचितत्ात्‌ । 
इन्द्रियषिवक्षाया भवस्यकत्वे च जनसर्बान्धितया ल ्षणया तदुदणप्यैव युक्कलवात्‌ । अस्तु वा 
पचि विस्तारे इति धातोः पश्वशब्दो विस्तृतपरस्सन जनशब्दषिवक्षितेन्द्रियषिरेष्रणमिति 
चेत्‌ ~~ 

उच्यते | पश्चजनराब्दो मनुष्ये खटः । भत एव तत्रावयवा्थानपेक्षणान्न समासः । इह 
तु पश्चजनरब्दः भन्तोदात्तान्यानुदात्तश्चवणात्‌ समारखूपः । तत्र पश्चश्चब्दस्य पचि विस्तार 
इय्थापिक्षया संख्याक्पा्थं एव प्रसिद्धिः, अन्वयौचिल्यञ्चेति संख्यावाचकेन समासो युक्तः । 
एव, "दिकृसंख्ये सज्ञायाम्‌ ' इति संज्ञात्वं सिद्धम्‌ । न चप्रयोगः, ° पञ्चानां तवा पञ्चजनानां 
यन्त्राय धन्नीय गृह्णामीति श्रवणात्‌ । तदत्राथविशेषजिक्ञासायां यरवराहाधिकरणनयेन इहय- 
पूर्वोत्तरमन्तरपवाक्यसेषवशादिन्द्रियरूपाथावधारणमिति न कसविद्थान्तरस्य प्रसक्तिः । 


तेषां माध्यन्दिनोक्तरीद्या पश्चत्वम्‌ | जनत्वश्च जायमानतया, जनशब्ददाकयार्थमनुषध्य~ 
सबन्धित्वाहक्षणया वा। इद्धियेष्च जनवाचिपुरुषपदप्योगः, ते वा एते पच्च व्रह्मपुरषा ` इतिं 
छन्दोग्योदाहरणेन श्ा्करभा्ये दर्दितः । भत एव द्रमिडस्‌र थोऽपि इन्द्रियाणि पुरुषत्वेन गरदीत्रा 
्रतिमुपहयम्ति, "आवि तै एवर्‌ कुमेक्छम्‌' इयादितः ¦ शांकरे गन्धवादि९ पाथान्तरवणे- 
नश्च पूवैव्याष्यानुरोधात्‌ । खमतं तु सृतराजुरोधेन पश्चजनशब्दस्ये^िदयपरत्मेवेति ज्ाकरसूत्र- 
भाष्ये व्यक्तम्‌। परंतु तत्र माध्यन्दिनिशाखागायुत्तरमन्त्रोक्तविधया इन्द्रियपश्चकं पश्चजनक्ष- 
ब्दारथः | कण्वश्चाखाधामुत्तरमन्त्रोक्त प्रागादि वतुऽकं पू्रेमन्त्रोक्तं ज्योतिश्चेति पश्च कं तदथं ईति 
तट्रतिः। ज्योतिक्वेदम्‌, ‹ ज्योतिषां उ्योतिः"इयत्र षष्ठयन्तज्योतिःपदकिक्षिते सूयोदिञ्योति- 
रिति कृट्पतरः ¦ श्रीभाष्ये ठु, "न शच खमिदेनाथेमेदः, ज्योतिषामिति षटधन्तस्येन्द्रियरूप- 
ज्योतिःपरतया माभ्यल्दिनसमानार्थत्वसंभवात्‌ । तथाच कण्वे प्राणरूपत्वगिन्द्ियं चक्षुः श्रो 
मनः तदितरज्योतिरवेति पश्च पश्चजनाः' इति विवक्षितम्‌ । भायुदशब्दसमभिव्यादाराच उयोति- 
शमिति इनिद्ियप्रहणमिदयवोचाम | 


२५६ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.६.त्रा.४. 


प्राणस्य प्राणदुत चश्षुषश्वक्षुरुतं श्रोत्रस्य श्रोत 
मनसो ये मनो विदुः, ते निचिक्युत्रेह्य पुराणमग्यम्‌ ॥ १८ ॥ 
पथ्चजनरब्दनिर्दिष्टानि अयो्तीषि कानीदयपेक्षायामाह प्राणस्य -- 
पुराणपश्यम्‌ । अत प्राणब्देन स्परेनेन्दरियं गृह्यते ; वाय्वाप्यायितत्वात्‌ 
स्पाशनेन्दियस । सुरुयपराणस ज्योतिद्छब्देन प्रददोनायोगात्‌ । चक्षुष इति -च्षु- 
रिन्दियं गृह्यते । भततस्येति भेतरद्धियम्‌ । मनस इति मनो गृह्यते । समनप्रक- 
रणे माध्यन्दिनशखायाम्‌ , ‹ अन्नस्यान्न ' मिति पात्‌ , ‹ अनुक्तमन्यतो प्रह्म ! 
मिति न्यायेन तदपि गृह्यते । सूवितश्च, “ उयोतिवैकेषामसत्यन्ने ' इति । अन्न 
शब्देन चान्नसंबन्धिनो; ्राणरसनयोः तन्तेण अहणम्‌ । अन्नेन घ्राणस्याऽऽप्यायि- 
तखरक्षणसंबन्धः, रसनस्यान्नमक्षकतयाऽन्नसंबन्ध इति द्वयोरपि हणम्‌ । एतत्‌ 
सवं भाष्यश्चतप्रकाशिकयोः स्पष्टम्‌ । एवं भरकारकत्वेन ज्योतिश्छल्दितलक्चक्षुरा- 
दीन्द्रियाणामपि [ ज्योतिः ? ] खक्चक्चुरादिषत्‌ प्रकाशकम्‌ - तेषां तत्तद्विषय- 
गरहणदचक्त्याधायकमित्यथेः -- एताहद ये जनन्ति, ते पुराणं पूर्वखितम्‌ 
अग्र्यम्‌ अमरे = उर््वेमपि खितं ब्रह्म परं ब्रह्न निचिक्युः निध्धित्तवन्त 
इत्यथः 1 
इदश्च चिन्तितं समन्वयाध्याय चतुर्थे पादे । तत हि -- “ यिन्‌ 
पश्चपञ्चजना आकाशश्च प्रतिष्ठितः › इति वाक्ये पश्वलविरोषितया पञ्च 
संख्यया - पञ्चविशतिसंस्यप्रतीतेः सांस्यस्पृतितिद्धत्रह्मात्मकपन्चविंशतितत्वपरतिपाद्‌- 


एवमिह उयो तिषामिव्युक्तसय, पश्चजना इय चैक्यख संभवतो ऽपरिलागा्थमेव माध्य- 
न्दिनशाखायां प्राणस्य भ्राणनित्युक्तं पश्चकमन्यारो नेभ्यते | मन्यथा हि अनेकशरुतिसुऽसिद्ध 
मुद परप्राणमनोवाकृचधुःदोचूपोपकरणपश्चकमेव तत्र सुवच खात्‌ ¦ अन्नमिति भन्नसंबन्धि- 
जिह्वास्थवागिन्दियम्रहणसंभवान्‌ । भतो वागिन्दिय ज्ञानहेवु्चब्दहेवुत्वेऽपि साश्चात्‌ ज्योतिष 
मावात्‌ अन्नपदेन ज्योतिषोः प्राणरसनयोर्विनिगमकाभावत्‌ तन्त्रेण हणम्‌ । भत एव प्रणपद- 
सख मुख्यप्राणरूपार्थत्यगेन त्वक्परतम्‌ । स्थखन्तरेषु प्राणपदेन प्राणम्रहणगेऽपि इदान्नपदेन लरचो 
म्रहणयोगात्‌ घ्राणस्य मरह्मत्वत्‌. वक्परतखोकारः। तत्‌ सिद्धं कल्प्यार्धस्वीच्छरे पूर्वोत्तरवाक्य- 
शखान्तराजुगुणं कल्प्य एवार्थः स्वीक मुचित इति । 

पुराणमभ्यमिति । पुराणमिति स्वेपूर्वकरसंबन्धः, अभ्रयमिति सर्मेष्वकाररसबन्ध- 
शोत इति भनायनन्तत्वधिद्धिः 1 








अ.६.ब्रा.५.। बृहदारण्यकोपनिषत्‌ ३ ५९७ 


कमेवेदं वाक्यमिति पूषपक्े प्राते उच्यते -- ५ न संख्योपसंगहादपि नाना- 
मावादतिरेकाच्च ” । पश्चविंदातिसंस्याप्रतीतिवदशादपि न सांख्यामिमततत््वस्वी- 
कार्‌: ; नानाभावात्‌ = नानालाव्‌ । भिन्नलादिति यावत्‌ । सांख्यामिमताब्रह्मा- 
त्मकपञ्चविंशतितत्तवेभ्यः, "यसिन्‌ पञ्च पञ्चजनाः ' इति ब्रह्माधारकतया ब्रह्माम- 
कत्वेन प्रतिपाद्यमानानां तत्वानां भिन्नत्रादित्यथेः । अतिरेकाच्च । / यिन्‌ पञ्च 
पश्चजना भाकाराश्च प्रतिष्ठितः › इति वाक्ये यसित्नित्याधारतया निरदिं्टस्यास्मनश्च, 
¦ आकाशश्च प्रतिष्ठित › इत्याक्राशस्य च प्रतिया्नेन सप्तविंशतितच्वपरतीतेश्च न 
सांख्मतप्रत्यमिज्ञानम्‌ । “ न संख्योपसंग्रहाद्रपी ' त्यपिशब्दात्‌ , वस्तुतः संख्यो- 
पसंग्रहोऽपि नासि ; पच्चमिरारव्धसनूहपच्चकरासंमत्रात्‌ । न हि तन्तप्रसिद्धषु 
तत्त्वेषु पश्चयु पश्चत्वसंख्यानिवेशनिमित्तं जात्यादिक'मसि । न च पच्च कर्मद्धि- 
याणि, पञ्च ज्ञनेन्धियाणि, पञ्च महामूतानि, पश्च तन्माल्ाणि, अवशिष्टानि पञ्च 
स्यवान्तरसंस्यानिवेशनिमित्तमसयेवेति वाच्यम्‌ -- काशस्य एथङ्निर्देशेन पश्च 
भरारन्धमहामूलपमूह सिद्धेः । अतः पञ्चजना इत्ययं समासो न समाहारविषयः | 
भपि तु, ‹ दिक्संख्ये संज्ञाया › मिति सज्ञाविषयः । * अन्यथा प्च पञ्चपूल्य इति- 
वृत्‌ पञ्च पञ्चजन्य इति स्यात्‌ । ततश्च, ‹ सप्त सप्तष॑योऽमलाः ° ! इतिवत्‌ ‹ पश्च 
पञ्चजना ! इति निर्देश उपपद्यते । 

के पुनस्ते पञ्चजना इत्यत्राह, “ प्राणादयो वाक्यदोषत्‌ ?› । " प्राणख 
भाण ' मिति वाक्यरोषशरुताः प्राणच्चुदधरोतरान्नमनोखपाः पञ्चाथ अक्सीयन्ते । 

नन्वेवं काण्वानामन्नपाठामावात्‌ कर्थं पश्चपञ्चजनप्रतीतिरित्यत्राह ५ ज्योति- 
वेकेषामसत्यन्ने ” । एकेषां = काण्वानां पाठे असति अनने, ' तं देवा ज्योतिषां 
ज्योति › रिति प्रक्रमश्चुतषष्ठन्तज्योतिद्छन्दादेष पञ्चजनराब्दितानि इन्दियाणीत्यव - 
सीयन्ते । ग्योतिश्यष्दस्याप्यथनिर्णायकसपिक्षलात्‌ , पञ्चजनशब्दस्याप्यर्थनिर्णा- 
यकसपिक्चवात्‌ परस्पराकाक्षावरोन पच्चल्संस्यायुक्तनि प्रकाशकतया उयोतिश्छन्दि- 
तानीन्द्ियाण्येव पञ्चजना इति खित्‌ । प्रङ्ृतमनुसरामः ॥ १८ ॥ 

1. निमित्तमियादिकं. कृ. %. अन्यथा प्च प्रश्चजनो इति स्यात्‌ , क. 3, सप्तयो 


[1 शा 2 ए त ए 


अपिशब्दादिति । अख, इति गम्यते ` इति रोषपूरणेनान्वयः । अवसीयन्ते 
इति । पश्चज्नाः प्राणादयोऽक्सीयन्त ईयः | 





२३५८ श्रीरङ्जरामानुजसुनिविरचितभाष्ययुक्ता [ अ.६.्रा.४. 


मनसैवायु द्रष्टव्य नेह नानास्ति किशन । 
मृत्योः स सृत्युमापोति य इह नानेव प्यति ॥ १९ ॥ 


तज्ज्ञाने साधनमाह -- मनैवानु द्रष्टभ्यम्‌ । अनु पश्चात्‌ । श्रवण- 
मननानन्तरमित्यथेः । मनसैव द्रष्टव्यम्‌ । दशनसमानाकारस्पृतिसन्ततिरूपध्याने 
विशुद्धेन मनसा संपा्यमिव्यथैः । नन्वेकष्यालमनः पञ्चजन - भूताकाशा्याधारतव 
न सैमवेतीति मन्यमाने प्रत्याह नैह नानासि किश्चन । इह द्र्टग्ये ब्रह्मणि । 
नानाश्चब्दो मावमरधानः । नानाल्मित्यर्थः । "यस्मिन्‌ पञ्च पञ्चजन ! इति मन्त - 
निर्दिष्टे आत्मनि किञ्चन नाना न्ति; मेदलेशोऽपि नाप्तीत्य्थैः । मृत्योः स 
मृत्युमाप्नोति य इह नानेव पयति । इवशब्दः अस्पाथेः । इह निषिर्परप्चा- 
धारभूते आत्मनि अल्यमपि नानात्वं यः पयति, स मृत्योथूल्युभा्रोति संसारात्‌ 
वसारमामोति । अत्यन्तं संसारमामोतीत्य्थः । 





एवं तावन्‌ ब्रह्मण स्रैखषटरल-सवाध्रा त~-सर्वेनियन्तृत्व-मवैकाटसव न्धत्तानि उक्तानि । 
एवमनेद्खी कृ कतिपयांशमात्रस्तवन्धित्वस्वी कारेण नानात्रह्माश्रयय दोषमाह मनसेति । एत्रकारः 
दशेनत्वादिदं चाश्ुषमिति मतिव्युदासार्थं ¦ किव्वनेति पदम्‌ उक्तेषु छटत्वादिरूपेषु धर्मेषु न 
किचिदपि धर्मं॒गृहीत्वा एकस्मिन्‌ ब्रह्मणि सवैनबन्धामावं उस्रेष्य इति ज्ञापनार्थम्‌ । 
उत्ताराधं इवशब्दोऽप्येतदाक्ञयः ' अयं मन्त्रः कृठबह्कयामपि । तत्र, 'मनतेवेदमापतम्यमिति 
मेदः । तत्र॒ करवां पूवैमन्त्रे, “दहामुत्र , च स्थितं ब्रह्मकमेव (इद जन्मनि जन्मान्तरे 
च, इहसतेके खगौदिलोके च ब्रहमकमेव) इति विबो-य सवैप्रप्रेण ब्रह्मण एकयम्‌ , गनेकत्वा- 
मावौऽनेन मन्त्रेण प्र्ययादि । मन्त्रोऽगरननन्तरमन्त्र्च परमार्थप्रकाडिका यमप्यस्माभि- 
व्याख्यातः । एवमप्यथः सं मत्रति ~ इं जगति छिक्छन किमपि वस्तु नाना बरह्म विना न्ति । 
सर्वै ब्ह्माएुथग्भूतमियर्थः । नामेति विनाथंव्ययमिति, 'पथग्विनाननामिस्तृतीयाऽन्यतरस्याप › 
इति सतोऽपि ज्ञेयम्‌ । एवै वाुदरष्टव्यम्‌ = जगत्‌ स त्रह्मरूपैकवस्तुरूपेगेव तदष्थग्भूट- 
तथैव द्रव्यमिति । एवं सवीपरथग्भूताधारत्वौपयिकान्‌ त्रह्मगतान्‌ पिशेषानाह एतदप्रमेय- 
मिलादिनेति । संगृदीतश्चैतन्पन््ररथोऽस्माभिः प्रीवेङ्केशकस्याणचरिते - 


इहास्ति यद्‌ क्ष विना न कश्चन प्रवादतो यन्न प्रथङ््‌ न कर्यैतः | 

तदन्तजन्मस्थितिदेदुरग्ययं मयीश्वरेऽन्यत्र च सत्‌ परं भवान्‌ ॥ (३. २१) । 
ब्ह्मान्याप्तं किमपि नास्त, कत्पमेदेन ख्टथादिकायैमेदेन बा ब्रह्म अनेकं न भवतीति, 
` "नेह नानास्ति छिद्ने ` ति भरखथेः भत पू्ोधैन बेदितः। 


स.६.ब्रा.४.] बृहदारण्यकोपनिषत्‌ ३५९ 


अस्य वाक्यस्य परेरप्येवमेव व्यारुयातताच्चात वाक्ये प्यश्चमिथ्यालपतिपा- 
दनप्रघ्याश्चा काया । विज्ञनमात्रासिखनिरासिमिः, ““ नाभाव उपरुन्षेः » , ““वैध- 
म्याच्च न स्वप्रादिवत्‌ ”, “८ न मावोऽनुपरुन्धेः " इति सूत्रैः, सर्व ुन्यवनिरा- 
सिना, “ सर्वथाऽनुपपत्तश्चे ! ति पूत्ेण च प्रपन्चमिथ्यात्ववादस्य निरखतवाचच । 


ततर हि -- विज्ञानमेव तत्वम्‌ ; नान्थत्‌ परमाणुसमुदायषपं तदार 'ब्धावय- 
विख्पं वा कश्चिदस्ति ; परमाणुनामपामाणिकलात्‌ । तेषां क्षणिकानां सुदाय 
मावासंमवत्‌। निर्यत परमाणुषु सैयोगस्य व्याप्यवृत्तित्वान्याप्यवृक्िलविकस्प- 
दुःखतवेन अवयवेष्ववयनिनः छसस्नैकदेशविकल्पदुःसखःेन च परस्परसैयुक्तव- 
यवतदाश्चितावयव्यत्तमवाचच । ` बाह्या्थानामान्तरविज्ञानसंबन्धानिरूपणेन तद्धिष- 
यत्वासंमवाच्च ; संबन्धे विना विषयत्वे सर्वैविषयाणामेकसिन्नेव विज्ञानेऽवभास- 
प्रसङ्गात्‌ । न च बाह्याथामवि नील्पीतादिज्ञानानां निरालम्बनःवापातः ; ज्ञानाना- 
मेव नीर्पीताद्यक्रारत्वात्‌ । नीखदिकं ज्ञानामिन्नं ज्ञानोपलम्भग्याप्योपरम्भविष- 
यत्वात्‌ ज्ञानवत्‌ । व्याप्यतस्याभेदेऽपि संभवेन न इृष्टन्ासिद्धिः । नच 
नीरुतञ्ज्ञानयोरभेदे, अहमिदं जानामीति क्रियाकर्मकतैमावेनः मेदावभास- 
विरोध इति वराच्यम्‌-- तस्य द्विचन्द्रज्ञानवत्‌ भ्रान्तात्‌ । ठथाऽऽहुः -- 


“ ‹ सहोपरम्भनियमादमेदो नीख्तद्धियोः । 
मेदस्तु आन्तिविज्ञनिररयश्चन्द्र इवाद्रये ॥ 


‹ अविभागोऽपि बुद्धयासमा बिपर्यासितदरनैः । 
आद्यग्राहकसंवित्तिमेदवानिव रक्ष्यते ॥ ! 
इति । ननु सर्वैस्याप्यान्तरप्वे बाह्यलावभासः कथमिति चेत्‌ -- न - उपरि खितानां 
नक्षतादीनायुधतां मूमिष्ठसावमासवत्‌ बाह्तवावभासस्यापि अमत्वात्‌ । अपिच 
सम्भज्ञानै कुडयन्ञानमिययेवेरूपनज्ञानपक्षपातस्य ज्ञानगतं विरोषमन्तरेणानुपपत्तः 
अवरस्य विष्रयसाषूप्य ज्ञानस्याभ्युपगन्तव्यम्‌ । तनश्वा्गीक्ते ज्ञानगताकारे आकार- 
1, तषठन्ध, क. ५, बह्याथौनामि चारभ्य अवमासम्रसंगादिघन्त्य स्थन, 


‹ बह्याथानामनवमापप्रसं पात्‌ › इत्येतावदेव, क. रोये! २, अहं जनानीि क्रियाकते 
भाविन, क, 4. कृ, कोरो नायं शोकः । | 


६६० श्ीरङगरामानुजमुनिविरचितमाप्ययुत्त॒ = [अ.६.तरा.४. 


दरयानुपकमादपार्थिका बहिरथेकस्पना । स्वम्ादिवच्दे द्रष्टम्यम्‌ । यथा हि स्म- 
मायामरीच्युदकगन्धवेनगरादिप्रल्ययाः विनैव बाद्यर्थेन मह्यग्ाहकाकारा भवन्ति -- 
एवं जागरितप्रत्यया अपि । प्रत्ययत्वाविरोषात। कथं पुनः असति बाह्येऽर्थं प्रस्यय- 
वैचिच्यमुपपद्यत इति चेन्न -- वासनावैचिव्यस्यैव नियामकत्वात्‌ । अनादौ 
हि संसारे बीजाङ्करपत्‌ ज्ञानानां वासनानाश्चान्योन्यनिमित्तकत्वेन वेचिञ्यात्‌ । तसा- 
दमवो बाद्याथैस्येत्येथं प्रयवखिते योगाचारे पठत्याचायेः -- 


८८ नाभाव उपरव्धेः ?' । न खल्वमावो बाह्याथस्य युक्तः । कस्त? ' उप- 
ङन्धेः । उपरम्यते हि प्रतिधत्ययै बाह्योऽथैः सम्भकुडथादिः । न चोपरभ्य- 
म।नस्थेवाभावो युक्तः । यथा हि कथिद्भूञ्ञान एव मुजिसिद्धां तृिश्चानुभवन्‌ त्रयात्‌ 
८ नाहं मुञ्जे; न च तृप्यामी ' ति, तद्वत्‌ इन्दियसननिकरषण स्वयमुपलममान एव्‌ 
बाह्ममथैम्‌ , नाहमुपलमे ; न च सोऽस्ती ' ति व्रुवन्‌ कथमुपादेयवचनस्यत्‌ । ननु 
नाहमेवं जवीमि, ° नैवाथमुपलमे › इति; किन्तु ‹ उपरुड्धिन्यतिरिक्तं नोपटमे 
इति ब्रवीमि । बाढमेवं ब्रवीषि, [ निरङ्करावात्‌ ते तुण्डस्य । न तु युक्तयुपेत 
व्रवीषि । यत उपरुन्धित्यतिरेकोऽपि बलादथेस्योपगन्तम्थः ° ] उपरुन्धेरेव । 
न हि कश्चिदुपरन्धिमेव स्तम्भः कुडय वेद्युपलमते । उपरुन्धिविषयतवेनैव सम्भ- 
कुड्ादीन्‌ स्वे रोकिका उपरमन्ते | 

ननु बह्यसयथेस्यासेमव उक्तः । न । प्रमाणप्रवृच्यपतृतिपूर्वको हि समवा- 
सैमवो ; न तु सेमवासंभयपूर्विके प्रमाणप्रवृत्यप्रवृत्ती । यत्र यद्धि प्रलयक्षादीना- 
मन्यतमेनापि प्रमाणेनोपरभ्यते , तत्‌ संभवति । यत्त न केनचिदप्ुपलभ्यते , तन्न 
संमति । इह तु यथासं सेरेव प्रमाणे बाद्यो ऽथे उपलभ्यमानः कथम्‌, न सेभव- 


तीटयुच्यते । 


यदुक्तम्‌ -- स्वभदिप्ययवत्‌ जागरितप्रत्यया ` अपि वनैव बाह्यर्थैन 
भवेयुः, प्रययलाविशोषादिति, तलताह, “ वैमया्च न स्वमादिक्तु "| न 
स्मादिवत्‌ ° जागरितमरत्यया मवितुमहन्ति । कात्‌ ए वैधर्म्यात्‌ । किं पुन- 


1. बह्माथानामभावो न वु शक्यते । कुतः १ क. 2. $ण्डलितस्थने ‹ तदपि 
विदद्‌ ` इत्येतावदेव कृ, कोशे । 8. जाध्रस्र्यया . क, 


ञ.६.्रा.४. | बृह दारण्यकोपनिषत्‌ ३६१ 


्रैधम्यम्‌ १ बाधावाधी । बाध्यते हि स्वमरोपरुव्धं वसतु भ्वुद्धख -- ‹ मिथ्यैव मयो- 
पन्थो महाजनसमागमः । न बयस्ति महाजनसमागमः । निद्रादू(ग्खन तु मे मनो 
बभूव । तेनैषा आन्तिश्टभ्‌वे , ति । एवं मायादिष्वपि भर्वति यथायथं बाधः .. 
नैवं जागरितोपलब्धं स्तम्भादि कस्याश्चिदप्यवद्यायां बाध्यते । तत्रैवं सति न शक्यते 
वक्तुम्‌ , “ मिथ्या जागरितोपरन्धिः, उपरुन्धिवात्‌ स्वप्नोपरन्धिवत्‌ , इति, उभयो- 
रन्तरं स्वयमधुभवता । न च स्वानुमवापरापः भाज्ञमानिभिर्यक्तः कतम्‌ । तसात 
विज्ञानव्यतिरिक्तो बाह्यर्थाऽबाधितो ऽभ्युपगन्तव्य ' इति । | 
एवमेव सूत्रे व्याकुर्वतां परेशं प्रपन्चमिथ्यालवादः कथं संगच्छते । विरो- 
धात्‌ । नयु म विरोधः | ज्ञनाथेयोरमेदो योगाचाराभिमतः । वक्यं तु मेदमङ्गी 
कत्याथेमिथ्यासं त्रम इति चेन्न -- अ्थमिथ्यात्वस्यैव योगाचारामिमतलत्‌ । 
अन्यथा ज्ञानमिथ्यात्वाथसत्यलयोरन्यतरपरसङ्गात्‌ । ननु अथतुच्छत्वे तदभिमतम्‌ ; 
वर्यं तु तन्निरासेनानि्ांच्यत्वं ब्रम इति चेत्‌ -- तुच्छत्वमिति किमप्रतीते विव- 
क्षितम्‌ ; उत प्रतीतस्वेऽपि बाधाहेत्वम्‌ 2 न तावदपरतीततवे योगाचाराभिमतम्‌ ; 
सहोपेभनियमस तैरुच्यमानल्वत्‌ । द्वितीये तु शब्दवैषम्यमेव तेषां युष्माकश्च । 
परतीतस्रे सति वाधाैवस्योभयामिमतत्ात्‌ । अस्तु वा किच्िद्वैषम्य मवतां अन्थे- 
प्वम्यग्रन्थात्‌ , तदानीमपि सूत्र विशदम्‌ ; कारणदोषबाधकपत्यययोरनिवाच्य- 
पक्षेऽप्युपाधितवोपपततेरविरिष्टलत्‌ । न हि अनिवोच्यपक्षास्पीं कथ्विदुपाधिः 
सूततितः, व्यास्यातश्च ¡ अतत एतप्सूत्र स्व्याख्यानबिरोधोऽपि परेषां दुस्तरः । 


अथ -- : एतत्‌ स्वम्र्य कारणदोषबाधकमत्ययाम्यां वेषम्यमन्वाहुदयोक्तम्‌ । 
न च स्वभज्ञानोनां निर्विषयत्वम्‌ ; प्रत्ययसामान्यस्य नि्िंषयल्वासंभवात्‌ । अतो 
ज्ञानलदेतुरविषडश्च › इत्याहाचार्थः -- “ न भावोऽनुपरन्धेः › । केवरुखाथसनुन्यस् 
ज्ञानस्य न मावः संमवति । कुतः £ कचिदप्यनुपरुव्धेः । न हयकवरैकखा- 
ककल वा ज्ञानस्य कचिदप्युपरुन्धिः । स्वपज्ञानादिष्वधीश्वरख्टपदाथानां सत््रात्‌ 
नार्थदु्यतल्मिति ख्यतिनिरूपणमाष्ये प्रतिणदितम्‌ । किश्च स्ैषां ज्ञाननामथ- 
दम्यतवे, मवद्धिः साध्योऽप्य्थो न सिद्धयति ; निरारम्बनानुमानन्ञानसयाप्यथं- 


1. अवगन्तम्यः , क, 
46 


३६२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [भ.६.त्रा.४. 


शुल्यत्वात्‌ । तस्याथवस्वे ज्ञानस्य तत्ानकान्तिकेतलत्‌ युतरामथैशचन्यलासिद्धिरेवेति 
सितम्‌ । 

एवमसिन्नधिष्रणे ज्ञानातिरिक्तविषयासत्वनिरासेन विषया्यदा्यज्ञान- 
निरासेन च प्पश्चमिथ्यालं निरस्तम्‌ । अथ सर्वदुन्यवादनिरासेनापि प्रपश्च- 
मिश्यालं निरस्यत्याचायः -- 

अत्र सर्वशुन्यवादी माध्यमिकः प्रत्यवतिष्ठते -- शन्यवाद एव हि युगत- 
नतकाष् । रिष्यबुद्धियोम्यतानुगुण्येनाथाभ्युपगमादिना क्षणिकल्ादय उक्ताः । 
' विज्ञान बह्ार्थाश्च न सन्ति । शल्यमेव तत्छम्‌ । अभावापततिरेव च मोक्षः ' 
इत्ये बुद्धस्याभिप्रायः । तदेवे हि युक्तम्‌ । शल्यस्य अहेतुसाध्यतया स्वत- 
स्सिद्धेः। सत णव हि हेतुरन्बेषणीयः । तच्च सत्‌ भावादमावच्च नोत्य्ते । ततत 
भावात्‌ तावत्‌ न कस्यचिदप्यु्पत्िरष् । न हि धरदिरनुपमृदिते पिण्डादिके 
जायते । नाप्यभावादुयत्तिः संभवति । नष्टे पिण्डादिके ह्यभावादुत्यदयमान घटा- 
दिकमभावासकमेव स्यात्‌ । तथा स्वतः परतश्चोतयत्तिमै संभवति । स्वतः खोत्प- 
तावाताश्रयदोषप्रपङ्गात्‌ । प्रयोजनामावाच्च । परतः परोपत्तौ परत्वानिरोषात्‌ सर्वषां 
सर्थभ्य उत्पत्तिपरसङ्गः । जन्मामावादेव विनाशस्याप्यमावः । अतः शूत्यमेकं तत्त्वम्‌| 
अतो जन्मविनाशसदक्तदादयो अन्तिमाम्‌ | न च निरधिष्ठानभ्रमासंभवात्‌ अमा- 
धिष्ठानं किञ्चत्‌ पारमार्थिकं त्माश्रयितव्यस्‌ -- दोषदोषाश्रयलन्ञातृत्वा्यपार- 
मा््यैऽपि अमोपपत्तिवत्‌ अधिष्ठानापारमा्यंऽपि अमोपपत्तेः । अतः शून्यमेव 
तक्छम्‌ -- 

इति प्रापे उच्यते -- “ सर्वेथाऽनुपपततेश्च । स्वैथाऽनुपपततेः समैन्शूयतशच 
मवदमिप्रते न संमव्रति । कं मवान्‌, स्वँ सदिति प्रतिजानीते, असदिति वा, 
अन्यथा वा ? सर्वथाऽपि तवाभिप्रेतं तुच्छस्वं न संभवति । रोके भावामावश्चब्दयोः 
त्परतीत्योश्च विद्यमानस्यैव वम्तुनोऽवसथाविरेषगोचरत्वस लषकम्यायसिद्धत्वात्‌ । 
अतः, ' सवे शरद्य › मिति प्रतिजानता, सं सदिति धतिजानतेव, सस विद- 
मानखावखाविदोषयोगितेष प्रतिज्ञाता मवतीति भवदमिमता तुच्छता न कुतधि- 

प्रतिजानतेति। सरतेख्थः । अन्यथा अतिजानानेनेति पाठः खत्‌। = ` `` 


अ.६.ा.४.1 बृहदारण्यकोपनिषत्‌ २६३ 


दपि संभवति । किञ्च कुतश्चित्‌ प्रमाणात्‌ शुन्यत्ममुपरभ्य शून्यत सिषाधयिषता तख 
प्रमाणस्य सत्वमभ्युपेत्यम्‌ ; तस्यासते तु सवं सत्यं स्यादिति सवथा सवेशुन्य- 
तवश्चानुपपत्नमिति हि सितम्‌ । 


नन्वते निरतं तुच्छत्मेव ; न मिथ्यालमिति चेन्न । प्रपश्चमिथ्यात्वष्प- 
विषयस्य तत्साधकममाणस्य च सत्यलमिथ्यातविकस्पेषु सर्वथा प्रपञ्चमिथ्यालासिद्धया 
प्माणप्रमेयदौस्थ्यरूपस्ैथानुपपत्तिन्यायसाम्यात्‌। निरूपितन्चतव्या्िलिज्ञासाधि- 
करणे प्रपञ्चमिथ्यालानुमाननिरासभाष्यव्याख्यानावसरे । तच्छन्यावृत्तमिथ्यातवसय 
दुर्निरूपलवाच | 


तथाहि -- न तावत्‌ मक्ढभिमतं मिथ्याले प्रतीतत्वे सति बाध्य- 
तम्‌; राशश्रङ्गादेरपि प्रतीद्यदेरविरोषत्‌ । ‹ शब्दज्ञानानुपाती व््तुरन्यो 
विकल्पः › इति हि योगतूत्रम्‌ । यदि शशाशरज्गदि्न प्रतीयते, तर्हिं सयेतदनु- 
युक्तेन वक्तव्यम्‌ -- तदप्रतोतम्‌ , ` स्यातेनीसत्‌ ! इति भ्यतिरेकदृष्टाम्तमूमितया 
त्वया रथे निर्दिष्टमिति । अथ यदि प्रयक्षमतीततं विवक्षितम्‌ , तद्यमुमानादिप्रती- 
तस्यामिथ्याखपरसङ्गः । यदि तु प्रमाणप्रतीतततवं विवक्षितम्‌ , तर्हिं बाध्यघव्याघातः। 
अत एव त प्रतिपन्नोपाधौ बाध्यते मिथ्याखम्‌ ; श्रुद्धादिपरतिपस्युपाधो शशादविव 
श्ङ्गामावप्तच्वत्‌ । न च स्वसमानाधिकरणाभाक्मतियोगिलं मिथ्यालम्‌ ; षराद्यधि- 
करणदेशकालयोः तदभाव्ख व्याघातात्‌ । यत्त॒ घटाधिकरणे स्वापसमाध्योसद- 
प्रतीत्या तत्र तदमावसिद्धिरिति -- , तदप्यारामाल्म्‌ । तदानीं सत्खपि घरा- 
दिषु ज्ञानप्रसरद्वाराणामिन्दियाणामुपसंहरिण ज्ञानस्य विषयसंबन्धामावादेव तदप्रती- 
त्युपपस्या ततस्तदभावासिद्धेः ¡ अत एव सदसदनिर्वचनीयलं मिथ्याल्मित्यपि प्रसु- 
त्तम्‌ । असत्वेनैव नि्वेचनीयस्य मिथ्याथेस्य सदसदनिवेचनीयलायोगात्‌ । एतेन 
सत्तातयमेदकस्पनाऽपि सुद्रनिरस्ता। पारमार्थिकसत्वासच्ाभ्यमेव सवेव्यवहारोप- 
पत्तौ ग्यावहारिकपातिमासिकसत्तयोः कर्पनागोरवहतत्वात्‌ । अप्रामाणिकत्राच | 


यदप्यधिष्ठानपारमार्यज्ञोकारात्‌ शूस्यवादवैरक्षण्यं मृषावादस्येति , - 
तदपि मृषावाद एव । सर्वजगदभ्यातराविष्ठानमूतखाविद्याशवरुख तेः पारमाथ्या- 


३६४ श्रीरङ्गरामानुजमुनिविरचितमांष्ययुक्ता [अ.६्रा.४. 


न्गीकारात्‌ । तेः परमार्थतयाऽङ्गीकृतस्य तु कसचिच्छुद्वस्य जगदध्यासानधिष्ठा- 
नैतात्‌ । स्ैप्रमाणाविषयसख तस्य शशाविषाणादिसमानयोगक्षेमलाच । ननु न तख 
शदाविषाणसमानयोगक्षेमत्वम्‌; "द्वे वाव ह्मणो सूपे मूर्त्चमूर्तनचे› त्यारभ्यो- 
पन्यस्तसय मूतीमूतादिष्पस्य, सतैस्य च, “ नेति नेती ' ति निपेधेन सर्वैनिषेधाधि- 
करणत्वेन श्रुत्यैव परिरोषिततवादिति चेन्न -- तस्याः श्रतेः, “ पर्तैतावत््वे हि 
प्रतिषेधति ततो ब्रवीति च भूयः ” इति सूत्रोक्तन्यायेन ब्रह्मणः परिच्छेदनिषेधा्थ- 
कत्वस्य प्रागेषोपपादितवात्‌ । प्रमांणान्तराप्राप्तख ब्रह्मरूपतया स्वेनेवोक्तस्य सवस्य 
स्व(२)श्रत्या स्वयमेव निषेधायोगाचं । न च निर्विरोषस्य मिथ्यात्वे निरधिकरण- 
निषेधायोगः, मिथ्याभूतस्थेव तस्य मिषेधाधिकरणलस्य राशविषाणादेरिव परमते 
सुपपादलात्‌ । भसतोऽपि हि व्यतिरेकोदाहरणवं तेषामिष्टम्‌ । 


न च निर्विरोषसय मिथ्यालापदकनिषेधदाखमृम्यता । ' सवं शल्य › मिति 
ुद्धागमक्चनस्यैव निरविरोषनिषेधकसय सुरुमलात्‌ । न च बुद्धागमस्यापरामाण्ये शड्वये 
सर्ममिथ्यालवादिना ; आविधिकानां वेदानाश्चाप्रामाण्यस्येव तदिष्ट्वेन तन्मते 
पमाणमूतवचनस्थैव मृग्यवात्‌ । यद्वा, ^ द वाव ब्रह्मणो पे › इति पर्रतत्रहमषटप- 
निषेधक्रतया तदभिमते ‹ नेति नेति ! इत्यादिवचनमेव प्रङृतत्वाविरोषात्‌ ब्रह्मापि 
निषेधतु ; ° नेह नने › त्यादि वा । 


न्‌ च तन्निषेधाधिकरणदौषैटयम्‌ । माध्यमिकाभिमतस्य शून्यतत््वप्यैव तद- 
ध्यासाधिष्ठानलनिषेधाधिकरणत्वयोः संभवात्‌ । तसात्‌ मानान्तराप्राप्तजनगकारण- 
त्वादिब्रह्मधर्मपतिषेधे ब्रह्म कुतो न प्रतिषिध्येत । बहमव्यतिरिक्तस्य सर्वश्च खश- 
पतो निषेधे अखण्डाथवेदान्तवास्यगतयोग्यताया अप्यस्॑स्वेन तत्समसत्ताकसख 
वाक्या(वाक्यस्या)थेमूतत्रह्मणोऽप्यसत्वापातात्‌ । 


प्पशचस्य शराशरज्गादिवन्नस्स्वरूपत्वापाताच्च । नं च -- न स्वरूपेण निषेधं 
रूम; किन्तु परमार्थिकलाकारेणेति वाच्यम्‌ -- स्वरूपस्यानिषेधे अबाध्यत्रलक्षण- 
पारमार्थिकत्स्यापि सत्त्वेन तस्यापि निषेधानरैलात्‌। ननु सत्वनिषेध एव“स्छप- 
निषेधः । अतः “नेह नानास्ती › ति 'सत्वनिषेधात्‌ ` स्वरूपमपि निषिद्धमेव । न 
च्‌ तस्य निस््वहूपत्वे शयुन्यवादाविरोष इति वाच्यम्‌ -- ब्रह्मव्यतिरिक्तविषये 


अ.६.ा.५.] बृहदारण्यकोपनिषत्‌ ३६५ 
एकवेवानुद्रष्टव्यमेतदग्रमेथ धतरम्‌ । 


रुन्यवादाविरोष्येष्टत्वादिति चेन "य तर्हि, ०" नामाव उपर्भ्धे ११ रिवयधिकरण- 
विरोधस्य दुर्निरसलात्‌ । 


किंञ्च चैत्यवन्दनवाकयार्थस्येव, ° उयोतिष्टोमेन यजेत स्वगकामः ' हइत्यादि- 
वेदवाक्थाथस्यापि, ' नेह नने › ति स्वपतो निषे वौद्धशाश्चस्येव वेदानामप्य- 
प्रामाण्य तन्मते दुर्वारम्‌ । ' न च उभयोरसदथैत्वाविरोषेऽपि, ° ज्योतिष्टोमेन ति 
वाक्यार्थस्य बोद्धामिमतसावरृतिकप्तत्यव्ान'मिषिक्तभ्यावहारिकसत्यतस्याभ्युपगत- 
त्वात्‌ वरत्यवन्दनवाक्ये तसयाप्यमावद्विषम्यमिति वाच्यम्‌ -- व्यव्हारिकखस्य आपात- 
प्रतिपन्नखे सति योक्तिकनिरूपणासइखष्यतया तादृशश्च यथावसिता् - 
रूपलासंभवेन तद्विरिष्टाथेपरतिपादकवेदानामप्रामाण्यस्य अकामेनाप्यज्गोकरणीयत्वात्‌ । 


[कनो 


अपि च, "नेह नानास्ती › ति प्रप्चसत्तानिषेधपक्षे व्यवहारसिद्धाया एव 
तस्याः निषेध्यत्वेन तथाविधम्यावहारिकमातिमासिकसत्तानिषेधपरत्वमेवास्याः श्रुते- 
वक्तव्यम्‌ । ततश्च पैरै' प्रपञ्च पारमार्थिकसत्ताया अनङ्गीकारे सत्तारयशल्य्य तस्य 
तुच्छ्वमेवापततीति परेषां बैद्धवैषम्यं दुर्वचम्‌ । न च, " नेह षयोऽस्ती ' ति 
वाक्येन पारमार्थिकक्ततैव निषिध्यतामिति वाच्यम्‌ , ‹ नेह घटोऽस्ती ' ति वाक्येऽपि 
रोकमसिद्धसखस्थेव निषेद्धे युक्ततया सत्वान्तरनिषेधस्यासंमवात्‌ । इतरथा ‹ नेह 


५ॐ 


नानास्ती › त्यस्या श्रतेरमसक्तमतिषेषतापातात्‌ । उक्त्चामिघुक्तेः -- 


' वेदोऽनृतो बुद्धकृतागमोऽनृतः प्रामाभ्यमेतस्य च तस्य चानृतम्‌ । 
बोद्धाऽनृतो बुद्धिफठे तथाऽनृते यूयच्च बद्धाश्च समानसंसदः ॥ ' 
इति । इत्यरं प्रसक्तानुप्रसक्तया । प्रकृतमनुसरामः ॥ १९ ॥ 
एकयेवासु द्रष्टव्यमेतदग्रमेय श्रवम्‌ । अप्रमेयम्‌ अपरिच्छेद शुं 
निश्यं एतत्‌ सर्वमूतास्ममूते बरह्म एकधैव एकत्वेनैव अनु णादेः पश्चात्‌ 
द्रषटव्यमिधयर्थः । व्यासर्विस्तु, “ एकथेवानुद्रष्टव्यम्‌ । केषाच्चित्‌ सवनिष्ठल 
ब्रह्मन्यपरतन्तलं वा न मन्तव्यम्‌ ; अपि तु परमास्मपरकार (परतन्)तया एकरूपमेव 
1. नं च चैत्यं बन्देतेति वाक्याथीत्‌ ज्यति. क. 


२६६ श्रीरङ्गरामानुजसुनिविरचितमाष्ययुक्त [अ.६.ब्‌ा.४. 


विरजः पर आकाशादज आतमा महान्‌ ध्रवः ॥ २० ॥ 
तमेव धीरो विज्ञाय प्रज्ञां षते बाह्मणः । 
नानुघ्याया ` इद््छब्दान्‌ वाचो विग्लापर्ते हि तत्‌ ॥ इति । २१ 
1. नानुध्ययेत्‌ , मा, 





दरष्टव्यमित्यथे इध्युक्तम्‌ । ' नेह नानासि किश्चने › त्यत्रापि, " त्रह्मासकनानाल 
निषिध्यत › इत्यप्यक्तम्‌ । ` तदपि युक्तमेव; मदुक्तमपि ; एकार्थपयेवसायितात्‌ 
द्रयोरपीति द्रष्टव्यम्‌ । विरजः पर आकाशादज आत्मा महान्‌ धवः 
विरजः रागादिदोषरहितः आकाशात्‌ अव्यङ्ृताक्रशादपि प्रः । तस्यापि कारण- 
मूत इत्यथः । श्रवः सिरः । अनाची्यथेः । अजः उतत्तिरहितः । एवम्भूतो 
महानात्मा ॥ २० ॥ 


तमेव -- ब्राह्मणः । तादशमासानं धीरः प्रज्ा्चाटी विज्ञाय श्रवण- 
मननाभ्यां ज्ञाता प्रज्ञां निदिध्यासनं कु्वीतेदयथेः । अत्र ब्राह्मणग्रहणे द्विजते- 
रुपरक्षणम्‌ । यद्रा, ब्रह्माधीत इति ब्राह्मणः मधीतवेद दृव्यथः । नानुध्या- 
याद्वहून्‌ चब्दान्‌ । बहून शब्दान्‌ ब्रहमगुणानुवणेनरहितान्‌ नाुध्यार्यात्‌ न 
चिन्तयेदिन्यर्थः । तत्त प्रयोजने ब्रह्मविदो नाप्तीति हेतुमाह -- वाचो विग्ापनं 
हि तत्‌ । तत्‌ ` अत्रहषगुणवणेनादिकरन्दानुध्यानादिकं हि वाचो विग्छापनं 
विम्छानिसाधनम्‌; श्रमेकफरकमिप्यथेः । इतिर्मन्वसमापौ ॥ २१ ॥ 


1. तदष्यविरदम्‌ . ख. भ. ५. ततत्‌ वगचुध्यानादिक. ख. ग. 





तदपीति । ततक्षे इष्टेति जगत्परम्‌ । एकषैवानुदषटन्यमियनत्र इदमिति प्रकृतजगद्राचि 
विरशेष्यमध्यादारयम्‌ । स्वपक्षे हदति प्रकृतपरम्‌ । उत्तरश्टोके चानध्याहारेणोत्तरेगैवाक्यता । 
श्रीभाष्य तूभयाचुकूलम्‌ । भतुपेक्षयश्वास्मदनुकूलं परन्याद्यानप्‌ । 

उक्तमनुदशनं विज्ञाय प्रज्ञां कुर्वीतेति विद्वन्‌ प्रकृतब्रह्मातिरिक्तविषयवैराग्यविधानेनं 
पारमैकान्त्यं शिक्षयति तमेवेति । नानुभ्यायेद्‌ बहून्‌ शब्दानिति । परमात्मानुमवानुपयोगि- 
काव्याटप ~ कर्कशततफे ~ काल्पनिकव्याकरणादिपरि्रमः कामान्तरसाधकमेदिकलोकिकव्यापा- 
रवद परिहाय इतिं भवः ! तथाव ॒युण्डकम्‌ , तमेवैकं जनथान्यो वाचो वियु्वये' ति | 


अ.६.्रा.४.। बृहदारण्यकोपनिषत्‌ ३६९ 


स घा एषं महानज आतमा, योऽयं विज्ञानमयः प्रणिषु य एषोऽन्त- 
हैदय आकाश्चस्तस्मिञ्छेते, 

सत्रा एष - शेते। स॒ एषः प्रडनिर्दिष्ठः अजं आलम ‹ अज 
आत्मा महान्‌ भ्रुव › इति योऽय निर्दिष्ट आत्मा) ` अयम्‌ ; ‹ कतम आत्मा 
योऽयं विज्ञानमयः प्राणेषु इबन्तर्ज्योति ' रिति पूर्वनिरदिंषटो यः तसिन्‌ जीवासनि 
रोते । तदन्त्यामितया वर्तत हत्यर्थः, अत एवोत्तरल, " आत्मन्येवात्मानं 
पदयती › ति वक्ष्यति । अत्र हृ्न्तरि्ख व्याल्यान य एषोऽन्तहेदय इति । 
ज्योतिसतस्य व्यास्यानम्‌ आकाश इति ; ज्योतिराकाशशब्दयो; प्रकाशक 
लार्थकसेनेकार्थकलात्‌ । अतोऽत्ाकाशचशब्दो जीवपर एव । 

ननु “ कामादीतरत्र तन्न चायतनादिभ्यः?” इत्यधिकरणे, ““ वाजकनेयके 
तु आकादो शयानस्य वशितवादिश्रवणात्‌ तख शयानस्य परमल्मित्वे सति तदाधारा- 
मिधायिन आकाशशन्दस्य, तान्ते युषिरं सृष्ष्म'मिति हृदयान्तरोतस्य दुषिरशब्द- 
वाच्यस्याकारस्यामिधायकःवमवगम्यते ' इति भाष्ये श्रुतपकारिकायाच्चाताकार- 
शब्दस्य मूताकाश्परत्वै समर्थितमिति(भिव) प्रतीयते । अतः तद्विरद्धमिदमिति 
चेत्‌-मैवम्‌ । ' दहरोऽसिन्नन्तर आकाशः ' इति छान्दोग्यगताकाशशब्दस्येव 
अलरत्याकाशशब्दस्य परमासपरतं नास्तीव्यतैव माष्यादितासर्यात्‌ । 

1, अगं परमात्मा, " विज्ञानमयः प्राणेषु -- क. 





स बा एष महानज इति । एतद्रा्णान्तश्रूयमाणवाकयद्रयवत्‌ वाक्यमिदं विज्ञान- 
मयस्य जीवस्य महदमेदबोधकं प्रतीयत इति जीवो नाणुः, ईत महानित्याशद्कय भत्र परमा 
त्मैवोच्यते, न जीव इत्युक्त सुश्च, “नाणुरतच्छतेरितिचेन्नेतराधिकारात्‌ ” इति । वाक्यश 
महतः परमात्मनः (आकाश्षक्षयानत्व) स्ेवदितायरथं विधायकम्‌ । योऽयं विज्ञानमथ इयादिकस्तु 
सिद्धानुवादो न व्रिधायकः | तत्र यथा वि्ञानमयामेदोऽत्र सर्वैथा न प्रतीयते, तथा स्वयं भ्य 
योजना छरा | थोजनान्तरेषि प्रमाणान्तरतो जीव्रह्मणोभेदस्य संप्रतिपन्नत्वात.योऽयं विज्ञानमयः 
माणेन्वितिु्यामुख्यसवेप्राणातिरिक्तविज्ञानमयजीवषूपो यः स॒ महानात्मेति विज्ञानमयान्तया- 
मित्युक्त, विज्ञानमयेक्यमेव प्राप्तमनूयते । न केवरं श्रुखन्तरम्‌ , श्रौतस्ास्य जनकयज्ञवल्क्य- 
सवादस्योपवरहणभूतं महा "रते जनकयाज्ञवत्क्यप्वादभचशत्याप्येवम्‌ । यथा -- 

'अन्यश्व शाश्वतोऽग्यक्तस्तथाऽन्यः पश्चविंशकः | 
तलस्थं समनुपश्यन्ति तमेकमिति साधवः ॥ 


३६८ श्रीरङ्गरामानुजमुनि विर चितमाप्ययुक्त [ अ.द.बा.४. 
सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः; 

केचित्त -- ‹ माष्यानुरोधात्‌ अन्तहृदये यो मूताकाशचः, तत विज्ञानमयः 
महानात्मा शेत इत्यर्थः । असन्‌ प्रकरणे, ‹ परजञिनामना संपरिष्वक्त. ', प्राजञेन।- 
त्मनाऽन्वाखूढः इति सुषुप्टयुक्ान्त्योजीवपरमासममेदप्रतिपादनेन विज्ञनमयश्चन्द्‌- 
निर्दिष्टस्य जीवस्य, महतश्च परमासन: अभेदासंमवात्‌ विज्ञानमयशब्देन तच्छरीरकः 
परामसैवामिधीयते । " महद्धूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यमबुसुतथाय 
तान्येवानुविनद्यती › ति मैतेयीव्राह्मणोक्तरीत्या विज्ञानमयन्नब्दस्य, “ अवसितेरिति 
काराङकत्लः › इति सूलोक्तन्यायेनातरान्तर्यामिपरतम्‌ -- इत्याहुः । 

केचितु -- योऽय विज्ञानमय इत्यत, “ कतम आत्मा योऽय विज्ञानमय ' 
इति पूर्वनिर्दिष्टजीवस्य प्रयभिज्ञाटेरोन ग्रहण न संमवति ; तस्य, महानज इ्युक्त- 
महवाचयसंभवात्‌ । अपितु विज्ञानमय इति साक्षादेव परमामनो निर्देशः -- इत्याहुः । 

तमेव सुस॒कषूपास्यं विशिनष्टि सर्वस्य यशी सर्वस्येशानः सर्वस्याधिपतिः। 
सर्वस्य ब्रह्दरदेः क्री । सर्वो हयस्य वो वर्तते | उक्तं च, " एतस्यवा 
अक्षरस्य प्रशासने गामि सूर्याचन्द्रमसो विधृतौ तिष्ठतः › इत्यादि । अतश्च प्रशासनेन 
धारकतलक्षणमासमतवसुक्तं भवनि । सर्वस्येशान रत्यनेन नियन्तृखरक्षणमासमसम्‌ । 
सर्वैस्याधिपतिरिति रोष्तिर्क्षणमात्मल्मुक्तमिति द्रष्टव्यम्‌ । इदञ्च छन्दोग्यदहर- 
विद्यावाकयप्रतिप्तसत्यकामत्ादीनामप्युपरक्षणम्‌ । उक्तं च भाष्ये, “ वरिलादयश्च 
वाजसनेयके श्रुताः छन्दोभ्यश्रुतस्य गुणा्टकान्यतममूतस् सत्यसं कस्पसस्य विंरोषा 
एवेति सत्यसंकल्पत्रसहचारिणां सत्यकामखादीनामपहतपापपलपमैन्तानां सद्र कमव- 
गमयन्तीति । 
तेनैतं नाभिनन्दन्ति पञशचविशकमच्युतम्‌ ! ` इति । ` 

ˆ यदा स केवलीभूतः षड्दिमयुपर्यतिं | 

अन्यङ्चं राजन्‌ स॒ परस्तथाऽन्यः पश्चविंशकः | 

तत्स्थन्वादनुपद्यन्ति द्येक एतेति साधवः । ` इति च | 

माध्यन्दिनशाखायां योयमिघयदे. ओेतदन्तस्यामावात्‌ ›, ° स वा अयमात्मा स्म्य वेशी ° 
त्येव पाठत्‌ आत्मेखन्तस्य तत्रेव वगीलनेनैवान्वथः; न तु होत इलयनेनेति विमद्य छतं 
मष्यानुरोधि योजनान्तरं ददीयति के चिन्त्विति । 
सर्वस्य वशी । वजः इच्छा = मदापरेयमस्तु इति संकल्यः । स॒पैविषयकतादशसंक- 








तोति कात ग नजो 


अ.६त्रा.४.] बृह दारण्यकोपनिषत्‌ ३६९ 


स न साधुना कर्म॑णा भूयान्‌ ; नो एवाक्षापुना कनीयान्‌ ; एप सर्वेश्वर 
एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय । 





स न -- कनीयान्‌ । साध्वसाधुकर्मक्ृतोखर्षापकर्षरू्य इत्यथः । एष्‌ 
सर्वश्वरः -- असंमेदाय । सर्वेश्वरः सर्वनियन्ता । मूतानां = प्राणिनामधिपतिः 
रोषी । भूतानां पालः रक्षकः । एषां स्वेषां लोकानाम्‌ असंमेदाय असां क्या 
विधरणः धारकः सेतुरप्ययमेवं । अनेनेशवरेण सेतुना अविधायैमाणाशमि ेकाः, 
निभयादा भवेयुरिति भावः । 


अत ब्रह्मप्रकरणोषक्रमे, “ आलेवेदमप्र आसीत्‌ पुरुषविधः › इति देवता- 
विरोषस्य नारायणस्थैव प्रस्तुतलादिह तस्यैव सरवेधरखादिकथनमिति न देवतान्त- 
राणांपवकाश इति द्रष्टव्यम्‌ । 


इदश्च वक्यं गुणोपसंहारपादे चिन्तितम्‌ -- ‹ य एषोऽन्तद्ैदय आकाश्चः 
तसिन्‌ रोते सर्वस्य वशी सर्वस्येशानः › इति आकाशयानत्वरित्वादिगुणविरिष्ट- 
तयोपास्यः छमन्दोग्यदहरविधाप्रतिपादितापहतपाप्मल्रदिगुणाष्टकनिशिष्टकाश्द्िन्नः । 
अतो ङपभेदाद्िघामेद इति पूर्वपक्षे भर्तिऽमिधीयते -- “ कामादीतरत्र तत 
चायतनादिभ्यः › । तत्र चेतरत्त च ख्दवयेऽपि कामादिविशिष्टं॑ब्रहयवोपास्यम्‌ । 
हृदयायतनतवसेतुलविधरणलादिभिर्वि्ेक्यप्रत्यमिज्ञानात्‌ । वाजसनेयकशरुतवशिता- 
दीनां छन्दोभ्यश्चतसत्यसंकस्पत्वविततिरूपतया रूपभेदामावात्‌ । “परं ज्योतिरुप- 
संपद्य स्वेन रूपेणाभिनिष्पद्यते › इति, “ अभय वै ब्रह्म भवती ति चोभयत्रापि 
ब्रह्मपरा्तिरूपफर्संयोगाविरोषाच्च । इयांस्तु विरोषः -- छान्दोग्ये दहराक्मरो १६- 
त्पवानि्रथः। ननु सर्वस्येशानः सर्वस्याधिपतिरितीदमेव किमिह पुनरुक्तम्‌ एष 
सर्वेश्वर एष भूताधिपतिरितीति चेन्न -- पूवैभुबादभ्ायम्‌ ; पश्चात्तनकाक्य एव 
तद्विधिः । पूर्वं हि, ° सर्वैस वशी सस्येशानः सर्वस्याधिपतिः स एष मदानज भात्मा 
इव्येकं वाक्यम्‌ । वाक्यमेदे प्रमाणाभावात्‌ । तथा च वशित्वेश्षानतवाधिपतिलनिबन्धनात्मलवान्‌ 
हदयाकाशिवरतीति वाक्यार्थः । भत एवात्मरवसुक्तं भवतीघल्ादिना पद्त्रयस्यालत्वोपपादन- 
परत्वमिह भाषितम । एवमनूदितानामीशानत्वखामिलघारकलानामेदम्पर्येण विधानेन तत्राद्र 
रदर्नमुपरि एष स्र्वे्वर इयादिना । दुर्दितश्नायाद्रः सूत्रे ““ माद्रादोपः ” इति । 

41 


२७० श्रीरङगरामानुजसुनिविरवितभाष्ययुक्त [अ.६.ा.४. 


मातधम॑सद्धावात्‌ आकाराराब्दितस्य परभातमवम्‌ ; न मूताकाश्चतम्‌ । वाजसनेयके 
त॒ आकारो शयाने एव परमात्मिङ्गसद्धावात्‌ शयानस्थैव परमातल्वम्‌ ; आका- 
शस्य तु मूताकाश्चत्मिति । 


ननु, “नेह नानासि किञ्चन › , ' एकयैवानुद्रष्टग्यमेतदपमेयम्‌ ' , ‹ स एष 
नेति नेती ' त्यादिपूों्तरवाक्यैः नि्णमेवेह ब्रह्म प्रतिपाघते । छन्वोम्ये तु 
सगुणम्‌ । अतो निगुणसमुणब्रह्मविद्ययोरक्यासंमवात्‌ वाजसनेयकश्चतमोक्षार्थनिगु- 
णोपासने गुणानां खोप एवेत्यतताह, “ आदरादलोपः '” । वाजसतनेयकरेऽपि, ‹ सर्वस 
वसी सर्वस्येशानः ' , ' एष सरव्वर एष भूताधिपतिरेष मूतपाकः › इति भूयोभूयो 
गणोपदेशद्ुणष्वादरः भतीयते । अतो वाजसनेयकश्रुतदहरनि्याया अपि सगुण- 
त्वदेव न गुणानां कोपः कायैः । " नेह नाने ' त्यादिनिषेधानामनरह्यातमकनिपेध- 
परत्वेन विहितगुणनिषेधपरत्वाभावात्‌ । 

ननु छान्दोग्ये, ‹ त्य इहात्मानमपुविद्य बजन्त्येतांश्च सत्यान्‌ कामान्‌ 
तेषां ` स्वेषु रकेषु कामचारो भवती › ति छन्दोभ्य(£दहरवि्यायाः सर्वैरोक- 
कामचारलक्षणसांसारिकफस्संबन्धः प्रतीयते । वाजसनेयके तु, “अभ्य 
वै अह्न भवती? ति सुक्तिफल्कत्वम्‌ । अतो नानयोविं्योरैवयमित्य- 
ताह “उपस्धितेऽतस्तद्वचनात्‌,' । उपसिते = ब्रह्मोपसंपन्ने प्रयगासनि अत 
उपरसंपतेरेव हेतोः सर्वरोककामचारः श्रयते, ‹ परं व्योतिर्पसंपच स्वेन खूपेणामि- 
निष्यते । स उत्तमः पुरुषः । स ततत पथति, (तख सषु लेकेषु कामचारो 
भवतीलि। सर्ववन्धनविनिमुक्तानुभाग्यफरुतया हि सवैरोककामचारः श्यते ; अत 
छ्न्दोग्यगतदहरविधाऽपि सुक्तिफटेव । अतो न विद्याभेद इति तत सितम्‌ 1 
, , एतेन वाजसनेयकगतहादैवि्ा निगणविेति वदन्तः परे परलुक्ताः । 
तथा हि सति छन्दोग्यसगुणहादेवियैक्यसमर्थनस्य च परस्परगुणोपरसंहार- 
समथेनख चासङ्गतिप्रसङ्गात्‌ । न च निरीणायामपि . विद्यायां ब्रह्म 
सतुतयथेमेव सगुणनिदयसंबन्धिगुणोपसंहारः संमवतीति क्ष्यम्‌ -- -नि्ीण- 
स्ोक्कृष्टस्य परस्य ब्रह्मणः सगुणत्पापकर्षप्रतिपादनेन निन्दाया एव 
प्रतीयमानतया स्तुतेरपतीतेः । अत एव, .“ व्यतिहारो विरिषन्ती", ति सूत्र 


अ.६-ना.४.] वृहदारण्यकोपनिषत्‌ २७१ 


८ वस्तुतो निगुणस्य बरह्मणः सगुणत्वेनोपासनमत्रेण निकर्षो नासि; ब्रह्मणो वस्तुतो 
निगुणत्वादिति परैरेव सगुणत्वे अपकरमङ्गोङत्य तसावास्तक्वेन परिहारस्य इत- 
त्वात्‌ । कश्च रोके हि स्तुतिर्विधेये रुच्युपपादनेन सथयोजना । न चा निणसख्य 
तज्ज्ञानस्य वा विधेयस्वमसि । प्रतिपच च निरणे ब्रह्मणि सगुणलप्रतिपादन- 
क्षणा स्तुतिश्च निगुणप्तिपत्तिरक्षणरोषिविरुद्धा । अतः ““ कामादीतरते ” 
व्यधिकरणे परेषां विचैक्यगुणोपसंहारामिल्पन दुरुपपादमिति यक्िञ्चिदेतदित्यसतां 
तावत्‌ । 

यच्चेदमुच्यते, निगुणवाक्यसंनिधिपटितस, ' सर्वैस वशी › त्यादिगुणगण- 
समपकवाक्यस्य निषेष्वानुवादकतयेकवाक्यव॑मवे वाक्यभेदेन गुणप्रापकंता न 
युक्तेति, -- तन्न ` - वशीलादीनां गुणानामन्यतोऽप्रापतः । श्रतिप्रा्तखं श्रत्य 
निषेधे, अर्हिसावाक्यमग्नीपोमीयहिं सयाः, अग्रहणवाक्यच्च षोडशिग्रहणस्य, ` असद्वे 
त्यादिवाक्यञ्च ब्ह्मसच्वस्य निषेधकं किं न स्यात्‌ । किंञ्च, ° मृडमृदे, त्यादिविधि 

नक्त सेर्‌ › इत्यादिनिषेधस्येव सगुणवाक्यमेव निगुणतखनिषेधकं किं न स्यत्‌ | 

न च जगत्कतरतवाक्षिप्तसार्वद्यादिगुणाः निषेधायानू्न्त ति वक्तुं शक्यम्‌ -- 
तथासति जगदारोपाधिष्ठानत्वेन कुसमयसिद्ध॒तब्रह्मसत्वम्‌, ‹ असद्भा इदमग्र 
आसी › दिति निषेद्धुम्‌, "सत्यै॑ज्ञानमनन्त › मित्यनूद्ते, ज्ञाननिवत्येत्- 
रत्यक्षि्ं विश्वमिथ्यात्वम्‌ , ' नेह नानाप्ती ' त्यनूदयते --“ विश्वं सत्यं मघवाना ! 
इति वाक्येन प्रतिषद्धुमिति फं न स्यात्‌ । सत्यत्वे हि मिथ्यालप्रतिषेध एव । 
' आवद्‌ सरवै › मिति वाक्यप्राप्तो जीवब्रह्ममिदः, ‹ तच्वमसी ' त्यनृ्यते, ‹ द्रा 
सुपर्ण , ति निषेद्धमिति च किंन सात्‌ | 

८ नेह नानासि किञ्चने › ति वाक्ये किश्चनेत्यनेनेवं मिषेध्यसमर्पण्रस सिद्ध- 
तया निषेध्यसमपेणाय, “ एष सर्वश्वरः › इत्यादीनामनपेक्षितचाच्च । न हि, न चुरा 
पिबे › दित्यत्र निषेध्यस्मपेणाय, ‹ सुरां पिबे › दिति वाक्यान्तरमपेक्षितम्‌ । वरिता- 
दीनां.निषेधा्थमनुवदे, “ स न साधुना कर्मणा भूयान्‌ ` इति निषेध्यानां कर्म्तो- 
्र्षादीनामिव ब्रह्मणि तेषां व्याद्हारिकसत्यत्वस्याप्यमविपरसङ्गत्‌ । 


1. तत्र श्रूमस्ववत्‌ ~ वरिष्ठ. क. £. कुधददेत्यादि विधिः नि) नेत्यादिनिषे. क. 


३७२ श्रीरङ्गरामानुञसुनिविरेचितमाष्ययुक्ता [ अ.६.बा.४. 


यचेदमुच्यते --- सगुणनिशणवाक्यविरोधे परःंवेन निशुणवाक्येनापच्छे 
दुन्यायेन र्गुणवाक्य बाध्यत इति -- तदेतत्‌ सकलजनविदितसामान्यविरोष 
न्यायानमिज्ञानात्‌ । 


को हि मीमांसको जयात्‌ विरोधे शाखयोर्मिथः | 
एक प्रमाणमितरत्वपमाणं भवेदिति ॥ › 


रोके हि समान्य विरोषेण, सावक्छद निरवकारोन, नित्यं नेमिपिकेन, 
नैमित्तिकं काम्येन, अतिदिष्ठमुपदिष्टेन वाध्यमानमपि स्वो चितसत्यवस्त॒सम्पणेन 
संभावनीयं इष्टम्‌ ; न तु मिथ्याभूतवस्तुविषयकतया । ततश्च सगुणवाक्यस्य 
मिथ्यामूतवस्तुविषयसमपणेन संमावनां कुर्वन्‌ कथं नोपहा्यः । 
अतोऽल्ापच्छेद नयानक्तारादुत्सर्गापवादनयेन निषेधस्य ॒विशिष्यविषहिते- 
तरशुणविश्वयत्वस कक्त्यलात्‌ , उपाध्यनुक्तिपूर्वकस॒क्तानां गुणानां निरुपाधिकस्य 
स्वतःभरापततवात्‌ , ' स्वामाविकी ज्ञानबलक्रिया चे १ ति स्वामाविकलश्चतेः, ‹ नान्यो 
हेतुर्वियत ईैरनये' ति ईश्वरवस्यहेतुकवश्रवणात्‌ , “सत्यः सोऽस्य महिमेः ति 
च, सत्यकामा! इति च तेषां गुणानां सत्यत्वस्यापि प्रतिपादनात्‌ तेषां मानान्तरा- 
भरा्तानां निषेषाथेमयुवाद इत्यप्यसंमवात्‌ › कचिद्ुणानमुपोखसश्रवणमत्रेणासतयत्व, 
' उत्तरस्मिस्तापनीये रौव्यप्रश्नेऽ थ काठके | 
माण्डुक्यादौ च सर्वेत नि्ुणोपास्िरीरिता ॥ ` 
इति फैरष्युपाखतेनाभ्युपगतस्य निशुणस्याप्यसत्यत्पसङ्गाच, "यः सर्वज्ञः सर्ववित? 
इति स्वरूपोपदेशपरवाक्येूपासनाविध्यश्रवणेऽपि गुणानां श्रवणाच्च, (तमेवे निद्रा 
नभूत इह भवती ति सगुणज्ञानस्य मोक्षदेतुखश्चरवणेन च गुणानां सत्यत्रमवद्या- 
भ्युपगन्तव्यम्‌ । 
गुणनिेषश्रतयस्तु भध्यल्रशास्ते गुणशञ्दवाच्यत्वेन प्रसिद्धसस्त्रदिगुण- 
मिषेषपरा इ्येवभ्युपगन्तव्यम्‌ । 
“कसाटुष््यते ब्रक्षति । बृहन्तो ह्यसिन्‌ गुणाः », 
धन हि तस्य गुणाः स्वै सरवेधुमिगणैरपि । 


अ.६बा.४.। बृहदारण्यकोपनिषत्‌ ३७३ 


क्तु शक्या वियुक्तस्य सत्वायैरखिरगुणिः ॥ ' 
ˆ नान्तं गुणानां गच्छन्ति तेनानन्तोऽयभीरितः । ! 
' तवानन्तगुणस्यापि षडेव प्रथमे गुणाः ॥ ! 
“वर्षायुतेयेख गुणा न शक्या वक्तु समेतैरपि सर्वरोकैः । ' 
महात्मनः राङ्खचक्रासिपाणेर्विष्णोर्जष्णोर्वसुदे वास्मजस्य ॥ ! 
' चतुमुखायुयैदि कोयिवक्त्रो भवेन्नरः कापि विशुद्धचेताः । 
स ते गुणानामयुतैकदे रौ बदेन्न वा देववर प्रसीद ॥ 
‹ यथा रलानि जर्धेरसंस्येयानि पुत्रक । 
तथा गुणा श्यनन्तस्य असंख्येया महात्मनः ॥ ? 
' इषुक्षया्निवर्तन्ते नान्तरिकषक्षितिश्चयात्‌ । 
मतिक्षयाननिवर्तन्ते न गोचिन्दगुणक्षयात्‌ ॥ 
(समसकश्याणगुणासकोऽसौ स्वरक्तिठेदा दुतमूतसगैः । 
इच्छगृहीताभिमतेष्देहः संसाधिताशोषनगद्धितोऽवी । 
तेजोबरेश्वथमहावबोधदुवीयेक्षक्तयादिगुणैकराशिः । 
परः प्राणां सकस न यत इ्ेशादयः सन्ति परावरेशो । ' 
इत्यादिपरमाणानामनाज्ञस्यमेव परमते । उक्तश्च वरदाचायैः -- 
“यद्हमणो गुणशारीरविकारभेदकमादिगोचरविषिप्रतिपेधवांचः। 
अन्योन्यमित्नविषया न विरोधगन्धमहेन्वि तन्न विधयः प्रतिषेधवाध्याः | ! 
इति । अनयैव दिश्चा अन्तर्यामिग्रह्मणादिषु, “य आत्मनि तिष्ठन्‌ ' 
इत्यादिवाक्येजओवन्र्षणोर्मियन्तृनियाम्यमावछक्षणस्य भेदस्य विहितत्वात्‌ निषेधस्य 
तदितरविषयलस्येव युक्तत्वात्‌ , समस्तहेयरहितस्य अह्रो कु 
तत्वात्‌ ,देयस्यापारमाश्यैऽपि तस्य निरसनीयतया हेयत्वस्य , त्मतिमट- 
तयोक्तस ब्रह्मणः तत्संबन्धाग्ड॑वस्त्वैक्यासंमवात्‌ , सर्वगस्य अह्मणः स्वसंकल्पेन 


1, सबन्धावद्‌. क, 


३७४ श्रीरङ्जरामानुजसुनिविरवितभाष्ययुक्ता [ अ.६नरा.४. 


तमेते वेदालुषचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन । 
स्वगतहेयस्य तद्िषयविन्रभस्य॒वोपादानायोगात › सर्वज्ञत्वे सर्व्श्रुतिविरोधात्‌ , 
सवैरक्तेः स्वगतदेयानिबारकत्वायोगात्‌ , ` अराक्ततस्य सवैशक्तितवश्रतिविरोधेन- 
भ्युपगमानदैतवात्‌ › श्रुतिबस्दिव विरुद्धयोरप्यविरो भ्युपगमे मीमांसानेरथक्य- 
प्रसङ्गात्‌ , ' पथगासमान पररितारं च मला › इति परथक्तक्ञानस्य मोक्षहेतुत्वावेदनात्‌ , 
८ यक्मात्‌ क्षरमतीतोऽहम्‌ ` इ्युक्तवैरश्षण्यज्ञानवत एवे, * असंमुढः स मत्यषु, इत्य- 
संमूढत्वपरतिपादनात्‌ , जीकरक्षणोर्नियन्तृनियाम्यभावरक्षणमेदस्य मानान्तरापराप्तलात्‌ 
विहितस्य निषेधायोगात्‌ , उपासनाथवाश्रयणस्य, ‹ अथ योऽन्यां देक्तामुपस्ते ' 
इति वाक्यप्रतिपनैक्येऽपि संभवात्‌ , एेक्यस्य स्वूपोपदेरावाक्यप्रतिपच्नत्ववत्‌ शवर 
पोपदेशपरान्र्यामिन्राह्मणप्रतिपद्यत्वस्य नियन्तुनियाम्यमावरृक्षणमेदेऽपि सत्वा 
मेदनिषेधश्रतयस्तु प्रथक्पद्धलरक्षणाब्रह्मासकमेदनिषेधपरा इत्येव सित्तमिल्यलं 
प्रसक्तानुप्रसक्त्या । प्ङ्ृतमनुसरामः । 


तमेत वेदादुवश्वनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽ- 
नाशेन । तमीखद परमासान वेदानुवचनेन वेदाध्ययनेन, यज्ञेन, अनाक्ञ- 
केन अनशचनरश्षणेन तपसा च ब्राह्मणाः ज्ञातुमिच्छन्तील्यथेः । आश्चः 
अदानम्‌ । मवे घञ्‌ । अनाश्चः अन्नम्‌ । [ अनाशकं ( कः ९) ] । 
स्वार्थे कः । त्ाशनं॑कामानशनात्मकम्‌ ; न तु सर्वासनाऽनरानम्‌ , 
देहपातप्रसङ्गात्‌ । यद्धा, न विद्यते जा फटेषु यस्य तदनाशम्‌ । स्र 
कमत्ययः । अनाशकप्‌ । तादरोन तपसा । फएरमिसंधिरहितेनेति यावत्‌ । अर्वन्‌ 
जिगमिषति, असिना जि्घांसतीतयादौ अश्वदिः सनूप्र्यप्र्यर्थीभूतगमनादिसाघन- 


1. एतदादिपच्लम्यन्तहेतुद्रयं खादिकोश्चयोः । 


नानुष्यायादु बहून्‌ शब्दा ` नियादि भत्वा सवैकमेविरक्तिने करयति तदाबर्यकतवं 
दर्शायति तमेतं वेदानुवचनेनेति । वेदानुक्चवनेनेति ब्र्यचयस्य, यज्ञेन दानेनेति गा्हरभ्यय 
तपसचानाशकेनेति वानप्रस्थस्य च प्रद्धीनात्‌ ब्हाविद्ायाः सवीश्रमसधारण्यं . मूचितम्‌ । 
संन्यासाश्रममादरेण थग्‌ वक्ष्यति एतमेव प्रत्राजिन इति । वेदानुवचनेन विविद्‌- 
बन्ती त मध्ये क्ियाश्रयोगात्‌ बेदातुवचनं सवेसाघारणमिल्पि सूच्यते । तैत्तिरीये हि खाध्याय- 
प्रव॑जनखमुखयः खवेत्र कमेषु दर्थितः, “ ऋतन्च खभ्यायप्रवचने चे ` लादिना । 


अ.६.ब्रा.४.। बुहदारण्यकोपनिषत्‌ २७५ 


सप्रतिपादनदरोनात्‌ इहापि वेदनसाधनत्मेष प्रतिपाद्यते ; न तु विविदिषसाधनतम्‌। 
यद्यपि प्रङृतिपत्ययाथेयोः प्रत्ययार्थस्य पराधान्यमिद्यप्सगै; -- तथाऽपि, ‹ अश्वेन 
जिगमिषती › त्यादौ सत्नन्तपरयोगसले प्रङकयथपराधान्यसयेव व्युसपत्तिसिद्धतात्‌ अतापि 
्कत्यर्थीभूतवेदनत्ताघनत्वमेव्‌ वेदानुक्चनादीनां तृतीयया प्रतिपा्त इति द्रष्टव्यम्‌ । 


इदञ्च तृतीयाध्याये अङ्गपादे चिन्तितम्‌ । तत हि (१) ऊर्ष्वरेतसो 
यज्ञाद्यभावात्‌ तदङ्िका विद्या न संभवतीति पूर्वपक्षे प्राप्तेः “ एतमेव 
मर्राजिनो लोकमिच्छन्तः प्र्रजन्ति' , ‹ यदिच्छन्तो बरह्मच चरन्ति', भये 
चेमे ऽरण्ये श्रद्धा तप इत्युपासते › इत्यादिवाक्यैरर््वरेतस्यु ब्ह्मविघायाः प्रमाण 
प्रतिपन्नत्वात्‌ तेषु विद्या अग्न्याधानरक्षणाग्नीन्धनपूर्वैकाथिहोत्ता्यनपेक्षेति, ५ अत 
एव चाभीन्धनाचनपेक्षे "' ति सत्ते खितत्वात्‌ (२) गृहस्थेष्वपि त्ह्मवि्या अभ्री- 
न्धना्नपेकषेव ; न च विविदिषावाक्यात्‌ यज्ञादीनां तादथ्यैप्रतीतिरिति वाच्यम्‌-- 
तेन वाक्येन यज्ञादिकमेणां विविदिषाथेत्वोपलम्भेऽपि विधार्थतप्रतीतेरिति पूत 
पक्षे प्राते, उच्यते -- ५ सर्वपिक्षा च यज्ञादिश्चतेरधवत्‌ '' । यथा गमनसाघन- 
मूतोऽधः परिकरबन्धसपिक्षः, तथा गृहस्थेषु विदय यन्ञादिसवैकमपिश्चैव ; ° तमेतं 
वेदानुवचनेन ब्राह्मणा वि वदिषन्ति यज्ञेने ! ति श्रुतेः । ‹ अधन जिगमिषती ' 
स्यदिसननन्तमयोगे प्रङय्थ॑मूतगभनसाधनववप्रतीतिदरनेन, " यन्ञेन विविदिषन्ति › 
इत्यत्नापि यज्ञादौ वेदनसाधनत्यैव प्रतीतेरिति सितम्‌ । | 


(३) तथा तप्ैव पदे, ° यावल्लीवमभिहोत्र जुहोती ' ति नित्यतया 
विद्ितानामदहो्लादीनामनित्यकामनःविषयत्रह्मविद्याथेत्वे नित्यानित्यसंयोगवियेधात्‌ 
आश्चमकर्मपिक्षया विचार्थानि कर्माणि भिन्नानीति पूर्वपक्षे प्रत्ते -- ययेकध्येव 
खदिरस्य, “ खादिरो यूपो भवति › , " खादिरं वीयेकामस्य यूपं कुर्यात्‌ इति 
वचनद्रयेन करतौ फटे च प्रथज्िनियोगदरोनात्‌ क्ररथैतया नित्यस्यापि खदिरलस्या- 
निद्यक्रामनाविषयवीर्थाथेखाविरोधः, तद्वद्‌ --- ‹ यावल्लीवमयिहोतै जुहोती ' ति 
नित्यतखऽभिहोत्रादीनां विहितलादाश्रमकेमत्वमप्यस्ि ; विविदिषावाक्येन व्रिद्या्षह- 
कारितया विहिताद्वियाथेलपप्यस्तीति ख।पितम्‌ , “ विहितवाचाश्रमकर्मापि ? , 
¢^ सहकारिस्वेन च › इति सूत्राभ्याम्‌ । 


३७६ शरीरङ्गरामानुजमुनिविरषितमाष्ययुक्ता [ स.६-ना.४. 


नन्विह यथा दुण्डपायिनामयने, ' मासमभिहोत्रे जुहोती ' ति श्रते मसा- 
भिहोत नैयमिकाभिहोत्राद्धिते, तथा विविदिषावाक्येन विचयार्थतया विधीयमानं 
नित्यादभिहोवादेरन्यदेवस्तु । तताह -- “ सर्वथाऽपि त एवोभयलिङ्गात्‌  । 
विद्याथेत्वे, आश्रमाथैत्वेऽपि त एव यज्ञादयः प्रतिपत्तव्याः । उभयत्र यज्ञादि. 
शष्दैः प्रत्यमिज्ञाप्यमानवशूपलिङ्गात । ' यक्ते ' त्यादिशषब्दैः परसिद्धयज्ञादि- 
विरुक्षणयज्ञादिविधाने तख द्रव्यदेवताघभावे अषूपलपरसङ्गत्‌ , तत्सद्भावे च 
देवतोदेरोन दरव्यत्यागतवरूपयन्ञशब्दप$ृत्तिनिमित्तन (तसत्वेन)यज्ञसब्दमुख्या्थतया, 
' मासामिहोतव्ौण्य वृत्या कर्मान्तरं वियते › इति वक्तमराक्यतवात्‌ न तनयाय 
इह प्रवर्तते । अतः, ‹ यज्ञोऽध्ययनं दानमिति प्रथमः ›, ‹ यज्ञानां जपयज्ञोऽसि, 
८ मोक्तारं यक्ततपसाभ्‌ › इत्यादिष्विव प्रसि द्धयज्ञपरलमेव युक्तम्‌ । 


“ अनभिभकवश्च द्रोयति ' । ' धर्मेण पापमप्ुदती › त्यादिशरतिश्च तानेव 
यज्ञादिधर्मान्‌ निर्दिश्य तैविद्याया अनमिमवं = पापकर्मभिरूपत्िपरतिबन्धाभावं 
दरयति । 

ततश्च प्रसिद्धस्येषभिहोत्रादेधेर्म्य विदयोपपत्तिप्रतिबन्धकपापापनोदहेतुलात्‌ 
तस्येव विचयाङ्गलमिति सितम्‌ । 


(४) तथा ततैव -- अनाश्रमिणां विुरादीनामाश्रमधर्मामावात्‌ तदज्गिका 
विद्या न संभवतीति पूवेपक्षे प्रत्ते, उच्यते -- “ अन्तरा चापि तु 
तद्दष्टेः ” । तुराब्द्‌ः पकषव्यावर्तकः । चशब्दोऽवधारणे । आश्रमान्‌ 
अन्तरां वत॑मानानां -- अनाश्रमिणामिति यावत्‌ । तेषामपि विद्यायाम- 
पिकारोऽस्येव । तादृशानामपि भीष्मेरेववर्सवर्तदीनां ब्रहमविच्यादशनात्‌, ‹ यज्ञेन 
दानेन तपसाऽनाशकेने › ति आश्वमानियतदानतपञदिमिरपि विद्यानुमहस्य श्रुतत्वात्‌ । 


५ अपि स्थते ' । ‹ जप्येनापि च संसिद्ध्येत्‌ बरह्मणो नात्र संशयः › 
इति हि स्मयते । संसिष्येव्‌ = जपाचनुगरहीतया विया सिद्धो मवतीत्यथः । 


“८ विरोषानुग्रहश्च ” । ‹ तपसा बरह्चर्येण श्रद्धया विद्ययाऽऽसान्‌मन्वि- 
ष्याऽऽदितयममिजयन्ते ' इति आश्रमानियततपादिधर्मिरेषैरुग्रहः श्रूयते । 


अ.६.ब्रा.४. 1 बृह्द[रण्यकोपनिषत्‌ ३७७ 
एतमेव विदित्वा युनिभेवति । एतमेव प्रवाजिनो लोकमिच्छन्तः प्रचजन्ति 





^“ अतस्तितरऽ्ञ्यायो लिङ्गा, । तुशब्दोऽवधारणे । अतः--अनाश्र- 
मिलादितरत्‌-ञाश्रमिलमेव ज्यायः ¡ अनाश्रमिलमापद्विषयम्‌ । शक्तस्य खाश्रमिव- 
मेवोपादेयम्‌। भूयोधमकाल्पघमेकयोः अतुस्यकारिवात्‌ । लिङ्गाच्च । लिङ्ग हि 
स्तिः । सयते हि -- “ अनाश्रमी न तिष्टत दिनमेकमपि द्विजः ; इति । 
असति वेराभ्ये दराखभः आपत्‌ ; सति वैराग्ये संन्यासस्वीकारसंभवात्‌ । न च 
अविर्तस्य ब्रह्मविचाधिकारः कथमुच्यत इति शङ्क्यम्‌ - अगिहोत्ायनुतिष्ठासया 
दारपरिग्रहरागपंभवेऽपि दारादिषु मोग्यतातिश्यवुद्धिङ्कतरागामावेन ब्रह्मविद्याधि- 
कारसंभवात्‌ । देहान्तरोपभोग्यत्रहमव्यतिरिक्तफलाशाऽमादेन मुमुक्षोपयिकनेराग्य- 
संभवाचच, एवमेव व्यासर्यिस्कवाच्च न दोषः । इत्थ यितम्‌ । प्रकृतमनुसरामः । 


एतमेव विदित्वा पुनिभवति । एतमेवासमाने विदिता मुनिः मननशी- 
ढः: योगी भवति; नान्यमित्यथैः । एतमेव प्रव्राजिनो रोकमिच्छन्तः प्रत्रजन्ति। 
लोक्यत इति ठोकः । एतमेव शोक परमासानमिच्छन्तः संन्यासिनः संन्यस्यन्ती- 
व्यर्थः । एतमेवेत्यवधारणाच्‌ खेकान्तरेप्ूनां पारिनाभ्ये नाधिकार इति गम्यते । 


एतमेव विदित्वा सुनिभैवतीति । नन्वत्र मननरूपयोगहेठुतया विदित्वेति 
निर्दि 8ैदनं वाक्याथेज्ञानम्‌ , न तूपासनमिति, वि विदिषन्तीति पूर्ववाक्येऽपि वेदनं तदेव 
युक्तम्‌ ; पदैवयात्‌ । अती यज्ञादीनां वाक्यार्थज्ञान एवोपयोगः ; नोपासने इति चेन्न विदित्वा 
मुनिभवतीलयस्य वेदितुैनिशब्दधाच्यलमिथौत. वेदनुपासनमेव स्यादिति । भारम्बन- 
सं्टीलनरूपमननविवक्षा वाऽस्तु । तद, विदित्वा मुनिसैव ति उपास्य योगविच्छेददश्षायामपि 
तन्मननपरो भवतीद्य्थं इति कों प्रति प्रागुक्तं मोनमिद्चैकं स्यात्‌ । पुरस्तादुपरिच् 
बहुवचने सति अत्र॒ एकदचननिर्देशः, “ यततामपि सिद्धानां कशविन्मां वेत्ति तत्वतः ° इती- 
टशाधिक्रारिदौभ्यसुचनाय । एतमेवेत्येवकारः अआत्मान्तरव्यकच्छेदार्थः ; पूर्द॑ जीवस्यापि 
प्रस्तुतत्वात्‌ । ° नाचुध्यायाद्‌ बहून्‌ शब्दान्‌ ” इतिवत्‌ देवतान्तरमिषेधोऽपि सिद्धयति। तथा 
चरान्यचेदित्रा मनने क्रियमाणे न तस्य सु्यमुनितमिति भ्रः । 

48 


३७८ शरीरङ्गरामानुजमुनिविरवितमाष्ययुक्ता [ अ.्त्रा.४. 


एतद्ध ख ये तत्‌ पूर्वे बिदवंषः प्रजां न कामयन्ते, कं प्रजया करिष्यामो 
येषां नोऽयमातमाऽगं लोक इति । ते ह स पूत्तैषणायाश्च वित्तैषणायाश्च 
लोकैषणायाश्च व्युत्थायाथ भिक्षाचय चरन्ति) या देष पुत्रेषणासा 
वित्तेषणा या वित्तेषणा सा रोक्रेपणा उमे देते एषणे एव भवतः। ` 

स एष नेति नेत्यात्मा अगृह्यो न हि गृह्यते, अक्षीयी न हि शीयते, 
असङ्गो न हि सञ्ञ्यते, असितो न व्यथते न रिष्यति । 





न हि गङ्गाद्वारं प्रतिपिखुः काशीयासी पूर्ामिमुखो याति | एतद्र खव 
तत्‌ प्ये विदठसः प्रजां न कामयन्ते । हवे इति प्रसिद्धौ । तदेतदिदांसिः 
एताद्दा्रह्मविदः पूरये परजां न कामयन्ते । तत्र हेतु तदभिसन्धिमाह कं प्रजया-- 
अथं लोक इति । प्रजासाध्योऽयं सेकोऽपि येषामस्मकं अयमात्मा परमालैव, 
एतछ्छोकसाध्यस्य युखानुमवस्य परमासानुमवाम्बुधिख्वकणिकायमानत्वात्‌- भतः 
एतादरो परमासनि रुन्धे ते वयमेत्ोकषपक्ुद्रफएटसाधनमूतया प्रजया कं 
करिष्याम इति प्रनां पूर्व ब्रह्मविदो न कामयन्त इत्यथैः । ते ह ख पुतरैषणा- 
याश्च -- एषणे एव भवतः । इदञ्च कोलतराह्मणे व्यास्यातम्‌ । 


स एष नेति नेव्यासमरा -- न रिष्यति । एतदपि भाग्‌ च्यम्‌ । 





प्रजां न कामयन्ते इति । देहिकस्यसुष्मिकस्य च प्राकृत फरस्यागिक्रद्ेरनाक्खित- 
त्वात्‌ तत्पाधनप्रजाकमना तेषां नेर्थः | 


स एष नेति नेतीति वाकयं प्रपश्चदिरक्षणत्वात्‌ परमत्मनः प्रपननाद्िरतेनैव तदनुभव- 
समवृ इति प्रदथेनार्थम्‌ ; तस्यानिलयत्वहेयतवरहितववात्‌ नि्यभोग्यलमिति सूचनार्थश्च । 


मराग्‌ उयाङ्तमिति ¦ विदग्धत्राह्मणान्ते व्याकृतम्‌ । श्री भाष्ये च कमाद्यघिकरणे, 
"५ स एष नेति नेघ्यात्मे्यत्र च इतिशब्देन प्रमाणान्तरप्रतिपन्नं प्रपद्दाकारं पराणस्य, न तथा- 
विधं ब्ह्यति सवोदममूतश्य ब्रह्मणः ्पश्चविरक्षणलयं प्रतिपायते । तदेव चनन्तरसुपपादयति 
भम्रह्मयो न हि शृद्यते--ईइति । प्रमाणान्तरधाह्यदिसजातीयतवात्‌ प्रमाणान्तरेण न शृह्यते, 
व्रिशरणीयधिसजातीयत्वान्न विदीर्यते “ इति भाषितम्‌ ! अत्र नेतिनेतीवेतत्‌ , मूतामूर्श्राह्षणे 
भर्‌ नेतिनेतीत्येतच् प्रकरणानुरोधात्‌ व्रिमिन्नाथमिति च तत्र व्यासार्यँश्म्‌ । भसय साजाद्य- 
निषेधपरत्वात्‌ ; ठस चेयत्ताप्रतिषेधपरत्वादिति । ‹ स॒ एष नेति नेतीति वाकयं प्रकृतपरमात्म- 


अ.द६-त्रा.४.] वृहदारण्यकोपनिषत्‌ ३७९ 


एतय हवते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्य॒मे इहै 
(उदे ) वैष एते तरति ननं कृताङृते तपतः ॥ २२॥ 
1. उदे. पा०. शां. माध्यन्दिि तु, ' इत्युभे । उमेद्येष * इति | 


एतश हवेते --इत्युमे ` । अतः देहयालादिरक्षणात्‌ प्कृतद्धितोः पपमकार्थस्‌ , 
कल्याणं पुण्यमकरमिति द्वे एते चिन्ते एतम्‌ उक्तरक्षणन्रह्मविदं नैव तरतः 
न प्राप्नुत इत्यथः । तत हेतुमाह इहवेष एते तरति । यसद्धेतोः इरैवं 
असन्नेव रोके वसन्‌ एषः उक्त्रक्मवित्‌ एते पुण्यं च पपे च [ 'उभयस्‌ अति | 
तीणवानिदय्थः । तत्त हेतः नैनं ताते तपतः। एनं हि ब्रह्मविदं छृताट़ृते 
ुङ्कतद्ण्कृेते फलसंबन्धिने कतुं न प्रमवतत इत्यथः । ' एवमेेविदि पापं कर्म न 
दिष्यते › इत्यश्चषश्रवणादिति भावः ॥ (२२) ॥ 


1. उमे इयत वक्यच्छेदः ख. ग. कोशयोः | धत एर भ्येऽपि द्वे इति भरति- 
पदम्‌ । क. कोशे ठ उसे इादिक्सुपरितनवाक्यम्‌ ¦ तत्र॒ कोशे तद्भाष्ये उभयमिति 
पदमस्ति । उहेति पाठो भष्यासं॑मत इव । ५. इदं क. कोश्चेऽधिकम्‌ । 


विषयम्‌ । अगृह्य: आद्यविसजातीयः । यदि ्राह्मनातीयः स्यात्‌ › गृह्येत । न दिं गृह्यते 
इलयर्थः । शरीरान्तर्वतितया जीषवत्‌ परमात्मनि युखदुःखाुभवशङ्कायां तत्र तन्निषेधः क्रियते 
असङ्ग दयादिना । एतयुदेति वाक्यं न परमत्मनोऽपदतपाप्मत्वपरम्‌ ; रितु उपरितनीष्चं 
तदुपरितनं वाक्यच्चयुखलय बह्मपिद्धिषयं मन्तव्यम्‌ । अतः मुनिभेव तीद्युक्तसुनिपरम्‌ एतमिति 
पदम्‌| भनादिसचितानन्तपुण्यपापपरषशसय भ्तनकाम्ययागमा्नैण कथं फलप्राधिरिति शङ्कायाम्‌ 
एतमुहेयादिकमारग्धम्‌ । 

नन्वत्र इतिशब्दन्रये द्वितीयतृतीयौ चिन्ताकारसमर्धको याताम्‌ । प्रथमष्तु व्यथः | 
शाङ्करे ठु युक्तमिति पूरयित्वा, ‹ एते न तरेत इतिं युक्त ' मिति व्याख्यातम्‌ । एते इतिपदेन 
भाकारिमिर्देशपूरवकं तदाकारसमपकवाक्ये अतः पापमिघ्लादिना वक्ष्यमि सति, मध्ये इतिश्चब्द्‌- 
घटनं खरसमपि न भवति । न च-अत इति पदस्थान एवं इदयत इति । एवम्भूतात्‌ फलखद्धेतोः 
इयभः ~ इति वाच्यम्‌ ~ फलविरोषं पूवैमनिर्दिदय इतिशब्दस्य तत्मकारवाचिनः प्रयोगायोगात्‌ । 
उच्यते । प्रथम इतिशब्दः लोकेऽलुभूयमानयीतिप्रदश्कः ¦ यथा भव्िदवंसमेते तरतः, इति = 
एवं दृदयमानभ्रकारेण एते एतमेव न तरतः इयथः । 

प्रथमस्तरतिः प्रासिवचनः ; द्वितीयोऽतिकमवचनः । एप्ममरऽपरि । नैनं इ्ता्रृते 
तपतः इय, ‹ एप्त ह वाव न तपति किमहं साधु नाकरवम्‌ किमह पापमकरव › मिति 
ानन्दवछथन्तगीतवाक्यसमाना्थखी कारपिक्षया श्टोक्ताथस्तरीकारः श्रेयान्‌ ; “नैन पाप्मा 
तपती › ति वक्ष्ममाणक्तमानार्क्लस्य सप्रति सिद्धः । तेत्र पाप्मशब्दः खकृतदुष्डतपरः । 


३८० श्रीरङ्गरामासुजमुनिविरचितभाष्ययुक्ता [अ.६.ब्रा.४. 


तदेतटचाऽभ्युक्तम्‌ । 
एष नित्यो महिमा ब्राह्मणस्य न बधेते कर्मणा नो कनीयाव्‌ । 
तस्यैव स्यात्‌ पदवित्‌ तं षिदिखा न रिष्यते कमेणा पापकेन ॥ 
इति । पखादे्॑विच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूलखा- 
ऽऽत्मन्येवात्मानं पश्यति ( पश्येद्‌), सर्वमात्मानं पश्यति । 





तदेतटचाऽय्युक्तम्‌ । तदेतत्‌ पुण्यपापसंतरणममिमुखीकत्य त्रच 
उक्तमिव्य्थः । तमेक्चं पठति एष नित्यो महिमा ब्राह्मणस्य । ब्राह्मणस्य 
ब्रह्मविदः य एष महिमा, सः नित्यः ब्रहमज्ञानानन्तरं यावदापमभावितया अनुवर्तत 
स्यथः । कोऽसौ महिमेयताह न वधेते कर्मणा नो कनीयान्‌ तस्यैव स्यात्‌ 
पदत्रित्‌। तस्य ब्रह्मणः पद्तित्‌ -- पद्यत इति पदं खवरूपम्‌ -- ब्रहमस्वखपविदेव 
कर्मणा न वधते, कर्मणा कनीयांश्च न स्यत्‌ । पुण्यपापलक्षणकर्मक्रतोकर्षापकर्षदुन्य- 
स्यादि्यथैः । उक्तब्रह्मविन्महिमन्ञानसख फलमाह तं विदित्वा न रिष्यते कर्मणा 
पाषकेन । तं व्रह्मविन्महिमान विदित्वा नरः पापकेन कर्मणा न रप्यत इव्यर्थः । 


तसदेववितं -- आत्मन्येवारमानं परयति । तस्मात्‌ बह्निद 
एवेविधमहिमराल्ितात्‌ पएवंषित्‌ साक्चजन्यज्ञानवान्‌ , -- शमः अन्तरिन्दरिय- 
नियमनष्पः ¡ दमः बहिरिद्धियनियमनखूपः । उपरतिः निषिद्धकाभ्यादिषु कर्म- 
सूपरतिः । तितिक्षा क्षमा । समाहितः समाहितचित्त इत्यथः -- एवंष्पस्सन्‌ 
आत्मनि जीवासनि आल्पान परमातमा तदन्त्यामिणं परयति प्ये दि्यथंः । 
मण्यादिषु कोरोष्ु “ आ्मन्येवात्मानं पदयेत्‌ › इति पो इयते । अतः पट्दवै- 
विध्यमत्र द्रष्टव्यम्‌ । किन्न सर्वमात्मा प्रयति । आत्मानं परमात्मानं सवं 
सर्वशरीरकश्च पश्यति पदयेदित्यथः | 
एष नित्यो महिमेति । कमाधीनदरद्धिहासविरहः, ब्रह्मखरूपनुभैकतानते चेति द्रभ- 
मस्य निखमिर्थः । तस्य पद्‌ वित्‌ शयसय ब्रह्मस्थानभूतवेकुष्ठमाक्‌, परबरह्मपदारवित्दसेवी- 
त्येवमर्भीऽपरि घटते । दशेनपयेन्तपयैवपिते वेदनमेव पाप्मतरणहेतुरिति स्य्टयिद्ध तजर शमद्‌- 


मादिपरिक्रविंधानार्थ्राद तस्पादेवमिति। आन्त इलादिना परिकर विधानम्‌ । तेन, शवाप्मलेपा. 
भवत्‌ वाक्याथदिदः यथेच्छचरणं न दोषाये ' ति षिपरीतमतिर्युदस्ता भवति ॥ 


अ.६.ना.४. | बृह दारण्यकोपनिषत्‌ ३८१ 


तैन पाप्मा तरति, सवं पाप्मानं तरति, नैनं पाप्मा तपति, सर्व पाप्मानं 
तपति, विपापो भिरजोऽविचिकित्सो ब्रह्मणो भवति । एष ब्रह्मलोकः 
' सम्राडिति होवाच याज्ञवल्क्यः | 
1. सम्राडन प्रापितोऽमीति होवाच. शं 

इदञ्च वाक्य तृतीयाध्याये अङ्गपादे चिन्तितम्‌। तत्र हि गृहस्थस्य बाह्यभ्यन्तर्‌- 
करणव्यापाररूपकरमानुष्ठानसाऽऽवदयकतात्‌ , शमादीनाञ्च तद्धिपरीतसात्‌ नानुष्ेय- 
समिति प्राते उच्यते - “ श्मदमाघुपेतः खात्‌ तथापि तु तद्विषेसतदङ्गतया तेषाम 
वदयानुषेयलात्‌"' । तथाऽपि-=गृहस्यस कर्मावुष्ठानाक्दयक्रत्वेऽपि गृहः रामदमादुपे- 
तस्स्यात्‌ । ‹ शान्तो दान्त उपरतसितिश्चुस्समाहितो भूत्वा ऽऽप्मन्येवासमान पद्यती › ति 
विदयङ्गतया चमादीनां विधानात्‌ । अश्ान्तचित्तस्य चित्तविक्षेपेण वियानिष्पत्यसंभवेन 
दष्टा्थतया अनुषटेयत्वाच्च । न च कर्मणां समादीनान्च विरोधः; भित्चविषयतात्‌ , 
विहितेषु *करणष्यापारः; इतरेषु तदपरमरूपश्चमः › इति । न च करणव्यापार- 
रूपकर्मैयु वर्तमान वासनानुद्रस्या शमादिकं न संमवतीति वाच्यम्‌ -- प्रम- 
पुरषाराधनरूपकर्मणां वासनेोच्छेद एव हेतुलादिति सितम्‌ । प्रछ्तमनुसरामः । 

नैनं पाप्मा तरति ; सवं पाप्मानं तैरति । एनं ब्रह्मविदं पाप्मा 
पुण्यपापरक्षण कर्मन तति नप्रभरोति। अथं तु ब्रह्मवित्‌ सथं पाप्मानं 
तरति स्वैपापातिमो मवतीयथैः । नैन पाप्मा तपति; सत्रं पाप्मानं तपति । 
एनं ज्रह्मविदे पाप्मा न तपति न बाधते । जयमेव सवं पप्मान ज्ञानमिना 
तपति ददतीत्यथेः। विपापो विरजोऽविचिकिर्सो बाक्षणो भवति । विपापः 
पापशन्थः विरजः विरणः अधिविकिस्सः संशयसुल्यः -- "भिते हृदय- 
मन्थिदेछयन्ते स्वीषरयाः ' इदयुक्तेः -- , बाह्मणः बह्मविद्धवतीत्यथंः । अत 
ब्राह्मण्‌ इति पश्चानिरदिष्टसापि ब्राह्मणशब्दस्य चित्यादुदे र्यसमपंकत्वमेव । ततश्च 
ब्रह्मणो विपापो विरजोऽविचिकिरसो भवतीदय्थः । एष ब्रह्मलोकः । ` आस्मि 
पदयेत्‌ › इति द्र्टव्यतयोक्तो थः, स ब्रह्रोकः । तब्रनैव छोको ब्रह्मलोकः, दै 
सम्राडिति याज्ञषस्वेय उवाचेत्य्थः । 


` 1, तेषामप्यवरयेपि प्रायः श्री माष्यकोशे सुञ्पाटः । 2. क. कोशे करणपर्दमिह न । 
2, धाक्यमिद्‌ं क. कोशे ना 


९८२ ्ीर्गरामानुजसुनिनिरवितमाप्ययुक्त [अ.६.त्रा.४. 


सोऽहं भगवते विदेहान्‌ ददामि, मां चापि सह दास्यायेति ॥ २२॥ 

स॒ वा एष म्रहानज आत्माऽन्नादो वसुदानः सिन्ते सुय 
एवै वेद ।॥ २४ ॥ 

सोऽहं भगवते बिदेहान्‌ ददामि मां चापि सह दास्यायेति । 
सोऽदमेवमनचिष्टबरह्यवि्यः स्वराज्यं सवं भगवते तुभ्य ददामि ; राज्येन सहासा 
नमपि कैड्र्याय ददामीति जनक उवाचेत्य्थः ॥ २३ ॥ 

एवं जनकयाज्ञवस्व्याल्यायिक्ायां व्याख्यात आत्मा उपासकानामुपासनमेदेन 
सुक्तिमुक्तिमरद इति श्रतिराह स बा एष -- वेद । अन्नादः अन्नदः । वसु- 
दानः वुप्रदः। य एर्यं वेद = अनेनाऽऽकरेण ब्रहमोपसीनः विन्दते सु 
अन्ने वयु च रमते इत्यर्थः । 
` इदश्च तृतीयाध्याये उभयलिङ्गपादे चिन्तितम्‌ । तत्त हि एेहिकामुष्मिकं 
शाक्लीयं फठं कर्मण एव स्यात्‌; तस फलपाधनवश्रवणादिति पूर्वपक्षे भपेऽभि- 
धीयते -- “ फरमत उपपत्तेः '” । कर्मभिरराधितादसादेव परमपुरुषत्‌ फरम्‌ ; 
सर्वज्ञस्य सवदाक्तः ब्रह्मणः सेवाराधितराजकत्‌ फलभद्तरोपपततः । ५ श्रुतत्वाच्च » | 
‹ स वा एष महानन आसाऽन्नादो वदानः ' इति तस्थेव फख्पदत्वसख श्रत्वा | 

पूर्वपक्षमाह ^ ध्म जेमिनिरत एव › । यागदानास्यधरममेव जैमिनिः 
फठभ्रदे मन्यते ; अत एव = उपपत्तेः शासा । कष्यादीनां फरुसाधनतवत्‌ 
यागदानादीनां विनवराणामपि अपूर्वद्वारेण फरुपाधनतवोपपत्तः ; “ यजेत स्व- 
कामः › इति विषिप्रस्ययेन प्रकृ्थैयागस्यैव फठसाधनलावगमात्‌ ` । 

^ पूव तु बादरायणो हेतुव्यपदेशात्‌ ५ । बादरायणस्वाचायैः पूर्वोक्तमेव 
परमातनः फरप्दत्वै मन्यते, देतुभ्यपदेशात्‌ = यज देवपूजाया › मिति प्रीति. 
हेतुतकाचिना पूजाशब्देन यागस्य देवताभीतिहेतुखव्यपदेशात्‌ ; ‹ स एवैन॑॑मूरति 
गभयती › यादिकमंविषिदोषवाक्येषु॒कर्माराधितदेवताया एव [ यागदेः ] प्रीति- 
(भूति (फर) हेतुत्वावगयात्‌ ; “ अहं हि सर्वयज्ञानां मोक्ता च प्रमुरेवभ्वे › ति 
-फलप्रदायित्वरक्षणप्रमुतस्य परमात्मन्येव स्मृतवात्‌ । आडाविनदयतः कर्मणो विधि- 

1, साघनतश्रवणात्‌ , क 


अ.६.जा.४.] बृहदारण्यकोपनिषत्‌ ३८३ 


स घां एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो जहम । अभय वै 
ब्रह्म । अमर्थं हि वै बह्म भवति, य एव वेद । २५ ॥ 
इति षष्ठाध्याये चतुथं ब्रह्मणम्‌ | 


 वमीतवयाकनवजयभूषिम 





वाक्यश्रुतकाखन्तरमाविफरसाधनलनिर्वाहाय द्वारपिक्षायां वाक्यरोषप्रतिपननदेवता- 
प्रीतिषपद्रारपरित्यागेन आतसमवेतादृष्टरूपद्रारपरिकंस्पनस्यामुचिततात्‌ क्मभ्रीतः 
परमासेव फरम्रद इति सितम्‌ । प्रकृतमनुसरामः ॥ २४ ॥ 


स वा एष महानज आत्माऽजरोऽमरोऽम्रतोऽमयो बरह्म । स एष महा- 
नात्मा परमातमा [जन्म] जरामरणदूल्यः, अमृतः असंसारी, अत एव भयद्ूलयः । 
एवम्भूतोऽयमासम रह्म निरतिशयव्ृहदि(ननि)त्यथैः । तल हेतुमाह अभयं वै अह्न । 
‹ अमृत्तममयमेतद्रहम ' ति निरुपधिकामयतवाश्रयस्य परत्रह्मचप्रसिद्धरिति भावः 1 
तज्ज्ञानस्य फलमाह अभयं हि वे ब्रह्म मवति य एव वेद्‌ । जहम भवति आवि 
भूतव्राह्मरूपो भवतीव्यथेः । शिष्ट स्पष्टम्‌ ॥ २५ ॥ ६-9. 


अथ मेतेयीब्राह्मणं चतुथेवदिहापि किश्चिन्यूनातिरिक्तपद विरोषेपेतमा- 
रभ्यते । ननु किमर्थोऽघ्य पठितछ मेलेयीव्राह्मणस्य पुनः पाठः १ उच्यते । पूर्व 
याज्ञवस्कयः प्रवित्रनिषायां मैतेभ्ये आसमतक्सगुपदिश्य पारिाञ्याय पत्तः स्ववैराग्य- 
मान्दे इष्टा कन्चित्‌ कारं धनाजेने कृता गृह एव अनिषिद्धान्‌ कामान्‌ अनुभूय 
निप्पक्त्टवैराग्योऽथ प्रवित्रनिषुः पुनगङृत्य्याएतचितततया विप्पृतासमतच्यि 


भ 


नेतेय्ये पनरुषेष्टुमारमते । अनया चास्यायिकया वैराग्यमान्वे सति संन्यसि 


काननानि मनि कनन् 


नत ाङ्गवल्क्येन अप्रत्ञ्यस्थितेन पुनशपदेश्चे तेऽपि श्रुतो तंदुपदेशस्य द्विनिबन्धो 
व्यर्थं इति शङ्कायामाह अनया चाख्यायिकयेलादि । नमु विस्मृताथोऽपि मत्रेयी पूर्ैसुपा- 
दि्योऽ्था प्रिष्मृत इति ज्ञातवत्येवेति वित्तघयाग्रतघ्वानुपायतायाः प्रागेव विदितत्वात्‌ पुनरपि, 
५ यन्नु म इये भगोः सवो परथिवी ` लयादिप्ररनादिकम्‌ आ्ञस्येन न घटते | अतः पुनस्पदेशः 
्रह्यापकव्रचनभङ्गी विरात्‌ भकाण्डे त्याः विस्मरणस सुनेकराग्यमान्यस्य च कलमनानुपपत्ेषव 





३८४ शरोरङ्गरामानुजमुनिनिरचितभाष्ययुक्ता [अ.६.रा.५. 


६ =. 
[अथ ह याज्ञवल्क्यस्य हे भायै बभुवतुर्तेयी च कात्यायनी च । 
तयो मेतेथी ब्रह्मवादिनी बभूष; स्वीप्र्तैव तहिं कात्यायनी । अथ ह 
याज्ञवल्क्योऽस्यद्वृत्तयुपाफरिष्यन्‌ ॥ १ ॥ 1 





अनधिकार्‌ इति प्रदररिते भवति । ४ अत्र॒ विरोषपदानि व्यक्रु्मः । यद्रा 
' मैतीयीनबराह्मणस्य एतदध्यायेनेकार्थत्वपदरेनाय पुनश्प्यारम्भ * इति द्रष्टव्यम्‌ । 


अथ ह याज्ञवल्क्यस्य -- बभूव । तयोर्हि मध्ये मैत्रेयी ब्रह्मवा- 
दिनी बभूव ्ह्वदनदीा बमूवेलथैः। सीश्र्ञैव तहिं कात्यायनी | 
तहिं सिन्‌ कले कात्यायनी स्ीप्रत्ते खीणां या उचिता गृहव्यापारनिषया 
प्रज्ञा, ता्व्ञावस्येव वभूवेत्यथेः । अथ ह याज्ञवल्क्योऽन्यद्घृत्तयुपाकरि- 
ध्यन्‌ । अन्यदूचृत्तं गादैष्थ्याद्विरक्षण तुर्यश्रमुप।भयिप्यन्निलरथैः ॥ २ ॥ 

+ वाक्यमिद द्रष्ट यमित्येतदनन्तरं स्यात | 

1. मैवेयीब्राह्मभेन उक्तख ब्राह्मणस्यैकार्थल. ख. ग. 2. भारभत, ख. ग, 








रषि 1111111 


क - १ 


सुकदेव याद्घवल्व्येन मेत्रेय्े उपदिष्टम्‌ , अवजितश्चेति युक्तम्‌ | एवश्च द्विरख निबन्धप्रयोजन- 
मन्यदेव स्यादिति चेन्न ~ °यन्नु मे" इ्यादेः प्रथमोपदेशकाटिकोक्यनुबादत्वमङ्गी$य, 
द्विशपदेशाज्ञापनार्थमेव पुनः पाठ इति सुवचत्वात्‌ । मेत्न्युपदेश्षनिबन्धानन्तरं जनकामिगमन।दि- 
निबन्धेन वेरग्यमान्याश्चन्नयनस्याक्रकाशलामात्‌ | ' अन्तं करवाणी ` ति हृतस वित्तापयाि- 
निरीक्षणेन राजाभिगमनमुभवात्‌। “ गोकामा एव वयं स › इति ह्यथमाह । उखं ददामीति च 
जनकः पौनःपुन्येन । ° याज्ञवल्क्यो विजहार › ति तत्रान्तेऽक्थनात्‌ उदस्यन्‌ ' इति ततर तरिलम्न्य । 
गमनविवक्षासंभवाच ¦ एतदुद्वितीयोपदेशान्‌ प्रगिष, ब्रह्मवादिनी बभूवेति बरद्यवादिनीतकथनेनोप- 
दिश्या विस्मरणवर्णेनखाप्यदुष््वाच । अन्यदपि पाठफलमाह यद्वेति । ए पुननिबन्धोऽ५ प्रागुक्तं 
याज्नवत्व्योदेशभवज्यादिकं पश्चमपष्ठाध्यायोक्तजनश्याहच्यस पागमपङ्वादुभूतमिमि ज्ञाप्रनाथैः 
याज्वल्क्यकण्डे तदीयसवैवृत्तनिवेशा वेपि भ्येथम्‌ । नन्विहैवस्तु निबन्धः । प॑ मा 
मूद्रिति चेत्‌ ~ चतुथाव्यायोक्तं मंत्रीयीब्राह्ममोक्शकपरिति ज्ञापनायेस्तु । "तदर्थं॑निनभ्य 
पररकर्थवेशटयमपेश्चिततादिह संपाद्चत इति । | 


अ.६ब्रा.५.] बहु दारप्यकोपनिषत्‌ ३८५५ 


मत्रेयीति होव्‌।च याज्ञवल्क्यः, ' | प्रव्रजिष्यन्‌ {' वा अरेऽहमसात्‌ 
सखानादसि । हन्त तेऽनया कात्यायन्याऽन्तं करवाणी ' ति ॥ २ ॥ 

सा होवाच मेतेयी, ' यन्तु म इयं भगोः सर्वा परथिवी वित्तेन 
पूरणा स्यात्‌, [स्यां न्वहं तेनाखताऽऽहो ३ ने ' ति। ] तेति होवाच याज्ञ 
वल्क्यो यथैवोपकरणवतां जीवितम्‌, तथेव ते जीवितँ स्यादशरृतत्वस्य तु 
नाश्लाऽल्ि वित्तेनेति ॥ ३॥ 

सा होवाच मेतेयी, येनाहं नामृता स्याध्‌ , किमहं तेन इर्य । 
यदेव भगवान्‌ वेत्थ तदेव मे ब्रृहीति ॥ ४ ॥ 

स होदाच याज्ञवल्क्यः, [ “प्रिया वै खड नो भवती सती प्रियम- 
वरृधद्धन्त तहिं मवत्येतन्चाख्यास्यामि ते। । व्याचक्षाणस्य तु मे निदिध्या- 
सस्वेति ॥ ५॥ 

स होवाच, न व। अरे पत्युः कामाय पतिः प्रियो भवति; 
आत्मनस्तु कामाय पतिः प्रियो मवति । नवा अरे जायय कामाय 
जाया प्रिया मवति; आत्मनस्तु कामाय जाया प्रिया मवति। नवा 
अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति; आत्मनस्तु कमाय पत्राः 
प्रिया भवन्ति । न वा अरे वित्तस्य कापाय वित्तं प्रियं भवति; आलम- 

1. भत्र ब्रह्मण [...]एवं कण्डं सवे पूर्वैमेत्रेयीपव्त्रि लक्षणे वा तत्राविद्यमानमेव वेति 
यथायथं द्रष्टव्यम्‌ | अत्र्यप्रथमद्ण्डिका तत्रं स्वैधेव नेय प प्येयम्‌। 

प्रिया वै खट नो भवती ` सती प्रियमश्रृधत्‌ -- निदिष्यापस्वेति। 
भवती वेः नः अस्माकं प्रिया सती प्रियमेवाब्रधत्‌ वर्धित्वतीप्यथेः । अनुक्रुर- 
भाषणादिति भावः । चुतादिलादङ । ‹ च॒दभ्यो छडी ' ति परस्नेपदम्‌ । अत- 
सतषटोऽहे हे भवति ! अम्रृतखताधने जिज्ञासमानयि तुभ्यमेतेत्‌ अग्तवसाधतं 
व्याख्यास्यामि । प्याचक्षाणस मे वावेयं निदिध्यास्ख सावधाने श्रण्वित्यथंः ॥ ५\॥ 

1. मवति. ख. ग. 2. हे मवति | ख. ग. 3. भस्‌. क. 
पस्य कामायेति । अचेतनानामपि प्रियत्वं द्द्यते। न ख्धु तदमीष्सपट्यर्थ 
तत्परियत्वम्‌ । तद्वव जीवामीषटसपत्यर्थमपि ने मावः । ६-१-२३ प्राणद वे सम्राट कासयिदत्र 
६-४-१२ किमिच्छन्‌ कस कामयेयत्न चेद्दाः प्रयोगोऽस्ि । भततीयसय भविवुम्हतील्थै- 
विवक्षया, परमात्मविषयककमनया तच्छेषतया पदादेः भरियलं युक्तम्‌, न ठु पादिकमनयै- 
क भवति । 

4 








३८६ श्रोरङ्गरामानुजसुनिविरचितभाष्ययुक्ता [अ.६.ब्रा.५. 


नस्तु कामाय वित्तं प्रियं भवति । [नवा अरे पशूं कामाय पश्वः 
प्रिया भवन्ति; आत्मनस्तु कामाय पशवः प्रिया मवन्ति। ] च वा अरे 
ब्रह्मणः कामाय बरह्म प्रियं भवति; आत्मनस्तु कामाय जह प्रियं भवति । 
न वा अरे क्षत्रस्य कामाय क्षत्रे प्रियं मदति $ आत्मनस्तु कामाय श्तं 
प्रियं भवति । नवा अरे लोकानां कामाय लोकाः प्रिया भवन्ति; 
आत्मनस्तु फामाय रोका प्रिया भवन्ति । न घा अरे देवानां कामाय 
देवाः परिया भवन्ति; आत्नस्तु कामाय देवाः प्रिया भवन्ति। [नवा 
अरे वेदानां कामाय वेदाः प्रिया मवन्ति; आत्मनस्तु कामाय वेदाः 
प्रिया मवन्ति । ] न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति; 
आसरपनस्तु फमाय भृतानि प्रियाणि वन्ति । न वा अरे शर्वस्य कामाय 
स्वै प्रियं भवति; आत्मनस्तु कामाय सवे प्रियं भवति । 


आत्मा बा अरे द्र्टम्यः भोतव्यो मन्तव्यो निदिध्यासितव्यः । 
मेतेय्यात्मनि सल्परे टे श्रुते मते विज्ञात हद सव विदितम्‌ ॥ ६ ॥ 


बह्म तं परादायोऽन्यतातमनो बह्म वेद । कषत्रं तं परादाचयोऽन्य- 
तास्मनः क्षत्रं वेद । लोकास्तं परादुयीन्यत्रास्मनो लोकान्‌ वेद्‌ । देवास्तं 
परदुषोऽन्यतरात्मनो देवान्‌ वेद । [वेदास्तं परादुः योऽन्यत्रारमनो 
वेदान्‌ वेद । ] भूतानि तं परादु्यीऽन्यतरात्मनो भूतानि बेद । सर्ब तं 

3 \. ७, ॐ ऋ 

परादायोऽन्यत्रार्षनः सवे वेद्‌ । इदं ब्रहषदं क्षत्रमिमे लोका इमे देवा 
[ इमे वेदाः ] इमानि सणि भृत्तानीर्दे सवं यदयमात्मा ॥ ७ ॥ 

स यथा दुन्दुमेहैन्यमानस्य न बाद्यञ्छब्दाज्छकतुयादूयरहणाय; 
दन्दुभेस्त॒ ग्रहणेन दुन्दुम्याषततिस्य वा शब्दो गृहीतः ॥ ८ ॥ 

सं यथा [श्वस्य ध्मायमानस्य] न बाद्याञ्छब्दाज्छ्ेतुय।द्श्रहणाय ; 
शङ्खस्य तु ग्रहणेन शहुध्मस्य घा शब्दो गृहीतः ॥ ९ ॥ ^ 

स यथा वीणाये चाचमानाये न बाह्याज्छब्दाज्छवुयात्‌ ग्रहणाय: 
वीणाये तु ग्रहणेन वीणानादस्य घा शब्दो गृहीतः ॥ १०॥ 


अ.६.ा.५.] बृहदारण्यकोपनिषत्‌ ३८७ 


स यथ्द्धामेरम्याहित[स्य)] प्थग्धूमा विनिधरन्तयेवं वा अरेऽस्य 
महतो भूतस्य निश्वसित'मेतददग्धेदो यचुर्वेदः सामवेदोऽथवीङ्किरस 
इतिहासः पुराणं विद्या उपनिषदः शोकाः सत्राण्यनुव्याख्यानानि 
व्याख्यानानि [इष्टं हुतमाशितं पायितमयश्च लोकः परश्च लोकः सर्वाणि च 
भूतानि] अस्थेवैतानि सर्वाणि निःखसितानि ॥ ११, 


स॒ यथा सर्वासामपां सष्द्र एकायनमेवै सैषां स्परछानां स्वगे- 
कायनमे्वै सरवर्षो रसानां जिहैकायनमेर्वै सर्वैषां गन्धानां नाशिक 
एकायनमेर्चे सर्वषां स्पाणां चश्षुरेफायनमेर्धे सवर्षा शब्दान श्रोत 
मेकायनमेर्वे सर्पर्षा सङ्कल्पानां मन एकायनर्रव सर्वासां वियार्नौ हृदय- 
मेकायनमेवे सवेषां कर्मणो हस्तविकायनमे्पे सवैषामानन्दानायुपख 
एकायनमेष सर्वेषां विसर्गाणां पायुरेकायनमेष सर्वेषामध्वनां पादावेकायन- 
मर्भे स्वेषां वेदानां वागेकायनम्‌ ॥ १२ ॥ 


स यथा सैन्धव [धनोऽनन्तरोऽबाद्यः त्ख रसन एव, ] एव॑ वा 


1. तिश्वषितमेषेतत्‌ मा, 2, नापिकेक्राथनं मा. शाङ्करे गन्धानन्तरं रस १8 


स यथद्रैधागररित्यादि । ईष्ट हुतं यागहोमादिकममं । आचितं पायि- 
तम्‌ अन्नपानादि । अये च लोकः परश्च लोकः इहलोकपरलोकौ । भोग्य- 
भोगोपकरणभोगखानात्मकः प्रपञ्च इति यावत्‌ ॥ ११ ॥ 


स॒ यथा सैर्थवघन इत्यादि । सेन्धवधनः ख्वणखण्डः अनन्तरः 
अन्तरवयवम्यतिरिक्तः अबाह्य बाह्यावयकव्यतिरिक्तश्च प्र्वोऽप्यवयवः यथा रस्षघनी 
भवति । अत्र अन्तरो बाह्यश्च रसघन इति पक्तव्ये अन्तरलबाह्यत्वद्रूल्यानां मध्य- 
वर्तिनामपि महण यथा स्यादिति अनन्तयोऽबाद्य इति व्यतिरेकमुखेन निर्दे: । 
मिल्यादिना | 
स यथा सैन्धवधन इति । पूर्वोपदेशे उदक ख्वणमयत्वत्‌ परमात्मनः सर्वत्र 
विज्ञानधनररीरकतमुक्तम्‌ । अतोऽत्र वाक्ये उवणस्य रसप्रचुरत्ववन्‌ जीवात्मनो ज्ञानप्रचुरत- 


३८८ श्रीरज्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.६..५. 


अरर[ऽयमासाऽनन्तरोऽबाह्यः स्खः प्रज्ञानघन] एवैतेभ्यो भूतेस्यः सथु- 
त्थाय तान्येवायुबिनर्यति; न प्रेय संज्ञऽस्तीत्यरे त्रवीमि। इति 
होवाच याज्ञवल्क्यः ।॥ १२ ॥ 
सा होवाच मेत्रे्यतेव भगवान्‌ मोहान्तमा'पीपत्‌ । न बा अह- 
मिमं विजानामीति । 
1. अपीपिपत्‌ पार 





व = 1 


एवश्च सति निरवयवात्मसाधारण्यमपि फकिते मवतीति द्रष्टव्यम्‌ । एवमेवायमाला 
सर्वत प्रज्ञानघनः सरूपतो धमनश्च विज्ञानधनजीवकश्चरीरक इत्यर्थः । जीव्पस्योः 
स्वषूपेणेक्याभावात्‌ शरीरासभावे दं सामानाधिकरण्यं द्रष्टव्यम्‌ । अल्ल क्त्यं 
सवे चतुथध्याय एवोक्तम्‌ ॥ १२३ ॥ 


अतैव मा भगवान्‌ मोहान्वमापीपत्‌ ' । अतैव (न प्रत्य संजञाऽस्ती 

त्यसिचेवर्थं मगवान्‌ मा मां मोहान्ते मोहमध्यम्‌ आपीपत्‌ ` प्रापितवान्‌ । अपर्ण 

चङ्‌ । मोहमेव दशयति न्‌ वा अहमिमं विजानामीति । इभम्‌ । अथेमित्यथेः । 
1. सपीपिपत्‌. पा, 


भित्येतावन्मात्रस्यापाततः प्रतीतावपि आत्मशब्दः परमत्मपरः ¦ यद्रा मत्मलष्दो जीवात्मशरी- 
रकपरमात्मपरः प्रज्ञानधनज्ञब्दः म्रज्ञानश्रचुरत्वेन रूपेण जीधं निर्दिद्य तच्छरीरकपरमात्म- 
बोधक्छः । तत्रं विरोषणमूते जीवे म्रज्ञनप्रचुरत्वमप्युक्तं भवति । एवश्च, ^“ अवस्थितेरिति 
काश्चङ्कत्छः ** इति सूत्रं॑प्रकृतात्मशब्द ध्ञानघनशब्दविक्ञानघनकब्द त्तितयविषयकं द्रव्यम्‌ | 
अधिकरणलासवल्यामप्यत एव जीवचष्दमिति सामान्यत उक्तम्‌। अत्र करणामनियमनो- 
पदेशानन्तरं कतृजौवखरूपमात्रं कण्डिकादवयेनोच्यते । ततः प्राक्‌ ऊषध्वैश्ैव परमात्मेशयुच्यते चेत्‌ 
~-तदपि न खरसम्‌ । जोवेवाक्येऽपरि परमात्मनो विशेष्यतया ग्रहणसंभवे लयागायोगात्‌ | ' अयमा- 
व्माऽनन्तरोऽबाह्य  इ्येतत्स्थने माध्यन्दिने ˆ महद्भूत ` मिति परमात्मन एव निरदेसेन तसा- 
बदयसखीकार्यलवाच । निरवयवात्मेति ¦ अन्तरो ब्य शयु्तौ जोव निरवयवत्वात्‌ अन्तरबहिर- 
वयवोपपाद्नायोगात्‌, भनन्वेय इति भन्तरवयववदहिरथयवन्यतिरिक्तसेनेव स निरदैस्य इति तशषेक- 
रूप्याय्‌ च दन्तेऽपि तथाक्तिरिपति भावः । स्वपत इति । खरूपतो धर्मत विज्ञानधनश्रूतो यो 
जीवः, तच्छरीरक इयर्थः । स्वप ईति ब्राह्याधिकरणमाष्यानु सारेण, धर्मत इति च 
रसघनटन्तखारसयत्मसिद्धयायनेकम्न्थनुखारादुक्तम्‌ । अत एवादमरव्दः न ुद्धपरमात्म- 
मात्रपरः । भाष्यादौ जीवात्मक्वनतवखप्यवयमादिलयङ्मत्र | 


अ.६.ना.५.] बहदारण्यकोपनिषत्‌ ३८९ 


स होवाच न वा अरेऽहं मोहं जवीमि[अबिनाशी वा अरेऽयमातस्माऽ- 
नुच्छित्तिधर्मा] ॥ १४॥ 

यत्र हि द तमिव भवतिं -- तदितर इतरं प्रयति, तदितर इतरं 
जिघ्रति, [तदितर इतरं रसयते, | तदितर इतरमभिवदति, तदितर इतरँ 
शृणोति, तदितर शतरं मरुते, [तदितर इतरं स्प््ति,] तदितर $्तरं विजा- 
नाति । यत्र स्वस्य स्व॑मात्मेवाभूृत्‌ -- तत्‌ केन कं पश्येत्‌, ततर केन 
कं जिघेत्‌, [तत्‌ केन के रसयेत्‌] तत्‌ केन फमभमिवदेत्‌, तत्‌ फेन ठँ 
शृणुयात्‌ , तत्‌ केन कँ मन्वीत, [तत्‌ केन क स्पृरोत्‌ ,] तत्‌ केन क बिजा- 
नीयात्‌ । येने सवं विजानाति, ते केन विजानीयात्‌ । [स एष नेति 
नेत्यात्मा । अगृह्यो न हि गद्यते; अशीर्यो न दहि शीर्षे; असङ्खो 
न हि सज्यते, अस्तितो न व्यथते न रिष्यति ।] विज्ञातारमरे केन विजा- 
नीयादिति। [उक्तानुश्ासनाऽसि मैत्रेय्येतावदरे खल्धमृतत्वमिति होक्त्वा 
याज्ञवल्क्यो विजहार] ॥ १५॥ 

इति षष्ठाध्याये पञ्चमं अह्मणम्‌ | 

अविनाशी चा अरेऽयमातमाऽलुच्छिततिधर्मा । अयमात्मा खयमविनाशी। अनु- 
च्छित्तिधर्मा । न विधते उच्छित्तिथैसख सोऽनुच्छित्तिः अविनाशीति याक्त्‌ । अनु- 
च्छित्तिः धमं यख सोऽनुच्छित्तिधमां । एवं बुनीहिगमां बहुत्रीहिः । तस्य 
जञानरक्षणो धर्मोऽप्यविनाशचीत्यथेः । न तु, " उच्छित्तरमवयोऽनुच्छिततिः । स घमो 
यस्ये › ति बहुत्रोहिः । अषिनाशीप्यनेन पोनरक्तयपसङ्गादिति द्रष्टव्यम्‌ ॥ १४ ॥ 

उक्तायुशासनाऽसि- विजहार । हे मैतेयि ! उक्तोपदेष्टव्याऽसि। एतावदेव 
खच्वमूृतत्वाथिभिर्चैयमित्यथेः । अभृतत्वमिति कारणे कथेवाचिचचव्द उपचारात्‌ 
प्रयुक्तः । एवमुक्त्वा याज्ञवस्कवयः विजहार यथामिर्षितं प्रव्रज्यां कृतवानित्यथेः ॥ १५ 


अनुच्छित्तिधर्मेति । भत्र धर्मपदेन ज्ञानमेव प्राह्ममित्येतत्‌ न केवलं प्रकरणात्‌ 3 
मरं घा भद इद्‌ विज्ञानाय " इति पूर्वौपदेशसमानार्थक्लादुसारादपि सिद्धति । पोनङक्तयेति । 
न धर्भपदवेयथ्येमत्रम्‌ ; पूर्णपदत्रेयथ्य॑मपौति भावः । खं ॒एष नेति नेतीति वाक्यद्यार्थः 
पू्वश्राह्मणेऽपि द्रश्न्यः | 

विजजहारेति । नाथ तभ्यां तया वा षद शितो विहार भाषीत्‌ । यत्तः तदा ्वालमा- 
नमतीवे बद्धं मेने । इदानीमेव वास्तवो विद्र ईति भाषः । 


३९० ` श्रीरङ्गरामानुअमुनिविरचितमभाष्ययुक्ता [अ.६.बा.६. 
६ [र & # 
अथ रवकः [' पोतिमाप्यात्‌ ]। पौतिमाष्यो गोपषनाद्रोपवनः पोति- 


माष्यात्‌ पौतिमाष्यो गौपवनाद्वौपवनः कौशिकात्‌ पौिकः कौण्डिन्यात्‌ 
काण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच मौतमाच्च, गोतमः ८ १) 


आशिवेश्यात्‌, आभ्िवेश्यो गाम्याद्वाम्यौ गाग्यादार्यौ गौतमादरोत- 
मस्यैतनात्‌ सैतथः पाराशर्यायणात्‌ पाराल््ययणो गार्यायणाद्वाण्यायण 
उद्ारुकायनादुदालकायनो जावालायनाऽजाबालायनो माध्यन्दिनायनात्‌ 
माध्यन्दिनायनः सौकरायणात्‌ सैकरायणः काषायणात्‌ काषायणः साय- 
कायनात्‌ सायकायनः स्ञोशिक्रायनेः, केरिकायनिः ( २ ) 


धृतकोशिकात्‌ धृतकोशिकः पाराशर्यायणात्‌, पराचर्यायणः पारा- 
र्यात्‌ पारारयी जातुकण्याव्‌ = जातूकण्ये आघुरायणाश्च यास्काच्च आसु- 
रायणस्तैवणेः, ° तैवणिरोपजन्धने श्रौपजन्धनिरसुरेगघुरिमााजाद्धार- 
द्वाज आतेथादत्रेयो माण्ड" माण्डि्गोतमाट्रौतमो गोतमाद्रीतमो वास्स्या- 


1. परोतिमाष्यादिति न माष्वशङ्करयोः । अत्र ादिकोशेऽपिन | 2, तरवः मा, 
3. नौपच्चधनेः मा. 4 मण्टेः मा. आ. 


|. 234 





न दमन १2 4 1.  । ^ 9, ता 21 | 


पवदेव ॒वेशबराह्मणम । आचायेर्वश्चकीर्तनघ्य मङ्गवछलवाचात्र पौनस्कत्य 
राङ्गनीयम्‌ [| पोतिमाप्यादिति प्रथमं पञ्च्युक्तिः ततोऽर्वागपि शिष्यपरम्पराऽसतीति 
ज्ञापनाथेम्‌ | ॥ ६-६. 
इति बृहदारण्यकप्रकाशिकयां षष्ठोऽध्यायः ॥ 
1. कण्डलितिमिदे न खादिकोशे । 





व॑ः पीतिमाष्यादिति । पौतिमाष्यमारम्य वेष्ट उच्यत ईयः । नलु पर्तिख 
पुनः पाठः किमथ इति चेत्‌ ~ चतुर्थषष्ठतया पठ्तिख वेशस्य षष्षष्टतयाऽपि पुनः पठोऽदशरथैः । 
तेन एवरमेव परायणस्य कतैव्यतवं ज्ञाप्यते । वस्तुतस्तु आमिवेदयाद्ष्वैमन्भादशचपरम्पराय। 
धत्र दरीनादयमन्यो व॑श्षः। तदयं मैत्रेयी विधारेषभूतः स्यात्‌ । 


६.अ.्रा.६.] बृह॒दारण्यकोपनिषत्‌ ३९.१ 


्रारस्यश्शाण्डिल्याच्छण्डिल्यः कैवलोर्यात्‌ काप्यात्‌ कैरीयेः काप्यः कुमार 
हारितात्‌ इमारहारितो गालराद्राल्यो षिदभींकषोण्डिन्यादिद भकिण्डिन्यो 
वत्सनपातो बाभ्रवात्‌ वत्सनपाद्वा्चवः पथस्वौमरत्‌ पन्थाः सौभयोऽ- 
यास्यादङ्गिरसात्‌ अयास्य आङ्गिरस 'आभूतेस्त्वा्टत्‌ आभृतिस्त्वाष्टो 
विश्वरूपात्‌ त्वाष्द्विधसूपस्त्पाष्रोऽधिस्यामध्िनो दधीच आयथर्वणात्‌ 
द्यङ्डाथर्वेणोऽथर्वेणो दैवादथर्वा देवो मृत्योः प्ार््ैखनात्‌ सल्युः प्रा्नै- 
सनः प्र्ध्वमनात्‌ प्रवेपन एकर्पैरेकषिविप्रचित्तेरविप्रचित्तिव्येटेव्यषटिः 
सनारोः सनारुः सनातनात्‌ सनातनः सनकात्‌ सनकः परमेष्टिनः 
परमेष्ठी ब्रह्मणः । बह्म खयम्थु । ब्रह्मणे नमः ॥ 

इति षष्ठाध्याये षष्ठे ब्राह्मणम्‌ ॥ 


इति बृहदारण्यके षष्ठाध्यायः समाप्तः ॥ 





७-? क 
ओम्‌ . पूर्णमदः पूर्णमिदं पूर्णात्‌ पूर्णमुदञ्च्य (च्य) ते । 
| 1, आहते: (तिः) पा० 


प्णवोपाप्नां विधिन्‌ प्रणव परोक्षरूपेण?) स्तौति । पूर्णमदः - पूण 
मेवावशिष्यते । अदः परोक्षरूपः पररोकः इदम्‌ अयन्च सेकः पूणं वेदेन 
पूणेमिवय्थः । राब्दपभवलात्‌ सर्वस्य रोक । ‹ स भूरिति व्याहरत्‌ स भूमि- 
मसृजते › ति खोकानां व्याहृतिप्रभवलाम्नानात्‌ । कारणेन च कथि व्याप्त 
लात्‌ । पूर्णात्‌ पूणमुद्ञ्च्यते । पूर्णात्‌ पूयमाणष्ठोकाव पूणं पूरणक्षरै उद्‌. 
ञ्च्यते उदूतं भवति । ‹ अन्चु गतिपूजनयोः › । कर्मणि प्रत्ययः । उद्धतं 
मवति = श्रेष्ठ मवती्य्थः । ततश्च पूर्यमाणखोकापिक्षया ` पूरणकते्याहतिरूपः 
1. पूथेमाणरोकरात्‌ . ख. ग. 
प्रधानात्रधानोपास्तनानि भन्यानि कानिचिद्ुच्यन्ते सक्तमेऽण्याये । तंत्र प्रथमं पठ्य- 


मनोऽयं पर्णमि्यादिमेन्नः प्रणतप्रकरणात्‌ तद्विषय इलाह प्रणवेति । उपासने पिशेष्य- 
तयान्वतस प्रणवस्य स्तुतिरियमिति युक्तमि्याशयेनवुक्तम्‌ । प्रणवे धपरिष्छिन्त्रह्मभावना- 


३९२ श्रीरङ्जरामालुजसुनिविरचितभाष्ययुक्ता [ अत्रा. १. 
पूर्णस्य पणंमादाय पणंमेधावश्िष्यते ।; १ ॥ 


शब्दः उद्कष्ट इत्यथः । पूणस्य पूणमादाय = पणस्य व्याहतिन्याप्तख सेकख 
पूण पूरणकवैव्याहतिल्पं कतु आदाय उपसंहृत्य पू्णमेषावदचिष्यते । तघयापि यत्‌ 
पूणं पूरयितृ ओड्कारामकं वस्तु, तदेव परिशिष्यत इत्यथैः । * ओङ्करेण स्वां वाक्‌ 
संतृण्णा › इति श्रुतेः ओङ्कारख सवेव्यापकतवेन पूणैवात्‌ तदेव कारणं व्याहृत्यादिषु 
दाब्देषु कर्येषु विनष्टेषु परिरिष्यत इव्यथः । ‹ ओङ्काराब्याहृतिभेवति व्याहृत्य 
गायत्री भवती ' ति सर्वैशब्दनिदानत्वात्‌ तदेव परिशिष्यत इत्यथः। इदश्च 
स्च्युखादनाय प्रणवस्तुतिमालम्‌ । अन्यथा निमित्तकारणस्य व्याह््यादेः कयेव्यापक- 
त्वासंभवात्‌, उपादानमूतस्य भूतपश्चकस्यैव व्यापकतसंभवात्‌ असामज्ञस्य स्यादिति 
द्रष्टव्यम्‌ ॥ १ ॥ 


1 


विधानात्‌ तदधं ब्रह्मणोऽपरिच्छिन्नत्वमेवात्रोपपायत इयपि सुवचम्‌ | ब्रह्मोपासनमप्युपरि विधास्यते | 
वाक्यान्वयाधिकरणदीकायाच्चं यादवप्रकाशपक्षप्रस्तवे पूर्णमदः पूर्णमिष्मिति परमात्म- 
परमभिमतप्‌ । भस्मत्यक्षे च, “परमात्मनः पूणैखक्च भणुमात्रेऽपि वस्तुनि स्थितस्य निरवधिक 
धाड्गुष्यविशिषतया प्रतिपत्तियोग्यत्व “” मित्युक्तम्‌ । ° पूर्णैः पूरयते › ति नामसहश्चमाष्ये च 
भट्पराश्चरपादेः, “पूणः = खतोऽवप्तसमस्तममः * इयमपि । पूरी आप्यायने इति धातोः 
कतैरि कते पूर्णं इति रूपम. । ओ प्याय इदो । भतः पूर्णं इयस्य सरद इयर्थः । ^ तेनेदं 
पूण पुरुषेण सवै › मित्र पृणेपदम्‌ , ८ वा ॒इदान्तङान्तपृ् ` ति सूप्निपरातिनं पूरीधातोरेष 
गिजन्तावं निश्ठन्तं पृरितमियर्थकम्‌ । व्याप्तमिति फलितार्थः | भत्र तथा स्वीकारे तु, ‹ अदः 
परमात्मना पूणं * मिति तृतीयान्तमष्याहतेव्य भेत्रदिति कतैरिक्त एवेष्यते । ऽस्तु वा पूण. 
भिखल अदगुण्यपूरितं ब्र्मल्थैः । सत्रेथा सवेपूर्णतय। पूर्णपदवाच्यं व्रह्म अदः परलोक्छ- 
वच्छिन्नम्‌, इदम्‌ एतहटोकावच्छिनम्‌ । अनेन देशारिच्छेदसिद्धिः, एकैकवस्तवष्च्छेदेनापि 
पूणलसिद्धिथ । पूर्णात्‌ पूर्णयुदच्यते । पू्णमे कारणातरस्थमपि क्यावस्थमपि | सनेन 
कलापरिच्छेदादिसिद्धिः । पूर्णस्य ह्मणः शेषभूतं कयोवस्य पूर्णम्‌ आदाय विम्य पूर्णमेवं 
कारणावस्थै शि्यते शिष्टं क्रियते । पूय उत्पत्तिरुका ; उत्तरा ख्यः । यक्चि पूर्रधे 
निमित्तकारणमपि पूणेमित्युक्तम्‌ ; अत्र च खयस्थानमुपादानमपि पू्णमितील्युत्तं भवति 
छञ्तवुपाठुमेव अचु इति केचित्‌ पठन्ति । ततः उदुच्यतं इति ङपम्‌ | 


अ.७तत्रा.१.] बह दारण्यकोपनिषत्‌ २९३ 


ओम्‌ खं ब्रह्म । खं पुराणम्‌ ¦ वायुरं खमिति ह साह कौर्या- 
यणीप्रः । वेदोऽयं ब्राह्मणा विदुैदेनेनः यदरेदितन्यम्‌ ॥ 
इति सप्तमाध्याये प्रथमे ब्राह्मणम्‌ । 
1. वेदोऽनेनेन यद्‌ वेदितव्यम्‌ , मा. (ठन वेदेन ज्ञानरूपेण एन निर्दोषत्वादकार- 
वेच्येन यदिदं प्रसिद्धं तत्‌ सर्वं वेदितव्यभिति व्याल्या ¦ ) । 
ओं खं ब्रह्म । ओङ्कार एव॒ खम्‌ अपरिच्छिन्न ब्रहम्यथैः । ततश्च 
ओङ्कारे अपरिच्छिन्ब्रह्मोपासन कर्तव्यमित्यर्थः । खं ब्रहेति ब्रह्मविरोषणी मूततयो- 
ततस खश्चब्दस्य स्वाभिमतमथेमाह खं पुराणम्‌ । खमित्यनेन न वायुमान्‌ भकारे 
उच्यते ; अपितु यत्‌ पुराण देशक्ाखपरिच्छिन्नं परं ब्रह्म , तदेव खसाष्दयात्‌ 
समिदयुच्यते। खम्‌ भपरिच्छिन्नमित्यथः । वायुरं खमिति ह साह कौर 
व्यायगीपुल्ः । कौरभ्यायणीपुततस्तु कश्चन ऋषिः वायुरेव वायुमदम्बरमेव खं 
खराब्देनोच्यते । ततश्याकाराशरीरकै ब्रह्म प्रणवे अध्यस्योपाखमित्याहत्यथः । 
प्रणवे ब्रह्मोपा्यमित्यतत न विवादः । तताध्यस्यमनञ्च ब्रह्म अपरिच्छिन्नतेन गुणेनो- 
पास्यम्‌ , उत मूताकाशशषरीरकतवनैवोपाश्यमित्यत्रैव निवाद इति भावः । वेदोऽयं 
माह्मणा विदु वेदैनेन यद्रेदितव्यम्‌। यस्मादसौ वेदिता एनेन एतेन ओङ्करिण 
यदय्वेदितस्यं ज्ञतम्यम्‌ , तत्तत्‌ सवं वेद्‌ जोनाति, तसादयमेव प्रणवो वेद; ; 
वेदयितृलकपयोगिकाथेस्य पुष्करत्वात्‌ | इतरेषां तु वेदस्वममुल्यमिति जह्मणा 
मन्यन्ते शत्यथेः ॥ २ ॥ ७-१. 


11 





ओं ख ब्रह्मेति प्रणवप्रस्तवः ; न तु प्रणवार्थत्ह्ममात्रकथनमिति वेदोऽयमियर्थगद- 
बलाद्‌ ज्ञायते । एवश्च खमिति प्रणवस्येतरवेदपेश्षया प्राचीनत्वयुस्यते । ° आङ्कारप्रभवा वेदाः 
इत्युक्तेः । ' यद्रेदादौ खरः प्रोक्त ' इति तैत्तिरीयपरिष्कारे चेदं ्रादीटशम । ब्रह्मलव्दस वेद 
इयं इति च वेदोऽयमिलर्थकददरिव ज्ञायते (उपरि भूरादिव्याहृतयः प्रसतोष्यन्ते । तन्मन्त्र- 
करणके उपासने ततः प्राक प्रणवोऽपि निवि इययाशयेन प्रणवस्तावः । मध्ये तु वक्ष्यमाणमुख्थोपा- 
सनाङ्गभूतहृदयोपासनोक्िरिति । ) एर्व खन्नह्यपदयोरथचर्णनसंभवेऽपि ब्रह्मशब्दस्य युखयार्थग्रहणं 
युक्तमियन्लय्य खशब्दार्थस्य च सुख्यत्रह्मविरोषणलं स्वीकृ छपरिच्छिनन्रह्म्टिः प्रणये 
भाषित। । वायुरमिति । वरुमदम्बरश्य प्रणवोचारणहेत॒तवाद्रा ब्रह्मणो वायुमदम्बरावच्छिन्चल्रा 
खमिल्युक्तिरिति कैरव्यायणीयुत्रस्ाशयः । वायुरमिति पदं धीरपदव्त. निष्पायम्‌ । 
यद्वा वायुः रत्र रमते, तद्‌ वायुरम्‌ । क्षयति विरमिलत्रं रश्दे रमत इति व्युत्त्तम्‌। 
60 


२१.४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.७्रा.२. 
७-२, ` 

तयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्चयेपूपुर्देवा मुष्या 
असुराः । उषित्वा ब्रह्मचयं देवा उचु्ैवीतु नो भवानिति । तेभ्यो हैतद्‌- 
क्षरवाच द इति, व्यज्ञासिष्टा ३ इति । व्यज्ञासिष्मेति होचुः, दाम्यतेति 
न आत्थेति । ओमिति दोषाच, व्यज्ञासिषटति ॥ १ ॥ 

अथ हैन मनुष्या ऊचुतैधीतु नो भवानिति । तेभ्यो हैतदेवाक्षरघु- 
वाच द इति, व्यज्ञासिष्टा २ इति । व्यज्ञासिष्मेति दोचुद॑त्तेति न आस्थेति । 
ओमिति होवाच, व्यन्नासिष्टति ॥ २॥ 


तयाः प्राजापत्याः ब्रह्मचयेमूषुः । तयाः तिप्रकाराः-- ' द्वित्रिभ्यां 
तयद्यायञ्वे › ति वेः परस्य तयस्या(तयपोऽ)यनदेशः -- प्राजापत्याः प्रनापति- 
पुत्राः पितरि प्रनापतौ बह्मचर्यम्‌ ऊषुः उितवन्तः । के ते इत्यलाह देवा 
मनुष्या असुराः । उषित्वा ब्रह्मचयं देषा ऊचुः व्रवीतु नो भवा- 
निति । ज्रवीतु । उपदेषटन्यमिति रोषः । तेभ्यो हैतदश्षरुवाच द्‌ इति । 
व्यज्ञासिष्टा २ इति। तेभ्यो ‹ द › इत्येतदक्षरमुक्वा परजापतिः, रिं यूयं व्यज्ञा- 
सिष्ट॒ मदमिप्रायं ज्ञातवन्तः किमिति पप्रच्छेत्यथः । व्यज्ञासिष्मेति होचुः । 
वये ज्ञातवन्त इति देवाः प्रदयूचुरि्यथेः । कथमित्यत आहुः दाम्यतेति न 
आच्थेति 1 नः अस्मान्‌ प्रति दाम्यत्‌ दान्ता मवतेति खट आत्थ वदसि 
इ्यूचुरित्य्थेः । दमेः श्यनि रामादिवादीधः । ओमिति होषाच, व्यज्ञासि- 
हेति । ‹ ओं स्यम्‌; व्यज्ञासिष्ट ' ति प्रजापतिहवाचेध्यथैः । ननु कथं ‹द्‌ ' 
इद्युन्नारणमत्रेण, ‹ दाम्यतेति न अध्ये ' ति देवाः प्रत्यपद्यन्त । उच्यते - 
देवानामिश्वयेश्लितया भोगपावण्येन मदान्धलात्‌ स्वदोषं जानतां [देवानां] दशब्दो- 
चारणमात्ेण तस्मतिपत्िः संभवतीति द्रष्टव्यम्‌ ॥ १ ॥ | 


अथ हैनं मनुष्या -- व्यज्ञासिष्टेति । दत्तति न आत्थेति । दत्त 
दनं कुरुतेष्यथेः । शिष्टं पूर्ववत्‌ ॥ २ ॥ 


अ.७.बा.२.] बृहदारण्यकोपनिषत्‌ ३९५ 


अथ हैनमसुरा उचुर्वषीतु मो भवानिति । तेभ्पो हैतदेवाक्षरशुवाच 
द्‌ इति, व्यज्ञासिष्टा ३ इति । व्यन्ञासिष्येति होचु्यध्वमिति न आत्पेति। 
ओमिति होवाच, व्यज्ञाधिष्ेति । 
तदेतदेवैषा दैवी. वागदुवदति सनयितनुदं द द इति, दाम्यत दत्त 
दयध्वमिति । 
तदेतत्‌ लर्थं रिक्ेद्‌ दर्मं दान दयामिति ॥ ३ ॥ 
इति सप्तमाध्याये द्वितीयं ब्राह्मणम्‌ ॥ 


[सि 





अथ हैनमसुरः -- व्यज्ञासिष्टेति । दयध्वमिति न आत्थेति । 
दयध्वं प्रणिषु दयां कुरृतेय्थः | 
तदेतदेवेषा -- दयध्वमिति । दाम्यत दान्ता भक्त, दत्त दानं 
ङुरुत, दयध्वं दयां कुरुतेति दमदानदयारक्षणं तदेततितिय स्तनयिल्नुमैषः द द 
द इति दकारतयोचारणेनानुषदति । सैषा दैवी वाक; न तु सनयिलशब्दमतम्‌ । 
तदेतने व्यं रिक्षेदमं दानं दयामिति । तसादधयापि दमदानदया- 
रक्षणं र्मत्र शिक्षेत्‌ उपादचयत्‌ ( उपाददीत १) । प्रजापतेरधुदासनमसामिः 
कर्तव्यमित्येव मतिं कु्यादिलर्थः । तथा च स्मृतिः - 
‹ तिविधं नरकस्यैतत्‌ द्वारं नाशनमात्मनः । 
कामः क्रोधस्तथा कोभः तस्मदेतत्तये त्यजेत्‌ ॥ ! 
इति । अस्य विधेः शोषः प्राचीनोऽथेवादः ॥ २ ॥ ७-२. 


एवं सर्वोपासनाङ्गमूतं दमदानदयारक्षणमधत्तयमुपदिदय ब्रहमोपासनाङ्गमूतं 


[म 














"दमदानदयागुणाः प्रत्युपासकमपेक्षिताः ! तत्र देवान्‌ प्रति विभिभ्य दाम्यतेत्युक्तिः, 
तेषां करामप्रवणानामनितेन्द्रियत्रातिकयात्‌ । मनुभ्याणां रोमातिशयात्‌ अद्शर्थेष दानयज्ञादिषु 
्षृत्तिमान्यात्‌ दततेत्युक्तिः। भसुराणां नृदेसत्वाधिक्यात्‌ दयरष्वामिल्युक्तिः | एवेमपि एवमर्थवादपू्ं 
तदेतत्‌ त्रयमिति विधानं सवोधैमेवेति प्येयम्‌। अनुवद्तीति । सवोन्‌ प्र ति शेषः । 


५ ९.६ श्रीरङ्गरामाचुजमुनिषिरचितभाष्ययुक्तं [ अ.७त्रा.र्‌. 


७-२, 
एष प्रजापतियद्धरदयमेतद्‌ त्रहैतत्‌ सर्वस्‌ "। तदेतत्‌ भ्यश्षरं 
हृदयमिति । ह शत्येकमशषरम्‌ ; अभिहरन्त्यसे खाथन्धे च य एवं बेद्‌ । द 
इत्येकमक्षरम्‌ ; ददत्यस स्वाधान्ये च य एर्व वेद्‌ । यमित्येकमक्षरम्‌ ; एति 
खगं रोकम्‌ , य एवं वेद्‌ ॥ १॥ 
इति सप्तमाध्याये तृतीय ब्राह्मणम्‌ ॥ 

1. सत्य भा, 
हृदयोषसनमाह एष प्रजापतियैद्ध्रदयमेतद्वदचैतत्‌ सर्व॑भ्‌ । पूव दमाधनुशा- 
स्तु (सितृ) खेन प्रस्तुतो योऽय प्रजापतिः, सोऽपि हृदयमेव । तदेतत्‌ ब्रह्म 
वृहत्‌ । एतत्‌ स्वम्‌ । पञ्चमाध्याये साकर्यब्राह्मणोक्तरीत्या हृदयस्य सर्वैलं द्र्ट- 
व्यम्‌ । एवं हृदयस्य प्रनापतिलबहत्वसवेखूपविरोषणविशिष्ठतया इदयोपासन 
विधाय उपास्यं हृदयं हृदथश्दनिर्वेचनेन स्तोति तदेतत्‌ चयक्षरं हृदयमिति । तत 
प्त्येकमक्षराथान्‌ , तद्वेदनफलनि चाह हू इत्येकमक्षरम्‌ -- य एवं वेद । 
ह इति हो रूपम्‌ । यसद्धदयाय स्वाथ इन्धियाणि च अन्ये च विषयाश्च 
शब्दादयः खं स्वं कयममिहरन्ति = स्वकायं सवं तदधोनै कुर्वन्ति । तत्तजज्ञा- 
नस सवैखाप्यन्तःकरणाधोनखादिति भावः । अतो हृदयनाभ्नो ह इत्येतदक्षरमिति 
यो वेद, अस्मै विदुषे स्वाश ज्ञातथः अन्ये च संबन्धिनो बलिमुपहरन्ति ; तक्रतु- 
न्यायादिति मवः । द इति -- वेद्‌ । यस्ाद्धदयाय स्वाः इन्द्रियाणि अन्ये च 
विषयाः स्वे स्वं वीय ददति, अतः दकारोऽस्िच्न्चि निबद्ध इति यौ वेद, 
तसपि स्वीयः (सखकीयाः), अन्ये च स्वं खं वीयं प्रयच्छन्तीत्यथैः । यमिति - 
वेद्‌ । इणो गत्यथैसय यमिवयत्रुपमसिन्नननि निशद्धमिति यो वेद, स स्व लोकमेति । 


एवे नामाक्षरनिर्वचनज्ञानादपि ईरो विरिष्ट फं रभ्यते, किमुत तदु- 
पासनयेति हृदय स्तुतिः एता भवति ॥ ७--२ , 
दमायनुलास्तृ्वेनेति । दनादिपरेरकलं प्रजापतौ हृदये च समानधमं इति धजापरति- 
दैदयमिति रूपणम्‌। शओाकष्यन्राह्मगेति । ° रिन्देवतोऽखां प्राच्यं दिदयसी › लयादिना 


प्रतिदिशं देवतां एथक्‌ध्थक्‌ प्रददथे तत्तस्तिष्ठापरम्परायां हृदयस्य सर्व्रतिष्तरस्य याज्ञवस्क्ये- 
नोकेरिति भवः । 


अ.७.त्रा.४.] बृहदारण्यकोपनिषत्‌ ३९७ 


७--- , 
तदै  तदेतदेष तदाप सत्यमेव । स यो हैतन्महवः प्रथमजं 
वेद सत्य ब्र्मेति, जयतीमान्‌ लोकान्‌ , जित इन्यक्तावसव्‌ । 
1, तद्धैतदेतदेव, मा. ५. यन्न. भा. 


हृदयस्य प्रजापतित्वेन पसनामुक्तवा॒सत्यत्ेनोपासनामाह तदव तदेतदेव 
तदाप सत्यमेव । वैरन्दोऽवधारणे । तद्वै तदेव तत्‌ ताद हदयमेतदेव 
तदास = एतत्‌ वक्ष्यमाणं ` तदासेव्यथः । किं तदसेयत्राह सत्यमेवेति । 
८ द्व वाव ब्रह्मणो छपे › इत्यत सत्यच्छल्दिते मूर्तञ्चामूर्तञ्च सत्यम्‌ । अन्याङृत- 
पक्चमूतासकम्‌ [ विराड्रूपम्‌ * ] अभवदिः्यथेः । तदुपास्नस्य फलमाह स 
यो हैतन्महद्यरं -- जित इन्वसावत्‌ । यः कथिदेतत्‌ हदयं महत्‌, 
अत एव यवु पूज्य प्रथमजं प्रथमजाते सर्वैसात्‌ कायेजातात्‌ प्रथमजे सत्यम्‌ 
अव्यङ्कतपन्चमूतासकं ब्रह्म बृहदिति यः कश्चिदेतदधृदयम्‌ , वेद उपास्ते-- 
स इर्ल्लोकान्‌ जयति । जितः वशीष्ृतः इन्तु इत्थम्‌ असौ शतुरुपासकख्य, 
[ ° कथम्‌ £ ] यथा ब्रह्मणा जितः, असत्‌ [ * असस्रायो ] मवेदित्यथेः । तस्ये- 
॥ 1. तत्‌ सदास. क. 2“ बिराड्रूपमिति क. कोशे। 53, ¢. इदमधिक क. 

| 


कदैतदिति। एकः तच्छन्दसादटसा्थेकः ; अन्यः तच्छब्दः हदयारथकः ; एतच्छब्दो 
वक्ष्यमाणार्थः | पुनस्तृतीयतच्छब्दः चतुथोध्याये, “ अस्यैव सखस्य, ` सस्य सखम्‌ इति 
प्रागुक्ततदशषकः । भामां वु वदासेखत्र तदेति विभज्य धमरे इयर्थो वर्णितः, ^ सेव हि 
स्यादयः '' इति सूते । अव्याृवपञ्चभूतात्मकमिति । पूं "द्वे वव ब्रह्मणो रूपे इति 
मूतीमूर्श्ह्मभे पश्चान भूतानां सदिति लमिति च निदेशे पश्चभूतात्मकत्वेन त्रह्मकथनम्‌ । 
समनन्तरवक्ष्यमाणनिवैवनानुसारे तु सस्यत्वं विदाचनियन्तृत्प्‌ ¦ मत्‌ इयस्थेव यक्षु- 
मियादि अह्चेखन्तं विवरणमिति ज्ञापनाय भ्ये यः कथ्िदेतदूहृदयमिति पुनरावततितम्‌ । 
स्वैलोकवशीकारत्‌ शत्ुजयोऽप्यश्य भवतीत्युच्यते जित इयादिना ब्रद्येयन्तेन | असाविति 
शत्रुपरम्‌ । यफएवमिति यच्छब्दधरतिसंबन्धि तस्येतिपदमध्यादतैग्यम्‌ । तस्य शनुजितः चन्‌ 
सद्भावं प्रप्नोतीय्थः । अत्र असदियस्य भवेदिलर्सवीकारे श्ुजितो भवेदिलर्थः । 
इन्युरखनेन इत्थमितयुक्तं निनियते भाष्ये, कथम्‌ ? अथा ब्रह्मणा जित इति । 








२९८ श्ीरज्गरामानुजमुनिविरचितमाष्ययुक्ता  [अ.७.ा.४. 


य॒एवमेतन्महद्चं ` प्रथमजं वेद सत्यं ब्रह्मेति । सत्य येव 
ब्रह्म ॥ १॥ 
आप एवेदमग्र आसुः । ता आपः सत्यमसजन्त । सत्ये ब्रह्म ; रह्म 
प्रजापतिम्‌ ; प्रजापति देवान्‌ । ते देवाः सत्यमेगोपासते । तदेतत्‌ त्रयकषर 
सत्यमिति; स इत्येकमक्षरम्‌ , तीस्येफमकषरम्‌ , यमित्येकमक्षरम्‌ । प्रथमो 
+, यज्ञ. भा. 





तत्‌ फलमिति पुनर्निगमयति भ एवमेतत्‌--सत्यं येवं ब्रह्म । यः एवं महक 
परथमजं सस्यं हृदयसुपास्ते, तच्छलोरसच््ं युक्तमेव । हि यतः एतदुपास्यं सत्य 
ब्रहम, अतोऽयै सत्योपासक दूयत: तदुपासकस् सत्वम्‌ , तद्विरोधिनश्वासत्वं युक्त- 
मेवेति भावः ॥ १ ॥ 

सत्यसख ब्रह्मणः स्तुल्यथ महद्यक्षं प्रथमजमियुक्तम्‌ , तत्‌ कथं प्रथम - 
जत्वमित्यताह आप एवेदमग्र आसुः । इदं ग्याक्ृतं जगत्‌ अग्रे अण्डसुषटः 
प्रक्‌ आप एवासुः अन्या्कृतपश्चभूतात्मना अवर्ततेत्यथेः । ता आपः सल्य- 
मद्यजन्तं । ता आपः अन्याङ्ृतप्चमूतानि सत्यं पञ्चीङृतपश्चमूतात्मकं काभ 
मण्डमशजन्तेत्यथः । सत्यं बह्म । तच सव्य ब्रह्म चतुर्युखमसृजतेत्य्थः । ब्रह्चति 
नपसक छान्दसम्‌ । ब्रह्म प्रजापतिम्‌ । न्या पजापति दक्षादिप्रनापतिमन- 
तेत्यथैः । जातावेकवचनम्‌ । प्रजापतिर्दवाच्‌ । अस॒जतेति रोषः। ते देवाः 
-- यमित्येकमक्षरम्‌ । स्पष्टम्‌ । तीत्येकमक्षरमित्यत् तीति इकारानुबन्धो 


आुरिति बहुक्चनम्‌ अपि इति विधेयावुसारात्‌ । इदममिन्ना भाप इति विरिष्स्मो- 

देरथत्वं ठ छिष्म्‌ । सत्यं अद्येति न सत्यशब्द्वच्यं ब्रह्ययर्थकम्‌ , किन्तु पूर्वापरवाक्यरीलया 
सलयमिति म्रथमान्तम्‌ , बह्येति द्विटीयान्तमियमिप्रेयाह तच्च सत्यमिति | ता आप 
सत्यमसजन्तेस्य, * आपो नारा इति प्रोक्ताः भपो वै नरसूनवः । ता यदस्यायनं पूर तेन 
नारायणः स्छतः › इत्युक्तनारायणपरत्वमपि भवितुमर्हति । ब्रह्मणः सलयशब्दा्थतस्येह प्रकरणे 

प्रतीतेः । अतः भद्भथोऽनिरुदः परमात्मा आः विरभूत इति युक्तम्‌ । "ते देषा: सल्यमेषोपासते ° 
शयत्र खलसपदं परब्रहमपरं हि क्कय्यम्‌ , “उ तिषि भाज ” ति सूप्राजुसारात्‌ । प्रथमोत्तमे 


अ.७.ा.५.] बृहुदारण्यकोपनिषत्‌ २९९ 


तमे अक्षरे सत्यम्‌ ; मद्रवतोऽनृतम्‌ । तदेतदनूते सत्यभुयमेषं भवति । 
नैनं विर्सिमनूर्त हिनस्ति ॥ २॥ 
इति सप्तमाध्याये चतुथं बह्मणम्‌ ॥ 
७--- र, 
' तद्यत्‌ सत्यमसौ स आदित्यो य एष एतस्मिन्‌ मण्डठे पुर्पो 
यश्चाथ दध्िणेऽक्षन्‌ पुरुषः । तावेताघन्योन्यसिमन्‌ प्रतिष्ठितौ । रस्मिभि- 


1. तयत्तत्सययमसौ. शां. मा. 


निर्देशाथैः । प्रथमोत्तमे अक्षरे स॑त्यं सू्यतोऽनृतम्‌ । प्रथमोत्तमे अक्षरे 
सकारयकारो सत्यम्‌ । मृद्युरूपमावात्‌ । मध्यतः ` तकारस्वनृतम्‌ । अनते हि 
मृदयुः ; मृ्वनृतयोः तकारसामान्यात्‌। तदेतदनृतं सत्यभूयमेव भवति। 
तदेतदमृतं भर्युश्पं उभयतः सत्येन सकारयकाररुक्चषणेन परिग्रहीतं संदष्ट ॒सत्य- 
भूयमेष सप्यबाहुर्यमेव भवति । नैनं विद्वांसस्तं हिनस्ति । एवं सत्यबाहुवछयं 
सर्वैस, मूत्योरगरतस्याकिश्चित्करत्वन्च यो विद्धान्‌, तमेवे विद्वांसम्‌ अनृतं 
प्रमादोत्थं कदाचिदपि न हिनस्तीत्यथेः ॥ २॥ ७-9. 


एव॑ सत्यत्वेन ' हृदयोपासनयुक्छा, अक्ष्यादित्यान्तवैर्तिनो बरह्मणो निर्वि- 
कारलरूपसत्यतवेन व्याहृतिशरीरकतेन चोपासनै दरीयति तदयत्त्यमसौ -- 
दक्षिणेऽक्षन्‌ पुरषः । तद्यत्‌ प्रसिद्धै सत्यम्‌, असौ स आदित्यः । स क 
इत्यत्राह थ एष्‌ एतसिन्‌ मण्ड पुरूष इति । * य एषोऽन्तरादित्ये हिरण्मयः 
पो द्यते › , “य एषोन्तरक्षिणि पुरम दृस्यते › इति श्तिप्रसिद्ध इत्यथैः । 
अक्षन्‌ अक्ष्णीत्यथः । तादेतावन्योन्यसिन्‌ -- प्राणिरयमश्म्मिन्‌ । अपिदैवत- 
मध्यातश्चावखितावादित्यच्चुषपुरुषौ अन्योन्यरिमन्‌ प्रतिष्ठितो परस्परोपकारकौ 
भवतः । रदवमद्रारा आदिप्यपुरूषः चा्चुषपुरषस्योपकारकः ; आदित्यरदिमरसंबन्धा- 

1. मभ्यत्तः मध्वाक्षरस्तकारः क. %. सत्ये. ख. ग. 

अक्षरे सत्यम्‌, मभ्यतोऽचतमिति । प्रथमोत्तमाक्षराथयोः जीवेश्वरयोः निविंकारत्वत 


मध्यमाक्षराथस चितः सविकार्वाचैवम्‌ । ततश्च श्रुतिरियं छनन्दोग्यसमानाथा, यथा दहर- 
प्रकरणे (८.३), तत्‌. यत्‌. सत्‌ , तद्त्‌; भथ यत्‌, वेनोमौ यच्छतीति 


४०० श्रीरङ्रामानुजसुनिविरचितमाष्ययुक्ता [ अ.अ.त्रा.५. 


रेषोऽस्मिन्‌ प्रतिष्ठितः; प्राणिरयमयुष्मिन्‌ । स यदोत्क्रमिष्यन्‌ भवति 
शुद्धमेषै तन्मण्डलं परयति; नैनमेते रसमयः प्रत्यायन्ति ॥ १॥ 


य एष एतस्मिन्‌ मण्डले पुरुषः, तस्य भूरिति शिरः । एकै चिरः; 
एकमेतदश्षरम्‌। युवं इति बाहू । दौ बाहू; दरे एते अक्षरे । सुघरिति 
प्रविष्ठा । दे प्रतिष्ठ; दे एते अक्षरे ! तस्योपनिषदहरिति; हन्ति पाप्मानं 


मावे चा्चुषपुरुषस्य परमास्मनः स्वकार्यासामर्थ्यात्‌ । चाष्चुषव्य पुरुषः प्राणद्वारा 
आदित्यपुरषस्योपकारकः ; प्राणनाभवे आदित्यपुरुषस्य परमासमनः प्रकाशकलाभावात्‌ | 
स यदोतकमिष्यन्‌ भवति, शुद्धमेवैत्पण्डदं पश्यति । नेनमेते रसमयः 
म्रत्यायन्ति । एवे विद्वान्‌ उक्ान्पिवेकायां द्रारमूतमादिल्यमण्डङं श्वुद्धं रदिम- 
प्रतिषातरहितं ्रष् शक्तोति । सूयेस्य रमयः एन प्रति प्रतिवूर नायन्ति ` । 
अस्योपासकसय च्ुःप्रतिषाताय न ` प्रभवन्तीत्यथेः । चक्षुरादित्यमण्डर्खयोः 
पुरुषयोः परस्परोपकार्योपकारकमविज्ञानवेमवादिति भावः ॥ १ ॥ 


य एष -- भूरिति शिरः । आदित्यमण्डले वर्तमानस्य सत्यपुरूषस्य 
भूरिति भ्याहृतिः शिर इत्यथः । तच्छिरस्कत्वेन ध्यानै कर्तम्यमिति भावः । 
तल्लोपपत्तिमाह एकं शिरः ; एकमेतदक्षरम्‌ । एकलवसंख्यासाम्यादिति भावः | 
तथा सुव इति व्याहृतिवाह्न ध्यातम्या । तेत्रोपपत्तिमाह द्वौ बाहू दे एते अक्षरे । 
द्विसंख्यासाम्यादिति मावः । सुवरिति प्रतिष्ठा । प्रतिष्ठा पदावित्यथः | 
तत्रोपपत्तिमाह दव प्रतिषे दे एते अक्षरे । तस्योपनिषदहरिति । तस्य आदिव्- 
मण्डलान्त्वतिनः पुरुषस्य अहरित्युपनिषत्‌ रहसनमेव्य्थः । उक्तन्च व्यासर्यिः, 
¢ संबन्धदेवमन्यलापी ” यत्र॒“ उपनिषदौ रहस्यनामनी इत्यर्थं इति । अह- 
रित्यख हन्तेजहातेश्च खूपसंमवममिपरे्य तदनुसारेण फरमाह हन्ति पाप्मानं 


1. सूयैस्ये्यादि नायन्ती चन्त क, कोशमत्रे । खादि कोरो मूले प्रल्यास्यन्तीति 
पठः } £. न भवन्ति. ख. ग. 


मभा नभा ५०अअगेककजनमन १०५. ण्ण, 


हन्ति पाप्मानं जहाति चेति अकृततरियाफस्सुक्तिनिरद्भङ्गी समव्युत्पादनार्था | 


अ.७त्रा.५.] बृहदारण्यकोपनिषत्‌ ४०१ 
जहाति च, य एव वेद ॥ २॥ 


योऽय दक्षिणेऽक्षन्‌ पुरपः, तस्य भूरिति शिरः। एके रिरः; एकमेतदश्चरम्‌ । 
युवं इति बाह । दो बाह; ढे एते अक्षरे ! सुषरिति प्रतिष्ठा । दे प्रति ; 
दे एते अक्षरे । तस्योपनिषदहमिति; इन्ति पाप्मान जहाति च, य 
एवं वेद ॥ ३॥ 

इति सप्तमाध्यये पञ्चमं ब्राह्मणम्‌ ॥ 


ककन 0-~ 





जहाति च, यणएवंवेद्‌ । य एवं वेद उपास्ते, स पाप्मान हन्ति 
जहाति चेव्यथेः ॥ २ ॥ 

[ एव्सुत्रवापि द्रष्टव्यं योऽयं दकिणेऽशषन्‌ परुष इत्यादौ । 

तस्योपनिपषरदहमित्यपि पूर्ववहूपम । तदनुपारि फरच्च हन्ति पाप्मानं 
जहाति च य एवं वेदेति ] | 

इदश्च चिन्तितं गुणोपसंहारपदे -- “य एष॒ एतसिन्‌ मण्डले पुरूषो 
यश्राये दक्षिणेऽक्षन्‌ इत्यादिना अक्ष्यादित्यवतितया व्याहतिरारीरकतया चोपा- 
स्यसेनोपदिष्टस्य ब्रह्मणः, ‹ त्योपनिषदहरियधिदैवतम्‌ ' , “तस्योपनिषदहमित्य- 
ध्यात्म › मिति ये अहरिति अहमिति च रहस्यनामनी उपदिष्ट, ते किं ान- 

दोषनियते --- अ(त)तश्चाहरिति नाम आदित्यमण्डरश्ानविरिष्टस्थेव, अह- 

मिति च नाम अक्षिखपुरुषस्येवेति नियमोऽसि -- , उत नेति चिन्तायां 
पूर्वपक्ष उच्यते, "५ संबन्धादेवमन्यलापि " । यथा मनोमयत्वादिविरिष्टस्येकला- 


नेदं वाक्यम्‌ , “ उदेति ह वे सवेभ्यः पाप्मभ्यः ` इति वाक्यमिव नामनिवेचनन्तारेफल- 
परम्‌ । किन्तु अपेक्षितत्वात्‌ प्रधानवि्ाफर्परमिति ““ संव हि खलाय ” इति सूप्रे श्रीभाष्य 
व्यक्त । तत्र जहातीखयस्य शरीरमिति कमाष्याहारः श्रुतप्रकाशिकायाम्‌ (३-३-३७) इतः । 
तथा च श्येताश्वससीये, ˆ ते जहुस्तनुभ्‌ ' इति । भतः, ° भपय पाप्मान ` मिति केनःपनिषदीव्र 
सर्षेपाप्मदतिरूपसुक्तिपरलमोंचित्यादृलोच्यते | 

61 


४०२ श्रीरङ्गरामामुजमुनिविरचितभाष्ययुक्ता [ अ.७.्रा.६. 


७-- ६, 
मनोमयोऽयं पुरुषो भाः सत्यः तसिनन्तहदये यथा व्रीहिं यवो बा। 
स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रश्षासि यदिदं किश्च | १ 
इति सप्तमाध्याये षष्ठ ब्राह्मणम्‌ । 


दुपास्येक्येन विचेक्यात्‌ शण्डिस्यविद्यायां गुणोपसंहारः, एवमक्ष्यादिल्यसंबन्धिनो 
ब्रह्मणः सत्यख व्याहृतिक्षरीरकस्थेकसवेन वियैक्यात्‌ तस्संबन्धिनोनभ्नोरप्यनियमेन 
खानद्भयेऽप्युपसंहार इति । 

एवे प्राप्त उच्यते, “न वा विशेषात्‌ „| “य एष एतस्मिन्‌ मण्डले 
पुरुषो यश्चायं दक्षिणेऽक्षन्‌ पुरुषः, तवेतावन्योन्यसिन्‌ प्रतिष्ठितौ › इति 
द्वि्संस्यया प्रधानोपाध्यभेदप्रतीतेः, आदित्ाक्षखानमेदेन रूपमेदाचच विद्या- 
मेदानन नान्नोरनियमेन सखानद्रयेऽप्युपसंहारः । 

८ दुरीयति च? | ‹ तस्थतस्य तदेव रूपम्‌ , यदमुष्य खूप ' मित्यादिरछा- 
न्दोग्यश्रुतिरेव स्ानमेदे परस्परगुणापराधतिं दीयति हि चाचषे पुरुषे आदि्य- 
परूषरूपायतिदेरोन । यदि हि सखानभेदेऽपि परस्परगुणप्राप्तिः, तैति- 
देशानथक्यमेव स्यात्‌ ¡ अतः आदित्यखानविरिष्ट्येव अहरिति नाम, अक्षिश्य- 
स्यैव अहमिति नामेति व्यवस्थेति सितम्‌ । प््कतमनु्रामः ॥ २ ॥ ७-५, 


राण्डिस्यविामाई मनोमयोऽयं पुरुषो माः सत्यः । मनोमयः विषद्- 
मनोगाह्यः । भाः मापः । समानप्रकरणे छान्दोग्ये, ' मनोमयः प्राणदारीरो 
भारूपः › इति श्रवणात्‌ । सत्यः निर्विकारः । देहादिष्वंसेऽपि निविंकार इति 
यावत्‌ । तसिन्नन्तहंदये यथा व्रीहिर्वा यवो वा । अन्तहदये हृदयान्तगीतः 
तदवच्छेदनिबन्धनसर्पपरिमाणः इत्यथः । स एष-किथ्च । सर्वस्येशानः नियन्ता | 
सर्वस्याधिपतिः रोषी । सवमिदं प्रश्रितं यदिदं किश्च । पञ्चासनेन धारक इत्यर्थः । 
परसपरगुणाप्राप्निमिति । नात्र छन्दोग्यशचुतान्तरादियविद्यदेः एतदादिखयविदयदेशवैक्य- 
मभिप्रेतम्‌ । तव्रोद्रीथे भादि पुरुषादि दरव विवक्षितत्वात्‌ । इह तदभावात्‌ । तत्र उदिति नाम, 


त्र भहरिति । व्याहृतिशरीरकत्वमप्यत्र विरेषः । फ़लमेदोऽपि स्यष्टः। तद्र स्थानभेदे 
्रियेकयं न भवतीति प्रतिबोधनाय विदयान्तरनिद्ेनामिप्रयेण छन्दोग्यविोक्तिरिति दव्यम्‌ । 


अ.७.ा.६. 1 बहुदारण्यकोपनिषत्‌ ४०३ 





अल नियन्तुत्वधारकत्वरोषितानि तीण्यप्युक्तानि । अत वशिलदेशरहदा- 
रण्णकमाध्यन्दिनिशाखागतस्य छन्दोभ्य्ाण्डिस्यविच्यागतसत्यसङ्कस्पल विततिख्पत्वात्‌ 
वेधरूपमेदामावात्‌ विथेक्यमिति द्रष्टव्यम्‌ । गुणोपसंहारषदे -- एकश्यामिव 
वाजसनेयशाखायाम्‌ , अभिरहस्ये, ‹ स आलानमुपासीत मनोमये प्राणशरीरं 
माषूपं सत्यसङ्कस्पमाकाशासमान › मिति श्रतशाण्डिल्यविचयातः, ‹ सनोमयोऽयं 
परु भस्सत्यस्तसिच्नन्तषेदये यथा व्रीहिं यवो वास एष सर्व क्छ 
सर्वस्येशानः सर्व्याधिपतिः सवेमिदं प्रशास्ति यदिद शश्च ' ति श्रता शाण्डिल्य- 
विद्या मिते, रप्यसंकल्पतववशिखषूपयुणमेदादिति पूतैपक्षे प्राप्ते उच्यते -- 
«८ समान एवन्चामेदात्‌ ” | उभयत्रापि मनोमयत्वादिके समाने सति वरितादेः 
सत्यसंकस्यत्वविततिरूपत्वेन वदिव्वसत्यसंकस्पत्वयोरमेदात्‌ रूपमेदामावाद्विधेकय- 
मिति सितम्‌ ॥ १ ॥ ७-६. 





सत्यसंकल्पत्ववशित्वहपगुण भेदादिति । सयसंकलपत्वमभिरहस्मे शतम्‌ । 
वशित्वादि इह बृहदारण्यके । कण्दश्लालायां वक्षित्वाशाश्चवेषेऽपि माध्यन्दिने तदस्तीति 
उभयल्लापीलयादि ¦ अयमत्र सत्रथैः ~ एवम्‌ = अभ्रिरदस्य इवं बददारण्यकेऽपि मनोमय- 
त्वादिके समाने सति वशित्वादेश्च सत्यसंकल्पत्वेनेष्यात्‌ न विद्यामेद इति । चेत्र समुच्ेयस्य 
वशित्वादेरण्यध्याहारः } वरित्वादिगुणानां सयसकल्पत्वामेदेऽपि गुणान्तराणां समानत्वाभावे 
विेक्यं न स्यादिति समान इत्युक्तम्‌ । ननु शाखामेदे युणनामविरेषात्‌ विद्या न भिद्यत इति 
युक्तम्‌} शसिक्ये तु गुणानामविरेषे अवेशेषपुनदश्रवणरूपाभ्याघाद्‌ मेद एव विद्यायाः 
धिद्धयेत्‌ । अभिरदसयवृहदारण्यकयोरेकवाजसनेयशाखागतत्वादिति कथं सूत्रे भमेदादिति 
हेतुरि वियैक्यसाधक इति चेत्‌ ~ न ~ धारणसौकयाय समासेन निर्दिष्टमेव विश्द्ग्रहणाय 
व्यासेन निर्दिर्यत इयस्य लोके इलयः तद्रील्या पुनःश्रवणस सार्थक्यससंभवे अविरोषपुनःश्नवणें 
नास्तीति सूत्रकारा्चयात्‌। इदमेव दशैप्तुमधिकरणसारावौ इहाधिकरणे प्रथमः शोकः । 
तथा च क्रचित्‌ समासेन कचिद्‌ व्यासेन च नि्दँ्ात्‌ मविशेषपुनःश्रवणाभावात्‌ नाभ्यासाद्‌ मेद 
इह पूैपक्षीष्टः। भपित सदसंकल्पत्वविततिरूपताया वशित्वादौ दुज्ञानतवात्‌ गुणमेदाद्‌ 
विय्यामेद्‌' हत्येवेति मन्तव्यम्‌ । तदिहाधिकरणपूवैपक्चस्तावत्‌ तदरतत्र श्रुतानां गुणानां विभिन्नत्वेन 
विरोधाद्विद्य।सेद इति । विवरणक्षपतया रेक्याद्‌ वियेक्यमिति सिद्धन्तः । वर्ित्वदेः सलय- 
संकट्पतवनिततिरूपत्वशनेत्थम्‌- 


०४ श्ीरङ्गरामानुजसुनिविरचितमाष्ययुक्ता [अ.७.ब्रा.७. 
७--७, 


विष्यद्‌ ब्रह्मत्याहुः। विदानाद्वि दयत । विद्यत्येन पाप्मनो य एवै वेद 
विद्युद्‌ ब्रह्मेति । विद्यध्येव बह्म ॥ १॥ 


इति सप्तमाध्याये सप्तमं ब्राह्मणम्‌ ॥ 








चिद््रबमत्याहुः । वियति ब्रहटिः कर्तव्येति केचिदाहुः । विधति 
ब्रह्माध्यासहेतुभूत साद्स्यमाह विदानादिद्युत्‌ । मेधान्तःखिततान्धकारखण्डनात्‌ 
विद्युत्‌ ; ब्रह्म च अज्ञानरक्षणतमःखण्डकम्‌ इति त्रियमप्तीति भावः । विद्यत्येनं 
पाप्मनो -- ब्रह्म । यः, ' विद्युत्‌ रच › प्यव वेद, एनं पाप्मनो विद्यति । 
एने प्रति प्रतिङमूता ये पाप्मानः, तान्‌ सर्वान्‌ भिति विरोषेण अति = 
खण्डयति । ‹ दो अवलण्डने › इति हि धातुः । तत्रोपपत्तिमाह विद्यद्धयेष ब्रह्म । 
बरह्मणो विद्यद्रत्‌ खण्डसत्ादिलथेः ॥ १ ॥ ७--७,. 


भक कनाम ००- 


सर्वस्य वशी सन्‌ सवैश्येशानः, सवैस्याधिपतिः सन्‌ स्ैमिदे प्रशासतीति श्रुयक्षरथोजना | 
सराधीनसवैकलरूपसर्वैखामितविनिष्टस्सन्‌ नियमयतीदर्थः । यद्रा वही सतन्त्रः; अधिपतिः 
स्वामी । खतन्त्रः स्ैखामी च सन्‌ नियमयति । तथाच सलयसंकल्प इलद्य खातन्त्य- 
खामित्वोभयप्रचुष्तं यत्‌ भप्रतिहन्यमानेर्वन्‌ । तद्विशिष्ट ; कल्परूपनियमनशालीति विवरणं छृतं 
भवति । एवं संकल्पोऽयं॑प्रृत्तिविषये स्थिति विषये चेत्यपर विवरणमित्यरप्‌ ¦ भत्र 
उपासीतेति विधिवाक्याश्रवेणेऽपि विदयात्रकरणात्‌ प्रथग्त्राह्मणतवाच परथग्विद्यापरत्वमभिप्रतम्‌ । 
तत्राभिरहस्यविहितत्रियारूपाजुवदेन तद्विवरणमात्रलात्‌ नात्र वियाविधिरिति सिद्धान्त इयपिं 
भाग्यम्‌ 1 


एनमिति । विद्यतीलत्र उपासक एव कतो भध्याहार्यः । वि्ुद्धथेष ब्रह्वयतद्रा 
विचयुदरपन्रदययथर सत्‌ कतृंसमपकम्‌ । खण्डनकमैभूतश्च पाप्मानः । अत. पनमितीदं योग्य 
पदाण्याहारेण पाप्मन इयन्रान्बितं कथम्‌ । तदाह एनं प्रतीति । भध्याहतग्रतिशम्दाथमाह 
प्रतिकूख्भूता इति । एतस्रतिकूकभूतान्‌ इति याबत्‌ । 


अ.७्रा.८.] बृहदारण्यक पनिषत्‌ ४०५ 


७-~--- €, 
वाच षेनुथरुपासीत । तस्याधत्वारः स्तनाः, खाहाकारे वषट्कारो 
हन्तकारः खयाकारः । तस्ये दौ स्तनो देवा उपजीषन्ति खाहाकास् 
वषट्‌ कारश्च; हन्तकारं मठुष्याः; खधाकषर पितरः । तस्याः प्राण 
क्रषभो मनो वत्छः॥ १ ॥ 
इति सप्तमाध्याये अष्टमं ब्राह्मणम्‌ ॥ 


उपासनान्तरमाह वाचं धेनुयुपासीत । त्रयीरक्षणां वाच घेनुरिद्युपासी- 
तेत्य्थैः । तस्याश्चत्वारः स्वनाः ¦ । स्पष्टम्‌ । तस्यै दौ स्तनौ 
देषा उपजीवन्ति । तस्यै तस्याः । वाण्ेन्वा इत्यथः । खादाकारश्व 
वषट्‌ कारश्च । स्वाहाकारेण वा वषट्‌करिण वा देवेभ्यो हविःपदानादिति भावः । 
दन्तकारं मनुष्याः । ! हन्ते ' ति हि भनुष्ययतते मनुष्येभ्योऽन्न प्रयच्छन्तीति 
भावः । खधाकारं पितरः । ख्धाकारेण हि पितृभ्यः स्वधां प्रयच्छन्तीति भावः। 
तस्याः प्राण ऋषभः । प्रणिन हि वाक्‌ प्रसूयते ' । मनो वत्सः । मनसा हि 
प्रस्नाव्यते । मनसा श्चारो चिते विषये वाक्‌ प्रवर्तते । तसात्‌ मनो वत्सस्ानीयमिति 
भविः ॥ १ ॥ ७-- ८, 


1. एतदनन्तरं क. कोरे, ' प्रसुयते स्वकायापादिकेथेः * इलयधिकम्‌ । तत्‌ भाष्य- 
स्थपदविवरणकूपत्वात्‌ म्रक्षिप्म्‌ । 








दवाधिति । होमे भभिहोत्रादौ खाहाकारः ; यागे दच्छद वषश्चवछरः । देवतोदशांशदन्य- 
यागांशयोरिव प्रक्षेणंशस्यापि प्राधान्ये होमलम्‌ ; प्क्षपस्य्गत्ने च याग इति मेदः । भनुष्य- 
यज्ञ इति । पश्चमहायज्ञान्तगतोऽयम्‌ । प्रसुयत इति छिषटनिर्देशः । ऋषभेण धेनुः प्रसूयत 
इदन्न चैत्यं जनयतीद्र्थः | प्रणेन वाक्‌ प्रसूयत इयत्र उत्पयत इयर्थः । वाक्पदसय त्रयी- 
दक्चणवाक्परतात्‌ । एषमेकयग्दरूषितत्वात्‌ प्रसवस्येकता। ईश्यप्रसवसंबन्धितमा प्राणस्य 
ऋषमता, वाचो धेनुत। च । मनो ब्त्सः । वैतससमिधने यथा धेनुः प्रस्नुतपयोधरा, तथा 
मनधालोचनवश्चात्‌ त्रयी वाक्‌ खाहाकारवषङ्कारत्मकखभागक्पस्तनद्र।रा तत्तदुहेशरूपं क्षीरं 
्ादुभोवयूतीति । वाक्‌ प्रचर्त॑ते । वाक्‌ कमाचुठानं निवैतेयतीयथेः । भत्र खाहाकारादेः ब्दस्य 
एकदेशचरूपल्वोचिल्याय वाक्पदेन त्रथीरूपवाग््रहरणं कतम्‌ । कागिन्द्रथद् प्रणस च मिथुनत्वं 
छान्दोग्योपकमे श्रान्यते | सन्रोपनिषदि, ३-५-१२. वक्ये वाञ्यनस्रयोर्िधुनत्वं प्राणस्य 
ुत्रतवन्न दितम्‌ । विवक्षामेदाव खोपपत्तिः । 


४०६. श्रीर्रामानुजसुनिविरचितमाष्ययुक्ता [ अ.७.रा.१०. 


७--९. 
अयममिन वैश्वानरो योऽयमन्तः पुरुषे, येनेदमन्नै पच्यते, यदिद 
मद्यते । तस्यैष धोषो भवति, यमेतत्‌ कणांबपिधाय श्रृणोति । स यदो- 

स्कमिष्यन्‌ भवति, नैन धर्ष शृणोति ॥ १ ॥ 
इति सप्तमाध्याये नवम ब्राह्मणम्‌ ॥ 

७-- १०, 
यदा वै परुषोऽखाष्टोकासरेति, स वायुभागच्छति । तस्मे स तत्र षिजिहीते 
परसङ्ञादुतकन्ति वक्ते तदटुपक्रममाह अयमर्िरवैश्वानरो योऽयमन्तःपुरूपे । 
कोऽसावित्यत्राह येनेदमन्नं पच्यते यदिदमद्यते । यदिदमद्यते, तदिदं युज्य- 
माने येनाभिना पच्यते-स वैश्वानराभिरियथैः ¦ तस्थेष घोषो भवति यमेतत्‌ 
दर्णावपिधाय शृणोति । तस्य वेश्वानरभेः जाटरस्यैष घोषो भवति, य॑ घोषं 
एतत्‌ इदानीं कर्णाघपिधाय कर्णावङ्कछिभ्यां परिधाय श्रृणोति । (2) तादशवैश्वानराभौ 
ब्रहमद्टिः ` कर्ल्यथसिद्धोऽथः । म॒ यदोत्क्रमिष्यन्‌ भवति, नैनं घोषं 
श्रृणोति । तदानीं जाटरभेरभावादिति मवः ॥ १ ॥ ७-९, 


उक्राम्तिपसङ्गात्‌ ब्रह्मविदो गतिमाह यदा वै -- शाश्वतीः समाः । 
यद ब्रह्मवित्‌ पुरुषः अस्माह्ो कात्‌ वैति, तदा अविर्दिनपूरवपक्षषडदङ्मासाब्द्‌- 
द्वारा वायुमागच्छति । तस्मै आगताय ब्रह्मविदे सः वायुः विजिहीते आ्मा- 
वेयवान्‌ विगमयति । खिद्रीकरोत्यासनमित्यथेः । रकिंपरिमाण दिद्रमित्यत्रह 
1. कतैव्येययथैः. ख. ग. 


अयमभिरिति । छन्दोग्य (३-१३.) वाक्य इव इह परञ्योतिषः कऋौक्षेयज्योतिदशरीरङत्वख 
मश्नवणात्‌ उपायनवि्यश्नवणाच नात्र तत्रोक्तोपासनविशेष उच्यते । किन्तु प्रकृतयुसुष्ठुषठुभुश्चु- 
साधारणी उत्कान्तिः । भस्या उत्कान्तेरनन्तरन्राह्मणोकम्रह्मविद्धतेश्च नानोपासननिरूपणप्रकरणे 
म्ये विरोषसगदययभावात्‌ परसेग एव सेगतिरक्ता । अत्र वेशनराप्रौ बअरहादशिपरिधानपरं भाष्य 
वाक्यं पक्षान्तरेण स्यात्‌ । छन्दोग्येऽपि न ब्रह्मश्टिरुका | 

विजिहीते = आस्साचयवान्‌ विगमयतीति । अत्र, ‹ वायुदेवतापागत॒ः तया 
रथचक्ररन्ध्रसदृक्षेण मार्गेण मादित्य नीयते ; वेन चे भडम्बरवाद्यरन्ध्रसदक्षेण मार्गेण चन्द्र 
मसम्‌ ; तेन च इुन्दुमिरन्धरसरक्षेण विद्युदभिमानिदेवतामिति पररमपक्सोपाने भावार्य- 
व्याङ्भानमनुसचयम्‌ । 


अ.७.्ा.? ०.] बृहदारण्यकोपनिषत्‌ ¢ ०७ 


यथा रथचक्रस्य खम्‌ । तेन स ऊर्वे आक्रमते । स आदित्यमागच्छति । 
तस्मै स तत्र षिजिहीते ` यथाऽऽडम्बरस्य खम्‌ । तेन स उध्वं आक्रमते । 
स चन्द्रमसमागच्छति । तस्मे स तत्र विजिहीते यथा दन्दुमेः खम्‌ । तेनं 
स ऊर्ध्वं आक्रमते। स रोकमागच्छत्यश्चोकमहिमम्‌ । तस्मिन्‌ वसति 
द्ाश्चतीः समाः ॥ १॥ 

इति सप्तमाध्याये दशम ब्राह्मणम्‌ । 


1. यथारुम्बरस्य, शं. मा. 





यथा रथचक्रस्य खम्‌ । रथचक्रमध्यवर्ति रन्ध यत्पस्मिणम्‌ , तत्परिमाणं छिद्रं करोति। 
तेन च दिदरेणोभ्ध्वै गल सः बक्मवित्‌ आदिलयरेकमागच्छतीयथेः। न च, ‹ देव- 
लोकादादिल्य ' भिति श्रत्याऽसख विरोध इति वाच्यम्‌ -- ‹ योऽयं पवते, एष 
देवानां गृहाः! इति श्रतेः वायोरेव तत्र देवोकराब्दाच्यत्वात्‌ । सूम्ितश्च, 
^ वायुमन्दाद विरोषविशोषाभ्याम्‌ » इति । वायुम्‌ अ्दात्‌ संवत्सरादृध्येमधिगच्छेत्‌ । 
अविरोषविरोषाभ्याम्‌ = सामान्यविरोषभ्यास्‌ । देवरोकरब्दो हि सामान्यश्चन्दः । 
वायुशब्दो विदोषः । अतो वायुरेव देवरो इति सितम्‌ । तस्मै स ततन विनि- 
हीते यथाऽऽ्डस्बरस्य खम्‌ । आदित्यो ब्रह्मरोकं जिगमिषोमागेनिरोधं कतवा 
सितोऽपि तस्मै एवैविदे उपासकाय प्राप्ताय आडश्म्वरास्यवा्वि रोष खं 
छिद्रमिव छिद्रे करोति । तेन “ उर्वमक्रम्य चन्द्रमसमागच्छति । तस्मे स 
तत्र विजिहीते यथा दुन्दुभेः खम्‌ । सोऽपि चन्द्रमाः तस्मै ब्रह्मविदे दन्दुमि- 
रथसदृय स्थ करोति । ` तद्यममाणेन मार्गेण स उष्वमाक्रम्य विद्युदरस्णेन्द्रधातु- 
लोकान्‌ ° अतिक्रम्य अक्रौ रोकशयूल्यम्‌ अहि्म॑हिमायाधिदैविकटु खाय 
परह्मरोकं गत्वा शाश्वतीः समाः अनन्तान्‌ संवतसरान्‌ तत्रैव वसति । न पुनरावर्तत 
इत्यथः+॥ १ ॥ ७--१०. 

1. ऊर्वः क. 2. यथारम्बरय. खज. ग. २. रम्बराल्य. ख. स्‌, £. ऊष्वैः क, 
८, तदेन मर्गेणोष्व उदुम्य. कं, 6, रोकम्‌ ' 


७०८ शरीरङ्गरामानुजमुनिविरचितभाष्ययुक्त॒ [अ..्रा.११,१२. 


७-- १९१, 

एतद्रे परम तपो यद्याहित ` स्तप्यते । परम हैव * लोकं जयति य 
एवं वेद्‌ । एतद्र परम तपो य प्रेतमरण्यं इरन्ति। परमं हेष ° लोकं 
जयति य एव वेद । एते परम तपो ये प्रेतमग्नावम्यादधति। प्रमं 
हैव ` रोकं जयतति य एव वेद ॥ १॥ 

इति सप्तमाध्याये एकाद त्राक्षणम्‌ ॥ 
७.---१२. 
अन्न ब्रह्मेत्येक आहुः । तत्र तथा; पूयति वा अन्नमृते प्राणात्‌ । 
1. व्याधितः. मा. ८ स लकं जयति. मा 

एतद्रे परम तपो यद्याहितस्तप्यते, परम हैव लोकं जयति य एवं 
वेद । व्याहितैः भ्याधितः । उ्वरादिपरिगृहीतस्सन्‌ यत्‌ तप्यते, तदेव परमं 
तप ह्येवं चिन्तयेत्‌ । दुःखसामान्यात्‌ । तस्यैवं चिन्तयतो ` विदुषः [ * अनि- 
न्दितोऽविदहितश्च ] कर्मक्षयहेतुः तदेव ठपो भवति । स एवं तेन विज्ञानेन तपसा 
दग्धकिल्विषः परमं हैव कोकं जयति, य एवं वेद । एतद्र परमं तपो यं 
प्रेतमरण्यं हरन्ति परमं हैव लोकं जयति य एवं वेद्‌ । ये पेतं मामादरण्यम्‌ 
तऋलिजो हरन्ति तसन्‌ कमणि म्रामाद्रण्यगमनतस्ामान्यात्‌ परमं तपो ` भविष्य- 
तीति तत्र परमतपस्वबुद्धि जीक्दशायां यः करोति, स परम सकं जयति 
एतद परमं तपो यं प्रेतमग्नावम्यादधति परमं हैव लों जयति य एवं 
वेद्‌ । अथिप्रवेश्चसामान्यात्‌ भविष्यति प्ेतमूतस्य खस्याभ्मावभ्याधाने परमतपस्वबुर्दि 
कु्ैतः पररोकप्रा्तिरित्यथः । १ ॥ ७- ११, 

अन्नं ब्रह्मेत्येक आहु्तन्न तथा पूयति वा अन्नमृते प्राणात्‌ । 
केचिदन्न ब्रह्मेत्याहुः [ आचार्याः ] । त्न तथा युज्यते । प्राणादते तदन्नं पूयति 

1. च्विन्तयततोऽपि । 2, अर्थं खे. पाठः ग. कोश्रे अविहित इत्र भविषीदत इति 

` स प्रेतमिति। यमितिश्रग्णात्‌ एतद्ध इत्यत्र तस्येति प्रतिसंबन्धि अर्थसिद्धम्‌ । 
एतदिति दरणाभ्याधानरूपकधपरम्‌ । 


भूतप्रवेशरमणाधिकरणतरूपध्मेभाक्तवात्‌ यथाकमं विरव्दरश्चब्दवाच्यतया विरस्वेन भन्न ` 
मणोपासनं फलविेषार्थं विधाखन्‌. त्येकनिन्दया तदुभयसादित्यं भसति अ बद्येयादिना , 


अ.७.त्रा.१२. बरह॒दारण्थकोपनिषत्‌ ४०९ 


प्राणो ब्रहेत्येकं आहुः । तन्न तथा शुष्यति वै प्राण ऋतेऽन्नात्‌ । एते ' ह त्वेव 

देवते एकधाभूय भूत्वा परमतां गच्छतः । तद्र साह प्राठदः पितरम्‌ , 

फ स्विदेवेधं विदुषे साधु इर्याम्‌, किमेवासा असाधु इर्यमिति । स ह 

साह पणिना मा प्रातरद्‌ ! कस्त्वेनयोरेकधाभूय भृत्वा परमतां गच्छतीति । 
1. एते त्वेव. मा. 


पूतीमावमाप्यते । तसात्‌ नाने ब्रहेति । प्राणो ब्रहमतयेक आहुः । तन्न तथा ; 
द्यति व प्राण क्रतेऽन्नात्‌ । केचित्‌ माणो ब्रहमत्यहुः । तदपि न युक्तम्‌; 
न्नामावे प्राणस शोषणदेनादिव्य्थैः । एते इ त्वेव देवते एकधाभूयं 
भूत्वा परमतां गच्छतः । तस्मादन्प्राणरूपे एते देवते एकधाभूयं एकधा- 
भाव भूत्वा गत्वा परमतां परमलर गच्छतः । तद्ध साह प्रातदः पितरम्‌ । 
तदेवमध्यवस्य ह॒ स प्रतृदो नाम पुतः पितरमाह । किमितीत्यताई कि खिदे- 
मैव॑विदुषे साधु इराम्‌, किमेवास्मा असाधु कर्थामिति । अन्माणविकी- 
भूतो ब्रह्मेति विदुषे अस्म मह किं वा साधुकर्म कुर्याम्‌ ; किं वा असाधुकर्म 
कुर्याम्‌ । क्ृतिङ्घत्यस मे साध्वसाधुकर्मभ्यां किं भविष्यतीति मावः । अस्था 


(~ (* 


इति स्वाप्मानमेव निर्दिशति देहादिविवेकषक्ञापनाय । अथवा अस्मा इति कचित्‌ 


तच्छिष्यस्य तद्विदुषो वा निदशः । स ह स्माह पाणिना -- गच्छतीति । 
तमेववादिनं पुत्र हस्तेन निवारयन्‌ सं ह पिता आह स्र । किमिति। हे 
प्रातृद ! मैवं वोचः । कस्तु एनयोः अचपाणयोरेकधामूयै भूता गवा 
सतयोः परमतां विद्वान्‌ परमतां गच्छति । न कश्चिदपि विद्वान्‌ अनेन दरनेन 
कयबन्तम्‌ | भूत्वेति च भू प्राप्ताविति धातोः, गत्वे्यथकम्‌ । एकघामावः = मिथः सखषटता । 
एकोपासनविषयत्वमिति यावत । रह्म विदुषः छतङ्ृयत्वात्‌ तसय कमापायमानवरदिक्षयाभावात्‌ 
तं प्रति कियमाणं स्म किञ्चित्‌ सार्व न भवेति, नाप्यसाध्रु । न हि कृतकृत्ये तस्िन्‌ ब्रदया- 
पादकं घा कनीयस्त्नापादकत्वं वा कवित. कर्मणः । न तथा ्रहतान्नप्राणोपासके परमत्वम्‌ | 
किन्तु फलविरोषशराप्िमच्तवरूपं परमतम्‌ । तदपि नेवम्भूतोपाखनादिति प्रातदं भति बरुवतः 
94 


४१० शोरङ्गरामानुजमुनिविरवित्भाष्ययुक्ता [अ.७ब्रा.१३. 


तसा उदेतदुवाच, वीति । अन्नतैषि। अन्ने हीमानि सर्वाणि भूतानि 
विष्टानि । रमिति । प्राणो वेरम्‌ | प्राणे हीमानि सर्वाणि भृतानि 
रमन्ते । सर्वाणि ह वा अखिन्‌ भूतानि षिशन्ति, सर्वाणि भूलनि 
रमन्ते, य एवं वेद ॥ १॥ 
इति सप्तमाध्याये द्वादशे ब्राह्मणम्‌ ॥ 
७-- १३, 

उक्थम्‌ । प्राणो वा उक्थम्‌; प्राणो हीरदे सर्वुल्थापयति। 
परमतां गच्छति । तसात्‌ भैवं कत्तुमदसि, छतक््योऽसाविति । 

इति पितीक्तः पुतः, * यद्यवम्‌ , जवीतु भगवान्‌ , कथं परमतां गच्छती ' 
ति पितरं पच्छ । तसा उ हैतदुवाच । तस्मे एवं एष्टवते पुलाय पिता 
एतत्‌ वक्ष्यमाणड्वाचेत्यथैः । तदेवाह वीति -- विष्टानि । अन्ने हि 
यसात्‌ इमानि सवाणि मूतानि विष्टानि आधितानि, भते।ऽन्न वीद्युच्यते इत्यथेः। 
अतो * वि ' इति अन्नमुपाखमित्यथेः । रमिति । प्राण उपा इति रोषः । 
तदेवोपपादयति प्राणो वै रम्‌ । प्राणे हीमानि सर्वाणि भूतानि रमन्ते । 
यस्मादिमानि सर्वाणि सूतानि प्राणे रमन्ते, अतः पराण एव रमित्यथंः । विरमति 
गुणविरिष्टात्रमाणोपासनस् फरमाह सर्वाणि हवा अस्मिन्‌ भूतानि षिश्षन्ति 
सर्वाणि भूतानि रमन्ते य एवं वेद । सष्टोऽथैः ॥ १ ॥ ७- १२. 

प्रणस्येव कऋष्यजुस्तामतवेनोपासनमाह उक्थम्‌ । ‹ इति प्राणषुपासीते › ति 
रोषः । उकराष्दः राखलविरोपवचनोऽपि यजुस्सामभायपाठात्‌ ऋड्भात्तपरः । 
शक्चपरत्वेऽपि न दोषः । तलोपपत्तिमाह प्राणो बा उक्थम्‌ । प्रणस्योक्थल- 
मुपपादयति प्राणो हीदं सर्व॑शुत्थापयति । न प्राणः कश्चिदुत्तिष्ठतीति भवः। 


पिदुराशयः । कृथ परमतां गच्छतीति । रीद्शपरमतां प्रप्नोतीदयर्थः । कथम्‌ कीटगुपा- 
समेनेति वा । पित्वरत्वगुणविदिष्स्येवा्भ्रणोभयस्योपासनेन फडविशेषप्रा्ि पं परमतवमिति 
पितता वक्ष्यनि । 

पराणस्यान्नसाहत्येनोपासनयुक्तम्‌ । अथ प्रक्मरान्तरेण प्राणोप॑सनानि चत्वर्युच्य्ते 
उक्थमिद्यादिना । शख्खपरस्वेऽपि न दोष इति ¦ प्रणिन्दरियमध्ये प्राणस्य प्राधान्यात्‌ 
महावते च कौ उक्थशन्नस्य प्राधान्यात्‌ प्रे उक्थद्ेः एेतरेथोषनिषदि (१-४.) 
उपपादि ततादिति भवेः | 








अ.७.जा.१२.] बरहदारण्यकोपनिषत्‌ ४११ 


उद्धासादुक्थयिद्धीःसििषठति, उक्थस्य सायुज्यं सलोकतां जयति, य 
एवं वेद्‌ ॥ १॥ 

यजुः । प्राणो वे यजुः । प्रणि हीमानि सर्वाणि भूतानि युज्यन्ते । 
युज्यन्ते ३।स्पे सर्वाणि भूतानि ब्रष्ठयाय, यजुपस्शायुञ्य सरोकतां जयति, 
य एवं वेद्‌ ॥ २ ॥ 

साम । प्राणो वे साप | प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि 
सम्यञ्चि हास्मे सकणि भूतानि श्राय कल्पन्ते, स्रः सायुज्य 
सलोकतां जयति, य एवं वेद ॥ २॥ 

क्षतम्‌ । प्राणो वे क्षत्रम्‌ । प्राणो हि वै क्षतम्‌ । 

1. उद्धास्मा उक्थवित्‌ . मा. ५. वीरः शां. मा. 

उद्वास्मादुक्थविद्धी (दवी) रातति । असात्‌ एवेनिदः उक्थवित्‌ उवथ- 
प्रणवित्‌ धी(वी)रः पुत्रः उततिष्ठतीति व्यवहितेन संबन्धः । एवं इष्टफल्सुक्सवा 
अदृष्टं फरमाह उरकथस्य सायुज्य - वेद्‌ । उक्थप्राणेन रयुज्य॑सरोकतां 
परा्योतीति भावः ॥ १ ॥ 

यजुः । ‹ इति प्राणमुपासीते ' ति रोष इत्यादि पूषैवत्‌ । प्रणे सति 
हीमानि स्वणि भूताने युज्यन्ते सन्नहयन्त उचूज्ञते ` । अतः प्राणो यजुः | 
युज्यन्ते हास्मै -- वेद । अस्माकमसी श्रेष्ठो मववित्येवविदः ब्रषठयाय युज्यन्ते 
सचन्त उचुञ्ञते सर्वाणि मूतानीत्यथः । रिष्ट स्म्‌ ॥ २ ॥ 

साम । प्राणो वै साम -- । पूर्ववत्‌ । सम्यञ्ि संगतानि भवन्ती- 
त्यथः । भक्तै ्रष्ठथाय सम्थञ्चि कस्पन्ते नः शरेष्ठो भविति । प्राणविदः त्रष्ठयाय 
संगतानि ° सन्ति कल्पन्ते इत्यथः । शिष्टे स्पष्टम्‌ ॥ ३ ॥ 

षतम्‌ । “ इति प्राणभुपासीते › ति रोषः । तत्रोपपत्तिः प्राणो वै क्षतम्‌ । 
तत्र जिवदमाने प्रत्याह प्राणो हि वै श्त्तम्‌ । प्राणख क्षतखप्रसिद्धेरिति भावः । 

1. संनह्यन्ते, कृ. 2. भवन्ति. ख. ग. 

` संनद्यन्ति इति, सन्ति इति च शत्रन्तम्‌ । 


४१२ श्रीर्गरामानुजसुनिविरचितभाष्ययुक्ता [अ.७.३।.१४. 


तायते हैनं प्राणः शणितोः। प्र शततमत'मामोति, क्षलस्य साधुर 
सोता जयति, य एवं वेद्‌ ॥ ७ ॥ 
इति सप्तमाध्याये त्रयोदर ब्राह्मणम्‌ ॥ 
। - भ १ छ # 
भूमिरन्तरिशं चौरित्यष्टावक्षराणि। अष्टाक्षरं ह वा एकं गायन्ये पदम्‌। 


}, प्रक्षघ्रमक्चत्र. मा. 
० च्म, 


तदुपपादयति त्रायते हैनं प्राणः क्षणितोः । क्षणु हिंसांयामिल्यसात्‌ , ‹ सर्व- 
धातुभ्यः इन्‌ › इति ३न्‌। क्षणिः हिंसा । तसात्‌ पश्चम्यर्थ तोघुन्‌ प्रत्ययः | 
हिंसातः तायते चन प्राण इत्यथः । र््रादिहिंसायामपि प्राणसद्धावे पुनमांसेन 
पूणं भवतीव्यथः । विचायाः फठमाह प्रक्षत्रमदममोति -- य एवं वेद । 
न तायते अन्येन केनचिदिति अतं प्राणः । तमत्रं क्षुतं क्षततगुणविशिष्ट परामो- 
तीत्यथः । क्षतस्य सायुज्यं सलोकतां जयति । कषत्रपाणसख सायुज्यसारोक्ये 
गच्छतीत्यथः | ४ | ७-१३. 

एवं मनो(2)हृदयाघनेकविशिष्टस्योपासनमुक्ा गायव्युपाधिविशिष्टस्य उपा 
सनमाह भूमिरन्तरिक्षं वोरित्यषठधरक्षराणि । अतर ` चौरियक्षरदये छख 
यकरण साष्टं दषटव्यम्‌ । अष्टाक्षरं ह वा एकं गायत्रये पदम्‌ । गाभन्या 

1. दियोरिति यकारेण. ख. ग. 


सनोष्टदयायने ॐ चिचिष्ट्येयन त्र्यो हृदयाय्मेकवि्िषत्येति शाङ्कररील्या पाठः 
स्यात्‌ । मनस्तः प्रथगुपराधिलम्य प्रागनुकेः ! चाण्डिन्यविदय.यां हृदयञुपाधिः ¡ सदि आदित्ये 
चोपासनमदिपददरिनम्‌ | 

रोकत्रय ~ वेदत्रय ~~ प्राणादित्रयह्पेण यायत्रीप्रथमद्वितीयतृतीयपादभावनपूवैकमादिय. 
मण्डल पुष बुद्धिपसेरजोकूपतततुरीथद शतपदे कुतः, साकन्या: वस्तुतः स्थितं गायत्रीतमनुंद्‌- 
धानस्य टलोकत्रय-वेदत्रय-प्रणिज(तान्तयतसर्वफलप्रक्निः, चतुर्थपादकव्शत्‌ श्रीयशःप्राहिश्च | 
एवम्भूताया गायत्र्याः परोरजन्ति प्रनिष्ठितत्वम्‌ , परोरजसः साख्य चेष्टुषि, सलयसय बरायै 
प्राणे च प्रतिष्ितलम्‌ › तस्ता उभस्यानविशेषम्‌ , भभिरूपं युच्च विदुषः प्राणत्राणम्‌,, स 
विरोधिनिद्त्तिः, सवैदोषरिरदश्च । दददागायदीतुरीयपादपरोरजःप्रदप्रमेयपरमात्मवेदी यं 
शुद्धः पूनोऽजरोऽशरतो भवतीति भवतीयं मोक्षविदये यादयेनाहं गायत्रयुपाधि विशिष्टस्यो- 
पासनमादेति ! मायत्या अपि ईै्शतुरीयपादरिः तिरपदेशेयम्या । 


अ.७ त्रा.१४.] बृह दारण्यकोपनिषत्‌ ४१३ 


एतदु हैवास्या एतत्‌ । स यावदेषु विषु लोकेषु तावद्ध जयति, योऽस्या 
एतदेवं पद वेद ॥ १ ॥. 

ऋचो यर्जूषि सामानीद्यष्टावक्षराणि । अष्टाक्षरं हया एकं गायत्रे 
पदम्‌। एतदु हैवास्या एतत्‌। स यावतीयं त्रयी चिद्या वाबद्ध जयति, 
योऽस्या एतदेवं पदं वेद ॥ २ ॥ 

प्राणोऽपानो व्यान इत्यष्टा्क्षरमि । अष्टाक्षरं हवा एकं गायन्यै पदम्‌। 
एतदु हैवास्या एतत्‌। च याप्रदिद् आणि तापर्‌ जपति, योऽस्या एतदेव 
पद्‌ वेद्‌ । अथास्वा एतदेव तुरीयं दशतं पद परोरजाः, य एष तपति । 





एकं पदमष्टाक्षरम्‌ । पकैकः ` पादोऽ्टक्षर ह्यधः । एतदु हैवास्या एतत्‌ ¦ 
एतत्‌ रोकदयालकम्‌ अस्याः गायत्याः एतत्‌ पदम्‌ एकं पदमित्यथेः । सेक- 
त्ये गायत्येकपदतवज्ञानस्य फरमाह स यव्रदेषु -- वेद । एवमेतत्‌ पदं यो 
वेद, स लिषु छोकेषु, यावञ्जेतव्यम्‌ , तावल्नयतीव्यथेः । एवसुत्तरन्रापि ॥ १॥ 


ऋचो यजूषि सामानीत्यष्टौ -- । एतदु हैवास्या एतत्‌ । एतत्‌ 
वेदलयामकमस्या गायन्याः एतत्‌ एकं पदमित्यथः । सं यावतीयं -- वेदं । 
इय तयी विद्या यावती याक्फ्भकाशिका, तत्‌ फरं सवै जयतीत्यभेः । 
गायन्याः वेदत्यासमक्ष पदं जानन्‌ त्रयीपरतिपा सवे फर्माप्नोतीति यावत्‌ ॥ २ ॥ 


प्राणोऽपानो व्यान इत्यष्टौ -- । अल °वि या व्यानं इति यकारेण 
सहाष्टाक्षरलरम्‌ । स यावदिदं -- वेद्‌ । प्राणासमकगायतीतृतीग्रपादोपासकः 
प्राणिजातं स्व जयतीव्यथेः । 

अथास्या एतदेवं तुरीय दशषैतं प्रद परो्जा य एष तपति । 
अस्याः गायच्याः पतदेव तुरीयै॑पदम्‌ । भत्र॒तुरीयदशेतशन्दो 


1. एकेकसः ख. ग. 2. व्‌ यनि, के 








त स 

य एष तपतीति! भसय यच्छब्दसख एतदेवेति पदं प्रतिसंबन्वि । य एष 
मष्डल्पुखुषस्तपति एतदुवुद्धिः, गायत्रीठुरीयपादो यः परोरजा इति, तत्र कायां । तख 
तत्पदस्य च वाच्यवाचकमावसंबन्धादिति भावः | 


४१४ श्रीरङ्गरामायुजमुनिविरचितमाष्ययुक्त | अ.७.त्रा.१४. 


यदवे चतुथं तत्‌ तुरीयम्‌ । दशेतं पदमिति। ददश इव देषः । परोरजा इति। 
सर्व ह्येष रज उपयुपरि तपति। एवँ हेव भिया यशसा तपति, योऽस्या 
एतदेव पद बेद ॥ ३॥ 

सैषा गायत्येत्सिंस्तुरीये देते पदे परोरजसि प्रतिष्ठिता ! तदै 
तत्‌ सत्ये प्रतिष्ठितम्‌ । चक्षु वै सत्यमू। ` चश वै सत्यम्‌ । तसाददिदानीं 
द्रौ विवदमानवेयातामहमदशैमहमश्रौषमिति, य एव त्रयादहमद्शमिति 
तखादेव ` अदभ्याम । तदवे तत्‌ सत्य॑बले प्रतिष्टितब्‌ । प्राणो वै 
बलम्‌ ¦ तत्‌ प्राणे प्रतिष्ठितम्‌ । तसादाहूर्बटे सत्यादोजीय इति । 

1. चकु. मां. 2. तस्मा एष. शां. माँ. 
स्वयमेव व्याच -- यद्वै चतुर्थम्‌ तत्‌ तुरीयम्‌ । दशतं पदमिति; 
दश्च इव दषः । रोके चतुथमिति प्रसिद्धमेव तुरीयम्‌ । एषः मण्डखन्तगीतः पुरषो 
ददयत इव हि भासते । अतः ददीत पदमित्यथेः। परोरजा शयेतव्याच्टे परोरजा 
इति ; सर्वे देवेष रज उपयुपरि तपति । सवं रजः सर्वमपि राजसं रोक- 
धुपयपरि अत्यन्तूष्वं खित्वा एषः मण्डल्पुरूषः तपतीत्यथैः। एवं हेव भिया 
यसा -- वेद । योऽस्याः गायन्याः एतदेवं पदं तुरीये वेद, सभ्या 
यद्चसा च एवमेव तुरीयपद भूतमण्डलपुरष इव दीप्यत इत्यथः ॥ ३ ॥ 


सैषा -- प्रतिष्टिता । एषा गायत्री तुरीये दते पदे परोरजसि मण्डल- 
पु प्रतिषठितेत्यथः । तदे तत्‌ सस्ये प्रतिष्ठितं चक्षु वै सत्यम्‌ । अदित्य- 
शकचुषि सत्ये प्रतिष्ठित इत्यथः । चध्ुषस्सत्यत्वे विवदपाने प्रत्याह चुं वै 
सत्यम्‌ । ततोपपत्तिाह तखाद्यदिदानीम्‌ -- अश्रौषमिति । अहमदरी 
मिव्येकः ; अहमश्रषमित्येकः ; एवे द्रौ विवदमानवेयाताम्‌ आगच्छेता्दित्यथेः । 
य एव -- तसादेव अहध्याम । च्चुषाऽहं इष्टवानिति वचनादेव श्रद्धां 
कुवींमहि; न तु तद्विरुदधा्थादशरीषमिति वचनात्‌ शद्धा जायत इत्यथः । तदै 
तत्सत्य बले--षठम्‌ । स्पष्टाथम्‌। तत्‌ प्राणे प्रतिष्टितम्‌ । तत्‌ सत्यं बरशव्दाच्ये 
भरणे प्रतिष्ठितमित्यथः । बरु सत्यादोजीयः । ओजीयः जनस्तरमित्यभः । 
रोके यसिन्‌ यत्‌ आश्चितं भवति, तस्मःदथितादाश्रयस् बख्वस्छमिति भावः | 


अ.७त्रा.१४. ] बृहदारण्यकोपनिषत्‌ ४९१५ 


एवमेषा गाय्यध्यास्मं प्रतिष्ठिता । सा हैषा गर्यौतते । प्राणा वे गयाः 
तलरार्णास्तत्रे । तघदर्याल्तते, तसादायती नाम । स यामेषार्मू साविती 
मन्बाह, एषैव सा । स यसा अन्वाह, तस्य प्रार्णोसरायते ॥ ४ ॥ 


तौ हैतामेके सावितीमलुषटुभमन्वाहुः, वागलुषटप, ' एतद्धाचमयुत्रुम इति। 
1. अनुष्प्‌ तद्राचै. मा, 


एवमेषा गायत्यध्यात्म प्राणे प्रतिष्ठिता । एवम्‌ उक्तपरकरिण अध्यात्म प्रणि 
गायत्ली प्रतिष्ठितेत्यथः । 


गायतीनिवेचनमाह सा हैषा ग्यास्तत्र । तते `त्रेड पाठने 
तस्माह्धिरि पम्‌ । पाख्यति स्पेव्यथः । गयचब्दं भ्याचष्टे प्राणा वै गयाः 
तसाणांस्तत्े । तस्राणाय्‌ तान्‌. ` प्राणानित्यथेः । त्रयस्ते तसा- 
द्वायत्री नाम । सष्टम्‌ । सर यामेवामूं सावित्रीमन्वाह, एषैव सा। सः 
आचायः, “ पच्छोद्धवेशस्सर्वाम्‌ इति प्रकारेण यां सावित्वीमन्वाह, सा साक्त्री 
एषैव प्राणान्‌ नरकपतनादिभ्यरत्ायत इत्यथः । स॒ यखा अन्वाह, तस्य 
प्राणांस्वायते । सः आचार्यो यस्मै रिष्यायन्वाह, तस प्राणान्‌ नरकपतना- 
दिभ्यस््ायते । [° अतो गायत्येव सावित्री ] इत्यथः ॥ ४ ॥ 


तां हैतामेके -- अनुन्रुम इति । केचन तामेतां सावित्रीमनुषटप्डन्द- 
स्कामेवहुः । तत हेतुः वागवुषटुप्‌ -- इति । एतां वाचमतुत्रूम इति सावि- 
ज्यनुवचने प्रवर्तमानाः प्रवर्तन्ते ; वाक्‌ च अनुष्टपूढन्दःप्रधानेति मनुषटपछन्दस्कै- 
(सै)व सावित्री उपदेष्टव्या । अतस्तुरीयेणाष्टक्षरेण पदेन युक्ता साविल्ली उष्दे- 
व्या । अतश्च द्ात्रिशदक्षरतया अनुषपूछन्दस्का साविती उपपद्यते इत्यथैः । तद्‌ 


1; तदरपान्‌. ख, गः £. इदमधिकं क. कोशे । 


न ----------~--------~-----------------------------~--~-----------~---~-----~-----------------~----- 


केचनेति ¦ प्के शाखिन इटर्थः। अष्टाक्षरेण पदेनेति । इश्शी सावित्री 
भनन्दगिरीये दर्ता, ˆ तत्‌ सवितुयणीमहे क्यं देवस्य मोजनम्‌ । शरेष्ठ सर्वधातमं तुरं भगस्य 
धीमहि ` इति । सवितुदेवताकलदियसपि सावित्री । इयश्च छऊन्दोग्ये (५-२.) मन्ये 
कर्मेणि इथ | इह तु तत्रापि (८-३. गायत्येव । गायत्र्या इदोकप्पुरीयः पादस्तु न नियतः, 
नप्य्यक्षरः । 


४१६ शरीरङ्गरामानुजसुनिविरचितभाष्ययुक्त॒ [अ.७.ब्रा.१४. 


न तथा इयात्‌ । गायत्रीमेव साविव्रीमनुच्रयात्‌ । 

यदिह वा अप्येवंविद्धह्धिव प्रतिगृह्णाति, न हैव तद्रायन्या एकथ्चन 
पदं प्रति ॥ ५॥ स यदर्मौस्तीन्‌ खोशान्‌ पूर्णाम्‌ प्रतिगृहीयात्‌ , 
सोऽस्या एततपरथम॑पदमाप्लुयात्‌ । अथ याषतीयं बयी विद्या यल्लावत्‌ 
प्रतिगृह्णीयात्‌ , सोऽस्या एतदृदितीयं पदमाप्लुयात्‌। अथ याधदिदं 
पराणि यसताचत्‌ प्रतिगृह्णीयात्‌, सोऽस्या एतेत्‌ ततीयं पदमाप्नुयात्‌ । 


दूषयति न तथा र्यात्‌ । तथा न करात्‌ , किन्तु गायतीमेव सावि्रीमयु- 
भूयात्‌ । गायतीछन्दस्कामषटक्षरेलिमिः पादकं गायतीमेव सावित्रीमनु- 
तरृयादित्यथेः । 

यदि ह वा अप्येववित्‌ -- पदं प्रति। एवं प्रजानन्‌ देहयात्रयि 
बहुप्रतिमहे करोति यदि, तत्‌ प्रतिग्रहजातं गाय्या एकैक पदस्य न पर्याप्तम्‌ ; 
तेन न स्पद्धैते। एव॑ पादविद; प्रतिमददोषाः शम॑ यन्तीधयर्थः ॥ ५ ॥ 
स य इमांस्रीच्‌ लोकान्‌ -- पदमाप्तुयात्‌ । य ईमान्‌ त्रीन्‌ लोकान्‌ 
धनपूणान्‌ प्रतिगरृहाति, स गायत्तीप्रथमपादज्ञानफल्माक्तवान्‌ । प्रथमपादज्ञानख 
सोकत्यभोक्तृतवं फलमित्यथेः । यद्वा रोकलतयप्रतिग्रहधायश्चित्तं प्रथमपादाध्ययन- 
मित्यथेः । एवसुत्तछरापि योऽयम्‌ । अथ यावतीयं -- दवितीयं पदभाप्नु- 
यात्‌ । तयीप्रकाश्य सककफछानुभवे द्वितीयपादज्ञनसख फरमिध्य्थः । वयी- 
पकोद्यसकरुपरमरतिगरहभायश्चिते द्वितीयपादन्ञानमिति वाऽथैः । अथ यावदिदं 
प्राणि - तृतीयं पदमाप्नुयात्‌ । सर्वप्राणिनः प्रति रोषित तृतीयपादन्ञानख 
फरमित्यथेः । पूर्ववद्रा योज्यम्‌ । 





न भिमक 


न हैव तत्‌ गायता एकच्न पदं प्रतीति पूोक्तस्य विषरणलपतया भरथान्तरमाहं 
यद्वेति । यः प्रतिशहीयाच्‌› स प्रथमं पद्मप्तुयादिल्सय , प्रतिग्रहस्य प्रथमपूदेऽन्तभौव 
इयर्थलरमात्‌ पूर्वो क्ततरिवरणकूपता । पूर्ववद्रा योऽयमिति । पराणिजातान्तर्गतसर्तरिषयकमति- 
गरहोऽपि न दोषयेदयर्थः। ए॑॑तुरीयपादमेषयेऽपि योजन द्रश्न्या । तुरीयपाद्वेदिनः 
तक्षपणीयो यावान्‌ दोषः, तावान्‌ सर्वैबिधप्रतिग्रहेऽपि न भवतीति | 


अ.७.त्रा. १४. बहदारण्यकोपनिषत्‌ ४ १७ 


अथास्या एतदेव तुरीय दथैतं पदं परोरनाः, य एष तपति । तैव केन 
चनाप्यम्‌, इत उ एतावत्‌ प्रतिगृह्णीयात्‌ ॥ ६ ॥ 

तस्या उपयानं गायत्रयस्येकपदी द्विपदी तिपदी चतुप्पद्यपदसि; 
न हि पद्यसे । नमस्ते तुरीयाय दश्चवाय पदाय परोजसे । 





अथास्या एतदेव तुरीयं -- इत उ एताधत्‌ प्रतिगृह्णीयात्‌ । 
दशेतस्य तुरीयपादस्य यत्‌ फकम्‌ , तत्‌ केन चन केनापि नाप्य न प्रषु 
योग्यम्‌ । कत इत्यत्राह इत उ एतावत्‌ प्रतिगृह्णीयात्‌ । एतदनुख्पं फर 
कुतः स्यादित्यथः । तस्मात्‌ तस्याऽऽनन्त(ग्य)मेष फलम्‌ , नान्यदित्यर्थः | ६ ॥ 


तस्था उपख्ानम्‌ । तस्याः मायत्याः उपस्थानं उपखानमन्त उच्यते 
इत्यथः । मन्तमेवाह गायस्येकपदी -- न हि पद्यसे । हे गायत्र ! सव 
मूभुवस्युवरेक्षणेन एकेन पदेन एकपच्सि । लयीरुक्षणेन द्वितीयेन पादेन 
द्विपदी । प्राणादिना ` तृतीयेन पादेन तिपदी । तुरीयेण पदेन परोरजक्ता चतु- 
प्पयसि । अपदसीप्येतदुपपादयति न हि पद्यसे । पधसे गम्थसे = ज्ञायसे 
इत्यथः । अपरिच्छि्नमहिमघात्‌ परिच्छिचतया ज्ञातुं न रवय इत्यथः । 


तुरीये पादं नमखति नमस्ते तुरीयाय दशेताय पदाय । स्ष्टम्‌ | 
1. सर्व॑प्राणिज.तक््पेण, क, 


णाअ न कति न मअ कका 


एकपदीचयादेरेवमप्यथैः स्यत-चतुरविंलयक्षरा गायत्री । ततोऽधिकक्षरानि अनुष्टबादीनि 
छन्दांसि । गायत्रयपेक्षया न्यूनाक्षराः मन्त्रास्तु श्नीमदश्ृक्षरमन्त्रवत्‌ एकपदरूपा वा, पदद्वयादि- 
पा वा, तेषामपि गायनत्रीनछन्दस्कतेनैवं परिगणना । ज्योतिरधिकरणभाष्योक्तरील्या प्रतिपादं 
षडक्षरा चतुष्यद! च यायत्यस्ि ¦ भत उच्यते एकपदी द्विपदी त्रिपदी चतुष्पदीति । 
पादन्युनाक्षरमन्त्राणामपि गायत्रीडन्दोऽन्तमावममित्रय अपदसीष्युच्यते । एवम्ाज्गीकरे 
च हिः पैदयसे इयस्य पादेन न मोयसे इ्य्ो वाच्यः । भयन्चायैः ज्य गायत्रीसामान्योप- 
( सामान्यतो गागुतरीदेवतोप ) स्थानहपत्वे स्यात्‌ ; न तु साविन्युपर्थानमात्रत्वे इति अन्यथेव 
व्या्यातम्‌ | 

58 


४१८ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [अ.अत्रा.{४. 


‹ असावदो मा प्रापदिति, य दिष्यात्‌, ' असादस्मे कामोमा 
समद्धीति' वा, - न हैवास्मै स काम क्ष्यते, यसा एवगुपतिष्ते -- ; 
' अहमदः प्रापमिति वा ॥ ७॥ 

एतद्ध वे तञ्जनको बेदेहो बृडिलमाश्चतराश्िपुवाच, यन्तुहो 
° तय)द्वायतीविदव्रथ(ः ; अथ कर्थं हस्तीभूनो वहसीति । मुखं ह्यस्याः 
स॒म्राण्ण विदाश्वकारेति होवाच । तस्या अग्निरेव मुखम्‌ । यदिह वा 
अपि बहिवाग्नात्रम्यादधाति, सर्वमेव तत्‌ संदहति । एवै हिवेवंवित्‌ 

1. समरद्वीति. शा. मा. £. तत्‌. शा. मा. 


असतावदो मा -~- प्रापमिति वा । उक्तगायत्रीवित्‌ यं द्विप्यत्‌ , अती श्लुः 
अदः इदं शन्ति मा प्रापत्‌ भेव प्रमोतु इति वा, असौ कामः अस्मै लवे 
मरा समद्धिं समृद्धे (समृद्ध समृद्धिः) मा मृत्‌ -- नोद्ादित्ादिनिः -- इति 
वा, यस्मै शततवे -- य शतूयदिश्येति यावत्‌ -- एवम्‌ उक्तमन्ताभ्यां गायती- 
मुपतिष्ठते, तस्मै स कामो न ऋध्यते न वृद्धिमापरोति। अहमदः श्रेयः प्रापं प्रावा 
नस्मीति वा मत्रेण य उपतिष्ठते गायत्रीम्‌ , तस्य तत्‌ प्रम्रोती्य्थः । एवच्च एषां 
लयाणां मन्त्राणां विकच्पेन प्रयोग इति द्रष्टत्यम्‌ | ७ ॥ 


एतद्र वै -- उवाच। एतत्‌ गायत्ीविज्ञाने प्रस्तुत्य वैदेहो जनकः 
नास्ना बुडिलम्‌ अश्वतरोश्वस्यपयमाश्चतराश्चिवाचेत्यथः । उक्तिमेवाह यन्मु हौ 
-- इति । हो अहो तत्‌ › यद्‌ गायतरीविदस्मीयत्रथाः उक्तवानसि । तख वच- 
सोऽननुषटपमिदमिध्र्थैः । ` तत्‌ किमिदयत्ताह अथ कथं हस्तीभूतो वहसीति । 
हश्तीव प्रतिग्रहदिजः्ये पापं वहसि । अथाप्यह गायतीविदिति बरुषे । नैतदनु- 
रूपमित्यथः । स आह शुखं ह्यस्याः सम्राण्ण विद्‌ाश्चकारेति होवाच । है 
सम्राट्‌ ! अहं गायत्रीं जाने ; अपि तु तस्याः सुखं न ज्ञातवानसि । अतः 
पापं वहामीलुक्तवान्‌ । इतर आह तस्या अभिरेव भुखम्‌ । यदिह -- संभ- 
वनि । तखाः गायच्याः अभिमुखम्‌ । यदि बहपीन्धनमग्नौ अभ्यादधाति 

1. तत्‌ कुतः ख. रा. 


[म कवत 


म्राप्रोतीति। सवतीद्यथः। अभ्भिरेव मुखमिति सुखरब्न दुरीयदप्दश्ि च? 


अ.७ा.१५.] बूहुदारेण्यकोपनिषत्‌ ४१९ 


यद्यपि बहव पापं रुते, सर्वमेव तत्‌ संसाय शुद्धः पूतोऽजरोऽमृतः 
सं मवति ॥ ८ ॥ 


इति सप्तमाध्याये चतुददेदौ ब्राह्मणम्‌ ॥ 
७-- १५. 
हिरण्मयेन पात्ेण सत्यस्यापिहितं भुखम्‌ | 
तत्‌ त्वं पूषन्नपाश्रणु सत्यधर्माय ख्ये ॥ 
` पूषननेकर यम्‌ यं प्राजापत्य व्यूह ररमीन्‌ समूह तेजः । 
1. सप्साय. आं. माँ. 


परकषिपति, तत्‌ स्वमथिर्दहति -- एषमेधविद्‌ बहुपि पापं कुरते चेत्‌ , तछरं 
पापं सवे संपसाय -- ‹षो अन्तकर्मणि ' -- दण्वेघयथः -- पूतः ब्रहमविध- 
प्रतिबन्धकपापरहितः शुद्धः संपनन्रकववि्यः अजरोऽमतः संभवति । जरा- 
मरणद्युन्यो मवतीव्यथेः ॥ ८ ॥ ७- १४, 


अचिरा्ातिवाहिकानुप्रविष्टादि्यतराथेनामन्लः । हिरण्येन -- एखम्‌ । 
सत्यस्य ब्रहणो मुखं द्वारम्‌ -- ब्रह्मगमनमागे इति यावत्‌ -- हिरण्मयेन 
पूत्िण तेजिष्ठेन ते (तेजो) मण्डलेन अपिहितम्‌ आवृतम्‌ । तत्‌ द्वारं व पूषन्‌ 
अपावृणु अनव्रत कुरु । किथैमिव्यताह सत्यधर्माय दृष्टये । स्यं तह धर्मः 
आश्रयः = साधनं यस तस्मे ब्रदयैकनिष्ठाय ब्रह्मदरोनाथिने मद्यं॑दष्टये जह्- 
दरीनायेत्य्थः । 


पूषनकष यम्‌ ये प्राजापत्य । हे पूषन्‌ । एकश्चासौ ऋषिश्च 
एकर्षिः । ऋषिः द्रष्टा । सवितुजगदेकचक्ुष्ठादिति मावः । यम॒ यमयित | 
छयै । घुष ईरयति रदमीनिति सूथैः । प्राजापत्य प्रजापतेः पुत्र! । च्यृह 
रहमीच्‌ समूह तेजः । तावकान्‌ रदमीन्‌ व्युह अपगमय } तेजः समूह 


किमोमिति कमिणा निय णयाय = ०८ नो > 


सलयधमायेयत्र बहुत्रीहिस्वीकारे, ° धमाद निच्‌ केवलात्‌ * हति सूक्ञेण सघ्यधर्मणे इति 
ङ्पेण भाग्यमिति चेत्‌-षम्‌ । छन्दपतत्वेन सार ख नेयम्‌ | ५ सेभावितत्वमत्रेणायाोन्तरस्यात्र 


४२० श्ीरङ्गरामानुजमुनिनिरवितमाष्ययुक्ता = [अ.७.तर.१५. 


यत्ते सूपं फल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ 
वायुरनिरमसरत ( र म7८९) )मथेदं भसार्न्तं शरीरम्‌ । 

ओंरे क्रतो सर कृतँ सर कतो सर कर्तं सर ॥ 

अभ्रे नय सुपथा रथे असान्‌ विश्वानि देवं वयुनानि विद्वान्‌ । 


सक्षिप । किम्थमित्यतराह यत्ते रूपं कल्याणतमं तत्ते पर्यामि । तेजसां 
सक्षेपामावे तव॒द्पं॒दुदैशमिति भावः । योऽसावसौ पुरषस्सोऽहमस्मि । 
आला या्युपः, तादूपोऽहमस्म } ताद्मूपतया वेन्नि । आत्मतत्वविदस्मील्यथैः 


वायुरनिरं(%मतमथेदं भसान्ते श्षरीरम्‌। अचिरादिना गतस्य मे प्राण- 
वायुर्घायो रीयताम । मृतश्चेदं शरीरं भम्मान्तञ्च भवतु । ततश्च देहेन्दियादिष्वा- 
समाभिमानी नाहमसि । तद्विरक्षणासज्ञानवानित्यथः । ओं क्रतौ खर कतं खर । 
ओमिति प्रणवप्रतिपा्यलादादियसय संबोधनम्‌ । क्रतोः-- “अधीगर्थदयेशां कर्मणी › 
ति कर्मणि षष्ठी -- क्रतुम्‌ उपास्तिमनुष्ठितां सर । तदङ्गतया कृतं कमपि 
स्मर । अहं देहविरुक्षणासज्ञानी कमोज्ञकव्रह्मवियानिष्ठश्च । अतः त्वत्स्वरूपं 
प्रदरीय, सुक्तिमागेच्च प्रथच्छेत्य्थः । 


अचिरादिप्रथमपवसिप्राथनामन्तः । अभे नय -- विद्वान्‌ । हे अमरे 
सुपथा शओोमनेनार्चिरादिमर्गेण राये रेश्र्याय स्वाराञ्याय -- मोक्षायेति यवत्‌ -- 
अस्मान्‌ नथ प्रापय । हे देव चोतमान ! विश्वानि वयुनानि सर्वाणि ज्ञानानि 


म कम 9 











वणैनेऽपि वस्तुत एषां हिरण्मयेनेखादीनां चतुणा मन्त्राणां पू्ैसीश्चावास्यालुवाकछ एवं 
पटित्तवं स्मरद्भिः तत्र आचायेचरणवणिंत एवार्थो ऽनुसंघेयः । आवचार्यभाष्यतात्प्यादौ 
चास्माभिः तदर्थ॑सामन्लस् दर्शितमेव ] न च सुूयमण्डलह्पा्े परमिहोक्ते दिरण्मयत्वं पात्रत्वश्च 
यथाश्रतमस्ति । उपरि वायुरनिख्शतमिति पठथ न दरंय्ते । माध्यन्दिने ` वायुरनिलरत ` 
मिद्यसि। । त्र अनिलम्‌ ऋतमिति पदच्छेदः स्यात्‌ ¦ इह ठु वायुरनिल्मग्रतमित्येव पठ्यते; न 
तु शतमिति । कतो इवि च संबुद्धिः, नतु कतौरिति षष्ठथन्तम्‌ । एवंरीघ्या बहुत्र विश्रषटन्य- 
मसि । भते सन्तरचयस्यन्याख्यानं अप्‌ ; अन्यत्‌. प्रक्षि्तमिति भान्यते | 


अ.८.बरा.१. बृहदारण्यकोपनिषत्‌ ४२१ 


युयोध्यसज्जुहुराणमेनो भूयिष्ठां ते नर्ते विधेम ।॥ १॥ 
इति सप्तमाध्याये प्चददौ ब्राह्मणम्‌ ॥ 
इति बृहदारण्यके सप्तमाध्यायः | 


ध, 
योह वे ग्येष्ठश्च श्ष्टञ्च वेद, ज्येष्ठ ब्रष्ठश्च सानां मवति । 
प्राणो वै ज्येष्ठ शरष््च । य्येषठध अष्ठथ स्वानां भवत्यपिच येषां 
बुभूषति, य एवं वेद ॥ १॥ 
यो ह वै वरिष्ठां येद, वसिष्ठः खानां भवति । बाग्‌ वै वसिष्ठा । 
वसिष्टः खानां भवत्यपि च येषां बुभूषति, य शवं वेद ॥ २॥ 


विद्धान्‌ भवसि । अतो मदीयमध्यालन्ञानं त्वं जनासीत्यथः । युयोध्यसज्जुहु- 

राणमेनः। युयोधि अपनब । असत्‌ असरत: । जुहुराणे कुटिर्म्‌ । “इहच्छ 

कोिद्ये ' इत्यस्मात्‌ कानचि रूपम्‌ । एनः पापं युयोधीत्यन्वयः । भूयिष्ठं 

भूयसीं नमउक्तिं ते करवामेत्यथः ॥ १ ॥ ७-१५. 
इति बृहटदारण्कप्रकाधिकायां सप्तमोध्यायः ॥ 


प्राणविषयकविचया प्रस्तूयते योह वे अ्येष््च ्रष्ट्च वेद अ्येष्ठश् 
र्ठ स्वानां भवति -- य एवं वेद्‌ । प्राणो दीन्ियाणां मध्ये ज्येष्ठः । 
प्राणव्यापारानन्तरमावि्वादिन््रियान्तरपवृत्तेरिति मावः । शेष्ठश्च ; वक्ष्यमाणरीप्येति 
भावः । एवं तै प्रणमुपसीनो यः, स स्वानां ज्ञातीनां जयेष्ठः श्रषठश्च भवति । 
इपरेषाश्च येषां जयेष्ठः अष्टो बुभूषति भवितुमिच्छति, तेषामपि च्येष्ठः अष्ठश्च 
मवतीत्यथः ॥ १ ॥ 

योह वै वसिष्ठां वेद वसिष्ठः सानां - वेद । अतिश्चयेन क्यु- 
मत्वे बसिष्ठलम्‌ । घ!ग्‌ वरे वसिष्ठा । दाममिन एव हि कुमा भवति । मतो वाचो 
वसिष्ठं विद्धम्‌ । शिष्टं पूर्ववत्‌ ॥ २ ॥ 

उयेषठशरष्टप्राणविद्यविषये वक्तव्ये छान्दोग्यपरि मर एवोक्तम्‌ । 


४२२ श्रीरजनेरामायु जमुनिविरचितमाष्ययुक्ता [ अ.<त्रा-१. 


यो हं वर प्रतिष्ठं वेद, प्रतितिष्ठति समे, प्रतितिष्ठति दुरम । चु 
प्रतिष्टा । चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति समे 
प्रतितिष्ठति दुर्भ, य एवे बेद्‌ ॥ ३॥ 


योह वै संपदं बवेद्‌, सँ हास्मै प्ते य॑ कामं कामयते | भरतं वै 
संपत्‌ । श्रोत्रे हीमे स्वै वेदा अभिसंप््ाः । रै हास्म प्यते य॑ कामं 
कामयते, य एष वेद ॥ ४ ॥ 


योह गा आयतनं वैद, आयतने खानां भवति । आयतनं 
जनानाम्‌ । मनो वा आयतनम्‌ । आयतन खानां भवत्यायतनं जनानाम्‌ ; 
य्व बेद।॥५॥ 


योह वै प्रजातिं वेद्‌, प्रजायते ह प्रजया पञ्चभिः । रेतीवै 
प्रजातिः । प्रजायते ह प्रजया पडुमियं एवं वेद ॥ 


यो ह वें प्रतिष्ठं पेद प्रतितिष्ठति - - वेद्‌ । चक्षुं प्रतिष्ठा । च्चुष 
भतिष्ठाति नाम समविषमदेरभदरनद्वारा पुरूषभतिष्ठदितुखम्‌ । शिष्टे पूववत्‌ ॥ ३ ॥ 

योह वे संपदं वेद सं हास्मै पवते -- वेद । सं हास्मै पद्यते) 
अस्मै संपद्यते । श्रोते सत्येव हि सथ वेदाः संपन्ना भवन्ति । तस्मात्‌ तत्‌ संपतत्व- 
गुणकं शोत यो वेद, तस्य कोभ्यमानः कामः सम्यत इत्यथः ॥ ४ ॥ 

यो ह वा आयतने वेद आयतनं स्वानां -- वेद्‌ । इद्धियाणां 
मनोधीन|परवृतिकवादिन्दियान्तरापेक्षया मनप आयतनत्वम्‌ । अत एव जनाना- 
मप्यायतनत्वम्‌ । रिष्टं स्पष्टम्‌ ॥ ५ | 

योहवै प्रजातिं वेद प्रजायते ह प्रजया - वेद रेतो 
प्रजातिः । रेतेश्शब्देन प्रजननेन्दियं रक्ष्यते । तेन हि पृत्रपीत्रादिमत्तया पर्कष्टतया 
जायते पुरुष इति तत्‌ प्रजातिः । शिष्टं स्यष्टर्‌ ॥ ६ ॥ ^ 


1. अत्र प्रजातिश्चब्दस्थाने प्रजापतिशब्दपाठो मध्यन्दिनादिविरुढः, अत्रापि (१४) 
कण्डिकाविर्पथव । 





अ.८.ना.१. बृहदारण्यकोपनिषत्‌ ४२३ 


ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्धः । तद्रोचुः फो नी 
पिष्टं इति । तद्धोवाच यस्मिन्‌ घ उत्कन्ते ईद श्ररीरं पापीयो मन्यते, 
स वो वसिष्ट इति ॥ ७॥ 

वार्धोचक्राम । सा संवत्सरं प्रोष्यागत्योवाच, ‹ कथमशकत 
महते जीषितुमिति । ते होचुयेथा कला अवदन्तो वाचा, प्राणन्तः 
प्राणिन, परयन्तधश्चुषा, भृण्न्तर्भोतेण, पिद्रौस्षो मनसा, प्रजायमाना 
रेतसा -- एवमजीविष्मेति । प्रविवेश्च इ षाक्‌ ॥ ८ ॥ 

चक्षुहीचक्राम । तत्‌ संवत्सरं प्रोष्यागत्त्योवाच, कथमशकत 
महते जीवितुमिति । ते शोचुयेथा अन्धा अपरयन्तशघ्चषा, प्राणन्तः 
प्राणिन, वदन्त, वाचा, गृण्षन्तरश्रोत्तेण, विद्रमो मनसा, प्रजायमाना 
रेतसा - - एवमजीविष्मेति । प्रविवेश ह चध्रुः ॥ ९ ॥ 

ते हेमे प्राणा अहभ्रेयसे विवदमानाः -- वसिष्ट इति । ते हेमे 
वागादयः पराणाः अहमथस्यासममः श्रेयसे विवदमानाः ब्रह्म चतु्खम्‌- नपुंसकतं 
छान्दसम्‌ - जग्मुः । तं गला नः अस्माकं मध्ये कः वसिष्टः शरयानिति त॒त्‌ मह्य 
प्रति उ्लुः | तच्च बरहा ` प्रदयुवाच । किमिति। बः युष्माक मध्ये यसिन्चुकरान्ते इदं 
दारीरं परपीयः पापिष्ठतरमिव जनो मन्यते, स वः भ्रष्ठ इति प्रद्युवाचेप्यथैः ॥ ७ |] 

वाण्धोचक्राम सा संवत्सरं -- वाक्‌ । तन्न प्रथमतः परीक्षार्थं वाङ्‌ 
उक्रान्ता सती संवह्रं प्रवासं एवा पुनरागत्य, “हे प्राणाः! मंहते मां विना 
जीवितुं कथमनश्चकत कथं राक्ता ' इद्युवाच । ते ह इतरे प्रणाः प्रसूनः, "यथा 
कराः ° मूकाः वाचा अवदन्तोऽपि सन्तः प्राणेन जीवन्तः, च्ुरादिना दशनादिकै 
कुर्वन्तः आसते, एवं वयमपि अजीविष्म जीवित्तवन्त ' इति होचुः । ततः 
प्राणिषु स्वस्य श्रेष्ठं नास्तीति मत्वा शरीरे वागिन्दियं प्रविवेशेव्य्थैः । एवसुत्त- 
रत्तापि द्रष्टव्यम्‌ ॥ ८ ॥ ९ ॥ १० ॥ ११ ॥ ९२ ॥ 

1. ब्रह्मा. क. £. धकखाः. ग. च्डा इति माध्यान्दने । 





अहमर्थस्यात्मन इति । स्वस्ये्यर्थः । अहं प्रोह प्रेष्ठ इति स्पर्थाकारसूचनाय 
सहम्पदप्रयोगः ! पापिष्ठरमिति छन्दोग्यस्थशब्दानुवादः । कडा इति माध्यन्दिनि पाठत्‌ 
स कवची शब्दः स्यात्‌ | यद्रा डस्योरमेदात्‌ तत्र उकारयोगो बहुखप्‌ । अतः कर भव्यक्त 
शब्दे इति धातोः कला सन्यक्तवाच इति भर्थः । अन्दोग्येऽपि द्रष्व्यम्‌ | 


४२४ श्रीरङ्गरामानुजमुनिविरवितभाष्ययुक्ता [अ.८.्रा.२. 


शोर्ते होचक्राम । तत्‌ संवत्सरं शरोष्यागल्योवाच, कथमशकत 
मते जीवितुमिति । ते दोचुयथा बधिरा अभृण्वन्तरश्रोत्रेण, प्राणन्तः 
प्राणिन, पदन्तो वाचा, पश्यन्तश्चक्षुषा, विद्रंणि मनसा, प्रजायमाना 
रेतसा -- एषमजीविभ्मेति । प्रविवे् ह भरोत्म्‌ ॥ १० ॥ 

मनो होचक्राम । तत्‌ सतरैत्सरं प्रोष्यागत्योवाच, कथमशकत महते 
जीभितुमिति । ते होचुयथा पुग्धा अविद्रमी मनसा, प्राणन्तः प्राणिन, 
वदन्तो षाचा, परयन्तथघ्चुषा शृष्न्तश्भोत्रेण, प्रजायमाना रेतसा - 
एवमजीविष्मेति ¦ प्रविवेश्च ह मनः । ११ ॥ 

रेतो होचक्राम । तत्‌ संवत्सरं प्रोष्यागत्योवाच कथम्षकत मंहते 
जीवितुमिति । ते शचुयेया करीव! अप्रजायकाना रेतसा, प्राणन्तः प्राणेन, 
पदन्तो वाचा, पर्यन्तशध्चुपा, बृष्षस्तदश्रोत्रेण, विद्वो मनसा -- एष- 
मजीविष्मेति । प्रविवेश्च ह रेतः ॥ १२॥ 

अथ ह प्राण उत्क्रमिष्यन्‌, यथा महासुहयः सैन्धवः पड्वीश- 
शुङ्कून संवृहेत्‌ , एवै देपेभान्‌ प्राणान्‌ संवह । ते होचुः मा भमव 
उत्करमीने वै शध्यामस्त्वदते जीषितुभिति । तस्यो मे बि इतेति । 
तथेति ।॥ १३॥ 


1. पदवी. भा. 


अथ ह प्राण उत्क्रमिष्यन्‌ यथा महामुदयस्तैन्धवः पदीरशङ्कन्‌ -- 
संबबह । अथ सुर्गप्राणः उक्तमिष्यन्‌ सन्‌ यथा ठोके महान्‌ सुहयः शोभनो 
हयः सेन्धवः सिन्धुदेरपभवेः परीक्षणायाश्वरोहारूढः पडीचर्ङ्कम्‌ -- 
पड़ीराश्च ते राङ्कवश्च -- पादबन्धनयङ्कुन्‌ संवृहेत्‌ उत्खनेत्‌, एवमेवे 
मान्‌ सर्वान्‌ श्राणान्‌ वागादीन्‌ सबब उ्खान, उत्खातवान्‌ । ते होचुर्मा भगवः 
-- जीवितुमिति । ते ह प्राणा आगत्य, हे भगवन्‌ पूजाहं ! सख्यप्राण | 

मोत्करमीः उ्तमण मा कार्षीः । लां विना व्यं जीवितु न शक्ष्याम इति होघवुः । स 
प्रसुवाच तस्यो मे बलिं इुस्तेति । नख मे श्रेष्ठ यूयं विं कर्त करं 
प्रयच्छतेति । उशब्दोऽकधारणे । तथेति । तथेव्येव तेऽपि प्रयूचुरियर्थः | १३ ॥ 








अ.८.ज्ा.१.] बृहदारण्यकोपनिषत्‌ ४२५ 


सा ह वागुवाच, यद्रा अहं वसिष्ठाऽसि, त्वं तद्रसिषेऽपीति । 
यदवा अहं प्रतिष्ठाऽसि, त्वं तत्‌ प्रतिषठेऽषीति चश्षुः। यद्वा अहँ संप्दस्मि, 
स्वं तत्‌ संपदसीति भरोत्म्‌ । यद्वा अहमायतनभसिमि, त्वं तदायतन- 
मसीति मनः । यद्वा अहं प्रजातिरस्मि, स्व॑ तत्‌ प्रजातिरसीति रेतः । 
तस्यो मे किम फः वास्त इति। यदिदं कि्चा श्वस्य 
आ क्रिमिभ्य आ कीटपतङ्गेभ्यः, तत्तेऽन्नम्‌ ; आपो वासं इति । 
त हवा अस्यानन्नं जग्ध मवति, नानन्नं "प्रतिगृहीतम्‌, य 
1. किमे वासः क. >. परिगृहीतम्‌. भमा. 





साह वागुवाच यदा अहं वसिष्ऽसि -- प्रजातिश्छीति रेतः । थद 
येनैव गुणेनाहं वसिष्ठाऽस्मि, तत्‌ तेन गुणेन त्वमेव वेसिष्ठोऽसि ; मम वसिषठतव 
त्दधीनमिति वागुवचेत्य्थः । त्रैसब्दोऽवधारणे । एव्सत्तरतरापि । तस्यो मे 
किमन्न किं मे] बापः। तस्य एताद्शगुणविशिष्टसय मे अने किम्‌ , वासः 
वसं किमिति सुस्यः प्राण इतरान्‌ पपरच्छेत्यथः । ते भ्यः यदिदं किश्वा 
श्वभ्य आ क्रेमिभ्य आ कीटपतङ्खेम्यस्तत्तऽन्नमापो वास इति । शवक्रिम्यादि- 
पयैन्तप्राणिजातस्य यदन्नम्‌ , तत्‌ सवं प्रणस ते अन्नम्‌ । अपो वासः । सर्व- 
प्राणिजातान्ने प्राणान्न चिन्तन कर्तभ्यम्‌ ; अष्टु वासस्छचिन्तनं कर्तव्यमिप्यथः । 
न तु, 'सवैमक्षणं कर्तव्यम्‌" , (अद्धिराच्छादनं कायं ' मिति वाऽथेः, तस्यासंभवादिति 
द्रष्टव्यम्‌ । 


सपैप्राणिजातान्ने प्रणान्नलचिन्तनं स्तौति न ह वरा अस्यानन्नं -- 

वेद । य एवमेतत्‌ अनस्य प्राणस्यन्न सवं वेद्‌, अस्य सरवप्राप्यनने प्राणान्ल- 

चिन्तन कुवैतः अनस्नं न जग्ध भवति नामक्षये मक्षितं मवति । अभक्षय- 

मक्षणे * न दोष इत्यथः । अनन्नम्‌ अभक्ष्यं गजाश्वादि न प्रतिगृहीते मवति । 

गजाश्वमतिप्रहादिना न दोष इति यावत्‌ । “ सर्वा्नानुमतिश्च प्राणात्यये तददै- 

नात्‌ ” इति सर्वा्नानुमतेः प्राणात्ययविषयल्रसमथनात्‌ अमक्ष्यमक्षणादौ दोषामाव- 
54 


४२६ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.८ जा.२. 


एवमेतदनस्यान्नं वेद । तदिदां्ः श्रोतिया अशिष्यन्त आचामन्दयश्ित्वा 
वाचामन्ति, एतमेव तदनमनभ्र इर्व॑न्तो मन्यन्ते' | १४ ॥ 
इति अष्टमाध्याये प्रथमं ब्राह्मणम्‌ ॥ 


८- र्‌ # 
्रतकेतुईवा आरुणेयः प(पा)श्वाङानां परिषदमाजगाम । स आज 
गाम जेषि प्रवाहण परिचारयमाणम्‌। तथुदीक्याभ्युवाद, मारा इति । 
1. एतदुपरि, ' तस्मादेषं विद्रानरिष्यन्‌ भाचामेत्‌ भित्वा चाचामेत्‌ ' इति भा, 


प्रतिपादनमिदमापद्विषयमेव द्रष्टव्यम्‌ । तद्वि दंसरश्रोतिया अशिष्यन्त आचा- 
मन्त्यशित्वा चाचामनितिं -- मन्यन्ते । यसादपां वापसवमनुसंघातव्यम्‌ , तत्‌ 
तस्माद्धेतोः श्रो्तियाः विद्वांसः आचमनीयामिरद्धिर्वसोमिरेतमनै प्राणमनम्न 
कुर्वन्तो मन्य [ °न्ते । एमेतदर्नं एतं प्राणमननै कुन्तो मन्य ] मानाः अशना- 
सूं पश्वाच्चाचामन्तील्यथः । अन्म इुरवैन्तो मन्यन्त इद्युक्त्या वासस्सचिन्तन- 
मथेसिद्धम्‌; वासःकायैलादनयताया इति द्षटग्यम्‌ । भाष्योदाहतम्‌ , ' तसा- 
देवषिदरिष्यन्नाचमेदरिता चाचामेत्‌ › इत्यादिवाक्यं माध्यन्दिनचाखागते द्रष्ट- 
ग्यम्‌ ॥ १४ ॥ ८-१, 


परृतिविविक्तजीवयाथास्यविषयां पञ्चाभिविययां संखतिवैराग्याय प्रसोति 
श्ेतकेतु ह वा आर्णेयः "पश्चाखानां परिषदमाजगाम । नान्ना शेतकेतुः 
आरुणेरप्त्यमारुणेयः। स्र पन्नाखनां देशानां परिषदं समाजं स्ववैदुप्यप्रकटनाय 
आजगमेत्यथः। स आजगाम जेबलिं प्रवाहणं परिचारयमाणम्‌। जीवलस्यापत्यं 
जैबरिः । तं भवाहणनामाने खभूल्यैरातनः परिचारं कारयन्ते राजानमागच्छत्‌ । 
तथुदीश्ष्याभ्युवाद इमारारे इति। स राजा तै शरेतकेतुमुदीक्ष्य कुमारा इति 

1. इदमधिकं क. कोशे! 2. पाच्चारखनां, पार, 

परामिविायामपि कव्यं सर्वं छान्दोग्यपरिष्कार एव द्यम्‌ । =` `` 


भ.<रा.२.] ृहदारण्यकोपनिषत्‌ ४२७ 


स मोरे इति प्रतिश्चुभाव। अनुरिषटो न्वसि पित्रेति। ओमिति होवाच ॥ १ 
(१) वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपदयन्ता ३ इति । नेति 
होवाच । 
(२) वेत्थो यथेमं रोकं पुनराप्यन्ता २३ इति । नेति होवाच । 
(३) वेत्थो यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्धिमं 
संपूयैता २ इति । नेति होवाच । 


जामन्नरितवान्‌ । आमन्तणे द्रुतिः । स मोरे इति प्रतिशचश्राप् । सः श्वतकरेतुः 
भो इति प्रतिशुश्राव प्रस्युवाच । अनुशिष्टो न्वसि पित्रेति । अथ रजा, 
‹ पित्रा सं विचामनुरिष्टोऽसी › ति शरतकेतु पप्रच्छ । ओमिति होवाच । ओष 
अनुशिष्टोऽस्मीति इतर उवाचेत्यथंः ।॥ १ ॥ 


अथ तं राजा प्रच्छति वेत्थ यथेमाः प्रजाः प्रग्रत्यो विप्रतिषद्न्त( 
इति । प्रयत्य; म्रियमाणाः इमाः प्रजाः यथा येन प्रकरेण विप्रतिपद्यन्ते 
विंशिष्टदेद परतिपचन्त इत्यथः । प्ररने प्ठुतिः । इति इममर्थं वैत्थ जानासि 
किमिव्य्थैः । एवं गन्तप्यदेशपश्षः । एवं पृष्टः कुमारः, नेति दहोत्राच न 
वे्ीद्युवाचेत्यथेः । 


अथ पुनः पच्छति वेत्थो यथेमं रोक पनरपदयन्ता इति । 
उकारः प्रभे । इमं रोकं यथा येन प्रकारेण पुनरागच्छन्तीति वेद्येव्यथः । नेति 
होवाच | इतर इति रोषः । 

पुनः पृच्छति वेत्थो यथाम्सो लोक एवं बहुभिः पुनःपुनः 
प्रयद्धिने संपूयेतारे इति । असी गों रोकः अनवरत प्रयद्धिः 
गच्छद्धिः पुरुषैः क्तो न संपूयैत इति वेस्थ किमिदय्थैः । नेति होवाच । 
पूववदथेः । 


पि पि 


न्यतिश्युश्रावेति । मोचनप्रयनीकं प्रतिमोचने यथा धरणम्‌, तथा श्रवृणप्रयनीकं 
प्रतिश्रवणे कथनसूपम्‌ । वेस्थ यथेति । रश्नवक्येष्वेषु यच्छब्द्भतिसंबन्धी तच्छब्दः कर्मवाच्‌- 
कोऽष्याार्थः। यथा विप्रतिपद्यन्त इति विशिश्प्रापि प्रकार प्रशस्य प्राप्तम्यदेश्चप्रकारभ्रन्न एव्‌ 
तासप्ममिति, “ यदितोऽधि प्रजाः प्रयन्ती ` ति छान्दोग्य अश्चसमानार्थता | 


१] 


४२८ श्ीरङगरामानुजसुनिविरचितमाष्ययुकता [अ.८ना.२. 
(४) वेत्थो यत्िथ्यामाहूर््यो हुतायामापः पुरुषवाचो भूत्वा 
सुस्थाय दन्ती ३ इति । नेति हैवोवाच । 


(५) वेत्थो देवयानस्य ब्रा पथः प्रतिपद पितृयाणस्य वा, यत्‌ कृता 
देवयानं वा पन्थानं प्रतिपद्यन्ते पित्रयाणं बा | 


पुनः च्छति वेत्थो यतिथ्यामाहुत्यां हंतायासापः पुरुषवाचो 
भूत्वा मुत्थाय वदन्तीति । यावतां पूरणी यतिथी ` । ‹ तख पूरणे इट्‌ ' 
इति इरि, ‹ वतोरिथुक्‌ › इति इथुगागमः। यावत्संख्थाकायामाहुत्यां हुतायामापः-- 
पुरुष इति वग्‌ यासां ताः पुरुषवाच; पुरूराब्दवाच्याः मूता -- पुरषाकार- 
परिणता मूत्रा सुस्थाय वदन्ति अभिरूप कुवेन्त आसते, तदेत किमि्य्थैः। 
नेति हैवोवाच । पूपैवत्‌ । 


पुनः एच्छति वेस्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा ¦ 
देवयानस्य वा पितृयाणस्य वा पथः प्रतिपदं किं वेत्थ । प्रतिप्यतेऽनेनेति प्रतिपत्‌ 
परथमे परयै । तदेव स्ष्टयति यत्‌ दत्वा देषयानं वा पन्थानं प्रतिप्चयन्ते 
पितयाणं वा ¦ यत्‌ कृत्वा यदुपकरम्येवयथः । शिष्टे सष्टम्‌ । देवयानपित- 
याणव्यवर्तकाकारपमोऽयमिति दष्टग्यम्‌ । भाष्ये छन्दोग्यप्चाभिविचाप्रभानुक्रमेण, 


1. यावेतिथी मूलेऽत्र च, ख. श. यतिथी । तख पूरणे इतीतियुगागमः क, 


यतिथ्यामिति पाठ एव प्रसिद्धः तदापि यावतिथ्यामिति पाठवदेतर्थो भाह्ः। पुरुषवाचो 
भवन्तीत्येतावत एव पयते, भूर्वा समुस्थाय वदन्तीखययिककथनं, ° पुरुषस्य धग्‌ रसः ` 
इत्युक्तरील्या पुरषभावसख विज्ञाना्थवराग्कभः परमे फरमिति सूचनाय । यथोपरि, ‹ योषाभरौ 
जायन्ते । ते लोकान्‌ ्रद्युत्थायिनः ` इति कथनम्‌ । -र्तिपद्मिदस्य प्रथग्रर्थकलप्रसिद्धयति- 
दायान्‌ प्रथमं पर्वै्य्थं उक्तः । न तु प्रथनपवेमात्रविषयकः प्रश्नः ¡ किन्तु मार्गद्यगतसर्वमेद- 
ककारविषयक्रः ! उपरि प्रथमपवैवैलक्षण्यमात्रस्योत्तरसंदमे कथनाभावात्‌। भत्र, यत्‌ कृत्वा 
इति प्रथोग्वारस्याध्‌ यत्‌ अनुष्ठाय तत्तन्मागं प्रतिपथन्ते, स उपायः प्रतिपदमिलनेन पिवक्षितः 
स्यात्‌ , यथाचचाङ्करम्‌ । परन्तु यदिति नपुंसकपरयोगात्‌ प्रतिपरयते अनेनेति प्रतिपदिति 
धकारान्तम्‌ । एवत्र देवयानपितृयाणयोग्यावतै्कारप्रभरे मार्शप्रापकोपायत्रेरक्षण्यमप्यमिप्रेतमेव 
भवेदिह, छन्दोग्ये च ; भ्रीमष्येऽप्येवममिभायरवणेनषेभवादिति ष्येयम्‌ | ननु माद्रे कि 


० 





ज नाक ००.०० ०० 
01 





अ.८-्रा.२. 1 बृहदारण्यकोपनिषत्‌ ४२९ 


अपि हि नं कऋमेर्वेचः श्रुतम्‌ । 

द युती अशृणवं पितणामह देवानाय्ुत मर्त्यानाम्‌ । 

ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरश्च ॥ इति । 
^“ कर्मिणां गन्तव्यदेरे पुनरवृत्तिपरक्रारं देवयानपितरयाणपथव्यावर्तने अमुष्य 
रोकस्यप्रा्ारं च वेस्थेतिं पृष्ठा, ^ वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भव्‌- 
न्ती ' ति पप्रच्छे ” ति भाषितस्वादिहपि तावम्मात्रपयैवसानं युक्तम्‌ । अपि हिन 
करषेर्वचशरतम्‌ । अस्मिन्‌ देषयानपितृयाणविषये ऋषेः मन्तक्ृतोऽपिं वचः नः 
अस्माक श्ृतमित्यथेः । कोऽयं मन्त इत्यत्राह द्वे सृती -- मातरश्च । द्वे घुती 
गती अश्रुणवमहं श्रुतवानसि । कते खती? पितृणां देवानाञ्च द्वे चती 
जहममध्रणवम्‌ अश्रोषमित्यथेः । गतिद्रये केषां गन्तृणामित्यताह मर्यानाम्‌ । 
मनुष्याणां हि गतिद्वयम्‌ । यद्व देवपितृमनुष्याणां धूमाघर्चिरादिमाद्रयमशरौष- 
मित्यथेः । पजत्‌ गच्छत्‌ प्राणिजाते विश्वं समस्तं ताभ्यां खतिभ्यां समेति । 
किम्‌ ए ब्रह्मण्डान्तगेतं खोकजातं समेति; यत्‌ मातरं पितरं चान्तरा विना 
वर्तते, तच्च गच्छति = मातापितृद्यूल्य भगवह्ोकं च समेतीत्यथेः । पितृयणेन 
पथा अण्डान्त््षिरोकं समेति । उत्तरेण पथा भगवहोकं समेती्यथेः । 


प्रमाणम्‌ › यत्र प्रकारभेदो जिज्ञासत इदयन्न पमाणं दश्ेयितुमाह अपि हि नः इति । देवा- 
नाम्युतेति । पितृणासुत देवानां छती इयन्वयः। पितृयाणदेवयानरूपे इयर्थः । षष्टयन्तत्रय- 
स्यापि समानरूपेणान्वयविवक्षया पक्षान्तरमाह यद्वेति । देवाः पितरो मसुष्याः सवैऽपि अनेनव 
मा्द्रयेन रेश्वयमपवभन्न कभन्त इति भाघः ¦ ननु एज्दिति गन्तृनि्दैश्चात्‌ इदमिति तद्विशेष 
समेतीयत्र कवु । मै ठु यदन्तरेादि । तेन पुकतिस्थानमात्रोक्ा पितृयाणप्रप्यां्ा- 
कीतेनात्‌ म्यूनतेति शङ्कायाम्‌ › कमं ब्रह्माण्डान्तमेतं खोकजातमियभ्याहृतम्‌। यद्वा पितयगेन 
सोमराजभावेसख क्क्यमाणलात्‌ यदन्तरा पितरं माततरञ्वेति सर्वैपरम्‌ । मातापितृभ्यां जन्म 
हि मलष्यलोक एव ; न खगादिरोकेषठु; नापि मगव्ोके इति पितृरोकप्राप्यमपि, ^ यदन्तरा 
पितरं मातशेशवे ' यनेन सुव्वम्‌ 1 मातापित्रादिपन्चाभ्िप्रसवस्च मातापिन्ननपेक्षनानाजन्मवचन- 
मिहेति | पितरं भातर्चद्यख, ‹ यौः पिता प्रथिवी मति ' व्येतदनुखलय यवष्थिवीमध्ये 
यदस्ति, तदिल्यथव्णेने न युक्तम्‌ । देबयानस्य तदुपथेपि स्थितेः । उपारिस्थितस्येव तत्राप्य 
तायाः प्रामाणिकत्वात्‌ । प्रधिद्धमातापितृपरिष्यागस्यालुचितत्वाचेति । 


४३० श्ोरङ्गरामानुजसुनिषिरचितमाष्ययुक्ता [अ.८.ना.२. 


नाहमत एकश्चन वेदेति होवाच । २॥ 

अथेनं वसत्योपमन्तयाश्चकरे । अनादृत्य वसति इमारः प्रदुद्राव । 
स॒ आजगाम पितरम्‌ ; ठ होवाच, इति वाव दिर नो भवान्‌ पुराऽनु- 
शिष्टानवोचदिति । कर्थं सुमेध इति । प्च मा प्रभान्‌ राजन्यबन्धुर- 
प्रक्षीत्‌ ; ततो नैकञ्चन वेदेति । कतमे त इति । इम इति ह प्रतीकान्युदा- 
जहार ॥ ३ ॥ 


एवं पृष्टे कुमार आह नाहमत एकश्चन वेद इति होवाच । अतः 
एषां मध्ये न कश्चिदपि प्रं वेग्मोदयुक्तवानित्यथः ॥ २ ॥ 

अथेनं वसत्योपमन्तयाश्वक्रे । अथं राजा एनं श्तकेतु वसत्या हेतुना 
उपामन्वयत्‌ । कुमारस्य वापं प्राथितवानित्यथेः । अनारत्य तु तां क्ति कुमारः 
शतकेतुः प्रदुद्राव राजसमीपाच्छीप्रै निजेगमेत्य्ेः । अथ स भाजगाम पितरम्‌ । 
आगत्य च तं होवाच । किमिति । इति वाच किल नो भवात्‌ पुराऽनु- 
शिष्टानवोचत्‌ । पुरा समावर्तनकाले नः असानू प्रति मवान्‌ अनुशिष्टसर्ै- 
विद्यान्‌ इति वाव किरषोचत्‌ प्वरीत्या हि तदुक्तवानिति। एवं सारम्षेण 
पुतेणोक्तः पिता आह कथं सुमेध इति । नानुरिष्टोऽसीति शोषः । इतरोऽननु- 
शासन दरोयति पञ्च मा -- नैकश्चन वेदेति । राजन्यबन्धुः 
राजन्यामास्तः । राजन्यानां बन्धुः राजन्यबन्धुः । स्वयमराजन्य एव सन्‌ 
राजन्यानां बन्धुरिति [ ` भ्यपदिश्तीति प्रवाहणो ] निन्यते । स पञ्च प्रभान्‌ 
मां पृष्टवान्‌ । तताहमेकमपि न वेद्मीति रवेतकेतुराहेत्यथेः । पिता प्रच्छति 
कतमे त इति । प्रभाः कीरा इत्यथः । पुतस्तु इम इति ह प्रतीकान्युदाजहार । 
८ इमे ! इत्येवं तसश्नाना प्रतीकानि एकदे्ान्‌ उदाजहार सचितवानि्यथः ॥२॥ 

1. इदमधिकं क. कोशे । 


इतिवाव किर न इति । इतिशब्दः पूवं पितु्तपरकारालुवादारथः । एवं रीत्येति । 
राजन्यबन्धुकृतप्रक्नसयापि प्रत्युत्तरदानप्राभववेकल्यवहरीत्येति हद्धतम्‌ । नः इति बहुवचने 
सब्रह्मचारिकोडीकरिण । भत एव खात्ममात्रपिषये पञ्च मा प्रभ्नानिति एक्वचननिर्देश्चः | 
त्वदुक्िश्नवणकले मया सर्वज्ञलं मय्यध्यवसितम्‌ ; रजग्रक्नकाले चातिनिङृषतमवधारितमिति 
हवपनाय कमेण न इति, मा इति च क्चनमेद्‌ इति वा। 


अ.८त्रा.२.) बृह दारण्यकोपनिषत्‌ ४२१ 


ॐ 


स होताच, तथा नस्तं तात जानीथाः यथा यदहं किश्वन वेद 
सर्वमहं तत्तुम्यपवोचम्‌ । प्रेहि तु तल प्रतीत्य ब्रह्मच षत्स्याव इति । 
भवानेव गच्छतिति । स आजगाम गोतभो यत प्रबाहणस्य जैगेरास्‌ः' । 
तसा आसनमाहृत्योदकमाहा ° र्याश्वकार । अथ हासा अन्यै चकार । रत 
होवाच वरं भगवते गोतमाय दद्र इति ॥ ४॥ 


1, प्रहि. शां भा. 2. भास तस्मै. शां. आस स तस्मे, मा. 5, भहरया्कार, मा. 





स॒ होवाच । पिता प्रद्युवाचेय्थः । किमिति । तथा नस्ल तात 
जानीथाः -- षत्स्याव इति । हे तात} नः असान्‌ ल तथा जानीथाः | 
[ ` कथम्‌ १] यथा येन प्रकारेण अहं यत्‌ किञ्च वेद, तत्‌ स तुभ्यमहमवोच- 
मिति । ततश्च, ' मया एते प्रश्ना नावगताः ! इति मय। नोक्ताः । अतः तश्च 
रहि आगच्छ । आवां तत्त रक्ञः समीपं प्रतीत्य गत्वा विधां कस्याव इति । 
इतर आह भवानेव गच्छलिति । नाहं तस्य मुखं निरीक्षितुमुतसहे इति भावः । 
स आजगाम गोतमो यत्न प्रवाहणस्य नेबहेरासाः । आसा आघा । 
आसनमिव्यथः। तसा आपनमाहत्योदकमाहारयाश्चकार । तस्मै गोतमाय 
राजा आसनं दला पाचार्थसुदकं भृलयेराग्नायितवानिव्यर्थः । अथ हासा अध्ये 
चकार । अस्मै गोतमाया्यं कृतवानित्यथैः । तं होवाच, वरं * भगवते 
गौतमाय द्र इति। * भगवते गौतमाय गवादिशक्षणे वरं प्रयच्छाम इति 
गोतमदुक्तवानिद्यथैः ॥ ४ ॥ 
1. इदमधिकं क. कोशे। 9. जेबरेरयास । आसनमियथेः. ख. ग. 3. भानी- 
तवान्‌. ख. ग, 4. भवते. के. 


तथानस्त्वमिति । भत्र दथा यथेति पदद्रयात्त, भवोचपिति यथा तथा जानीथा 
इयन्वयेन, यदहं वेद, सै तुभ्यमवोचमित्येवम्धरकारं जानीथा इलयथंखमात भाष्ये येन 
प्रकारेगेयस, भवोचमितीद्‌ं वाक्यं यद््रकारविशिष्पम्‌ = यदमिपायकमियर्थः खत्‌। तथा = 
तदभि प्रायवत्तया । 





४३२ शरीर्गरामानुजसुनिषिरचितमाष्ययुक्ता [ अ.८ब्रा.२. 


स॒ होवाच -- प्रतिज्ञातो म एष षरः। यां तु इभारस्यान्ते वाचम- 
भाषथाः, तामेव मे ब्रृहीति ॥ ५॥ 
स होवाच, देवेषु वै गौतमो तद्‌ धरेषु ; माुषाणांतहीति ॥ ६॥ 
स॒ होवाच, विज्ञायते हासि हिरण्यस्यापात्तं गोअश्वानां दासीनां 
प्रवाराणां परिधानस्य । मा नो मवान्‌ बहोरनन्तेस्यापयन्तस्याभ्यवदान्यो 
भूदिति | 
1. गौतम तत. शमा 
होवाच प्रतिज्ञातो म एषवरो-मेन्हीति । सहोवाच 
गौतमः । वरो दीयत इति तया म्रतिज्ञातश्येत्‌ , यां वाचै मम कुमारस्य अन्ते 
समीपे अभाषथाः, तामेव वाच मे ब्रहि । तानेव प्रभान्‌ मे ब्रहीप्यथंः ॥ ५॥ 
स होवच दैवेषु वै गोतमो तद्वरेषु मानुषाणां ब्रहीति । सः राजो 
वाच | उरवधारणे । हे गौतम ! यत्‌ च प्रार्थयसे, तत्‌ दैवेषु वरेष्वेवान्तग- 
तम्‌ | तस्मात्‌ तन्न प्राथनीयस्‌ । मानुषाणां षराणां म्ये किंचित्‌ वृणी (णु)ष्वेति ॥ ६ 
स॒ दोवाच विज्ञायते हास्ति - - दासीनां प्रवाराणां 
परिधानस्य । स होवाच गोतमः, तव हिरण्यस्य गोअश्वानां -- "सर्वत 
विभाषा गोः › इति प्रकतिभावः ` -- दासीनां प्रवाराणां प्रच्छदपटानाम्‌ अर्धो 
द्करक्षणस्य परिधानस्य चाषात्तं प्राप्तम्‌ -- भापतिरिति यावत्‌ -- असि 
हेति मया ज्ञायते हि । तैमातुषर्विततर्मम प्रयोजनं नास्तीव्यथैः | मा नो भवान्‌ 
ब्रहोरनस्तश्यापयेन्तस्याभ्यवदान्यो भूदिति । बहोः प्रमूतस्य अनन्तस्य 
अनन्तफल्खय अपयैन्तस्य पुतपौवगामिनः विचयाखूपद्रविणस नः अभि असान्‌ 
प्रति मवान्‌ अवदान्यः अदाता मा भूत्‌ । सर्वषां दाता भवानस्माकं कुतो न 
1. प्रङ्ृतिषद्धावः क. 
विज्ञायते दहं [स्तीति । “ ममाप्यस्तयेव तत्‌ सर्बमिति तया ज्ञायत एवैति शाङ्करे उक्तम्‌ | 
तथा च अपात्तं र्तिः । अपात्तमपादान परथक्करणमियथे तु भवत्समीपमागतेभ्यो भवान्‌ 
सवं एथक्कृख ददातीति मया ज्ञायत एव । ताद्श्ान्तवे्पदा्थविषये उव भस्मिन्ननन्ते विया- 


रूपार्थेऽपि लमवदान्यो मा स भूरिति वक्याथैः । प्रवायणामिद्यसय परिवाराणामिति शाह्करे 
उक्तोऽर्थः  पू्ैवदिदं बहुवचनान्तं पू्वैजतीयाथेकम्‌ , परिधानस्येत्येकववनान्त तु सवप्रकार- 


अ.८त्रा.२. बृहदारण्यकोपनिषत्‌ ४३२ 
स॒ वै गौतम तीर्थेनेच्छासा इति। उपैम्यहं भवन्तमिति । बाचा 
ह सेव पूर्वं उपयन्ति । प होपायनकीस्यीवास ।॥ ७ ॥ 
स होवाच, तथा नस्त्वं गौतम मापराधा "सव च पितामहा यथा । 
1. इच्छसी, मा, 4. मपरष्यः भा 





प्रयच्छतीति मावः । एवमुक्तो राना आह च वै गौतम तीर्थेनेच्छासा इति । 
हे गोतम ! स स्व तीर्थेन म्ययेन शास््रविदितेन विदां मत्तः इच्छात रच्छ" 
त्यथः} इयुक्तो गोतमः प्राह उपैम्यहं भवन्तमिति । उयेमि उपगच्छामि 
शिष्यत्वेन भवन्तमिति । 


वाचांह ख वैपूर्वं उपयन्ति। वाचाह स्मैव किरु पूर्वै ब्राह्मणा 
वणावरान्‌ उपयन्ति ; न तु रिष्यवृस्योपगच्छन्ति। स होपायनक्ीर्योबास् | 
अतः सः गौतमोऽपि उपायनकीर्त्या रिष्यत्वेनोपैमीपयुपगमनकी तंनभात्रेणेव 
उवास उषितवान्‌ । नोपगमनञुशरूषादिकं छतवानिति भवः ॥ ७ ॥ 


स होवाच तथा नस्त्वं गोतम मापराधास्तव च पितामहा यथा । 
सः राजोवाच--हे गोतम! तव च पितामहाः यथा नः पूज्याः, तथा तमपि 
पूज्य एव । (स वै गोतम! तीरथनेच्छसै ' इति चिरासाजञापनछ्ृतमदीया- 


वह्लपरमिति तदाल्यः । लोरुतव्यक्तये इच्छस्येति छन्दसात्मनेपदादरणम्‌ । 

पूवे इति । ब्राह्मणा इत्युपजक्षणम्‌ । ब्रह्मणादिवभेषुपूैपुवैवणोः भवरवरणोन्‌ न छश्रूषन्ते 
इयथः ¦ अतः रान्ना उपगमननिषेधात. गौतमः उपगरमनकीसैनमत्रेण शभ्रूषां विनैव स्थित 
इति भाग्यम्‌ । तथा न इति वाक्ये श्करोक्तं तावत्‌ ~ यथा तव पितामहः मम पितामदहेषु 
भपराधे न जगृहुः, तथा त्वमपि मथि मा गृमलशः | त्व॑नो मा पराधा; अस्मान्‌ प्रत 
भपराप्र मा कापः = अस्मदीयोऽपयथी न अरहीतव्य इति | इदध्ये तत्तलिपितामहानां वत्त 
प्रमाणान्तरमोऽवसितं भअद्गीकाय स्यादि खयमथान्तरमेव वमिं तप्‌ । एवच्च अपराघ्टय इति 
पदै न क्रियापदत्वेन कल्प्यम्‌ । मापराधा इति खण्डवाक्यम , ‹ तथा नस्त्वम्‌, यथा तव्‌ 
पितामहाः * इति वाक्यस्य मध्ये निविश्प । नं इति ष्टचन्तम्‌ । सापराधा इयस्य भपराव - 
मा भूवन्निति वा, धपराधा न गणनीया इति वा सुगम एवाथः । एव्र तस्मिन्‌. तत्पितामहेष्िष 
मोरवं प्रद्यतो राक्ष: शुश्रृषानिरपेक्षत्े स्प । 

88 


४३४ श्रीरङ्गरामानुजमुनिनिरचितमाष्ययुक्ता [अ.८त.२. 


इयं वियतः पूं न फसिं्न बामण उवाष्र । तां वहं तुभ्यं ब्ष्यामि । 
फो हि त्वैवं बरुबन्तम्हति प्रत्यास्यातुमिति ॥ ८ ॥ 

असौ वै रेोकोऽग्निमोतम । तस्याऽऽदित्य एव समित्‌, रश्मयो 
धूमोऽहरविर्दिलोऽङ्गाराः, अवान्तरदिशो विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नगनो 
देवाः शरद्धां जुह्वति । 
पराधाः मा गणनीयाः । इय विद्येतः पूं न कसिश्वन ब्राह्मण उवास | 
इयञ्च विद्या इतः पूर्वं कसिश्चिदपि ब्राह्मणे नोवाप्त न सितवती । तां दहं 
तुभ्यं वक्ष्यामि । तां तादशीं=त्राह्मेरितःपू्वमरव्धां विचां तुभ्यं वक्ष्यामि । 
को हि तैव ब्रुन्तम्ैति प्रत्याख्यातुमिति। को वा निष्कृष्टं प्रति, 
‹ रिष्योऽहं भवामी्त्येवे वदन्तं तां प्रतयास्यातुमदति । भतो दुरेभामपि विवां 
तुभ्य वक्ष्यामीत्यथेः ॥ ८ ॥ 


ततर, (वेत्थो ` यतिथ्यामाहूलयां हुतायामापः पुरुषवाचो भूखा समुस्थाय 
वदन्तीति प्रभ प्रतिवचनमाह अपौ वै लोकीऽभिः -- संभवति । हे गौतम ¦ 
असौ चुढोक एवाभनिः । तस्य आदित्य एष समित्‌ । आदिव्येन हि दुरोको 
दीप्यते । समयो धूमः । आदिल्यरमयो धूमः । आदित्यरूपसमिसभवतात्‌ । 
अहरचिः । भरकारत्वात्‌ । दिशोऽङ्ारा अवान्तरदिशो विस्पुिङ्गाः । 
दिशामवान्तरदिशान्न अहोषूपार्चिःपरादुभांवाधीनाभिव्यक्तिकरतेन = अङ्गारखविस्फु- 
शिङ्गि । तसिनेतसिन्नप्रो आदिध्यादिर्क्षणसमिदादुेते अभो देवा; इन्दि 
याणि श्रद्धा जुहति । “श्रद्धा वा आपः, इति श्रद्धाशष्देन भप उच्यन्ते । 
जालमधमेमूतायाः श्रद्धायाः होतव्यल्रासंभवात्‌ । एतच, “ प्रथमेऽश्रवणादिति चे 
ता एव ह्ुपपततेः ” इति सूत्रमाष्ययोः स्पष्टम्‌ । ततापि न जक्मातम्‌, किन्तु 
मूतसुक्माणां सर्वषायुपरक्षकं शरदधापदस्‌ । एतच्च, ^ ्यासकलात॒॒मूयस्वात्‌ » 

1. यावतिथ्यापर्‌ ग 


आदित्य एवेति । एषां पश्च नाममीनां मध्ये एकैकघ्यापि यत्‌ समिद्धमादिषन्चक 
परिगणनम्‌, तत्‌ काण्वे मध्यन्दिने च छन्दोगे इ कचित्‌ कचिदन्यथा लक्ष्यते । भतोऽचु- 
सधने विकल्पो भाव्यः । 


म.८.तरा.२.। ृहदारण्यकोपनिषत्‌ ४२५ 
तस्था आहुर्ये सोमो राजा संभवति ॥ ९ ॥ 
पञस्यो वा अग्निगौतम । तस्य संवत्सर एव समित्‌, अभ्राणि 
धूमो विदयुदचिरशनिरङ्गाराः, हादुनयो विस्फुटिङ्गा; । वस्मिनेतस्मिनगनौ 
देवाः सोरम राजानं जहति । तस्या आहुत्यै वृष्टिः संमवति ॥ १०॥, 
अय॑॑वै लोकोऽग्निर्गौतम । ठस्य पृथिव्येव समित्‌, अभिभू 
रात्रिरचिशन्द्रमा अङ्गाराः, नक्षताणि विस्फुलिङ्गाः । तस्मिनेतस्मिन्नग्नौ 
देवा वृष्टं जुहति । तस्या आहुत्या अन्नं सं भेवति ॥ ११ ॥ 





इति सूत्रमाष्ये स्पष्टम्‌ । न चेन्धियाणां दलोका्रौ मूतसूष्मरूपाहतिपरक्षपे कथ 
होतृत्वमिति वाच्यम्‌ ~ इन्दियाणाममावे मूतसृक्ष्माणां जीवे परिप्वभ्य चलो कादि- 
गमनासंभवात्‌ , ° तस्मिननेतसित्रयौ दे वारर जहतीति देवशल्दितानामिन्दियाणां 
होतृलोक्तिने विरुद्धयत इति द्रष्टव्यम्‌ । तस्थै आहुत्यै | तस्मा आहुतेरित्य्थः | 
विभक्तिव्यत्ययः छन्दसः । सोमो रजा संमचति | देचभोग्यदिव्यदेदयुक्तो 
भवतीत्यथंः । 

एवमुत्तरत्रापि समिद्धूभार्चिरङ्गरविस्फु लेङ्गलकस्पनेषु किञ्चिद्‌ साम्य घु? 
मद्धिरूड्यम्‌ ॥ ९ ॥ | 


पन्यो वा अभिर्भोतम । वृ्टिभवर्तको देवः पन्थः । तेस्य संबर्पर 
एव समित्‌ । शर्दादिग्रप्मान्तैः संवत्सरावयवेरेव पजेन्यामेर्दीप्यमानलात्‌ । हादु- 
नयः सनयिलुशब्दाः । विप्रकीणैवानेकलसामान्यात्‌ । तसिमिन्नेतस्मिन्प्नो 
देवास्सोभं राजानं जहति । कर्मफरभोगावक्ताने अमृतमयदिव्यदेहो द्रवीमूत- 
स्सन्‌ देवशव्दवाच्यैरिम्द्ियस्सद पर्जन्ये पततीव्यथैः । शिष्टं सष्टम्‌ ॥ १ › ॥ 


अयं वे-पमित्‌ । अयं समुद्रपवैतादियुक्तो सेकः अभिः । पृथिव्यशसतु 
समित्‌ / अभ्र धूमः। समिदभितत्वात्‌ धूमस्य, असनेरपि एथिवीरूपसमिदाधिततेत्‌ 
अनेरधूमतव युक्तम्‌ । रात्रिरचिः । अर्चिःभकाशस्य राञ्यधीनवात्‌ रात्रिरेवाचि- 
रिव्यथेः । शिष्टं स्पष्टम्‌ ॥ ११ ॥ 


७३६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ती [अ.८-ता.२. 


पुरषो वा अभिनगीतम्‌ । तस्य व्यात्तमेषे समित्‌, प्राणो धूमो 
वागचिधक्षुरङ्गाराः, भरोत विस्फुलिङ्गाः । तसिमिन्नेतसिमिन्नभ्नौ देवा अन्नं 
जहति । तस्या आहूत्ये रेतः सं मवति ॥ १२॥ 

योषा घा अनिनिगोतम । तंस्या उपस एव समित्‌, लोमानि धूमो 
योमिरचिः, यदन्तः करोति तेऽङ्ाराः, अभिनन्दा विस्फुलिङ्घाः। तसिमिन्ने- 
तस्पिन्नधो देवा रेतो जहति । तस्या आहुत्यै पुरषः संभवति । 

स जीवति यावञ्जीवति। अथ ` यदा प्रियते (१३) अथेनमभ्रये 
हरन्ति । तस्याधनिरेवाग्निभेवति । समित्‌ समित्‌। धूमो धूमोऽचिरचिरङ्गारा 
अङ्गाराः, विस्फुलिङ्गा विस्फुरिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः 

1. यवनीवति ( १३) । भथ यदा. मा. 

व्यात्तमेव समित्‌ । वित्तं मुखमेव समिदियथैः । पाग्चिः | 
प्रकाशकत्सामन्यात्‌ वागिन्दियमचिरियथैः । अस्या आहुत्यै । असया आहुते- 
रियिथेः । रिष्ट स्पष्टम्‌ ॥ -२॥ 

योषा वा अग्निः। योषा खो । योनिरचिः । वर्णसाम्यात्‌ योनेरर्चिष्टम्‌ । 
यदन्तः करोति, तेऽन्नारः । अन्तःकरण नाम मिधुनीकरणम्‌ । अभिनन्दा 
बिस्फुलिङ्ाः । श्षुद्रवसाम्यात्‌ । एवम्‌, ' ' यतिथ्यामाहुत्यां इतायामापः पुरुषवाचो 
मूषा समुप्थाय वदन्ती ' ति प्र्नस्योत्तरमुक्तम्‌ । 

अन्येषामपि प्र्ानामुत्तरं वत्तु भसङ्ग संपादथति-स जीवति । सः पृः 
एवं क्रमेण रेतोखूपायामाहुतो इतायां पुरुषाकारो जातस्सन्‌ जीवति । कियन्ते 
कारुमित्यत्राह - यावञ्जीवति । यावदसिन्‌ शरीरे सितिनिमित्तं कर्म विधते , 
तावदित्यथेः । अतः कस्यापि कारुसय न नियतिरिति भावः। अथ यदा 
प्रियते । अथ तककर्मक्षये यिन्‌ कलि प्रियत इत्यथैः॥ १२॥ अथैनमग्नये हरन्ति 
अथ मरणानन्तरम्‌ अ्चये अभ्यथेम्‌ = अग्नौ होमाय एनं मृतमृविजो हरन्ति । 
तस्याभिरेवाधिः - विस्फुलिङ्गा विस्फुलिङ्गा; । असाः षष्ठया आह्तेरमि- 
समिदादिकं न काखनिकम्‌ ; अपि तु खवामाविकमेव । तस्मिनेतस्मिन्नमनौ -- 

1, यवतिभ्यां ग. 


अ.८त्रा.२. बृहदारण्यकोपनिषत्‌ ३७ 


पुरुषं जुति । तस्या अहुत्ये पुस्षो भाखशर्णः संभवति ।॥ १४॥ 

ते य एवमेतद्िदुचामी अर्ये श्रद्धां सव्यषुपापते, तेऽचिप्भि- 
सं भवन्ति; अविपोऽहरह् आपूयमाणपश्षम्‌, आपूथमाणपक्षावान्‌ षण्ना- 
सादुदङ्डादित्य एति, मापेभ्यो देवरो, देवरोकादादिलयम्‌, 





भाखरधर्णस्संमवति । तसिन्रमो लिग्मिः, ‹ असौ स्वगाय लोकाय 
स्वाहे ' ति यजमाने हुते सति बरोके दीप्यमानकरीरौ यजमानो निष्पद्यते 
इत्यथः ॥ १४ ॥ 


इदानीं परथमपक्षनिणैयाथेमारभते ते य ॒एवमेतद्विदुः = [ये] एवम्‌ 
अनेन प्रकारेण दुपजन्येतद्धोकपुरूपयोषिद्रपेषु पञ्चश्थिषु श्रद्धासोमवृष्टयचरेतो- 
ऽनुषक्ततया सश्चरन्त प्रत्यगात्मन ब्रह्मासमक्रतवेन ये विदुः उपाप्तते *त इति 
यावत्‌ --ये च -ते~-ये चामी पुरूषाः अरण्ये सिला द्धं पुर्‌ 
सृत्य सत्यशव्दितं परमात्मने प्रत्यगासमाल्मकमुरसते ते च, एते उमयेऽपि 
अचिरमिसंभवन्ति अर्चिरभिमानिनीं देवतां संगता मवन्तीयर्थः । अचि 
पोऽहरित्यादौ स्वल अभिसंभवन्तीवयनुषङ्ः । आपूयैमाणपक्षात्‌ यान्‌ षणमा- 
सान्‌ उदङ्डादित्य एति । तान्‌ मासानिति रोषः । उदङ्‌ उदङ्मुख 
इत्यथैः ; उदग्देशस्थ इति वा । ` ऋत्राह 'पूर्वपक्षादिशठदाः तत्तदमिमानिदेवतापराः। 
मासेभ्यो देवलोम्‌ । अल ‹ मासेभ्यः संवरम्‌ ' इति छान्दोग्ये श्रव- 
णादधिककालानां न्युनकलेभ्य उत्तरोत्तरस्वेन निवेरसय प्राृष्टलात्‌ मास्तानन्तरं 
संवरसरमभिसंभवन्ति । संवस्सरद्रारा देवलोकमित्यथेः । अल्ल ॒देवरोकेरब्दो 
वायुपरः, ‹ योऽय पवते एष देवानां गृहाः ' इति श्रतिपरसिद्धेः * । इतरथा, 
देवखोकादादिप्य ' मिति आदित्यानन्तरपूवैपवैततया देवरोकनिद्रीकसास वाक्यस्य 
‹ स वायुमागच्छति । तस्मै स तते विजीदीते यथा रथचक्रस्य खम्‌। तेन स उर्व 
आक्रमते तेन स आदिप्यमागच्छती ' ति वायोरादिव्यस्मनन्तरपूरवप्वैतपति- 


1. अघ्राहुः~इति क. कोशे भश्यदधम्‌ ९. प्रथक्‌, क, 3, शब्दश, क्‌, 4, शरुतिचिद्धेः क, . 


४३० श्ीरङ्गरमानुसुनिनिरचितमाष्ययुकता [अ.८ त्री.२. 


आदिव्यद्विुम्‌ । तान्‌'वैचुतात्‌ पुरुषो मानस एतय ब्रह्मलोकान्‌ गमयति । 


1. वैद्युतान्‌ पुरषो मानसः शां. वैयुदान्‌ पुरुषो मानवः भा. वेय॒तान्‌ = विदुयुल्णेकं 
जतान्‌ › मानसः=मनसा छ इति, मानवः = ज्ञनरूप्परमात्मसेबन्धी इति च तत्र ग्याद्या | 


पादकशरतिविरोषपपङ्त्‌ । भतो देवटोकबेयुशब्दयेरेकार्थलै वक्तव्यम्‌ । एतत्‌ 
स्वम्‌ › " वायुमङ्दाद्विरोषविरोषा्याम्‌ › इति घतरभाष्ये सष्टम्‌। आदित्या- 
द्ेदचतम्‌ । ‹ आदित्याच्न्दमसं चन्द्रमसो विदयतमिति यन्तर मध्ये चन्द्रमसः 
भरवणात्‌ चद्््वारा विद्यदभिमानिनीं देवतां पराुवन्तीत्यथैः | 


तान्‌ वैदयुताव्‌ पुरुषो मानव एत्य बरह्मरोकान्‌ गमयति । वैदयुतात्‌ 
वेदयत इत्यथः । वेयुः पुरुषो मानसः प्रेण ब्रहमणा मनसा सृष्टः अमानव- 
रन्दितः पुषः स एत्य आगत्य तान्‌ ब्रह्रोकान्‌ गमयतीवय्थः | छान्दोग्ये, 


ननु वेदयुतादिति पर्चम्याः प्रथमार्थवणैनमधुक्तप्‌ । अभ्यप्रायनयेन विदयत्पुरषादनन्तर- 
मन्यः कथिन्मानसपुरुषः भतिवोढेति खरसार्थ्यागे कारणानावादिलयत्र भ्रूखन्तरसूजसंप्रदायान्‌ 
खामिमतसाक्तया दरयति छान्दोग्य इलयादिना । अत्रेदं बोध्यम्‌ -- वैदुतारिलत्र 
बेयुतानिति माध्वशाङ्रपाटः । तानि विरोषणम्‌ | विद्युदेवतां प्राप्तानिति तदर्थः | एवश्च 
पूं वेदुतपदम्‌, इदन्न विभिन्ना्थम्‌ । श्रसुत्तभाष्ये ठु वैडुतादिति पश्वम्यन्तपाने 
दृस्यते । तत्र च, भस्मदीयानां अन्धेषु च वैद्युतातपुरुषोऽमानवः स एत्येयपि श्रयावुपूर्ीं 
ख्यते । मानसामानवैकयज्ञापनायायमथतोऽलुषरदः । वैद्युतादि्यख विदयुल्ठोकादियर्थो रल्न- 
भ्रभायाञुकः । माष्यन्दिनराखायां वै्युत'दिति पश्चम्यन्तमेव श्रयते । श्रतभ्रकारिकायां 
याद्क्प्रकशमतालवादः (४-२३-५), वैदुतपदार्थस्य विदुदमिमानिदेवताया ` अपादानलममानव- 
स्यान्यख ब्रह्मगमयिवृत्व् श्रूयते इति । न त्रय्मशः खण्डितः | श्रीभाष्ये, ^“ विद्युत उपरि 
बेयुतेनामानवेने “” ति भाषितप्‌। भमानवस्य वैदुतत्वम्‌ , ‹ तत्पुरुषोऽमानवः "इति छन्दोग्यवाक्याद्‌ 
मह्यम्‌ । रन्त॒ तत्र शङ्करे भ्ये तदिलयसय तान्‌ इयथं उः । न तु तत्पुरुषः विद्युलुरष 
इति । ^ वैयुतेनेवे ” ति सूत्रे चु श्रियुदनन्तरवर्तिना अमानवेनति वुतपदारथो भाषितः | 

भर्चिरदिपदानामतिबोदुदेवतापरत्वस्य आतिवादिकाधिकरणसिद्धखात्‌ , “ चन्द्रमसो विदु 
तम्‌ ' इत्र विधुतदम्‌, ° तदितोधी = ति सूत्रे तटित्पदम्‌ , ^ विद्युतं उपरी ति भष्ये 
विदयुतदश्च वियुदपाचेतनवरस््मिम निदेवतापरमिति, तत्पुरुष इस विद्युदमिमानिदेक्ता- 
संबन्धिपुरुषः कश्चदमानव इलर्थः प्रतीयते । बृहदारण्यके पविः, विदयुतमि्यस्य स्थाम बैदयुत- 
मित्येव श्रुतेः तिदयुदमिमानिदेवताश्रतिः चन्द्रमोनन्तरमिति स्प द्यते । एव वेद्युतादिति 
पचम्था तदन्य एवे मानतोऽमानव इति वक्तव्यं भवति यथपि -- अथाप्यसि किञ्चिद विवेच- 


अ.८नत्रा.२.] बृहदारंण्यकोपनिषत्‌ ४३९ 


॥ सूर वैथुतेनेति पदेनामानवग्रहणं सैषां निर्पिवादम्‌ । न च विबुदनम्तरतिलमाक्ेण 
वेदय तपदप्रयोगः खरसः । तथा हि सति भदिद्धपदेन चन्दरऽपि निर्दिद्येत, अदि लयनन्तराति- 
बाहिश्नतवात्‌ । न च पौत्रमिदं श्रौतपदानुवादः, येन छ्ेशः सोढव्यः स्यात्‌ । श्रौत वैदयुत- 
परस्यामानवन्यतिरिकपरताया भवद्भिः खीक.रात्‌ । भतो वरणादिसहकारेण गमयितारममानवं 
वैय तपदेन निर्दिंशन्‌ सूघ्रकारः विदयुतोऽमानवस्य च संबन्धविरोषमध्यवस्यतीति वक्तव्यम्‌ | 
तत्र अ्चिरादिपदाथीनामचेतनत्वे भआतिवाहिकत्वायोगात्‌ अभिमानिदेवतात्वै यथा, तथा व्दु- 
त्पदार्थस्यापि तथात्वे सिद्धे, सा का देवतेयपेक्षायाम्‌ , तत्पुरुषोऽमानव इति कस्यचिद्श्वधतुः 
ुतयैव निर्देशात्‌ सतिरिक्तकलयनमनपेक्षितम्‌ । एवकेह बहदारण्यके, चन्द्रमसो वियु पिति 
्रियुत्यदष्थाने स्थिते गदयुतपद तमेवामानक्मभिदधातु । एवच्च श्रौतस्य सौत्रस्य च कैुतपदख 
एक एवार्थः । छन्दोग्ये विदयुतमिति अमानवाधिष्ठितदेशं प्रायुक्तवा तदधिष्ठदुर्नतृतय तत्पु 
इयादिनोक्तमिति भाव्यम्‌ । भस्तु वा॒कथिदधिरादीनामिषं विदयुतोऽपि बदजीवरूपोऽधकारि- 
पुषः तत्र विद्युतमिहि पदविवेक्षितः । अथापि तज्ियन्ता कश्वित्‌. नियसूरिरमानव्पदषिवेक्षितो 
वैद्युत इति संमन्तन्यम्‌ । सन्ति हि सर्वत्र देवानां नियन्तारो नि्सूरथोऽपि केचित्‌ , यथ। 
सदस भादिशेषः । एतेन विचुर्रोकमागत इलयमानवो तरु इति शाङ्रोपेक्षिभामव्याशयोऽपि 
चिभ्यः | 

मानवमावतेमतिक्रम्य विरजानदीतरणानन्तरे खदस्तस्पदीनेन सक्तं पवित्रयन्‌ अन्तः 
परमपदे अक्चप्न्तं नयन्‌ ह्ययं न बद्धो भवितुमह ती यमानवोऽयम्‌ ; मानस इयप्युच्यते, भगवता 
मनसा खश्त्वात्‌ | तादृशध्वायम्‌ , “अविर।दिस्थानेष् न सर्वत्र सनिदधाति । नापि वर्गेन्द्रभजापती- 
नामातिवादिष्नां स्वात्‌. किं तत्र गमनेनेत्युपेक्ष्य चतुयुलस्थानात्‌ परस्तादेव मुक्तं ्र्युद्च्छति । 
्षिन्तु विदयुत्स्यान ` इति श्रुतिद्ितमिदं क्रिमि प्रायं स्यात्‌ ९ नूनं वियुत प्रति खस्याधिषटतृत्वात्‌ । 
चतुर खस्थानात्‌ आनयनायावरयकतैन्यगमनेन स्वेन खाधिषटेयस्थलग्रमृति स्थिला संमान्य 
समानयत साधीय इघभिसंधाय स तत्राऽऽगल्य सह नयति । सलयपि तस्मिन्‌ वेरणेन्द्रादयः 
खस्रप्थानमागतं युक्तमसत्छय जोषं भवितुमप्रभवेऽनिच्छन्तश्च सबहुमानं खयमपि यथास्थानं 
नयन्तीति । अतत एव विद्युदभिमानि देदतान्तरस्यापि सांनिष्येऽप्यप्राधान्यान्न परिगणनीयत्ता । 
अत एवममानव्याख चन्द्रमोदेशात्‌ परस्तात्‌ सदेश आदितः संनिहितत्वात्‌ रुतामानवेक्यात्‌ 
अथिरादिपरिगणनावसरे वैदुतनिददेशे भभानवं न ्रथदूनिदिंशन्ति (यथा तत्तसारादी ) । 
भमान्ानदेे थक्‌ वैयुतं न निर्दिशन्ति (यथा छोकाचायेकरृते अर्चिरादिरहस्ये) । कचित्‌ 
एथड्निदेशः, देशविशेषे तत्करस्पशोदिरूपविरेषश्रतिपाद्ना्थः । न ठु मातिवादिकन्तरपरिगण- 
तार्थः । भत एव तत्त्वमुक्ताकलापे ( जीव. ६०) विभूतिवाचेना तरितपदेन विमूनिमतोऽ 
मानवस्याभिधानात्‌ नामानवः प्रथक्‌ कीटयत इति ज्ञपयितुं चतुर्थवादः र्युक्तं सवांर्थसिद्धौ । 
एवच्च श्नीधिष्णुपुराणन्याख्यने श्री विष्णुचित्तीये (२-८-१०) दशित, 


५ करिर्धस्लोऽमासः सित उदगयने ये षडकंख मासाः 
तेऽग्दो वाथ्वकवन्दरासटिति च पुरुषः सक्थ त्रो लोको । 


४० श्रोरङ्गरामानुजपुनिषिरचितभाष्ययुक्ता [अ.८.त्रा.२. 


वोढारो विदयुतोऽवीङ नयति त॒ पुरषो वैयुतस्तेभ्य ऊर्ध्वं 
ब्रह्मज्ञान्‌ मानसोऽस्मात्रमिति कथयन्तयुत्तरं मायमेतम्‌ ॥ ” 


इति श्छोके वरणस्याधिकस्योपलक्षणवत्‌ दैदयतमानसभेदान्धेयेनप्थ्र्धवर्णन कार्यम्‌ । अस्मात्‌ 
परमिस भस्मान्मानवादतीत्‌ परं ब्रह्मप्दमिव्येवम्थो वणैनीय इति । श्तप्रकारिकायाश्च 
भातिवाहिक ना द्रादशसंल्यत्वमुक्तमर्विरद्यधिकरण । तस्ति मानसस्येव विद्युतोऽपिं नामानवाति- 
रिक्ततया परिगणने युक्तम्‌ | 


त्र तर्हि, ‹वैदयुतात्‌ पुरषोऽमानव ' इति पश्चमी कथमिति भश्नोऽवदिष्यते । तन्निबोदः 
प्रकारं सूचयितुकमेयि भगवद्धाष्यशृररवेदान्तसारे एवै सुक्तम्‌ -- , “ चन्द्रमसो वियुत 
तलुरषोऽम'्नवः स॒ एनान्‌. ब्रह्म यमयती ` ति श्रुतेः वैदुतपुरषात्‌ परस्तात्‌ सएष ब्रहम 
गमयते” ति । 


छत्र सूतौ ‹ रयुतयुरषात. परस्तात्‌ स एवे यत्र कथं पश्चमीति विविच्यताम्‌। तत्पुरुष 
इति वाकयग्रहणेन श्रीमाष्ये विदयुतपुरष इति माषितत्वात्‌ तत्पदं समस्तं वाऽस्तु ; एवश्च भत्र 
रुतौ तत्पुरुषोऽमानव इति खण्डवाक्यमचिरायमिमानिविरक्षणो विद्युदभिमानीति ज्ञापनाथम्‌ । 
तदपि ज्ञापनम्‌ , भविरादिदेवतानां घाक्षाद्रह्मगमयितृतवाभावेऽस्य परं कथं तदिति शनुन्मेषाय | 
यद्वा राजपुरुष शयत्रेवेह वियुद्ध य इ्यथायोगात्‌, नियन्तृपुरुष इयर्थे तदयु इति प्रयोगा- 
प्रसिद्धथा च समासमनद्गीकृ, ' वेदयुतात्‌ पुरपोऽमानव ` इति बृहदारण्यक इव, छन्दोग्येऽप्य- 
समस्तमेव पुरुषपदमामानवस्य परब्ह्मान्तरङ्गभृयलादिरूपविरोषपरभेति खीकार्यम्‌ | एवभपि 
अमानवः स इति वणात्‌ स इति पूर्वोकविदयुत्परामशौत्‌ विशुद्रपः पुरुषोऽयममानव इति स्प 
तीया ° विदयुद्पुरुष › इति भाष्यमुपपर्यते । तत एवामानवख विद्युदभिमानित्वसिद्धिष । तदिति 
तु भव्यये वावयारम्भे शरुताव्त्र स्थलान्तरेष्विव, पूवेवाक्यसंश्टि्टर्थकमिदं वक्यभिति ज्ञापनमात्राथं 
भवितुमदहति । शङ्कररीया तदिघयस्य तान्‌ इद्यथो वा । तत इयर्थेन विद्ुदरपापादानपरे घा 
तत्‌। तथा च विद्युतो विचुदरूपोऽमानव एव गमयतीलयर्थः । स्था सं इति विदयुदपवसिद्धथा 
न पुरषमेद्‌ः | 


८८ वैदयुतेनैव ततस्तच्छरतेः " श सूभ्रेऽपि ततं इति विद्यत्परं व्याख्यातम्‌ , षिद्यत 
उभरि वैयतेन नीयत इति । ठच्छब्दस्य तदर्थकरतवं इतोऽ्रगभ्यते १ “प तटिनोऽधि वरुण ` इति 
सु वरु अधिकरमान्तरस्पं व्यवदहितश्ेमि न ततः तत इस तटिदुप्राहक्रतं युक्तमिव । भतो 

यतन प्रदोकदथ॒न्परामस्यव तदि? " देद्यतनेव देदयुनात्‌ परस्तादपि नीग्रते ` इत्येवं 
सूवा्थ- खरस इयमिप्रयेव सारेऽत् ' वै्यनधुरुपात्‌ परस्ता ' दिल्युक्तिः । एवच्च, ‹ तसुशप्र 
इलयत्र श्रतौ तदेन तत इयर्थकेन विद्यद्रपपदानवचनम्‌ ' इल्याशय्य श्रीभष्ये, ‹ विध्यत 
उपरी ° ति भाषितमिति र्यम्‌ । भतः सारानुमारात्‌, विद्युतः परसतात्‌ स; वियद्रप एवा- 
मानवो गमयतीति श्रथ इति निश्वीयते | 


अ.<.ा.२.] बृह दारण्यकोपनिषत्‌ ४४१ 








एवष्वात्र सारे, ‹वैयतपुरुषात्‌ परस्तात्‌ * इत्र तदधिङ्तदेशभिन्नदेशव्च्छेदेनापीदर्थो 
विवक्षणीयः | तद्त्‌ श्चतावपि, वेद्युतात्‌ वैदयुतपुरषात्‌ = तदथिकृतदेशि ्देशवच्छेदेने्थः 
वच एवे । यथा अचिरादिदेवतानां खाधिकृतदेश्चमत्रे नेतृतम्‌, न तथाडस्य । किन्त 
ख।धिकृतदेशधच्डेदेनेव, खानधिकृतो यो वरणा्यधिकृतो देशः यच्च॒ चतुर्मुखलोकत्‌ परस्तात्‌ 


केनप्यनधिकृतो देशः प्रकृतिमण्डले तदुपरि च, तत्पर्वावच्छेदेन च स्थित्वा बरह्मगमयितृल- 
मिति । 


इदमेवं वेदान्त ्त(रादसारेण श्रुतिनयनं नूनममित्रेय परमपदसोपाने आचयः 
वेययुतदिादिप्रकृतश्रुतिवाकयमर्थतोऽनूचः ˆ तदिदम्‌ , “ वेयुतेनेव ततस्तच्छतेः ” इति सूत्रानु- 
गुण स्थरानद्रयकल्पनादितो निर्यत ` इव्युक्तप्‌ ¦ प्थानद्वय कलनं नाम अधिकरतानधिकृतदेस- 
योर्विंभागेन कथनम्‌ । स्थानद्रयक्रसानादीयादिपदेन प्रथमवैदतपदस्यामानव्रपरत्वेऽपि वैद्यना- 
दिति पदं परं वैदयुदस्येद वेद्यतमिति पुनस्तद्धितद्रच्या अमानवाधिकृतविदुदेशपरमपि सुव्च- 
मिति ज्ञप्यते। एत्येति श्रौतपदेन, सक्त्य वैयुतपुरुषश्रप्टयनन्तरं मानसस्य भआयमनं न 
विवक्षितम्‌ । किन्तु, नेदं मनशस निरन्तरवासस्थानम्‌ ; परमपद्मेव तु तत्‌ * इति सूचनार्थं 
तदुक्तिः एवं व्रिदयुदभिमानिदेवतामाविंदय स्थित्वा तदन्तत्रेतिंतवाकरेण विचुेशे उपचर्यं स 
एवेतिवहनाय प्रथय व्राृतमानसामानवहूपवि ग्रहावच्छिन्नः पश्वादािभूय वरुणद्थानादि नयतीति 
विवक्षाप्यादिपददर्शिता । 


रुतौ विद्युतमिति निर्दिदय, ' तस्पुरुषोऽमानवः 2 इति पठनवत्‌ स्मतौ वैयुतपदनिर्देा- 
नन्तरमपि तदयुरुषपदं पम्यते । यथा अनियमाधिकरणश्चुतप्रकाडिकायाम्‌, 
‹ कमात्‌ ते संभवन्यचिरहः श्छ तथोत्तरम्‌ । 
अयनं देवरोकश् सवितारं सवैदुतम्‌ । 
तत्र तत्पुरुषो दिष्योऽमाननः * इति । 


एर्वरूपनिवादामिप्रयेगेब अधिकरणसारावर्यामपि वरणाधिकरणे ' यत्तवस्यामानव- 
स्ये" ति पूर््तनिययुदूपममानवम्‌ , ° अमानवः स ' इति श्ुत्युक्तं अस्तुः 
! यर्चोक्तो मानसायस्तटित उपरि ठु त्रह्मलोकतिदहेठुः 
तस्मान्नेता स नान्यो विदुरतिवहनं वैदुतेनैव तस्मात्‌ ॥ ` 


इति तदुत्तरं ब्रह्मलोकापिहेतुत्वेन चदयुताननतृत्वेन च तटित उपयुक्तः खं मानसोऽपि न 

तदन्य इत्युक्तम्‌ } भत्र; " तस्मान्नान्यः ' शत्यसुक्तवा, त॑स्माननेतेति प्रयोगः, सूने तस्मादिति 

पच्चम्याः नेतेखत्रान्वयविवक्चया । श्रुतौ वैयुतादिपदतत्‌ । भन्यथा नेतेस वयर्यश्च । 

श्रुतौ चिलभूमेयख, वेयुताव नेतृत्वेन स॒ इति विदुदभिन्नत्ेन चोक्ततया ततस्थानप्मृति- 
56 


४४२ श्रीरङ्गरामानुजमुनिनिरचितभाष्ययुक्ता [अ.८जा.२. 


तेषु ब्रह्मरोकेषु पराः पराबन्तो' वसन्ति । तेषां न पुनरात्तिः ॥ १५॥ 

1. परेतः शां मा, 
° चन्द्रमसो विद्युते तदपुरूषोऽमानवः स एनान्‌ ब्रह्म गमयती ' ति वेद्युतस्थामानव- 
राल्दितस्यैव ब्रह्मगमयितुतवश्रवणात्‌ , “ वैद्युतेनेव ततस्च्छरतेः '› इति सतिता, 
५ विद्युत उपरि वैदयुतेनामानवेनैवाऽऽतिवादिकेन विदुषामा ब्रहमातिगमनम्‌ » इति 
माष्यानुसाशच वैदयुतादिति पद पमथमान्ततया व्यास्येयम्‌ । ब्रह्मरोकानितयत 
निषादस्थपतिन्यायेन ब्रहैव रोको ब्रह्मखोक इति । कर्मधारयस्येव युक्ततया अथ- 
स्थेकते निथ्िते बहुवचनस्य, ‹ अदितिः पाशान्‌ › इतिवदुपपततेः । पष्ठीतद्पुर 
इति पक्षेऽपि न दोषः। न च भगव्छोकस्थैकतया बहुवचनानुपपत्तिरिति बाच्यम्‌-- 
परख ब्रह्मणः परिपूर्ण सर्वगतस्य सत्यसंकल्प श्रतिस्मृतीतिहासपुराणप्रामा- 
प्यानुसारेण स्वेच्छापरिकलितस्वासाधारणाप्राक्ृतरोकानन््यसंमवे अनुपपत्यभावात्‌ । 
एतत्‌ सवम्‌, “परं जेमिनिमुख्यवात्‌ ” इति सूत्रभाष्ये स्पष्टम्‌ । 

तेषु ब्रह्मलोकेषु पराः परावन्तो ` वसन्ति । तेषु तऋहरेकेषु पराः 

निरतिशयानन्देशवयैशाखिनः परावन्तः ` परन्तः -- नाथवम्त इति यावत्‌ -- 
परमात्मना सनाथाः तेनानुगृहीकाः तशतानि मोग्यभोगसखानभोगोपकरणानि सुज्ञाना 
सुखेन तत्रैवासते इत्यथैः । तेषां न पुनरावत्तिः । तेषां न पुनस्संसारबन्ध 
इत्यथः ।! १५ ॥ 

1. परावतः. श. 


नेतृतसुवित्तमियर्थः । तथाच सूक्ररः वैद्य तेनेवेति निर्दिरन्‌ ब्रह्म शपकस्यामानवस्यैव 
वैदयुतत्यै मायसादनन्यलश्च बुष धयिषतीति | 

तत्‌ सिद्धं वद्युतामानवयोरेक्यस्य पच्चमी न बाधिका, तिरूढल्गदिति । 

छत्र तृपनिषद्धाष्यक्नरिः, ‹ परमपदसोपानसूक्तिगतेन आदिपदेन ‹ पद्मी प्रथमार्थे ° इति 
निगरोहोऽपि विवकषितोऽस्तु । छन्दसि व्ययो हि बहुलम्‌ " इट्य, वैद्यतात्‌-वद्युत 
इयर्थं इ्यादि भाषितभियजरु विस्तरेण । 

सूनितवाच्चेति चश्चरः परमतस्थान्‌ प्रति वक्तव्य हेतुद्रयमेवे्याशयेन । 

ब्रह्मणो लोश्ननिति षश्ीवियहेऽ अदितिः पाश्चानितिवनि्ीहो नासंमवी | 
अथापि तत्तरस्थित्िमनुखय यथाश्चतरक्षणेन निवी दरयितुम्‌ , भसाक्कथ परिदरति न चेय- 
दिना । पराः परावत इयत्र परवन्त इति पाण्मादय, दीरघश्छन्दस इत्यभिप्रेत्य, परवन्त 
इति व्याख्यातम्‌ । श्र प्ररावेत इति प्राटमाहर्य, परावतः हृ: समाः; सदेत्सरानने- 


अ.८.बा.२. बृहदारण्यकोपनिषत्‌ | ४४३ 


अथ ये यक्तेन दानेन तपसा लोकान्‌ जयन्ति, ते धूमममिसंभव्रन्ति; 

धूमाद्रातिं रात्रेयक्षीयमाणपक्षम्‌ अपक्षीयमाणपक्षात्‌ गराच्‌ षण्मासान्‌ 

दक्षिणा [ मा ] दित्यं एति, मासेभ्यः पित्ररोकं पितरोकाबन्द्रम्‌ । ते 

चन्द्रं प्राप्यान्नं भवन्ति । स्तत देवाः, यथा सोमं राजान माप्यायखा- 
पक्षीयस्वेत्येवमेर्नो प्त भक्षयन्ति । 
1. दक्षिणा भियः. मा.; शा. १ 


अथ ये यज्ञेन -- धूममभिसंभवन्ति । ये प्रत्यगसमानं ब्रहमासकं वा, 
परत्यगासररीरकं ब्रह्म वा अनुपापीनास्सन्तः यज्ञदानादिकर्मरतास्सन्तो रेोकान्‌ 
गच्छन्ति -- ते धूमं धूमामिमानिनीं देकं गच्छन्तीतयथैः । धृमाद्रातिम्‌ -- | 
अत्रापि राव्यादिशव्डाः तत्तदमिमान्यातिवाहिकदेषतापराः । भ्यास्या च पूर्ववत्‌ । ते 
चन्द्रं प्राप्यान्न भवन्ति । अन्नं भवन्ति ततत्यनाम्‌ आजानदेवानां मोगोपकरणं 
मनन्तीद्य्थः । तांस्तत्र देवा यथा सोप राजानमाप्यायस्वापक्षीयस्वेव्येव- 
मेनांस्तत भक्षयन्ति । यथा सोम राजाने यने चलिजः आप्यायस्व अपक्षीय- 
स्वेति भक्षयन्ति, एवमेनांसत्र देवा भक्षयन्ती । जआप्यायघ्ठापक्षोयस्वेतति, 








न 








कानिति स्याद्यातम्‌ ° । ` द्वात्रिम वत वात आ सिन्धोरा परावतः ` इति तैत्तिरं यारण्यका- 
(४,४२.१) दौ पा इति दृरवतिंखोकम्रहणेन ताद्शकमेकयुक्तदेशे इति व्यायातमस्ति । 
तद्री्या पराः उकर्छृ्टः परावेन्तः दवि्ठदेशवन्त इति, परावतः पराः दरररः लोक्युक्त- 
देशादपिं दूरवर्तिन इति षः व्याख्यानमपि कषभवतीति दिक्‌ । 


तेषामिह न पुनरावृत्तिरिति श।खान्तरीयपाठे इदेतिषदम्‌ , समरस्य हेयतां ्क्षसिदं 
प्रदश्यै, अतिभोग्यमर्थमुपेक्षय अलन्तदेयसंसाराधिगतौ न भवतीच्छपीति प्रद्शैना्थैम्‌ । न तु 
दाङ्करवत्‌ इद कल्पे नाऽस्य्रत्तिः; किन्तु कल्पान्तर इति व्यक्तये । श्रुतिस्रतिसूत्रस्ैविरुदढलात्‌ | 


आप्यायलापक्षीरस्वेति क्रियासमयिष्टार इति। अत्र वक्तव्यं छन्दोम्य- 
पश्चासिविध्ायां परिष्कारेऽस्माभिशुक्तमेव । इदापि मुखान्तरेण किचिदुपपा्ते । पचति- 
पचतीति १ दविरक्तस्थले क्रियासमभिहारप्रतीतिरा्चमिग्मे । घत एव, ° निय्वीप्सयो "रिति सूत्र 
नियतं नामीक्ष्यरूपक्रियाखममिहारादन्यदिति निश्करष्टं॑शो खरे । एवं पापच्यत इति यडन्त. 
प्रयोगोऽपि क्ियास्मभिहारेऽ्स््येव । एवश्च, ‹ कियासमभिहारे -- › इति सूत्रेण नियतया 
स्डधिधानम्‌ ‹ इति परचती ' ति भनुप्रयोगविरि श्पयोगविषयकम्‌ । . तत्राटुप्रयोगादेवं च्कारर्थ॑द्य 


४४४ ओरङ्गरामानुजसुनिविरचितमाष्ययुक्ता [ अ.<ना.२. 





सर्वै रामात्‌ घातृपरि उ्कारानपेक्षायाम्‌ , प्रयये विना प्रयोगस्यामाधुत्वे चालोच्यमाने तिडन्ततां 
विना विलशक्षणलोडन्तसधुल्ञब्दभ्योगतो निबीहै द्रोयनि सूदकारः । तथाच ` समुचयेऽन्यत 
रम्या ' भिति तदुपरितनं सुञ्रमपि भसमुचितकरियास्टख इव समुच्ितक्रियाध्थदेऽपि अनुप्रयीय- 
विश्चिष््रमोगे पूसूप्रेण निल लोटः प्राप्तो तद्वाथेन त्रक्रल्पेन लोड्धायकं खरसभ्रतीतमिति, 
सक्त्न्‌ पिबति धानाः खादतीलयम्यभवेदरति, सक्तन्‌ पिव धानाः खदेखभ्यवहरति अ्योगद्रय- 
सिद्धिः | तथाचानुश्रयोगस्थले तिडन्पेक्षायामपि सयुच्यस्थटे £ डन्तश्रयोगोऽप्येष्टव्यः । अनु- 
प्रयोगतः सामान्यधर्मावचि7ने तिवर्थकालादिप्रयायनम्‌ ; पूर्ैततिडा तु व्रिरोषधमावच्छिन्ने इति 
स्थितख खाणस्यं आह्यमिति दस्त भवति । यस्त, पिवति खादतीति ससच्याभिप्रायेण प्रयोगः, 
सः भसति बाधके प्रदद्रयाथौन्वयबलात्‌ केवरुसमुचथं दयन्‌ न प्रकृतसूत्रे अन्यतरस्याभेति 
दिदरयिषितः | अलुप्रयोगघटितप्रयोगविषयपरस्तावोऽयामिति च द्दौयन्येव सूचकारः, "यथा. 
रिध्यनुप्रयोगः पूर्वस्मिन्‌ `, ‹ समुचये सामान्यवचनध्ये ' ति अनुप्रयोगतरैरक्षण्यमुपरि ददयन्‌ । 
इदश्व, ‹ पानखादनरूढविभिनार्थद्रय कथमेकेनानु्रयोगेण द्यते ° ति शद्ापरिहाराय पूर्वस्ा- 
दुत्तरप्र वैलक्षण्यं प्रयोगे द्शयितुभ्‌ । अयघ्वानुप्रयोगघटितः समुचये प्रयोगः केवरुसभरुच्रयपरो 
न खरसः ! तथासति, इयभ्यवदरती ययय वैयथ्यापत्तः । न च नेष्यत एवं प्रयोग इति शक्य- 
मपर्पितुन ; लोके दनात्‌ ; काशिकायां दरिंतत्वच । तिं द्विवैचने परप्रोतीति चेत्‌ ~ 
किमन्यदस्य क्रियासपथिदारज्ञापकल्यामवात्‌ तदपाघयते, उत तद्विधायक्वचनप्रवरतेरव्याहतल्ात्‌ । 
नायः ~ केवकपमुचयपरत्वे, इयभ्यवहरतीत्यस्य वैयभ्यत्‌ इतीलयस्थैव क्रियासमसिहारन्ञप- 
कतवात्‌। पचपचेनि पचतोयत्रापि दि निगमनाविरहात्‌ सर्वस्यैव तज्ज्ञापकत्वप्‌ । ° संमेदे नान्यतर- 
पै यभ्यै ' पिति न्यायेन क्वनवलत्‌ सर्व ज्ञापकसुक्तप्‌ ¦ इहं तवन्थाभावात्‌ इतिशब्द एव तावत्का्थ- 
कर्‌ इति । नान्यः, ‹ क्रियासमसिहारे दरे कच्ये ` इति वर्तिकलय कियासमधिद्ारसूप्रमा्रविषय- 
कलरस्ये्स्वात्‌ | अन्यथा पाफ्च्यत इति यडन्तेऽपि द्विमीवः सयात्‌ । भप्रयोगनैवभिति चत्‌ ~ 
इदाप्यप्रयोगादेवासमुच्ितक्रियासमयिदहःरमाद्र पिषयकटः वर्तिकस्य । तयेव भाप्येश्यदधारणात्‌ । 
मत एव करपतरो, जयख् धियस्वैचत्र पोनःपुन्यबोधो वर्णितो जिज्ञासासूप्रे । विदतच्च परिमले 
खमुचयसूम्े क्रियासममिदह्ारपदस्यानुषङ्गमादय । अत एव मदधिनाथेन, ‹ पुरोमवस्कन्दे ` ति 
नैषधी यश्छोके पौन पुन्यमपि इतो रभ्यमाने दर्ितप्‌ । यद्यपि ब्याकरणभ्न्ये व्याल्यातार 
एवै न वणेयन्ति ; प्रत्युत खण्डयन्ति-यद्यपि चैमिरपि माष्यकरे, ८ न तूर्तेये तथोपरब्धेः” 
इति सूत्रभाव्रकारिकायां ‰याकसएणपयेन समुच्चयमात्रपरतयेव तत्‌ सूररं योजयद्भः तदलु- 
हप एव श्रुलर्थोऽदरचि; असृद्वतीनीति पदादेव तत्र पौनःपुन्यखभात्‌ -- अथापि बहुसंसतोऽय- 


अ.८त्रा.२. बृह दरण्यकोपनिषत्‌ ४४५ 
तेषां यदा तत्‌ पये्रेति, अथेभमेवकाशषममिनिष्पयन्ते, आदातादायुम्‌ , 


क्रियासमभिव्याहरि खट्‌ । टो हि सोवा च तध्वमोः › इति स्वदेशः 
पयेङ्‌ वृद्धो ; क्षि क्षये । अपक्षोणान्‌ पुनराप्याययन्ति ; आप्यायितानान्च भक्ष 
णेन क्षय वुर्वन्ति । एवं देवाः चनद्धरखोकखान्‌ उपकरणमूतान्‌ कर्मिणः पुनः- 
पुन््िश्रामयन्तः स्वस्वमोगोपकरणमूतान्‌ कुर्वन्तीत्यथः । तेषां चन्दररोकगतानां 
कर्मिणां भक्षणं नाम स्वस्वभोगोपकरणीकरणमेव । सूतरितन्च, “ भाक्तं वाऽनास- 
वित्वात्‌ तथा हि दरोयती ” ति । मगव्ता माष्यङ्कताऽपि, ५ जीवस्य देवानां 
मोगोपकरणत्वामिप्रायमचत्वेन भक्ष्यलचनम्‌ । अतः तद्‌ माक्तम्‌ । तेन त्ृ्ि- 
रेव च देवानां भक्षणमिति श्रयते, (न ह वे दैवा अश्नन्ति न पिबन्ति 
एतदेवामृतं दष्टा तप्यन्ती › ति ” इति माषितम्‌ । अतो वृ्तगीतादिप्रदशनेन 
आजानसिद्धदैवोपकरणखमेव तद्धक्षयतमिति मावः । 


तेषां यदा तत्‌ पथैवेति । तेषां कर्मिणां तत्‌ भोगकठाधनभूतं कर्म 
यद्‌] पयति परिगच्छति ›, परिक्षीयत इत्यथैः । अथेममेवाकाशमभिनिष्प- 
दन्ते । अथ तदा, यथा युत्र्णपिण्डः अलयन्तानलसंयोगत्‌ प्रलीयते , 
एवे कर्मक्षये कर्मिणः प्ररीनास्सन्तः सुक्ष्म आज्नशषद्छा इव भवन्तीत्यथेः । 
सूतितश्च, “ तसस्वाभाव्यापतिरूपपत्तेः ” इति । भाष्ये च॒ “ तदापत्तिवचनं 
तत्संसरीद्ततप्साहश्याभिपरायम्‌ › इति मापितम्‌ । आक्राञाद्रायुम्‌ । अभि- 
निष्पद्यन्त इति रोषः । अल्लापि, अवरोहतां कर्मिणां पूवसिद्धवायुभावासंभवात्‌ 





4 जा 0 ० न 





॥ व 


मपि पन्था नोपेक्ष्यः इयाशयेनैव छन्दोग्ये उह चेवमथौ वर्णितः । तदनुरुभ्यासाभमिरत्र पक्षे 
एवमुपपत्तिपरिद्ीटखन कृतमिति । एवंसत्येवेद भप्यायनादो पौनःपुन्यङभः । प्रकारन्तरेणात्र 
तद्खाभात्‌ । अत एवात्र श्चाङ्करे,  आप्याय्याप्यास्य चमसस्थं भक्षगेनापक्षये च कतवा पुनःपुनभ- 
क्षयन्ती"ति माषितपिति । 

भन्न भाष्ये क्रियासमभिहार इलयादिकथनं सयुचयसुतर सवीलुदत्तिसद्धावेषदशनाय > न 
पुनः प्रथमसूत्रेण इह छोडिति ज्ञाधनायेति ध्येयम्‌ । काममस्तु, यदि कथच्चित्‌ प्रथमसूत्रेभेष 
शक्यते निर्बोडम्‌ । 


अप्यायसखवपक्षीयस्बेयतर श्रुतौ भवुप्रयोयवरिचारश्च अन्दोग्यपरिष्कार ए र्यः | 





0 श त, 





४४६ ्रीरङ्गरामानुजसुनिविरचितमाष्ययुक्त [ अ.८.ब्रा.२. 


वायो््िम्‌ , बषः पृथिवीम्‌, ते पृथिवीं प्राप्यान्नं भवन्ति । ते पुनः पुरुपाग्नो 
हयन्ते ; ततो योषाग्नौ जायन्ते । ते ठोकान्‌ प्रत्युस्थायिनः। त 
एवमेवाङुपरिवर्तन्ते ! 
अथ य एत पन्थान विदुः, ते कीराः पतङ्गा यदिदं दन्दशुकम्‌ ॥ १६ 
॥ इति अष्टमाध्याये द्वितीयं अह्यणम्‌ ॥ 


वायुसादस्यमेवाथैः । बायेर्टिम्‌ । अभिनिष्पद्यन्त इत्यनुषङ्गः । वृष्टः 
पृथिवीम्‌ । पूर्ववत्‌ । ते पृथिवीं प्राप्यान्न भवन्ति । ओषधिवनस्पति- 
माषादिभक्ष्यसंतिणो मवन्तीतयथैः । ते -- हूयन्ते । ते पुनः पूर्ववदेव पुर्षाभो 
हन्ते इ्यथः। ततो योषाग्नो [ ` हूयन्ते इत्यनुषङ्गः । ततः] जायन्ते । 
ततः परं योषा [ हुण्ताभिः ] रेतोरूपाभिराहुतिभिः पुरूषूपा जायन्त इत्यर्थः| 
ते लोकाच्‌ प्रत्युस्थापिनः । ते पुरषाः पुण्योकान्‌ प्रति उस्थायिनः यात्रा 
सीख भवन्तीत्यथेः । त॒ एवमेवानुपिवर्तन्ते । ते एते केवर्कर्मिणः इत्य 
गतागते कुर्वन्तीत्यथेः । 
एतावता पञ्चमतृतीय (द्वितीय 0प्रभ्चयोशुत्तरमुक्तं भवति । 


अथ य एते पन्थानौ न विदुः ते कीटाः पतङ्गा यदिई दन्द- 
शम्‌ । अथेदयर्थन्तरोषक्रमे । ये प्राणिनः एतौ पर्थानौ देवपितृयाणमागद्रयै 
न जानन्ति, वि्याकर्मञरष्टतया माग॑द्रयारधिकारिण इत्यर्थः । ते कीरपक्षिदंश- 
मदाकादिष्पेण पुनःपुनभेवन्ति । अत्रैव रेके परिभरमन्तीति यावत्‌ । एतेन, 
वेत्थो यथाऽसौ रोकं एवं बहुभिः पुनःपुनः प्रयद्धि्ं संपूथते ' इति त्तीयप्र्न- 
स्योतरपुक्तम्‌ । ^ पित्ररोकाचन्द्र › मित्यनेन गन्तव्यदेशविषयकपरथमप्रशचस्योत्तर॒क्तं 
भवति । “ अथेममेवाकाशममिनिष्पयन्ते ' इत्यादिना, ‹ वेत्थो यथेमे लोकं 
पुनराप्न्ते › इति पुनरागमनप्रकारविषथकद्वितीयप्रभस्योत्तरमुक्तं भवति । ` वेसो 
देवयानस्य पथः प्रतिपदं पितृयाणस्य वे ' ति देवयानपितरयाणव्यावर्तकमेद विष- 
यकपच्चमपर्स्य,  तेऽविरमिसंमवन्ति ' › ° ते धृमममिसंमवन्ती › ति मन्थसन्दर्भा- 
भ्यायुत्तरसुक्तं भवति ॥ १६ ॥ ८-२., 

1. ङण्डलितं क, कोशे । 


अ.<८.ा.२.] बृहदारण्यकोपनिषत्‌ 9 8७ 


८--३, 

स यः क।मयेत महत्‌ प्राप्नुयामिति, उदगयन आपूमाणपक्षस्य 
पुण्याहे दादग्राहशवुपसद्रती भूत्वोदुम्बरे कैसे चमसे वा सरवोषधं फलानीति 
संभूत्य, परिसमृद्य परिलिप्यागनिषुपसमाधाय परिस्तीर्याऽऽवरताऽऽज्य 





एषं ज्ञानकर्मणोगेतिशू्ता । तत कर्मसाधनं विर महत्वसाध्यमिति वि्ता- 
जनोपायमूतमहत्वपा्तये मन्थास्यै कर्मारभ्यते स यः कामयेत महत्‌ प्राप्तु- 
यामिति -- जुति । “ अहं महान्‌ खा ' मिति य आसमनो महत्‌ महच्च 
कामयेत(यते), स उदगयने आपूयमाणपक्षस्य पूवैपक्षसख पुण्याहे करिमधिदिने 
हादशाहम्‌ उपसद्व्रती उपत्छु यत्‌ प्रसिद्धं रतं पयोमातमक्षणात्मकम्‌ , तदुत्रत- 
वान्‌ भूल, ओदुम्बरे कंसे चमसे घा उदुम्बरनिमिते कंसाकरि चमसाकारे 
वा पते स्मौषधं फएरनीति संभृत्य स्वौषधिसमूहं फलनि च, अन्यदपि 
यद्यत्‌ संभरणीयम्‌ तत्‌ सवं संभृत्य, परिसमूद्य परिरिप्यामिप्ुपसंमाधाय 
परिस्तीये --- परिसमूहनपरिरेपने भूमिसंस्कारः -- अग्निमुपसमाधाय सर्त 
मथि पुरतः संखाप्य दर्भैः परिस्तीयै, आद्रृता आज्य संस्कृत्य,-- आदृता 








कम 


मन्थाख्यं कर्म ब्रेषठपराणवियानन्तरं संक्षिप्योकत्तं छान्दोग्ये । इह तत्‌ विस्तरेण वण्यते 
स यः कामरेतेयादिना । बुददारण्यकोपक्रमस्थाष्यायद्रयस्येव एतद्धागस्यापि ब्रह्मवि्योपयोगि- 
त्वातिशयाभावात्‌ एतद्र टक्रमन्त्र्चधविषरणादि श्सुपेश्य अविस्तरेणार्थो माषित इति ध्येयम्‌ । 

मन्थाख्यं कर्सति | इदमपि कर्म अ्रणर्संबन्ध्येषर । अत एव छन्दोस्य इव वाजसनेयकेऽपि 
माध्यन्दिनशशखायां ज्येषठश्ेष्ठश्राणोपासनसमनन्तरमेव मन्थक्र्मेपाठः; न पिवहं काण्वं इव पश्चाभि- 
विधान्य्रधधनेन । प्राणोपासनात्‌ प्रागेव पश्चासिवि या माध्यन्दिने पटितिति ! एवं प्राणसंबन्धि- 
लादेव, छान्दोग्ये, ज्येष्ठाय श्रेष्ठाय खषहेति सुचि, भत्र, ज्येष्ठाय खहा, भरे्ठाय खाहा, 
म्राणाय खे ' ति पथक्‌ मन्त्रे प्राणपरपद्धटनः होमे प्राणस्योद्धदयतासिद्धये । प्वमनत्र वागादिभिः 
भरणे समर्पिंतवसिष्ठतादिम्रहणेनापि होमो ण्येते | तत्र वसि्ठतवप्रतिष्ठत्वादःनं ्राणरूपेच्वस्तु- 
निष्ठलक्षप्तये, वाचे खाहा, वसिष्ठायै खाहे'तयेवमसंमेत्थ, ^ पणाय खाहा वसिष्ठायै खाद ° 
: वाचे खाहा प्रतिष्ठयै खदिष्तयेवंरीया विचित्र वनेति । छन्दोग्यपिक्षया भत्र होमा अधिका 
विदिताः । माध्यन्दिने खधिकततराः | 


४७८ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [ अ.८.्रा.२. 


सैस्छृत्य, पंसा नक्षत्रेण मन्थ संनीय, जुहोति -- 
याव्रन्तो देवास्त्वयि जातबेद्‌- 
सिचो श्नन्ति पुरूपस्य कामान्‌ । 
तेभ्योऽहं भागधेयं जुरोमि 
ते मा तप्तास्स्ैः कमिस्तपयन्तु खादा ; 
या तिरी निपद्यतेऽदं विधरणी इति । 
तां त्वा घृतस्य धारया यजे सराधनीमहं खहा ॥ १; 
ज्येष्ठाय खाहा; श्ष्टाय खाहेलयग्नो हुत्वा मन्थे सस्तवमवनयति । 
प्राणाय खाहा वसिष्ये स्वाहेत्यमनौ हत्वा मन्थे ैस्रवमयनयति । 
वाचि खाहा प्रतिष्ठाय खाहेत्यग्नौ हृत्वा मन्थे सँस्रवमवनयति । चक्षे 
खाहा संपदे खादेयभ्नौ हुत्वा मन्थे रसश्चवमबनयति । श्रोत्राय खाहाऽऽय- 
तनाय स्वेत्यग्नौ हुवा मन्थे सस्वमवयनयति । मनसे स्वाहा प्रजात्यै 
स्वाहेत्यग्नौ हुत्वा मन्थे संक्षवमवबनयति । 
रेतसे स्वाहेत्यग्नौ हृत्या मन्थे तै्ववमवनयति । २। 
अग्नये खाहेत्यगनौ हसा मन्थे सप्रभवनयति । सोमाय खाहित्यण्नौ 


सप्सयुक्तपरिपाव्येत्यथः । ' आशत परिपारिरनक्रमः ' इति ह्मरः -- पंसा नक्ष- 
रेण -- नक्षतेषु स्तीपुन्नपुंसकविभागो व्यतिदशाल्लपसिद्धः । तत्न पुत्नक्षतै 
प्रशस्तम्‌ । प्राप्ते नक्षते इति यावत्‌ -- मन्थं सर्वौष्वरसपिषट (विचष्ट ) संनीय 
जुहोति अञ्चिपमीपं नीवा, यावन्त इत्यादिवक्ष्यमणेश्चतुभिरमन्तेराञ्येन जुहोती- 
सरथः ॥ १ ॥ इत्य्नो हत्वा मन्थे संस्रवमवनयति । अभेः पश्चात्‌ सिते मन्थे 
हुतसिष्टं सुवावटिक्माभ्ये निनये दिप्यथः । एवमग्रेऽपि । 
इतः परं प्राणाय खाहेवयादिमनद्ाभ्यां द्वाभ्यां द्व द्वे आहुती हुता 
संवस मन्थे निनयनम्‌, प्राणायस्वाहा -- प्रजास्यै स्वाहेत्यग्नौ हृता 
मस्थे संघ्षवमवनयति ॥ २ ॥ | 
इतःपरं रेतसे स्वाहिप्यादिभिरेकेकामाहुतिं इला मन्थे संल्वनिनयनम्‌ - रेतसे 
इलयादिवक्ष्यमाभेरिति ¦ इ्युपकमेण वश्यमगैरिदय्थैः | _ 





अ.८ ना. .] बृहदारण्यकोपनिषत्‌ ४४९, 


हुत्वा मन्थे संस्चवमवनयति । भूः खाहेलप्नो हृत्वा सन्ये रष 
मवनयति । युवः खाहेत्यग्नौ हुत्वा मन्थे वसवमवनयति । खः खाहे- 
त्यग्नौ हुत्वा मन्थे तखवमवनयति । भूशुवस्खः स्वहित्यग्नौ हता मन्थे 
सखवमवनयति । ब्रह्मणे स्वाहेस्यमनौ हतवा मन्थे सस्तधमवनयति । 
त्राय स्वाहेत्यग्नौ हत्वा मन्थे सस्चवमवनयति । भूताय खहित्यग्नो 
हुत्वा मन्थे संस्षवमवनयति ¦ भविष्यते खदहेलयग्नौ हुत्वा मन्थे 
ससव मवनयति । विश्वाय खाहेत्यग्नौ हुता मन्थे रसैखवमवनयति । 
सर्वाय खाहेदयभ्नौ हुत्वा मन्ये सँखचवमवनयति । प्रजापतये खाहेत्यग्न 
हुत्वा मन्थे संस्रवमवनयति ॥ ३॥ 

अथेनमभिमृशति, भ्रमदसि उवलदसि पूर्णमसि प्रस्ब्धमस्ये- 
कसभ'मसि हिङ्कृतमसि दिक्रियमाणमस्युदीथमसि उद्धीयमानमसि 
श्रावितमसि प्रत्या्रावितमस्यद्रे संदीप्तमसि विभूरसि प्रभुरस्यननमसि 
ज्योतिरसि निधनमसि संवर्गोऽमीति ॥ ४ ॥ 

अथेनपु्च्छति, आस्यार्भहितेमहि स हि राजेशानोऽधिपतिः स 
माँ राजेक्चानोऽधिपति करोलिति ॥ ५॥ 

1. सुव. क, एवमुपयेपि । 
स्वाह -- प्रजापतये स्वाहेत्यग्नौ हुता मन्थे संस्चवमवनयति ॥ ३ ॥ 

अथैनमभिमृशति । वक्ष्ममाणेन मन्वेणेति रोषः । अमिमरीनमन्तमाह - 
भ्रमदसीत्यादिन ॥ » ॥ 

अयैनयु्यच्छति । मक्षणार्थं व्यमाणमन्तरेण मन्थं हस्तेनेोदगृहातीयरथः । 
स्रमेवाह आरस्याभ दीति ॥ ५॥ | 
उद्यच्छति आममिति। एप मन््रविरोष छान्दोग्ये, ‹अनज्नदखौ मन्थमादाय 
जपती ' ति विहितः । तन्मन्तरारथविमरीश्व ततेव द्षन्यः । तत्र, (भमोनामास्मा हि ते ` इति 
श्रयते । „ माध्यन्दिने, ‹भामोसि आमेषहिते मयो! ति) भत्र आरमसीलयादि । सर्वमिदं 
समानार्थं खीं साम्प्रतम्‌ , यदि संमवति । भत्र भामंसि, भाम दि, ते, महि इतिच्छेदः, 
¢ ते तवर महि मह्यं त्मामसि समन्तात्‌ जानाति । वयं तु आमहि ईषदेव जानीमः ` 
इत्येतदर्थश्च माभीयेऽप्यानन्दगिरीय इद ! भस्तु यथाकथमपि } श्र्वेथा प्राणस्तवेनमेवेहापि। 

57 





४५५० श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता [अ.८.तरा.र. 


अथैनमाचामति, तत्‌ सवितुर्वरेण्यम्‌ , मधु वाता तायते मधु 
क्षरन्ति सिन्धवः साध्वीनैः सन्त्वोषधीभूःखाहा । भगौ देवस्य धीषहिः 
मधुनक्तयुतोषसो मधुमत्‌ पार्थिवै रजः घु चोस्तु नः पिता, यवः खाहा । 
धियो यो नः प्रचोदयात्‌ , मधुमान्नो बनस्पतिर्भधुर्मा अस्तु छथः माध्वी- 
गपो भवन्तु नः, खः हिति । 


स्वाश्च सावितीमन्वाह सर्वा मधुमतीः [ सर्वाध व्याहृतीः]; 
अहमेवेदं स्वं भूयासम्‌ , भू्ुवस्खः खाहेत्यन्तत आचम्य पाणी प्रक्षाल्य 
जघनेनाभिनि प्रार्छिराः संविश्षति । 


प्रातरादिल्युपतिष्ठते, दिशामेकपुण्डरीकमस्यहं मनुष्याणामेक 
पुण्डरीकं भूयासमिति । यथेतमेत्य जघनेनाग्निमासीनो वैश जपति ॥ 8 


अथैनमाचामति । गायतीध्रथमपादः, प्रथमपधुमती, प्रथमग्याहृति- 
शेति स्वाहान्तः प्रथममन्तः । द्वितीयेरतेद्धितीयः। तृतीयः तृतीयः । एव 
वक्षयमणेर्मन्तेलिमिखिभेक्षयतीत्यथः । सरश्च सावित्रीमन्वाह -- प्रक्षाल्य । 
गायत्रीपादत्यस्‌ , मधुमतीत्नयस्‌ , अहमेवेदं सवं भूयासमिति मन्तः, व्याहृति- 
तयञ्चेति चतुर्थमन्रेणविष्ट सर्वैमाचम्य पाणी प्र्षासयेव्य्थः । जघनेनाम्नि 
प्रार्छिराः संविशति । जधनेनाभिमर्‌ अभेः पात्‌ प्राक्छिराद्छयीते्यथेः । 
ग्रातरादित्ययुपतिष्ठते । प्रतःसन्ध्यामुपासय वक्ष्यमाणेन, दिशमेकपुण्डरीकमिति 
मन्त्रेणादिव्यएुपखाय ( उपतिष्ठते › इत्ययः । यथेतमेत्य जधनेनाभिमाक्षीनो 
वौ जपति । यथागतमागत्य, अभेः पश्वादासीनेो वंरात्राह्मणे जपेदिप्य्थेः ॥ ६ ॥ 





तत्‌ सवितुरिति । छन्दोग्ये मधुमतीमन्तरादथो न । सावित्रीमन्त्रोऽपि न गायत्री- 
रूपः; किन्तु भन्यः अनुष्टुप्छन्दस एक एवाचमनाथेम्‌ । सं वितीति । शयानस्य खप्रात 
रूपं फएरमिति च ददित छन्दोग्ये । उपस्थान ~ वंशजपादिकमत्राधिकषय 1 भत्र जपोपयोभि 
मशत्राक्षणमेव बृहृदारण्यकन्ते रदद्येत इति सात्‌ । एतढुपदेष्टयशपरं बा स्यादिदम्‌ । 


अ.८.जा.३.] बृहदारण्यकोपनिषत्‌ ४५१ 


तै हेतयुदारुक आरुणिर्वाजसनेयाय याज्ञवल्वयायान्तेधासिन 
उक्त्योनाच अपि य एर्वे शुष्फे खाणौ निषिज्वित्‌, जापेरज्छाखाः, 
प्ररोहेयुः पलाश्चानीति ॥ ७॥ 

एतय हेव वाजसनेयो याज्ञवल्क्यो मधुकाय वेड्ग्यायान्तेवासिन 
उक्त्वोवाच -- अपि य एने ष्फ खाणे निषिशरेत्‌, जयेरन्बलाः, 
प्ररोहेयुः पलाशानीति ॥ ८ ॥ 

एतम हैव मधुकः पेङ्ग्यश्वूखाय भागवित्तयेऽन्तेव!सिन उक्तवो- 
वाच - अपि य पर्न श्ष्फे खाणो निषिञ्चेत्‌ , जायेरन्‌ शाखाः, प्रेयः 
पलाशानीति ॥ ९ ॥ 

एतु हैव चूलो मागविततिर्जानकय आयस्थुणायन्तेवासिन उक्स्वो- 
. वाच -- अपि य एन शुष्े खगे निषिबेत्‌, जयेरन्‌ चाखाः, प्ररोहेयुः 
पलाश्चानीति ॥ १० ॥ 

एतमु हैव जानकिरायस्थूणः सत्यकामाय जबालयान्ते पासिने 
उक्त्वोवाच -- अपि य एतँ दुष्क खणो निषिश्चत्‌, जयिरन्डाखाः, 
प्ररोहेयुः पडाश्ानीति ॥ ११ ॥ 

एत्र हैव सत्यकामो जबालोऽन्तेवासिभ्य उक्त्वोवाच -- अपि 
य एने शुष्के खाणो निषिञ्चेत्‌ , जयेश्छाखाः प्ररोहेयुः पठश्चानीति । 


तं हैतमुदारक -- उक्त्योत्राच । आरुणिः अरुणपुत्र उदारकः 
स्वशिष्याय वाजसनेयशाखाध्यायिने याज्ञवरक्याय तं हैतम्‌ उक्तं कर्मानु्ठानप्रकार- 
मुक्त्वा अन्यदप्युवचेत्यथैः । किं तदित्याह य एन -- प्रलाश्चानीति । एनं 
संखवसंस्छतं मन्थ शुष्के याण यदि. कथिननिषिनचेत्‌ , तल माहास्यात्‌ शालाश्च 
जायेरन्‌ , पताणि च प्ररोहेयुरिव्युक्तवानिल्यथंः ॥ ७ ॥ 

-एतणु हैव -- पलाशानीति । सवं पूवैवत्‌ । 


` ~ -देवरातश्ुतख याज्ञवल्क्यस्य वाजसनेयतवं कथमियघ्र तदर्थमाह बाजसमेयश्ाखा- 
ध्यायिनं इपि । 
क्वन्तेवासिभ्य इति । गोभ्रुतिैयाघ्रपथ्च एकोऽन्तेवासी सत्यकामस्य प्रकरणे 


४५२ ्रीरज्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.८.बा.६. 


तमेत नापुत्ताय वाऽनन्तेवासिने बा ब्रुयात्‌ ॥ १२ ॥ 

चतुरौदुम्बरो भवति, ओदुम्बरः सुध ओदुम्बरमक्च ओदुम्बर इध्म 
ओदुम्ब्याबुपमस्थन्यौ । दश्च ग्राम्यामि धान्यानि भवन्ति, व्रीहिय- 
वास्तिखसाषा अणुप्रियङ्गवो गोधूमाश्च मध्यश्च खन्वाध् खट्ट । 
तान्‌ पिष्टा दधनि मधुनि घृत उपसिश्चति । आज्यस्य जुह्योति ॥ १३॥ 


इति अष्टमाध्याये वतीयं ब्राह्मणम्‌ ॥ 





तदेतत्‌ (तमेत £) नापाय नानन्तेवासिने वा च्रूयात्‌ । एवे 
रिष्यपरम्परया प्राप्तमेव कर्म॒पूत्ररिष्यव्यतिरिक्ते नोपदिरोदिव्यथः ॥ १२ ॥ 


चतुरोदुस्बरो मवतीदयुक्तप्‌ । तदेष दुम्बरचातरविध्यं दरयति ओदुम्बरः 
सुः -- । दश अआम्याणि धान्यानी्युक्तान्येव गणयति व्रीहियवाः -- । 
खलुखाः कुया दइय्थः । तन्‌ पिष्टा दधनि मधुनि धते 
उपसिश्वत्याञ्यस्य जुहोति । दधिमधुषतैरुपसिच्य पेषण जा, आज्येन 
जुहो ती्यथः ॥ १२ ॥ ८-३ ॥ 





छान्दोग्याद्वगम्यते । उपकोसङ्विया्यां तु तत्र उपक्रोप्षखोऽ्पि घ कामलायनः | भचर 
छान्दोग्ये उद्ख्कया्गवस्क्याद्यो नोक्ता. ; किं ठु ‹ तद्वेतत्‌ सयश्चमो जाबालो मोश्रतये 
वेयाघ्रपद्ययोक्त्वोवाच ` इति एतदन्तेवा्तिपरम्परान्तनिविष्टः सयकामः पर्‌ | तत्रापि न 
मन्धक्भीनु्ानं प्रदद्यं॑तदुक्तम्‌ ; किंतु ततोऽव्यवहितश्राङ्निरूपितप्राणोपासनवसाने | प्राणो- 
पास्नमिव मन्थकमापि प्रणसंबन्धीति परगेवोक्तम्‌। भतः सर्वैविषयमेतत्‌ प्रचैसनम्‌ । प्राणोपासन- 
नि्ठनेष मन्धकमाप्यन्तेऽनुेयमिति वाऽस्तु; स्वरशसिद्धं पार्थक्थ वा | उमयोपदेकोनाभयसंबन्धि. 
पररौसवर्णनं तु भवत्येवेति । भत एवोक्तं प्राणदशनसमुचयेन शाङ्करे, ‹ सप्राणदर्श॑नलय मन्थ- 
विहनानस्याधिगे द्वे तीथ अलुन्नयेते पुत्रन्तेक्रसी चे'ति, द्वे तीर्थे यख, * पुत्राय 
वाऽनन्तेवासिने वे ति पुत्रान्तेवासिमात्रकीतनत्‌ शिष्यः, भ्रो्नियः, मेधावी, वनदायी, प्रिय 
पुत्रः, विद्यया वियादातेति षट्‌ख तीथ विदासप्रदानभूतेष्ु दे एवेदानुमते इघर्थः । तत्न 
प्राणविद्य संदर्भे एतल्रोसवर्णनाव ; ` स्थाणवे ज्यात्‌ ° इत्युक्तम्‌ ; इहं ठु मन्धर्षिषयानु- 


हषम्‌ , ‹ स्थाणो निषिश्चत्‌ * इति । भप्रागेऽपि प्राणोद्धव इति प्राणमाहात्म्यमुभयतोऽप्य- 
विशिष्‌ । | 


अ... बृहदारण्यकोपनिषव्‌ ४५३ 


<८--४, 

एषां भूतानां परथिषी रसः, पृथिव्या आपोऽपामोपधय ओष- 
धीनां पप्पाणि, पुष्पाणां एलानि, फलानां पुरूषः, पुरूपस्य रेतः ॥ १॥ 

स ह प्रन पतिरीक्षाशचकरे हन्तास्मै प्रतिष्ठां कल्पयानीति । स स्ति 
ससृजे । ता सृषटाऽध उपास्त । तसात्‌ स्तियमध उपासते । स एतं 
प्राञ्चं ग्रावाणमात्मन एव सश्ुदपारयत्‌ । तेनेनाममभ्पश्जव्‌ ॥ २॥ 


तस्या वेदरूपो लोमानि बरहिधर्माधिषचणे समिद्धो मद्वतःखो " 
1. मध्यतस्तौ. शं. मा. 


आल्नश्च पितुश्च लोक्यलविशिष्टपुत्ोखादकं कर्म वक्ते ब्राह्मणमारभ्यते 
एषां वै भूतानां परथिवी -- रेत॑ः । स्ष्टोऽथैः ॥ १ ॥ 

सं हं प्रजापतिरीक्षाश्चक्रे -- । अस्मै रेते इत्यथः । अध उपाच्च । 
मैथुनाख्यमधउपासनं तवानित्य्थः । तसात्‌ स्ियमध उपाप्षते । अथापीति 
रोषः । मिथुनी करणस्य वाजपेयफखकवःप्तये वज्पेयसंपतचि दरयति स एतं प्राशं 
ग्रा्राणमात्मन एव सथुदपारयत्‌ । काटिन्यसामान्यात्‌ ग्रा्रा पृद्िङ्गमियर्थः । 
भस्मनः पुद्िङग स्तीग्यज्ञने प्रति भागयं सथ्ुदपारयत्‌ उलूरितवान्‌। तेनैनामम्य- 
सृजत्‌ । तेन लिङ्गेन एनां सियममि संसग कृतवानित्यथैः ॥ २ ॥ 

तस्था वेदिसूपयो लोमानि -- युष्को । चर्म अधिषवणे अधि- 
प्वणपलके । चर्मण्यधिषवणफरकषष्टिः कर्तव्येत्यर्थः । मध्यतःस्थौ येनि- 





एवं प्राणविषयेभोपासनेन मन्धकमेणा च ज्येष्ठयत्रेढठयादिकं महंतवै च स्वस्य छवप्रयास- 
संपायमुक्तम्‌ । अथ पितुरल्पायासेन पुत्र्य भवनतिशयो व्यते चतुर्थब्राह्मणे । 

आत्मनश्च पितुश्च लोक्यत्वेति । भत्र गुणातिशयविशिष्पुत्रोतादकव्यापारविशेषाः, 
जाते कतेध्य्व व्यापाराः कथ्यन्ते । तथाविधश्च घ पुत्र; खात्मनः खपितुष लोक्यः = उत्कृष्ट 
फरसंपादको भवति । भत उभयं प्रति खोक्यत्वेन विधिश्य एुत्रसोत्पादकमिदे कर्मेति । 


सख ह अ्रज्ञापतिरिति । एवंभूतरेतस्ल् भरजापतिरिय्थः । चमधिषवणे समिद्धो 


४५५४ श्रीरङ्गरामानुअमुनिनिरचितभाष्ययुक्ता [अ.८.ता.४. 


पुष्को । स यावान्‌ ह वै षाजपेयेन यजमानस्य लोको भवति, तावानस्य 
लोको भवति, य एवं विद्वानधोपहासं चरति; आसौ [श] स्तीर्णो सुकृते 
बरङ्कते। अथ य इदमविद्रानधोपहासं चरति, अस्य स्तियः सुकृते 
वृञ्जते । २ ॥ 

एतद्ध ख मै तद्‌ विद्राचुदालक आरुणिराह, एतद्र स वे तद्‌ विदरा- 
न्नाको मोदल्य आह, एतद्ध स वै तद्‌ विद्वान्‌ इमारहारिि आह - 
‹ बहवो सयां बाह्मणायना निरिन्द्रिया बियुदरतोऽसाह्योकात्‌ प्रयन्ति, य 
इदमविद्धौसोऽघोपहासं चरन्ती ' ति । 


म्यौ युष्को वृषणौ समिद्धः अञ्चः । तयोरथिष्षटरि्यथः । शिष्टे स्पष्टम्‌ । 
स याप्रान्‌ ह वै -- चरति । एवं षाजपेयसंपतति विद्वान्‌ अधोपहासं मेथुन 
यश्चरति अनुतिष्ठति, तस वाजपेयेन यावान्‌ रोकः, तावान्‌ रक्तो भवतीदर्थः | 
आसां -- बुङ्क्ते । सः आपा खीणां सुकते ृङ्क्ते आवजयतीप्यर्थः । अथ य 
इदमविद्वान्‌ -- वृञ्जते । बाजपेकप्रकारानभिज्ञस्य युङ्घतं सिय एव प्रषु 
वन्तीत्यथंः ॥ २ ॥ 


एतदु स वै -- आह । एतदभिज्ञा उदरुकादयः तरयः वक्ष्यमाण - 
पकरेण आहुरियरथः । बहवो प्या; -- चरन्ति । ये इदमविद्वांसः एतसक- 
रानभिज्ञाः अधोपहासं चरन्ति मिथुनक्माचरन्ति, ते मर्याः मरणधर्माणः 
ब्राह्मणायनाः ब्राह्मणाः जयने येषां ते -- ब्राक्मणजातिमात्रोपनीविन इति 
यावत्‌ -- निरिन्द्रियाः निर्वीर्याः ज्ञानकर्मबल्हीनाः विसुङ्तः दुङ्कतल्याः 
बहवः बहुविधाः एवम्मूतास्सन्तः अस्मा्धोकात्‌ प्रयन्तीय्थेः। इतिआहिति विष 
पू्वतान्वयः ॥ 








मभ्यतःस्थाविदयत्र शाङ्करे पाठे व्याख्या चान्यथा । सभिद्धप्दमश्निपरं १२. कण्डिमयामपि 
प्रयुज्यते अधोपहाखमिति भघःस्थस्येन्ियस्यपहधनमिलर्थकं सत्‌ मेथुनमिति पर्यवस्येत्‌ । 
१२. कण्डिकायामिवे उपहासपदमेव वाऽस्तु । तद्‌। संधिविकाररछान्दः । वाजपेयशधिविषल- 
प्रास्यस॑ममनिन्दा कियते अथ य इद्मिदलद्दिना | 


अ.८.ना.०.] बृहृदारण्यक्रोपनिषत्‌ १ 


बहुवादर्द पुष्रस्य वा जाग्रतो वा रेतः स्कन्दति॥४॥ 
तदभिमृरोदनु वा मन्त्रयेत, ` यन्मेऽ् रेतः पथिवीमस्कन्त्सीत्‌ 
यदोषधीरप्यसरत्‌ यदप इदमहं तद्रेत आदद्‌ पुनमामिचिन्दरियं॑पुन- 
स्तेजः पुन्मेगः पुनरग्निर्धिष्ण्या यथाखानं कल्पन्ता मित्यनामिकाङ्युष्ठा- 
भ्यामादायान्तरेण सनौ वा श्रवो वा निमूज्या(्ज्या)त्‌ ॥ ५॥ 


अथ अञयुदक आतमानं परिप्येत्‌ , तदभिमन्लयेत, ^ मयि तेज 
इन्द्रिय यतो द्रविणँ सुदतमिति । 


भ्रीवा एषा स्लीणाम्‌, यन्मरोदरासाः। तसान्मरोद ससं यश्चसिविनी- 


बहु वा इदं सुपषस्य चा जाग्रतो वा रेवः स्कन्दति । वैशब्दोऽव- 
धारणे । एद्धियानिष्ठय बहु जामत्खमरयोः रेतः स्वन्देवदीलय्थः । तदभिमृशे- 
दनु वा मन्येत । तख रेतसोऽभिमरीने वा॒अनुमन्तणे वा वक्ष्यमाणमन्ताभ्यां 
कुर्यादिप्यभः । यन्मेऽद्य रेतः परथिवीमित्यादिर्मन्त एकः । पुनमामतित्यादि- 
दितीयोऽुमन्तणे । इत्यनामिकाङ्गषठाम्यामादाय -- । अमिमरीनपक्षे 
आदद इत्यन्तेन मन्त्रेणानामिका्षठाभ्यां तद्रेतो गृहीता, पूनमामिति मन्त्रेण 
स्तनमध्ये भ्रूमध्ये वा निग्रज्यादिव्थैः ॥ ५ ॥ 


अथ यद्युदक आमानं --। यथय विद्वानुदके आलप्रतिविम्बे प्रयत्‌ , 
तदा मयि तेज इति मन्तेणामिमन्तयेतेत्यथेः । 


श्री चा एषा ख्ीणाम्‌ , यन्मलोद्वासाः । सीणां मध्ये या मरेदरास्ताः 
रजसखला, सा श्रीः उदृषटेलयथः । तसान्मलोद्वासतसं यरस्विनीममिक्रम्योप- 
मन्त्रयेत । यशस्विमीम्‌ । सीणामृतुपरापिरेव यशः । तादशयशेोयुक्ता 
श्रीरिति । स्लीणामिति बहुक्चनं मलोद्धासा इति एक्वचनश्नातुरुष्य एवं व्याख्यातम्‌ । 
अन्यथा मरोद्रासस्त्वं लियः संपदिलयपि ग्याद्येयं भवेत्‌ । 
मलोद्राखा इति । ‹ मखवद्रा्सा न पंवदेते ° तनैव नात्र रजोदशेनावस्थानिदिश्त्व- 
विवश्चा । दितु रजोदशनयोग्य्रीमायविवक्षा । तदभवर पुत्रोत्पादनश्रसक्तथभावात्‌ तदुक्तिः । 
ऋतु मतीनिति यावत्‌ । षोडशदिनानि ऋतुकालः ¦ तत्र त्रिरात्रान्ते भाप्डता इद विवक्षिता | 
सत एव मव्वदवाघचसमिलुक्ता मछोद्टाससमिति तत्त उह्मोक्तिः । 


४५६; शरोरङ्गरामानुजस॒निविरवितभाष्ययुक्ता [भ.८.त्रा.४. 


मभिक्रम्योपमन्तयेत।॥ & ॥ सा वेदसे न दद्यात्‌, काममेनामव- 
क्रीणीयात्‌, सा चेदसे नैव दयात्‌, काममेनां यष्ट्या वा पाणिना 
वोपहत्यातिक्रामेत्‌ , “इन्द्रियेण ते यदसा यज्च आदद ` इति; अयशा 
एव मवति ॥ ७॥ सा चेदसे दात्‌ , -- ' इन्द्रियेण ते यशसा यश 
आदधामी ' ति; यश्चखिनावेव भवतः ॥ ८ ॥ 

स यामिच्छेत्‌, कामयेत मेति, -- तस्यामथं निष्ठाय मुखेन यख 
सन्धायोपखमस्या अभिमूर्य जपेत्‌ , 

“ अङ्गादङ्घात्‌ संमवसि हृदयादधि जायसे । 

स॒ त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयी'ति॥ ९॥ 

अथ यामिच्छेत्‌, ! न गभ॑ दधीतेति, तस्यामर्थं निष्ठाय भ्ुखेन यसै 
सन्धायामिग्राण्यापान्यात्‌ , “इन्द्रियेण ते रेतसा रेत आदद्‌ ' इति ; 
अरेता एवं भवनि ॥ १० ॥ 


मलेद्राससमभिक्रम्य एत्य, आवाभ्यां पुत्र उल्ादयितव्य इत्युषमन््येतेप्यभः ॥ ६ ॥ 
सा चेदस्मै न दयात्‌, काममेनामवक्री णीयात्‌ । उपमन्तिताऽपि सा यदि वाज्छितं 
न दयात्‌ तदेनामामरणादिन वीक्यादित्यथः। सा चेदस्मै नैव दधात्‌-भवति। 
आभरणादिनाऽप्यवरीक्घतां दण्डेन हस्तेन वा पीडयिला, ° इन्दियेण ते - ! इति 
मन्ेणातिक्रम्थ गच्छेत्‌ । सा च तदाप्रभृति अयश्चाः अरजस्का भवतीत्यथः ॥ ७॥ 
सा चेदस्मे ददात्‌ --- मवतः । आदद इति ८ आदधामीति ?), अनेन 
मन्तरेण गच्छेदिति रोषः । यशसिनावेव तौ दंपती संभवत इत्यथः | ८ ॥ 

स यामिच्छेत्‌ -- मयीति। सः वाजपेयसंपततिप्रकारवित्‌ यां स्वीयां 
सिय मा मामियं काममेतेतीच्छत्‌, तस्यामथं निष्ठाय तस्या योनौ प्रजननेन्दिय 
निक्षिप्येलयथः । युखेन शुखं सम्धायेत्यदेः सषटोऽथः ॥ ९ ॥ 

अथ यामिच्छेन्न गम -- भवति । ! इयं गर्भिणी मा मदिति पामि- 
च्छेदित्यथः । अभिप्राण्यायान्यात्‌ । श्वासं गृहीला ' विदजेदिव्य्थः+ शिष्ट 
स्पष्टम्‌ ॥ १० ॥ 

1, अपानं विजेत . क. ( आपान्यात्‌ विजेत १ ) 


म.८ज.४.] इददारणयोपनषत क 


अथ यामिच्छेत्‌, दधीतेति, तस्यामथै निष्ठाय खेन खं 
सन्धायापान्यामिप्राण्यात्‌ , ‹ इन्द्रियेण ते रेतसा रेत आदधामी ' ति; 
गभिप्येव भवति ॥ ११॥ 


अथ यस्य जायाय जारः स्यात्‌ - तशचेद्‌ दिष्यात्‌ , आमपात्रेऽभि- 
युपसमाधाय प्रतिलोमे शरबर्हिः सतीत्व तसिन्नेताः चरभृषठीः प्रतिलोमाः 
सपिवाऽक्ता जुहुयात्‌ -- मम समिद्धेऽहौषीः; प्राणा गनौ त आददे $ 
असाविति । मम समिद्धेऽहौषीः; पुतरपरयौष्त आददे ; अमाविति । मम 
समिद्धेऽहौषीः ; इष्टासुकृते तं आददे ; अपाविति। मम समिद्धेऽहौषीः ; 
आक्लापराकाशो त॒ आददे ; असाविति। स तआ एष निरिन्द्रियो 
विसुकृ'दसाष्लोकात्‌ प्रेति, यमेव विद्वान्‌ ब्राह्मणः शपति । 


1. विखुकृतोऽस्त्र. शां. मा. 





अथ यामिच्छेत्‌ -- ग्भिण्येव मवति । दधीतेति । गभ॑ द्घीते- 
तीत्यथैः | तस्यामथं तिष्ठायिव्यादि सरव पूैवत्‌। अत अपाननानन्तरममिपाणनमिति 
विशेषः ॥ ११ ॥ 


अथ यस्य जायायै जारः -- असाविति । यस्य जायायै उपपतिः 
सात्‌ , तज्चेद्‌ द्विष्यात्‌ असँ हनिष्यामीति यदि मन्येत, तदा आमपत्र 
अथिमुपसमाधाय सवै करम॒॑प्रतिरोम कृवा शरमयं बर्हिः स्तीर्त्वा अआम्तीयै 
तस्मिन्न आभ्येनाक्ताः शरभृष्ठीः ररेषीकाः प्रतिलोमाः, “ मम समिद्ध  इत्यादि- 
मनतैश्वतरमिजैहुयात्‌ । अन्ते, ° असौ › इति शत्रोनांम गृहीयात्‌ । स॒ वा एष 
निरिन्द्रियो विसु -- शपति । एवंवित्‌ ब्राहमणो यं दपति, स निरिन्द्रियः, 
वियुत वियुङ्ृतश्च सन्‌ मृतो भवतीयथः | 

88 ` 


४५८ श्रीरङ्गरामायुजसुनिविरचितभाष्ययुक्त। [ अ.८.ा.४. 


तसादेर्वषिच्छरोधियस्य दारेण नोपहासमिच्छेदुत दय्वंवित्‌ परो 
मवति ॥ १२॥ 


अथ यस्य जायामार्तवं विन्देत्‌ , अयं कैसेन पिबेदहतवासा; 
नैनां दृषली न वृषल्युपहन्यात्‌ , त्रिरात्रान्त आष्ठुत्य व्रीहीनव- 
घातयेत्‌ ॥ १३॥ 





तंसदिर्वविच्छोतियस्य दारेण -- भ॑वति । एवंविच्छोवियस्य ए्वविदः 
भरोतियस्येत्थः । उत द्वित्‌ परो भवति । एववित्‌ तस्मे शबुस्सन्‌ 
अभिचरेदपीति भावः ॥ २२ ॥ 


अथं यस्य जायामि्यादिमन्थः श्रीह बा एष्यतः पूर्वो द्रष्टव्यः; 
साम्यात्‌ । वषर; द्रः । नोपहन्यात्‌ न स्एरोत्‌ । आरुल स्नाता । 
अहतवासा इति व्यवहितेन संबन्धः । सराताश्च तां वक्ष्यमाणश्याटीपाका्ं ब्रीद्यव- 
धाते नियुञ्ज्यादिल्यथेः ॥ १२ ॥ 


भोक्त 


एषविदियस्य ईैदशस्वमारणो पायज्ञानं श्रोत्रिये संभात्रितं विदन्‌ इयँ तु एथक्पदत््‌ । 
पर इयय शन्रुरियर्थः | 

भत्र क्रमेण प्रजापतिकलिपता घाजयेयसंपत्तिः, प्रमादिकरेतस्स्कन्दने कव्यम्‌, परति- 
बिम्बदशेने कतै्यम्‌ , रजस्लरोपमन्त्रणम्‌ , निर्बभ्य तदरश्ीकरणम्‌ , तन्मादनम्‌, अगर्भिणी- 
करणम्‌ , जारनिकारकमकायमाभिचारेक द्वादशभिः कण्डिकाभिरुक्तानि । 

पूर्व गर्भिणीकरणमात्रसुकम्‌ । भथ त्रयोदशकण्डिकामारभ्य विरिश्चुत्लोतिपिपादयिषायां 
कतेग्यभुच्यते । तत्र॒ एक्वेदाष्यायिशचुत्रोखत्तय, वेदद्वयाष्यायिकपिरपिङ््पुत्नोसत्ये, 
वेदत्रथाध्यायिद्यामलेहिताक्षपुत्रोदत्तये, पण्डितदुदहिघ्रुतत्तये, सुप्रसिद्धसमागामिश्नाग्यन्याहार- 
सवेवेदध्यायिपुत्रोयत्तये च कर्तैव्यसुच्यते ; स्थारीपाकपूषैकं प्राशनम्‌ , ग्भाधानक्रमः, 
प्रसवकालकतेभ्यम्‌ , जाते कतैव्यशचेति | 
यस्य जायामिचतर यच्छब्दभरतिसतबन्धीः ख इति तच्छन्दोऽष्याहाथः भअवधातये - 


अ.८.अ।.४. ! बरहदारण्यकोपनिषत्‌ ४५९ 


स यइच्छेत्‌' पुत्रो मे शङ्खो जायेत वेदमयु्रवीत सर्वमायु- 
रियादिति, क्षीरोदनं पाचयित्वा सर्पिष्मन्तभश्चीयाताम्‌ । ईश्वरो जनयि- 


तवे ॥ १४॥ 


अथ य इच्छेत्‌ , पूत्रो मे कपिलः पिङ्गलो जयेत द्रौ बेदाप्रलुत्रबीत 
सर्वमायुरियादिति, दद्भचोदनं पाचयित्वा सर्पिषमन्तमश्चीयाताम्‌ । श्रौ 
जनयितवै ॥ १५॥ 

अथं य इच्छेत्‌, पुत्रो मे श्यामो लोहिताक्षो जायेत तीन्‌ वेदा- 
मनुजवीत सर्वेमायुरियादिति, उदौदनं पाचयिता सपिष्नन्मश्चीयाताम्‌ । 
ईश्वरो जनयितवै | १६ ॥ 

अथ य इच्छेत्‌, दुहिता मे पण्डिता जपेत सर्वमायुरियादिति, 

1. छष्नो गौरो. सा. 





स॒ य इच्छेत्‌ पत्रो मे शङ्को जायेत -- । ईश्वरौ जनयितवै । 
तौ दम्पती जनयितवे जनयितुम्‌ ईश्वरौ समर्थावित्य्थैः । तुम यि (९) तवै- 
म्रत्ययः ॥ १४ ॥ 

अथ य इच्छेत्‌ पत्रो मे कपिलः -- ! स्पष्टम्‌ ॥ १५ ॥ 

अथ य इच्छेत्‌ पुत्रो मे थाम लोहिताक्षौ जयेत -- । उदौदनम्‌ 
उदकौदनम्‌ । शद्धौदनमित्यथः ॥ १६ ॥ 

अथ य इच्छेद्‌ दुहिता मे पण्डिता जायेत -- दुहितुः पाण्ड्य 


1 णी 





11 


दिलत्र क््॑समर्षकः । पिबेदिल्स्य जाया क्न । जायामिति द्वितीया प्रथमार्थे । तस्या एव 
आष्ट्त्येयत्र कवलत. अक्घातयेदिलत्र स्यबनम्व्यात्‌ अहतचासा इलदुषज्य, 
भाप्छुलय सा भहतवासाः खादिरं इष्टः ! खस्थानेपि हतांस इयस्य मनि्णिक्तवासाः अज्ञाता 
सखदिदयर्थो भवति । उपर्थनन्वये तु भष्डु्य स्थितां जायां श्रीहीनवघातयेदिति योजनीयम्‌ । 


४६० ्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.<८-ा.४. 


तिलोदनं पाचयित्वा सपिभ्मन्तमन्नीयाताम्‌। ईश्वरौ जनयितवै ॥ १७ ॥ 


अथ य इच्छेत्‌ पुत्रो मे पण्डितो विगीतः (विजिगीथः') 
समितिङ्गमः शुश्रूषितां वाचं भाषिता जायेत सर्वान्‌ वेदाननु्रसीत 
सर्वमायुरियादिति, परसीद पाचयित्वा सपिष्मन्तमश्चीयातामू- श्वरौ 
जनयितपै--ओक्ष्णेन ( ओक्षेण ) वाऽऽ्षमेण वा ॥ १८ ॥ 


अथाभिप्रातरेव यालीपाक्षावृताऽऽञ्य ' चेष्टित्वा सालीपाक- 
स्योपधातं जुहोति, अग्रथे खाहाऽनुमतये खाहा देवाय सविते सत्यप्रसवाय 
खादेति । हुत्वोद्धत्य ्रा्नाति । प्राद्येतरस्याः प्रयच्छति । प्रक्षाल्य पाणी 
उदपत्रं पूरयित्वा तेनेनां तिरभ्युक्षति, उत्तिष्ठातो विश्वावसोऽन्यामिच्छ 
प्रपूष्यां सं जायां पत्या › सहेति ॥ १९ ॥ 
1. विजिगीथः मा. £. वेषा, मा, 8. सजति. मा. 


सेकिकविषये ; वेदेऽनधिकारादिति द्रष्टव्यम्‌ ॥ १७ ॥ 


अथ य इच्छेत्‌ पुत्रो मे पण्डितो ` विजिगीथः (विगीतैः)- 
विजिगीथः (विगीतः) प्रसिद्धः । सभिर्तिगमः समांगन्ता। शुश्रषितां रमणीयां 
[ माननीयार्थाम्‌ ] । मांसनियमा्थेमाह ओक्ष्णेन (क्षेण) वार्षभेण वेति । 
उक्षा = रेतस्सेचनसमथेः पुङ्घव इत्यथः | १८ ॥ 

अथाभिप्रातरेव यारीपाच्छावृत्ताऽऽज्यं -- । अपदः भातःकले 
स्थाटीपाकरारृता खालीपाकनिधिना आभ्य चेष्टिखा संशय यालीपाकस्योप- 
घातं खारीपकमुपहत्य जुहोति । चरोरक्दाय, अमरये खहेत्यादिस्वाहानेमन्नेः 
जुहोतीत्यथेः । इतलेद्त्याथ स्वयै प्ाञ्मति । भासय इतरस्याः इतरस्य = पल्यै 
प्रच्छतीत्यथेः । एनां पलीम्‌ , उकिष्ठेति मन्तेण तिः प्रोक्षयेदिस््थः । शिष्ट 
स्पष्टम्‌ ॥ १९ ॥ ध 

1. विगीतः क. 


उद्वेति । ऋष्रभस्तु ततोऽधिककपस्कः । 





॥ 11 





अ.८्रा.४.। वृहदारप्यकोपनिषत्‌ ४६१ 


अथेनामभिपदते, अमोऽहमसि सा त्वै सा स्वमस्यमोऽ सामाह- 
मखि क्क्‌ स्वं चोरहं पृथिवी खभ तावेहि सरभावेह ', सह रेतो दधावहै 
पसे पुत्राय बित्तय इति ॥ २० ॥ 


अथास्या ऊरू विहापयति, विजिहीथां ` चयावापृथिवी इति | 
तस्यामथं निष्ठाय भुखन बुख॑ सन्धाय विरेनामनुखोमामनुमािं -- 
विष्णु्ीनिं कल्पयतु त्वष्टा कूपाणि पि चतु । 
आसिश्वतु प्रजापतिर्धाता गभे दधातु ते । 
गभ धेहि सिनी वारी गभ येहि प्थषटके । 
गभे ते अश्विनो देषावाधत्तां पुष्करस्रजो ॥ २१ ॥ 


हिरण्मयी अरणी याभ्यां निर्मन्थतामश्चिनो । 

तत्ते गभ हवामहे दष्टमे मासि छतवे । 

यथाभ्निगभां पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । 

वायुर्दिशां यथा गभे एवं गम दधामि ते ॥ अप्ताविति॥ २२ 
1. संरम्भवहे. शां. ~. विजिहाथां. मा. 


अथैनामभिपद्यते - -। अमोऽहमस्मीति मन्तेण एनां पलीं संगच्छेते- 
त्यथः ॥ २० ॥ 

अथास्या ॐ विहापयति । ‹ विजिहीथां चयावापए्रथिवी ! इति मन्तेण 
उ वियोजयतीत्यथैः । योनिद्वारातुपरोधिनी कुयीदिति यावत्‌ । तरिरेनामनु- 
लोमामुमाष्टि । अचुरोभां शिर आरम्य त्रिरामृश्तीत्यथेः । भामरीनमन्तानाह 
विष्णुर्योनिं -- । अस्चाविति । मन्ताणामन्ते अप्ताविति * पलीनाम गृहीया- 
दित्यथः ॥ २१, २२॥ 


४६२ ्ीरङ्गरामानुजसुनिविरचितमाष्यय्त  [ ज.८.ब.४. 


सोष्यन्तीमद्धिरभ्युश्चति - 
यथा वायुः पृष्करिणीं समिङ्गयति ` सर्वतः । 
एवा ते गमे एजतु सदात्रैतु जरायुणा । 
इन्द्रस्यायं व्रजः कृतः सागटः सपरिश्रयः । 
तमिन्द्र निजंहि गर्भेण सारौ " सहेति ॥ २३ ॥ 


जातेऽगि्ुपसतमाधाय, अङ्क आधाय ईते पृषदाज्यं संनीय पषदाज्य- 
स्योपघातं जुहोति - 
अस्मिन्‌ सहसत पुष्यासमेधमानः स्वे गृहे । 
अस्योपसघां मच्छेत्सीत्‌ प्रजया च पृ्ुभिश् खाया । 
मयि भ्रार्ण॑स्त्ियि मनसा जुहोमि खाहा । 
यत्‌ कमंणाऽत्यरीरिचं यद्वा न्युनमिहाकरम्‌ ! 
अशिष्टत्‌ सिवि्टकृदिद्वान्‌ सिट सुहुत करोतु नः खाहेति ॥ २४ 


अथास्य दधिं कर्णमभिनिधाय वाग्ागिति त्रिश्थ दधि मधु धूर 
1. समिन्ञयति. मा. 9. सावर. माध्य. 


सोष्यन्तीमद्धिरभ्यक्षति--- । सोष्यन्तीं परसवामिमुखीं पतीम्‌ , ‹ यथा 
वायुः पुष्करिणी › मित्यादिमन्तेण प्रोक्षयेदित्यर्थः ॥ २३ ॥ 

जातेऽग्ियुपसमाधाय -- । जाते पुत्रे तमङ्के पुतमाधाय पृषदाज्यं 
सदधि आभ्य कंसे सन्नीय संयोभ्येतय्थः । होममन्तरानाह अस्मिन्‌ सहस 
पुष्यासमित्यादिना ॥ २४ ॥ 


अथास्य दक्षिणं कणंममिनिधाय वाग्वागिति विः । अस्य प्ख 
दणि कणं सुसं निधाय वाभरागिति तिजैपेदिल्यथैः। अथ दर्षि मधु 


ऋ वागिति त्रिरिति । एतदनन्तरं नामकरणम्‌ › ततो जातरूपेण आशत माष्यन्दि- 
कमर्‌ | 





अ.<त्रा.४. | बृहुदारण्यकोपनिषत्‌ ४६३ 
सन्नीयानन्तहितेन जातरूपेण प्राशयति, भूस्ते दधामि सुवस्ते दधामि 
खस्ते दधामि भृशवःखः सरम त्यि दधामीति ॥ २५॥ 

अथास्य नाम करोति, वेदोऽसीति । तदस्य तद्‌ गुद्यमेषे नाम 
भवति ॥ २६ ॥ 

अयेन मातरे प्रदाय सतनं प्रयच्छति - 
यस्ते स्तनः स(श)श्चयों यो मयोभूयी रतधा वसुविद्यस्सुदत्रः । 
येन विश्वा पुष्यसि वायांणि सरस्वति तमिह धातवेकरिति।) २७॥ 


अथास्य मातरममिमन्तयते -- 
इलाऽसि मेतावरूणी वीरे वीरमजीजनत्‌ । 
ता स्वं वीरवती भव याऽसान्‌ यीरवततोऽकरदिति ॥ 
तं था एतमाहुः, अतिपिता अताभूरतिपितामहो बताभूः परमां क्त 





घतं सन्नीयानन्तर्हितैन जातरूपेण प्राशयति । अनन्तर्हितेन = अव्यवहि- 
तेन जातसूपेण हिरण्येन संछज्य दधि मधु घृतं तं पुत्रे पराशयहीत्यथैः । भूस्ते 
दधामीत्यादयः प्राशनमन्ताः ॥ २५ ॥ 

अथास्य नाम करोति वेदोऽसि -- । स्पष्टम ॥ २६ ॥ 

अयनं माते प्रदाय -- । प्रयच्छति दापयेदित्यथेः । सन्यप्रदान्‌- 
मन्तमाह यस्ते स्तनस्सश्चयो योमयोभूरितयादि ।; २७ ॥ 

अथास्य मातरमभिमन्त्रयते -- । इसि मेलावशणीत्यादिमन्रेण 
त्रमात्रमभिमन्तयेदि्यथैः । त॑ वा एतमाहुरतिपिता बताभूः -- । एषैविदो 








मात्रे प्रदायेति ¦ मत्रभिमन््रणानन्तरं भात्रे प्रदानं माध्यन्दिनम्‌ । स कम इहापि युक्तः 
स्वोकुम्‌ । 


४६४ शरौरङ्गरामानुजसुनिविरचितमाष्ययुक्त। [ अ.<-त्रा.५. 


काष्ठं प्रापच्छ्या यद्चसा ब्रह्मवच॑सेन, य एवंविदो ब्राह्मणस्य पुतो जायतं 
इति ॥ २८ ॥ 
इति अष्टमाध्याये चतुथं ब्राह्मणम्‌ ॥ 


८--प, 

अथ वैशः । पौतिमाषीपुत्रः काल्यायनीपुतात्‌ , कात्यायनीपुत्रो 
गौतमीपुतरात्‌ , गौतमीपुत्रो भारढाजीपुतरात्‌, मारदाजीपु्ः पाराश्री 
पुव्रात्‌, पाराररीपुतः ओपस्वस्तीपुतात्‌, ओपसवस्तीपुत्रः पाराशरीपुत्रात्‌ + 
पाराशरीपुत्रः कात्ययनीपुत्रात्‌ , कात्यायनीपुत्रः केशिकीपुवरात्‌ , 
कौहि्ीपुत आरम्बीपुताच वैयाघ्रप्दीपुतराच्च, वैयाघ्रपदीपुततः ऋण्ी- 
पूत्ाच्च कापीपुत्राच्च , कापीपुतरः (१) आतेयीपुत्ात्‌ , आतेथीपुतो 





ब्रह्मणस्य जातः पुतः पिततरमतिश्ययित्तवान्‌ , पितामहमत्यशोत श्यादिना स्तुत्यानां 
प्रमां काष्ठां प्राप इति सर्वेषां स्तुत्यो भवतीप्यथः ॥ २८ ॥ ८9, 


अथेदानीं समसप्रवचनवरः । शखीप्राधान्यात्‌ , गुणवान्‌ पुत्तो भवतीति 
प्रस्तुतत्वात्‌ सीविरोषङ्ृतपुतविरषेण, भचायपरम्परा कीव्येते अथ वैशः -- - | 





खीप्राधान्यादिति स्यन्छोपे पश्चमी । च्ञीप्राघान्यं परि्ह्ययथः । प्रस्तुतत्वात्‌ 
स्री विङ्ोषद्तेति एतदुगुरुपरम्परानिविश्चनां पित्तर इवं मातरोऽपि महिमसंपन्ना इति 
स््रीप्रस्वे बुद्धिस्थमासीत्‌ । तद्‌ व्यङ्कुमेवे मातृपूरकनिर्देश इति। भतः शाखान्ते प्रायत्‌ 
मौचि्यात्‌ समसपरक्वनवंशत्वमेव । (४-६, ) मधुत्राहमणानन्तरवंशव्राह्मणम्‌ , ({ ६ ९. ) 
द्वितीयमेतेयीत्राह्यणानन्तरवदन्रह्मणश्च मध्यनिविष्लवात्‌ घमस्तप्रपचनवेरापरं भा भूत. । इदं ठु 
अन्ते स्थितं प्रृताध्याय पू बह्मणमात्रेषत्वे मानाभावात्‌ सर्वैरोषमिति मनेः | 


अ.८.ना.५. बहटारण्यकोपनिषत्‌ ४६५५ 


गोतमीपुतात्‌ , गौतमीपुत्रो भारदाजीपुत्ात्‌, मारदराजीपु्ः 
पारारारी पुत्रात्‌ , पाराशरीपुत्रो वात्सीपुत्रात्‌ , बात्सीपुलः पाराशरीपुत्रात्‌ , 
पाराशरीपुत्रो बाकारणीपुतात्‌, वाकारुणीपुतो वार्कारणीपुतात्‌, बाकारुणी- 
पुत्रः आतेभाभीपुताद्‌, आरतंमागीपुतः शैङ्गीपुतात्‌, शोङ्गीपुक्तः सां$ृती- 
पुलात्‌, सांकृतीपत्र आरम्बायनीपुत्रात्‌ , आलम्बायनीपुत्र आलम्बीपुतरात्‌, 
आलम्बपुत्ो जायन्तीपुत्रात्‌ , जायन्तीपुत्रो माण्डुकायनीपुलात्‌ › माण्ड- 
कायनीपुत्रो माण्डुकीपुतात्‌ , माण्डूकीपुत्रः शाण्डिलीपुत्रात्‌, शान्ड- 
लीपुतो राथीतरीपुत्रात्‌ , राथीतरीपुत्रो भाटकीपुत्रात्‌ , भादुकीषुत्रः 
केञिकीपुत्राभ्याम्‌ , कौच्िकीपुत्रौ वेदभवीपुतात्‌, वैटमतीपुत्ः 
काशकेयीपुलात्‌ , कारीकेयीपुलः प्राचीनयोगीपुवात्‌ , प्राचीनयोगीपुत्ः 
साञ्जीवीपुत्रात्‌ साञ्जीवीपुतः प्राश्चीपुतादासुरिवासिनः, प्राश्नीपुत्र 
आघुरायणात्‌, आसुरायण आसुरेः, आसुरिः (२) याज्ञ्ल्कयात्‌ 
याज्ञवल्क्य उदाटकात्‌ , उदालकोऽस्णात्‌ , अरुण उपवेशः, उपवेिः 
कुशः, इशिवाजश्रवसो वाजश्रवा जिह्वावतो जिह्वावान्‌ वाध्योगात्‌, 
बाध्योगोऽसिताद्ा्षगणात्‌ , असितो वार्षगणो हरितात्‌ कर्यपात्‌ , इरितः 
कश्यपः शिल्पात्‌ करयपात्‌ , शिल्पः क्यपः क्य गननधुवेः, करयपो 
= नैधरुविरवाचो वाक्‌ अम्मिण्याः, अम्भिण्यादित्यात्‌ । 
आदित्यानीमानि श्धानि यर्जुषि वाजसनेयेन याज्ञवल्कपेनाऽऽ- 
ख्यायन्ते ॥ ३ ॥ 
 1-मह्ःमा. 
प्राहनीपुव्लादिति । ल्ीपूवैकनि्देश इतः परं नाहतः ! एवमुत्तरगुरु परम्परा शगापि । 
-आदिलयादिति भादिद्यमण्डलान्तवेर्तिपररत्रह्मविवक्ष्ान तदुपरि युरपरम्पराया अ^ वा 
दनुक्तेः । एवं याज्ञवस्क्यधटितयुरुपरम्परं प्रदद्यं सर्वश्ुश्चयज्ञःशाखाधवतकस्य तस्यातिक्षग 


कीतयति भादित्यानीति ' व्यकमिदं श्रीभागवत ~ दिष्युवायुपुराणादौ । शुद्ानि छद्धानि 
भयातयामभ॑ज्ञानि, यद्रा मन्तरत्राह्मणसांकर्यरदितानि | 





४६६ श्रीरङ्गरामानुजसुनिविरचितभाष्ययुक्ता [अ.८.ना.५. 


समानमा साञ्जीवीपुतात्‌ › साञ्जीवीपुत्ो माण्डुकायनेः, मण्डु 
कायनि्माण्डव्यात्‌ , माण्डव्यः फेोस्सात्‌, कौत्सो माहिस्थेः, ` माहि- 
स्थिवांमकक्षायणात्‌ , वामकक्षायणः शाण्डिल्यात्‌ , चाण्डिल्यो वास्स्यात्‌ › 
वात्स्यः इपर, कुभिभेज्ञयचसोःराजस्तम्बायनात्‌ , यज्ञवचा राजस्तम्बा- 
यनस्तुरात्‌ कावपेयात्‌ , तुरः ावषेयः प्रजापतेः, प्रजापतित्रह्यणः । 
ब्रह्म खयम्यु | 


1. माहित्यैः, मा. 2. यज्ञवचैसः . मा, 
प्रजापतेः चतुधैखादित्यथः। ब्रह्मणः नारायणादिलयथैः। खयं स्तस्सर्व्ञ- 


याज्ञवल्क्यघटितेव तदघटिताऽपि काचिद्‌ युरुपरम्पराऽस्ि काण्वशाखायाः। उभयोरपि 
साज्ञीवीधुत्रे समागमः [ इदयते ह्युभयशिष्यत्वमप्येक्रय । यथा, ˆ काण्वीपुत्राच्च कापीपुत्राच्च, 
' कोच्चि कीपुत्राम्या ` मिदि ] इति द्यतु सभानमिलयादि । 


प्रजापतिब्रह्यण इटयत्र, ‹ ब्रह्मणः प्रवेचनाद्यस ° इति षटयन्ते इत्वा ग्यायातं 
शाङ्करे । पूैवंशक्र्मणयोरिवेदापि ब्रह्मशब्देनोपदेधग्रहणसंमवे किमिति किट व्याल्यायते १ 
कुत्र चेतदन्वयः नलु प्रजपतेर्दिरण्यगभैस्य सयुणख ब्रह्मणः कोऽन्य उपदेष्टा ; न च निर्ग 
ब्रह्म उपदे) प्रभवतीति चेत्‌-न-पूवैवंर्राह्मणोक्तसय परमेष्टिनश्वतुखस्येह प्रजापतिपदेनापि 
रूढयेव ग्रहणात्‌ । तद्य च हिरण्यग्यैसय, ! दिरण्यग्भं॑पर्यत जायमान ? मिति परन्रह्मणो 
जानसय, °यो ब्रह्मे विदधाति पू यो वै वेदांश्च प्रहिणोति तस्मै इति पर ब्रहीवोपदेषट 
प्रसिद्धम्‌ । न च तस्य निद्ैणलवं प्रामाणिकार्थविरद्धं कल्पयितुं साम्भरतम्‌ । {भतोऽये जह्यक्षब्दः 
परितामहपितरं पद्मनामं पुरुषोत्तमं नारायणमेवेहिति स्वयम्युशब्दोऽपि तस्योपदेषन्तरनिरपेक्ष. 
त्वषपप्रकृतोपयोग्य्थविरेषपर इयाशयेनाह ब्रह्मणो नारायणादिति, स्वयम्भु खत्ःसर्वज्ञ- 
मिति च । एवमेव तत्रतत्र परव्याद्योपेक्षायामादयः तदर्थपरामर्श॑परेः परिशीलनीयः ॥ 


मं वेश्राह्मणपाठः विद्यायामथिङृपे - सन्चागैमारम्य परन्रह्मरूपप्रथमयुपभन्तमनुकमेण 


अ.८ त्रा. बृहदारण्यकोपनिषत्‌ ४६७ 


रह्मणे नमः ॥ ४ ॥ हरिः ओम्‌ ॥ 
इति अष्टमाध्याये पञ्चमं ब्राह्मणम्‌ ॥ 


इति बृहदारण्यके अष्टमोऽध्यायः ॥ इति बृहदारण्यकोपनिषत्‌ ॥} 
पणमदः पूर्णमिदं पृणौत्‌ पूर्णभुदच्यते । 
पूणस्य पूर्णमादाय पूर्ण॑मेवावशिष्यते ॥ ओं ्चान्तिः चान्तिः श्चान्तिः ॥ 
श्रीमते श्रीनिवासपरत्रह्मणे ओपनिषदपुरपाय नमः ॥ 
दो =) ¬ = 
मित्यथः । ब्रह्मणे नमः । 
«८ आचार्येभ्यो नमद्छत्य ` अथ वैशमनुक्रमेत्‌ । 
वंशम ब्रह्मणो नयन्‌ (आ ब्रह्मणो नयन्‌ वेद) दीधमायुखाघ्ुयात्‌ । '' 
इति आ ब्रह्मणो रवशपरम्पराकीर्तनस्र श्रयोहेतुखं शखसिद्धमिदहानुसन्धे- 
यस्‌ || ° || ८- ५. 
इति अष्ठमाध्यायप्रररिका 
क्षेमाय यः करुणया क्षितिनिजेराणां भूमावजम्भयत भाष्ययु्रमुदारः । 
वामागमाध्वगवदावदतृर्वातो रामानुजः स सनिराद्रियतां मदुक्तिम्‌ ॥ 


इति श्रीमत्ताताचायैचरणारविन्दचश्चरीकसख 
वाद्ख्यानन्तायैपादसेवासमधिगतशारीरकमीमां सामाष्यहृदयसय 
परकाड्युनिपादसेकक्तमधिगतपारमहस्यख 
श्रीरङ्गरामानुजयुनेः 
कृतिषु 
बहदारण्यकोपनिषत्परकाशिका संपूर्णा ॥ 
॥ शुभमस्तु ~ श्रीरस्तु ॥ 
1. अथ वंशस्य कीरतयेत्‌ । स्वधा पूतरैषां भवति नेताऽऽ्युदधैमस्नुते ॥ इत्यु क्ताऽलकरमेदु 


क 


वंशं १ ] वंशामन्रह्मणो नयेव. इति ख. ग. 





~` (उल ~ 
परम्परानुसंधानसयावदयकतेव्यतप्रदश कः । तदिदं वचनो पन्यासपूवं विस्प्टयतिं भाचायम्य इति॥ 


४६८ 


श्रीरज्गरामानुजमुनिविरवितमाष्यपरिष्फारः [अ.८.ा.५. 


श्रुयन्तरामालुजयोगिसेवि- 

भ्रीरञ्रामानुजयोगिरिष्ये । 
भ्रीरङ्गरामामुजयोगिवयै- 

श्रयन्तमाध्यस् गतिर्मयीयम्‌ ॥ १ ॥ 
दध्यङ्ढश्वरिरा यदाह मधु तद्‌ यत्रासि कक्ष्यं तथा 

यस्मिन्नश्वमयार्करुव्धनिगमश्रीयाज्ञवल्कशभोक्तयः । 
अश्वत्राह्मणपूवेकं चहदिदं ह्यारण्यकं यत्परम्‌ , 

श्रीमानश्वमुखः स मे हदि परिष्करे विधत्ते स्थितः ॥ २ ॥ 
यस्मिम्‌ ज्ञाते भवति निलिरं ज्ञतमस्यावबोधो 

वेदान्तत्‌ स्यात्‌ तव, स सुगमः सर्ववियाविदेष । 
वेधं तिद्रौपरमिह कृते कमेव समीचि 

त्ेताव्यातति त्रियुग ! कस्येत्‌ तल्ममावे करो कः ॥ ३ ॥ 
श्रीमन्‌ संयमिसावैभोम ¡ भवतः श्रीरङ्गरामायुज- 

प्रह्यां सप्रति वेदितुं समुचितां साथैः समथः सत्ताम्‌ 
यन्मामद्भुतरङ्गलक्ष्मणसुनिश्रूयन्तभाष्याक्षय 

सम्यक्‌ शिक्षयता गुरोऽ्त्रभकता पन्थाः परिष्कार्यते ॥ ४ ॥ 
तन्त्रवैदान्तयोस्तके प्राच्ये नव्ये परघ्र च | 
प्रबन्धानां अरगेतैवं वत्छसचकरर्तिना ॥ ५॥ 


सभाष्येश्ञायुपनिषत्परिष्कारङृतेश्शम्‌ । 
बृहदारण्यकं वीरराघवेग परिष्छृतम्‌ ॥ ६ ॥ 


इति शरीमद्वेदान्तरामानुजयतीन्द्रम्देयिकचरणारविन्दचश्चरीकस्य 
्रीमद्रङ्गरामाच॒जयतीन्द्रमहादेशिकपदप्यसेवामधिगतवेदान्ता्थस्य 


वारस्यसच्चक्रवर्तिनो वीरराघवाचायेस्य 
रतिषु 
बृहदारण्यकोपनिषद्धाध्यपरिष्कारः ॥ 
श्रीरस्तु । चभमस्तु ॥ 





कृण्वे ~ अ, त्र, 
(उषा वा इत्यादि ३. १. 
उवध्य 


(नैवेहेत्यादि ३, २. 


प्राची दिव्छिरः 
प्रतितिष्ठत्येवं (ति य एवे) 
भाण ( णम ) कत्‌ 
प्रजाः प्य्‌ 
यदख (खय) त्‌ 
अनवहद्धधेव 
सार्दैवस्य (£) 
मृत्युरस्यात्मा भवति 
देवतानामेको भवति 
२.२ 
द्रया हेत्यादि 


अनरिभ्यत्सन्‌ ( अवित्सन्‌ ) 
यत्रासां (यत्‌ तासां ) 
भ्रति प्रति बुभूषति 


श्रीः 


बृहदारण्यके 
काप्वमाध्यन्दिनपाटमेदः 
( कण्डिकारूपवाक्यरािविभागस्यन्यान्थलात्‌ तस्मदशनस्यानावद्यकलाच 
स नात निर्दिद्यते । ) 


|. ० 


क की 


माध्यन्दिनि ~ काण्ड. भअ. त्रा, 

उपा वा इत्यादि १०. ६. 9.) 

उवध्य 

तवेहेत्यादि १०. ६. ५.) 

प्राची दिक्छरः 

प्रतितिष्ठत्येवं 

भाणकरोत्‌ 

प्रजां प्रदून्‌ 

यददवत्‌ 

अनुकरद्धयेव्‌ 

सर्वैदेवस्यं 

मृदयुरस्यासा, भवति, सर्वमायुरेति 

देवतानामेको भवति य एवं वेद्‌ 

(१४. १, २,३. प्रवम्याध्यायाः 
१४. %प्रभूति बृहदारण्यकम्‌ । 
अतः ४-१. द्रया हेत्यादि) 

अविव्यत्सन्‌ 

यतां 

प्रति प्रतिबमूषति 


५७० 


काण्वे ~ 
तदैव तछुष्यति 
तसप्रैव ( तस्माद्वेव ) 


भयास्यङ्गिरसः (अयास्य आङ्गिरसः)... 


स॒ तया वाचा 

गीयते [ न ] इयुह 

२. ४. (आतव) 
ओ (ओ ) षति 

अधैवृगरं 

तस्मादयमेकांशः ( आकाशः ) 
तांतां 

सोवै (वे) त 


पुत्रात्‌ [ प्रेयोमिद्रात्‌ ] प्रयो वित्तात्‌ .... 


अन्तरतरः (रं) 
अवैत्‌ 
एवमे [ वै ] कैकः 
भरिष्टै (टि) 
विन्दते 

२ क प न 
त (क) स्मात्‌ 
प्रठिलेहयन्ति 
वागेवैनं 
इत्यवाहुः 
अवारुन्धत 
खपमसामेति 


अधिदैवतं 


बृहदारण्यक-काण्वमा्यन्दिनिपाटभेदः 


माध्यन्दिने ~ 
तदेव तच्छुष्यति 
तसद्विव 
अयास्य आङ्गिरसः 
तया वाचा 
गीयतेऽन्न इव्युह 
४. २. (आसवे) 
ओषति 
अधेवृगङं 
तस्मादयमाकारः 
तां 
सोवेत्‌ 
पुत्रात्‌ प्रेयो वित्तात्‌ 
अन्तरतरं 
अवेत्‌ । ( एवमुपरि सर्वत ) 
एवमेकैकः 
अरिष्टि 
विन्दति 

८~र 

करत्‌ 
प्रतिलेहयन्ति 
वागेनं 
इत्याहुः 
अवाहन्ध 
छपं भवामेति 
अधिदेवतं 


बृहदारण्यक काण्वमाध्यन्दिनपाठमेदः ४७१ 


कण्वे ~ मा^्यन्दिने ~ 
यथदिवते „... यथादेवतं 
आ्चुवदिति .... आप्रवदिति 
जयति .... अयति य एष वेद्‌ 
४. १. 1 ५. १. 
पूयते ह प्रजया .... प्येते परजया 
(रब्दपर्मायः १०, दिक्पर्यायः ११.).... (दिकपर्यायः१ ०, शाब्दपर्यायः१ १.) 
दवासक्तति .... द्वासप्ततिः 
कुमारो वा महाराजो वा .... कुमारो वा 
४. २. ध ५. २. 
यत्‌ कष्णे तेनाभिर्यच्छु्कं „.. यच्छह्ं तेनाथियैत्‌ कृष्णे 
संवित्त ८ संवित्ते ) .... संवित्ते 
गौतम ,... गोतम 
अत्रिहं वै -- अत्तिरिति .... अत्ति वै - अतिरिति 
४. ३. क ५. ३. 
त्यश्च .... ल्यन्च ( एवमुपयेपि ) 
अधिदेवतम्‌ .... अधिदेवतम्‌ 
४.४, ५ ५. ४. 
यन्नु मे ... यन्मे 
व्रवीतु मे भगवान्‌ .... ब्रवीतु भगवान्‌ 
स होवाच .... स होगच याज्ञवस््यः 


विदितं [ भवति | ... विदितम्‌ 

(शङ्खपरमयः प्राक्‌ ; बीणापयोयः पात्‌)... (बीणापरायः प्रक्‌ ; शङ्कुपयांयः पश्वात्‌ ) 
राङ्कृष्मानस्य ( शङ्ख्यस्य ) .--. राङ्खध्मस्य 
नासिकैकायनम्‌ ,... नासिके एकायनम्‌ 


०५७२ 


काण्वे ~ 


(स्परोरसगन्धरूपरष्दसंकरपविदया- ,... 


नन्दविसरगध्ववेदाः क्रमेण) 
उदरहणायेव 


(जिघ्रति पयति श्रणोस्यभिवदति .. 


मनुते विजानातीति क्रमः 
यत्त वा अस्य ( यत्त तस्य ) 
1 | ११, 


( परथिव्यबथिवाय्वादित्यदिक्चन्दर्‌- .. 


विधुत्लनयिल्वाकाराधर्मसत्य- 
मानुषास्मपर्यायाः क्रमेण) 
यश्चाय [ मध्यालस | भासा 
अनावृते नानेन ( नैनेन ) 
दश च शतानि सहश्षाणि 
४, ६. 
अथ वंशः पौतिमाष्यः 


जातुकण्यै; आघुरायणाच यास्काच्च... 


माण्डेः , माण्डिः 
विप्रचित्तेः, विप्रचित्तिः 
सनकात्‌ , सनकः 

+ 
तं होदकाल्यत्‌ ८ दाचकार्‌ ) 
चुकुधुः (चुः) 


बृहुदारण्यक-काण्वमाध्यन्दिनिपाटमेदः 


माध्यन्दिने - 

( स्परोगन्धरसरूपदाल्दसंकल्पवेद - 
कर्माध्वानन्दविसगैविद्याः क्रमेण) 

उदुग्रहेणायेव 

( परयति जिप्रत्यभिवदति श्रुणोति 
मनुते विजानातीति कमः ) 

यत्न त्वस्य 

प्व, ७, 

(परथिन्यवभ्याकारावाय्वादित्यचन््र- 
दिबिद्युरलनयिलुधर्मसत्यमानु- 
पासप्याय।; क्रमेण) 

यश्च(यमासा 

भनावरतं नैनेन 

दश्च च सहस्रणि 

५. ६. 

(अथ वेञः तदिदं व॒यं शौषणाय्यात्‌ 
इत्यारभ्य वैजवापायनपयैनत - 
मतीव भेदः । उपरि तु) 

जातृकरण्यां भारद्वाजात्‌ भारद्वाजो 
मारद्राजाचाद्ुरायणाच यास्काच्च 

माण्टेः , माण्टिः 

विप्रजित्तेः , विप्रजित्ति; 

सनगात्‌ , सनगः 

६. १, 
तं होदाचकार 
युरुषः 


बृहुदारण्यक-कण्वमाध्यन्दिनिपाटभेदः 


कण्वे ~ 
स मुक्तिः ॥ 
(पूवेपक्षायनुबन्धप्रभ उद्वत्रेत्यदि; .... 
अन्तरिक्षपदधरितप्रस्ने ब्ह्मणे- 
त्यादि) 
शस्थेव च 


(यत्‌ किशवदे प्राणभृदिति । पुनः 


२०८ पुटे किं ताभिर्जयतीति 
परदने २०९ पथिवीरोकमेवेत्यादि) 
अतिनेदन्ते 


पित्रृरोकमेव तामिजयति । एवमिव | | | | 


( अतीव ) हि पितृखछोकः । या 
हुता अधिशेरते मनुष्यरोकमेव 
ताभिजेयति । अध इव हि 
मनुष्यलोकः 


शस्यैव च तृतीया कतमास्ता या .... 


अध्यासममिति 
५, २. 
अतिग्रहा इति 
(वाग्महानन्तरं जिहुमरहः) 
मृत्यु जयति (य एवे वेद ) 


(पाणक्रमणप्रश्रतदुत्तरानन्तरं किं न... 


जहातीति प्रभः उत्तरश्च) 
सोभ्य हस्तमार्तभाग, 
मन्नयान्चक्राते 


अथ यत्‌ 
60 


४.५३ 


माष्यन्दिनि ~ 

सा सुक्तिः ( एवमुपयेपि ) 

(पूवेपक्षायनुबन्धिपरस्ने बह्मणेत्यादि ; 
अन्तरिक्षपदधरितप्ररने उद्धत्रि 
त्यादि) 

शस्यैव 

(प्रथिवीलोकमेवेत्यादि आदौ । पुनः 
किं तामिजयतीति प्रसते यकि 
ञ्चद पाणभृदिति) 

अतिनेदन्ति 

मनुष्य ८ मनुष्य ) रोक्मेव तामि- 
जयति । अतीव हि मा (प) 
नुष्योकः । या हूना अधि- 
रोरते, पितृरोकमेव ताभि 
जयति । अध इव हि पित्रके 

शस्यैव तूर्तयाऽधिदेवतमथाध्यात्मम्‌ 
कतमाम्ता या अध्याः~मिति । 

६. 

अतिग्रहा 

(जिहुमडन्तरं वाग्प्रहः) 

मृत्य जयति 

(किं न जहातीति भ्र्चदुरानःतरं 
प्ाणक्रमणग्र्चः उत्तरच) 

सौम्य हस्तमार्तमागेति होवाच 

म॒न्तयाञ्चक्रतुः 

अथह्‌ यत्‌ 


४७४ वृहुदारण्यक-काण्वमाध्यन्दिनपाठमेदः 


काण्वे ~ 
५५. २, 
सभ्य (ह्या ) यनिः 
अथेन ( नम) तरुम ह 
कं पारिक्षिता अमवन्निति क पारि- .... 
क्षिता अभवन्‌ - सवा 
उवाच वै सोऽगच्छन्‌ 
समन्तं प्रथिवी द्विस्तावत्‌ 
तां समन्तं प्रथिवीं 
अश्चमेधयाजिनोऽभवन्‌ 
जयति यः 
५१, ¢ ५. ८, 
(उषस्तत्राह्मणम्‌. ५. ४.) 
(कशीख्राह्मणम्‌ ५, ५.) 
उदानिति स त असा सवान्तरः |... 
एष त॑ आत्मा सर्वान्तरः 


यथा विन्रूयात्‌ 

कहो 

यदेव साक्षात्‌ 

तसाद्‌ ब्राह्मणः 

तेनेश एव अतोऽन्यदार्तम्‌ 
५. ६. 

प्रोतञ्चति किन्नु खल्वापः 


माध्यन्दिने ~ 
६. ३. 
खद्यायनिः 
अथेनमनरूम 
क पारिक्षिता अभवन्‌ क पारिक्षिता 
अभवन्निति ~ तत्‌ खा 
उवाच वै तदगच्छन्‌ 
समन्तं रोकं द्विस्तावत्‌ परथिवी 
तां प्रथिवीं 
पारिक्षिता अभवन्‌ 
जयति, स्वैमायुरेति यः 
& ५; ६. ‰. 
(कटोरत्राह्मणम्‌ . ६. ४.) 
(उषतब्राह्मणम्‌ , ६. ५.) 
उदानिति स॒ त आमा सर्वान्तरः, यः 
समानेन समानिति सत आसम 
सवान्तरः 


यथा वै त्रयात्‌ 

कहोडः 

यत्‌ साक्षात्‌ 

तसात्‌ पण्डितः 

तेनेश एव भवति य एव वेद 
६, ६. त 


प्रोतश्च कस्िन्न्वापः ८ एवमुपयैपि 
खटुशब्दो नासि ) 


बृहुदारण्यक-क्राण्वमाध्यन्दिनपाटमेदः ०७१4 


काण्वे ~ 
अन्तरिक्षरोकेषु 


गन्धर्वरोकेषु 
गन्धवैरोकाः 
नद्ररोकेषु 
इन्द्रेकाः 
अनतिप्रह्यां वै देवतामति 
५. ७. 
येनायश्च 
अन्तर्यामिणमिति स ब्रह्मवित्‌ 
कश्‌ तरया 
स होवाच वा 
यमयत्येष त आसा 
(योऽन्तरिक्षे तिष्ठन्‌ इत्यादिरीतिः 


(वायु - चु - आदिल्य - दिक्‌ - ... 


चन््रतारक - आकाक्च - तमः - 
तेजःपर्यायाः क्रमात्‌ ) 


इत्यधिदैवतमथाधिमूतम्‌ -- 


मध्यन्दिने ~ 

आका एव गार्गीति । कक्लिन्तु 
आकाश ओतश्च प्रोतर्चेति 
अन्तरिक्चरोकेषु 

चोरखकेषु 

चरकाः 

गन्धवेरोकेषु 

गन्धवैरोकाः 

अनतिप्रशन्या वै देवता अति 

६, ७. 

यसिन्नयञ्च 

अन्तर्यामिणं स ब्रह्मवित्‌ 

कश्च व्रूयात्‌ 

वायुर 

यमयति स त आमा (एवमुपयेपि) 

य आक्रारो तिष्ठन्‌ इत्यादिरीतिः) 

(वायु ~ आदित्य - चन्धतारक - 
दिक्‌ - विचत्‌ - स्तनयिलु- 
पर्यायाः कमात्‌ , सव॑लेकपर्या- 
यश्च, ‹ यः सर्वषु रकेषु तिष्ठन्‌ 
- १ इव्येवेष्टपः) 

(इत्यु एवाधिरोकमथाधिवेदम्‌ यः 
सर्वैषु॒वेदेषु तिष्ठननित्यादिकं 
पश्चात्‌ | अथ, इद्यु एवाधि- 
वेदमथाधियन्ञम्‌ । यः सर्वषु 
यन्ञेषु॒तिष्ठन्‌ इत्यादि, अथ, 
इयु एवाधियज्ञभथाधिमूतस्‌ । ) 


४५७६ 


काण्वे ~ 

इ्यधिमूतमथाध्यासम्‌ 

(त्वकपर्यायानन्तरं॒विज्ञानपर्यायः 
अथ रेतःपर्यायः) 


५, ८. 
हमं द्रौ प्श्नो 
तौ चेन्मे वक्ष्यति 


[ तौ चेन्मे न विवक्ष्यति भूर्घाऽख .... 


विपतिष्यतीति ] ? 
अहं वे [ला ] याज्ञवस्वेय 
उज्ज्यं धनुः 
यदवा (वौ ) कू पथिभ्यः 
धारयस्वेति, स होवाच 
करिमस्तदोतश्च 


असङ्गमरसमगन्धभचश्चष्कममुखम- ... 


मातमनन्तरं 


न्‌ तदश्चाति किञ्चन 

द्यावाएरथिव्यो 

(सूयाचन्द्रमोवक्यानन्तरे द्याव 
परथिवीवक्रयस्‌ ) 

निमेष सुहता अहोराल्ाणि 

संक््छरःइति विधृताः 


बृहदारण्यक-काण्वमाध्यन्दिनिपाटसेदः 


माध्यन्दिने ~ 
इय एवाधिमूतमथाध्यास्मम्‌ 
(तवपर्यायानन्तरं तमःपर्यायतेजः - 
प्यायरेतःपर्यायाः। अथ (विन्ञान- 
पयांयखने£) आ्मपर्यायः, ° य 
आत्मनि तिष्ठन्‌ ? इति रीत्या) 
६. <. 
दर्म याज्ञक्स्वयं द्वौ पररनौ 
तो चेम्मे विवक्ष्यति 
तो चेन्मे न विवक्ष्यति मूर्घाऽख 
विपतिष्यतीति = 
अहं वै ला याज्ञवस्क्य 
उदन्‌ धनुः 
यदवाक्‌ पृथिव्याः 
धारयस्वेति 
कसिन्नेव तदोतश्च 
भसङ्गमस्परेमगन्धमरतमचश्चुष्कम - 
सुखमनामागोतमजरममरमभय - 
ममृतमरजोशचब्दमवितव्रूतमसंवृत- 
मपूरवैमनपरमनन्तरं 
न तदश्नाति कञ्चन्‌ 
यवाप्रथिवी 
(चावाए्थिवीवाक्यानन्तरं सूर्याचन्द्र 
मोवाक्यम्‌ ) ¢ 
अहोरात्राणि 
संवत्सरा विधृताः 


वृहदारण्यक-काण्वमाध्यन्दिनिपाटमेदः ४.७७ 


काण्वे ~ 
प्राच्यो नद्यः 
दिशमनु 
ददतो मनुष्य); 
द्वी 
गा्यविदिल 
जुहोति यजति तपस्तप्यते 
अन्तवदेवाघ्य तत्‌ 
नान्यदतोऽस्ति 
एतसिन्नु खखक्षरे गा््याका्चः 
बहुभन्येध्वम्‌ 
मुच्येध्वम्‌ 

५५. ९. 

वु सव हितमिति तस्मात्‌ 


द्राद्ा वे मासाः 

ते यदिदं सवैमाददानाः 

एते हीदं सवं षडिति 

एक एवैव ( इवेव ) पवते 

परथिव्येव यस्यायतनमभिलंकः 
अमृतमिति होवाच 


परथिवी - काम - प आकारा - .... 


तमः - प - अप्‌ - रेतः- 


पर्यायाः करमत्‌ ) 


माध्यन्दिनि ~ 

प्राच्योऽन्या नयः 

दिश्यम्‌ 

ददतं मनुष्याः 

दव्यं 

अविदित्वा गार्मि 

जुहाति ददाति तपस्यत्यपि 

अन्तवानेवास्य स लोकः 

नान्यद सि 

एतद्रे तदक्षरं गामि यसिच्ाकाशचः 

वहुमन्यघ्वम्‌ 

मुच्याध्व 

६. ९. 

स्व वु हितम्‌ । एते दीदं स 
वासयन्ते । तदिदं सर्वं वास- 
यन्ते, तसात्‌ 

दवादश मासाः 

तद्यदिदं सवेमाददानाः 

एते हयवेद सवं षडिति 

एक एव पवते 

परथिव्येव यस्यायतनं चश्चु्छकः 

क्रिय इति होवाच 

(प्रथिवी - रूप - आकाश्च - काम - 
तेजः - तमः - जप्‌ - रेतः- 
पर्यायाः कमात्‌ ) 


४७८ बृहदारण्यक-काण्वमाध्यन्दिनिपाटमेदः 


कण्वे ~ माध्यन्दिने - 
कामपर्याये 
हृदय छोक्रः ,... च्ुर्छोेकः 
य एवायं काममथः पुरुषः .... य एवासौ चन्द्रे पुरषः 
लिय इति .... मन इति 
पपर्याये 
सत्यमिति ... च्युरिति 
आकराशापर्याये 
श्रोते रोकः .... चघयु्खेकः 
य एवायं श्रीकः प्रतिश्रकः पुरुषः... य एवाय वायौ पुरः 
दिश्च इति .:.. प्राण इति 
तमःपर्याये 
हृदय लोकः .... चष्ुछकः 
( पुनः खूपपयैयः तत ) रूपाण्येव ...- ( तेजःपर्यायः तत्त ) तेज एव 
यस्यायतनं चक्ुर्खोकेः -- य यस्यायतने चक्ुर्छोकः -- य 
एवायमदर पुशूषः--अघुरिति एवायमग्नौ पुरुषः -- वागिति 
अप्पर्याये 
हृद्यं रोकः .... चक्षुखोकः 
रेतःपयाये 
हृदयं रोकः .... चश्चुखकः ( एवश्च पर्यायाष्टकेऽपि 
च्छक इत्यविरिष्टमिह ) 
हृदय इति होवाच .... दय इति ( एवमुपयैपि ) 
सर्वो छोको जानति .... जानाति 
प्रतिष्ठितेति „... प्रतिष्ठिता भवतीति ( उपपि ) 
हदर्येन हि श्रद्धां जानाति .... हृदयेन हि श्रद्धत्ते 


प्रतिष्ठितमिति .... प्रतिष्ठिते भक्तीति ( उपपि › 


बृहुदारण्यक-काणममाध्यन्दिनिपाटमेदः ४५७९ 


कण्वे ~ 


भ 


धक्‌ प्रतिष्ठितेति हृदय इति 


यद्धयेतत्‌ 


असङ्गो न हि सज्यते असितो न .... 


व्यथते न रिष्यति 
निद प्रसयुह्य 
न मेने शाकस्य: 


अपि हास्य परिमोषषिणोऽखीन्यप- .... 


हु रन्यन्मन्यमाना 
जथ होवाच 
तं वः परच्छमि -- पच्छामीति 
तस्य रोमानि पणानि 
तदातृण्णात्‌ 


(* रेत › इत्यधानन्तरं "धानारुह ' .... 


इत्यधम्‌ ) 
समूलमवृहेयुः 


(विज्ञानमानन्दं ब्रह्म रातिर्दातुः .... 


परायणमिति, तिष्ठमानस्येव्यादिना 
सह॒ वाक्यतया परितस्‌ ) 
६. १. 
तं होवाच 


(शेष्ठिनीयविंषयः प्रथमम्‌; अथ .... 


उदङ्कीयः) 
जिता शैणिनिः (नः) 


माध्वन्दिनि ~ 

वाक्‌ प्रतिष्ठिता मक्तीति; मनसीति; 
कस्िन्तु मनः प्रतिष्ठत मव- 
तीति; हृदय इति - 

यत्रैतत्‌ 

असङ्गोऽसितो न सञ्यते न व्यथते 
इति 


नुदुद्य प्रत्युह्य 

शाकल्यो न मेने 

तस्य हाप्यन्मन्यमानाः परिमोषिभो 3- 
खीन्यपनहु ५ 


अथ हइ याज्ञवल्क्य उवाच 

तं वः प्रच्छानि -- पच्छानीतिं 

तस्य पर्णानि समानि 

तदतुननत्‌ 

(“ रेतस'इत्यस्य, “ धान 'इत्यस्य च 
मध्ये ‹ जात एवे ल्यधेम्‌ ) 

समूल मु्ेयः 

(विज्ञानमानन्दं ब्रह्म राते्दातु* परा- 
यणमिति शछोकोत्तराधेत्तया 
पितम्‌ ) 

६. ९०. 

स होवाच जनको वैदेहः 

(उदङ्कोपदि ्टविषयः भरथमम्‌ ; अथ 
शैछिनीय १ 

जित्वा शैकिनः 


९८० 


काण्वे ~ 


व्यास्यानानीष्टे हुतमाशितं पायित- .... 


मयश्च रोकः परश्च खकः 
सर्वाणि च भूतानि बृचैव 


हरेतेति ; यदेव ते कश्चिदन्रवी- .... 


च्छणवमेति 

वधाशङ्कं 

दिशो वै सम्राट्‌ श्रोत्तम्‌ 

सियममिहायेते 

हदये हव हि सम्रार्‌ सर्वाणि 
मूतानि प्रतिष्ठितानि भवन्ति 

&. ९. 
इन्धो ह वै 
परोक्षेणेव 


यथा केशः सहक्षधा भिन्न (एवमस्य)... 


ता हिता नाम नडथोन्तहैदये 
प्रतिष्ठिता भवन्ति एताभिवा 
एतदाक्षवत्‌ 

प्रवि विक्ताहास्तर श्वैव 

तस्य पाची दिक्‌ 

दक्षिणे प्राणाः 

नेति ने[तीस्यासा 


(असङ्ग इति वाक्यै यथापूवैम्‌ (५.९..) .. 
मभ्य त्वागच्छतात्‌ याज्ञवल्क्य यो .... 


नां भगवन्नमयं वेदयसे नम- 
स्तेऽस्तु 


बृहदारण्यक-काण्वमाध्यन्दिनपाटमेदः 


माध्वन्दिमे ~ 
व्यास्यानानि वाचैव 


हरेतेतिः क एव ते किमत्रवीदिति 
( एवमुपयेपि ) 

वधाशङ्का 

श्रोत्र हि दिश्चः 

सियमभिहर्ति 

हृदयेन हि सर्वाणि भूतानि प्रति. 
तिष्ठन्ति 

१९. 

स होवाच इन्धो वै 

परोक्षेणेव 

ता वा अस्यैता हिता नाम्‌ नाडथो 
यथा केशः सहक्षधा भिन्न 
एतामिवां एतमास्तवत्‌ 


पवि विक्ताहर इव 

तस्य वा एतस्य पुरुषस्य प्राची दिक्‌ 
दक्षिणाः प्राणाः 

नेति नेत्यात्मा 

(अपङ्ग इति वाक्यं यथापूरैम्‌(8.९..) 
नमस्ते या्ञवस्केय अभये खापच्छ- 
तात्‌ यो नो भगवन्नभ्य बेदयसे 


बृहदारण्यक-काण्वमाध्यन्दिनपाटमेदः ४८१ 


कण्वे - 
६. ३. 
समूदाते 
विपल्येति ( एवमुपयैपि ) 


चन्द्रमा एवास्य अ्योतिभैवतीति 1... 


चन्द्रमसैव 
अभिरेवास्य ज्योतिभवतीति 
वागेवास्य ऽयोतिभवतीति 
आसलवास ज्योतिभवतीति 
सोकावनु सञ्चरति 
अतिक्रामति मृत्यो रूपाणि 
विजहाति 
स यञ प्रस्वपिति 
स्वय निहत्य 


पुष्करिण्यः क्वन्त्यो मवन्ति अथ .... 
वेदान्तान्‌ पुष्करिण्यः स्षबन्त्यः 


घुनते 

| तदेते शोकाः 

पुनरेति स्थानं 

पुरुषः (एवसुपरि ) 

न तं पयति कश्चन 
जागरितदेश एव्येष इति 
स्वयैज्योतिभेवति सोहं 


64 


माष्वन्दिने ~ 


७, १, 


समूदतुः 

विपर्येति ( एवसुपरयैपि ) 

चन्द्रज्योतिः सम्राडिति दोवाच 
चन्द्रेणेव 

अथिर्योतिः सम्राडिति होवाच 

वारञ्योतिः सम्राडिति होवाच 

आत्मज्योतिः सम्राडिति होवाच 

लेको सञ्चरति 

अतिक्रामति 

विजहति मूष्योरूपणि 

स यला प्रस्वपिति 

स्वय विहत्य 

सवन्त्यः पुष्कारिण्यो भवन्ति अथ 
वेशान्ताः सवन्तीः पुष्करिणीः. 
सृजते 

तदप्येते शकाः 

पुनरेति खानं 

पौरुषः ( एवमुपरि ) 

न त कश्चन पयति 

जागरितदेश्च एवास्येषः 

सयैज्योतिभेवतीति एवमेवैतद्याज्- 
वस्क्य सहं । 


४८२९ 


कण्वे = 


(‹ स वा एष एतसिन्‌ संप्रसादे › .... 


इति १५. कण्डिका इह ) 


(स वा एष एतस्िन्‌ बुद्धन्त इति... 


१७. कण्डिकेह्‌ ) 
तदश्लाविद्यया मन्यते 


देव इव रजेबाहमेवेदं सर्वोऽसि .... 
अतिच्छन्दा अपहतपाप्मामय श्प ... 
आप्तकाममासकाममकाम ख्पं शोका... 


न्तरं 
वेदा अवेद्‌: 


चन्डालोऽचाण्डारः पोल्कसोऽयो- .... 


ल्कः 
तत्न परयति ( एवमुपरि ) 


घ्रातुप्रातेः 
रसयन्‌ वै तन्न रसयते 
रसयित्‌ रसयितेः 


वे 


बृहदारण्यक-काण्वमाध्यन्दिनपाटमेदः 


माष्यन्दिने - 

( ° स वा एष एतसिन्‌ संप्रसादे ' 
इति कण्डिका नेह किन्तु काण्व- 
६.२. ३४ खने ) 

(स वा एष एतसिन्‌ बुद्धान्त इति 
कण्डिका नासि । ) 

तदत्राविद्यया भय मन्यते 

राजेव देव इवेहमेवेदं सर्वमसि 

आदमकामपाप्तकाममकमं खपे 

अतिच्छन्दोऽपहतपाप्मामयं दपं 
शोकन्तरं 

वेदा अवेदा यज्ञा अगज्ञाः 

पीसकसोपोल्कपश्चाण्डालोऽ- 

चण्डः 

(८ तत्‌ द्रष्टव्यं न पद्यति ? › ' तदू्‌- 
प्रत्य न जिघ्रति, "तद्रसं 
ने रसयति ›, " तद्रक्त्यै न्‌ 
वदति ,  तच्छोत््यं न श्रुणो- 
ति? , ‹ तम्मन्तव्यै न मनुते, , 

८ तत्‌ स्पष्टव्य न स्पशषति › , 
ˆ तद्‌ विज्ञेयं न विजानाति" इति 
कमेकारकविरोषः सर्वत ) 
प्रातुर््णात्‌ 
विजानन्‌ वे तद्रसं न रसयते 
रसयितू रसात्‌ 
वतव (वां ) चः 


वहं दारण्यक-काण्वमाध्यन्दिनपाठमेद्‌ः 


काण्वे १ 
विजनातुर्वि्ञतेः 


( “यत्त वा अन्यदिवे, ति 
२१ कण्डिका ` 


एषास्य परमा गतिरेषाख परमा संपत्‌... 


मानुष्येभागैः 
[ते] ये शतं 


रये ते पितृणां जितरोकानामानन्दाः 


स एको गन्धवैरोक आनन्दः 


नरी @ # की 


ये हइातमाजानदेवानामानन्दाः स .... 


प्रजापतिलोक आनन्दः 


अथैष एव परम आनन्दः एष बह्म... 


सेकः 
इति होवाच याज्ञवल्क्यः 


( अत ह याज्ञिवस्व्यो विमयाञ्च- .... 


कारेत्यादि } ) 


(६.२.२४ स वा एष एतसिन्‌ .... 


* श्वप्ान्त इत्यादि ) 


४८२ 
माघ्यन्द्नि ~ 
विचातुरविञानात्‌ 
( यत वा अन्यदिवेति कण्डिका 
नासि । ) 
एषास्य परमा संपत्‌ 
मानुष्यकैः कामे ४ 
ये शते 
ये शतं पित्णां जितरोकानामानन्दाः 
स एकः कर्मदेवानामानन्दः 
ये श्षतमाजानदेवानामानन्दाः स देव- 
रोक आनन्दः यश्च श्रोतरियोऽ- 
वृजिनोऽकामहतः अथ ये शते 
देवरेक आनन्दाः स एको 
गन्धवैरोक आनन्दः यश्च 
श्रोत्रियो ऽब्रृजिनो ऽकामहतः अथ 
ये शतं गन्धवैरोक आनन्दाः 
स एकः प्रजपतिरोक आनन्दः 
एष ब्रह्मरोकः 


इति हेनमनुश्चशपेतदभतम्‌ 

( अतर ह याज्ञिवस्व्य इत्यादिवाक्य- 
मिह न; किन्तु कण्डिकाट्रया- 
नन्तरम्‌ ) 

(स वा एष एतस्मिन्‌ संप्रषादे इत्या- 
हि काण्व (६-३-१५) वत्‌ । 
एतदनन्तरम्‌ , अत्र ह याज्ञ 
वर्क्ये बिभयाश्चकारेत्यादि । ) 


८9 


काण्वे ~ 


( तथयथाऽनः धुसमहितम्‌ - 
धत्राणिमाने -इति कण्डिकक्रमः ) 


उत्सजन्‌ याति, यत्रतदूध्वोच्छवासि ,... 


भवति | 
बन्धनात्‌ प्रमुच्यते 
अभिसमायान्ति 
ऊर्ष्वोच्छवासि भवति 
६. 9, 
यत्रायमाप्मा ऽऽबल्यै न्येष्य 


चश्ुषो वा व 


सविज्ञानो भवति सविज्ञानमेवान्वे , 
क्रामति 


अविद्यां गमयिलाऽन्यमाक्रममाक्रम्य .... 


खपे कुरुते पियं 


दैवं वा प्राजापत्यं वा बाह वाऽन्येषां .... 


वा भूतानां 
मनोमयः 


पृथिवीमय अपोमयो वायुमय आ- .... 


काष्चमयस्तेजोमयोऽतेजोमयः 
काममयोऽकाममयः क्रोधमयो- 
ऽक्रोधमयः 

तचदेतदिदम्मयः 

पापः पापेन 

, तक्रतुभेवति यतरतु्भवति 


क $ 
#@ ४ 


वृहदारप्यक-काण्वमाध्यन्दिनिपाटभेदः 


माध्यन्दिने ~ 
( स यताणिमानम्‌ -- 
तचथाऽनः संसमाहितम्‌ इत्यादि 
इति कण्डिकाक्रमः ) 
उत्सजद्याति ( इत्येतावदेव ) 


बन्धनात्‌ प्रमुच्येत 

उप्रसमायन्ति 

ऊर्ष्वेच्छ्वासी भवति 

७, २. 

यलराय शारीर आसाऽऽबस्य नीत्य 

चध्चष्टो वा 

संज्ञानमेवान्ववक्रामति, स एषन्ञः 
सविज्ञानो भवति 

अविधां गमयिता 

ख्पं तवते पिञ्च 

ब्राह्म वा प्राजापत्ये वा दैवं वा मानुष 
वा अन्येभ्यो वा भूतेभ्यः 

मनोमयो वाङ्मयः 

आकारामयो वायुमयस्तेजोमय आपो 
मयः प्रथिवीमयः क्रोधमयोऽ- 
क्रोधमयो हर्ष॑मयोऽहर्षमयः 


तद्दे दम्मयः 
पापः पापेनेति 
तथक्रतुभेवति यथक्रतुभैवति 


षे 


वहदारण्यक-काण्वमाध्यन्दिनपाटमदः ८५ 


काण्वे ~ 
अभिपद्यते 
तदेव सक्तः 
पुनरेति 
इति यु (तु) कामयमानः 


आप्तकाम आस्मकामो न तस्य पण।.... 


उक्रामन्ति ब्रहैव सन्‌ ब्रह्मा 
प्येति 


अथायमशरीरः अमृतः प्राणो ब्रहैव... 


तेज एष 


तदेते शोका भवन्त 
अणुः पन्था विततः (रः) 


ब्रह्मविदः स्वगं लोकमित उर्ध्व .... 


विमुक्ताः 
पुण्यकृत्‌ तेजमश्च 
अविद्यायुपपते 
विधायां रताः 
अनन्दा नाम 
प्रत्याभिगच्छन्ति 
अबुध जनाः 


( आत्मानं चेन्‌ , य्यानुवित्तः, 


इहैव सन्तः इति शछोककमः ) 


संज्वरेत्‌ ` 


असिन्‌ संदेहे ८ सदेहे ) (संदेदये) .... 


माध्यन्दिने ~ 
अभिसंप्यत इति 
तदेव सत्‌ त॑त्‌ 
पुनरैति 
इति नु कामयमानः 
आत्मकाम याघ्चकमि न तसात्‌ 
प्राणा उक्रामन्ति अतैव समव- 
नीयन्ते ब्रहैव सन्‌ ब्रह्माप्येति 
अथायमनयिकोऽशरीरः प्राज्न आ- 
समा ब्रह्मेव छोक एव सम्राडिति 
होवाच याज्ञवस्क्यः 
तदप्येते शोकाः 
अणुः पन्था वित्तर्‌ः 
ब्रह्मविद्‌ उक्रम्य स्वभे खोकमितो 
विमुक्ताः 
तेजसः पुण्यङ्रच 
असंमूतिमुपास्ते 
संभूत्यां रताः 
अद्या नाम 
्रेत्यापिगच्छन्ति 
अनुया जनाः 
( इहेव सन्त इति शोकसानाप्ः 
शोकः पूर्वम्‌, अथ आत्मानं 
चेदिति, अथ यस्यानुवित्त इति । ) 
संचरेत्‌ 
असिन्‌ संदे 


८६ 


काप्पर त 
हेष सन्ते।ऽथ विद्यः 
अवेदिर्महती विनष्टिः 
य एतद्विदु 
न ततो 
(यसादववाक्‌ , यसिन्‌ पश्चेति 

छोकनेमः ' 

त देवाः 
आयुहंपासते 
श्रौते मनसो 
मनैवानुदषव्वम्‌ 
एकयेवभनु्रषटव्यम्‌ 


सवा एष महानज अना २।अय ,... 


विज्ञानमयः प्राणेषु य एषोऽ- 
न्तहेदय आकाशस्तसिन्‌ रेपे 
सर्व॑स्य वरी सर्व. रणः 
सर्वस्याधिपतिः 


एष सर्वश्वर एष भूताधिपतिरेष .... 


मूतर एष सेतुः 


वेदानुवचनेन ब्राह्मणा विविदिषन्ति... 


य॒ज्ञेन दानेन तपसानाशकेन 
लोकमिच्छन्तः 
पूवे विद्वांसः 


उिङ्खो न हि सज्यते असितो न .... 


व्यथते न रिष्यति एतमु हेवेते 
न तरत इत्यतः पारप 


बृहदारण्यक कराण्वमाध्यन्दिनपाऽभेदः 


माव्यन्द्नि ~ 
तदेव सन्तस्तु तद्धवामः 
अवेदी महती विनष्टिः 
ये तद्विदुः 
न तदा 
(यसिन्‌ पश्च, यस्मादर्वाक्‌ 
इति शछोककरमः ) 
तद्‌ देवाः 
अयुर्योपासते 
भ्र लमशचस्यान्ने मनसो 
मनसेवा्ेशथम्‌ 
मनेततरानुद्रष्टः+म्‌ 
स वा अयमासमा स्ैस्य वशी सवै- 
स्येशानः सर्वस्याधिपतिः सवै- 
मिदं प्रचास्ति यदिदं किश्च 


९१ भूताधिपतिरेष रोकेश्वर एष 
रोकपालः स सेतुः 

वेदानुवचनेन विविदिषन्ति बरह््च्येण 
तपस्‌। श्रद्धया यन्ञेनानाशकेन च 

रोकमीप्सन्तः 

पूर्व ब्राह्मणा अनूचाना विद्वांसः 

असङ्खोऽसितो न स्यते श व्यथते 
इत्यतः पारप 


बृहदारण्यक-का०।माभ्यन्दिनपाटमेदः & ८७ 


कण्वे ~ 


इलयुभे उहै (शदे) वै एते तरति ... 


नैनं करताङ्रृते तपतः 


न किप्यते कर्मणा 

समाहितो भूतजा 

पेये ( परयति ) सर्वमासानं 
परयति 


( नैनमिति वक्यं पूर्वम्‌ , सवैमिति .... 


वाक्य पचत्‌ ) 


विरजो विचिकितसो ब्रह्मणो भवति .... 


(एष ब्रह्मलेक इत्यादि य एवं ‰... 


वदेतयन्तमृधुूलयम्‌ ) 


अमृतो ऽभयः 
ध 4. 


सीपरजेव 


माष्वन्दिने - 

इस्य॒मे ; उमे यष एते तरत्यमृतः 
साध्वसाधुनी 

नैन कृताफते तपतः नास्य केनचन 
कर्मणा छेको मीयते 

न कर्मणा छिप्यते 

श्रद्धावित्तो भूखा 

पयेत्‌ सवमेन परयति सर्वोऽद्यासा 
मवति सवैस्यात्ा भवति। 

( स्वमितिवार थ पूवैम्र, गेनमिति 
वाक्यं पश्चात्‌ ) 

विजरो विज्िधत्सोऽपिपासो ब्रह्मणो 
भवति य एवं वेद 

स वा एष महानज आसा अन्नादो 
वूुदान्‌ः स यो हेषुमेतं भहा- 
गतमजम^त्मानमन्न।दं वयुदान वेद. 
थते छु । सवा एष 
महानज्ञ आसाऽजरोऽमयोऽमृतो 
ब्रह्ममयं वै जनक प्राप्तोऽसीति 
होवाच याज्यः । सोऽहं 
भगवते विदेहान्‌ ददमि 
मश्चापि सह दासायेति । 

अभयोऽमतः 


७, ३, 
खीप्रज्ञेव 


४८८ 


काण्वे = 


सोऽन्यद्‌ वृत्तमुपाकरिष्यन्‌ याज्ञ- .... 


वस्वेयो मैत्रेयीति होकाच 


यदेव भगवान्‌ वेस्थ 

[ वि ब्रूहीति 

मव्ती (ति) सती 

श्टन्त तर्हिं भक्षयेत्‌ 
व्याचक्षाणसय तु मे 

स होवाच 

( विततपयायानन्तरं ब्रह्मपर्यायः ) 


( वेदपर्यायानन्तरं भूतपर्यायः ) 


वेदान्‌ वेद भूतानि तं परादुः 


इमे वेदा इमनि सवाणि भूतानि ,... 
( शड्धपयांयानन्तरं वीणापर्यायः ) ,... 


इष्टं हुतं 


स्पदौ -रस - गन्ध - छव - शब्द... 


संकल्प - विद्या - कर्म - आ- 
नन्द्‌ - विसय - अध्व - वेद- 
पर्यायाः क्रमेण 


बहदारण्यक--काण्वमाध्यन्दिनिपाटमेदः 


मष्वन्दिने ~ 

अथ ह याज्ञवस्क्योऽन्यद्‌ वृत्तमुपा- 
करिष्यन्‌ । मैतेयीति होवाच 
या्चवस्क्यः 

यदेव भगवान्‌ वेद 

दीति 

मवती सती 

हन्त खट मवति तेऽह तद्‌ वक्ष्यामि 

वाच तुमे व्याचक्षाणस्य 

स होवाच याज्ञवस्वयः 

( विततब्रहमपर्यायमध्ये ८न वा अरे 
पूना ' मिति पर्यायान्तरम्‌ ) 

वेदभूतपर्यायमध्ये, (नवा अरे 
यज्ञाना › मिति पर्यायान्तरम्‌ 

वेदान्‌ वेद यज्ञास्तं परादुः योऽन्य- 
ताप्मर। यज्ञान्‌ वेद भूतानि तं 
परादुः 

इमेवेदा इमे यज्ञा इमानि भूतानि 

( वीणापयायानन्तरं श्ुपर्यायः ) 
दत्त हुतं 

सपद - गन्ध - रस - श्प - शब्द्‌ - 
सुंकट्प - वेद - कर्मं - अध्व - 
भानन्द्‌ - विस - विद्यापर्याया; 
करमेण ( वेदानामयनै हृदयम्‌ |, 
वि्यानामयनं वाक्‌ ) ` 


बृहदारण्यक -क्राण्वमाध्यन्दिनपारभेदः ४८९ 


क्ण्षे 


रसघन एव एवं वा अरे अयमामा... 


अनन्तरोऽबाह्यः छ्त्स्तः 


मोहान्तमापिपत्‌ न वा अटमिर्द्‌ .... 


विजानामीति 
स॒ होवाच 
अनुच्छित्तिधमं 


(यत्र हि दवैतमित्यादि पूर (४.४.) ... 


रीतिविरुक्षणम्‌ । ) 


त केन विजानीयात्‌ स एष --- .... 


याज्ञवस्कयो विजह।र 


६. ६. 
(अथ वक्ष इत्यादि षाब्राह्मणम्‌ 


१. ४. ६, स्थितात्‌ किञ्चिदन्यथा) ` 


62 


माध्यन्दिने ~ 

रसघन एव स्यादेवं व अरे इद 
महद्‌ मूतमनन्तमपारं कृस्नः 

मोहीन्तमापीपदत्‌ न वा अहमिदं 
विजानामि न प्रेत्य संज्ञाऽस्तीति 

स होवाच यान्ञवल्छयः 

अनुच्छित्तिधर्मा । मत्रासंसगस्सखख 
भवति | 

(यत्र हि द्वैमित्यदेः यत्तलि्यतः 
प्राच्यस्य ने (७. १.) 
सितरी्या, यद्रैत न पदयती- 
त्यादि, यद्विजानीयादियन्तम्‌ | 
ततः, “यत्न बा अन्यदिव स्यात्‌ 
त्ान्योऽन्यदित्यादि । पर्येत्‌ , 
जिघ्रेत्‌ , रसयेत्‌ , अभिवदेत्‌, 
श्रणुयात्‌ , मन्वीत, स्परोत्‌ , 
विजानीयादिति क्रमः । ) 

(त केन विजानीयादिव्येतदनेन्तरं स 
एष नेतीत्यादि नासि । विज्ञा- 
तारमरे केन विजानीयादिव्ये- 
तावदेव । ) 

याज्ञवसरयः प्रवत्राज 


(पूत्राहमणन्तगेततयेव वंशत्राहमणम्‌ 
पूर्वात्‌ 'किश्िव्न्यथा ) 


४९० 


काण्वे 
७, १, 
उद्न्च्य (च्य) ते 


१. + 


७, ३, 
एष प्रजापति रित्यादि 


दद्ल्यक्षै 


७, ४. 
यो हैतःमहत्‌ 
७. ६. 


ते देवाः सत्यमेवोपासते 1 


यमित्येकमक्षरम्‌ 

७, ७. 
तत्‌ सत्य 
रदिमिमिरेषः 
सुवरिति ( स्वरिति) 


(मनोमय ब्राहमणानन्तरं विचुद्रहणम्‌).. 


यवो वा सएष सर्वस्येशानः 


विद्य्येन पाप्मनः 
, ७, ८, 


तसाः दवौ सनौ 


बृहुदारण्यक-काण्वमाध्यन्दिनपाटभेदः 


माध्यन्दिनि ~ 
८. १. 
उदच्यते 
८. २. 
८. ३, ॥ 
काण्व - ७, १५. सथितं वायुरनि- 
मित्यादि; विधेमेलयन्तम्‌ . 
८.४. एष प्रजापतिरित्यादि 
ददन्ते 
८. ५. 
यो हैवमेतन्महत्‌ 
८.६. 
ते देवाः सत्यमिदयुपासते 
अमिप्येकमक्षरम्‌ 


तद्यत्‌ तत्‌ स॑ 
रदिममिर्वा एषः 
स्वरिति 
(विदुद्राहमणानन्तरं मनोमयत्राह्मणम्‌) 
यवो वेवमयमन्तरातमन्‌ पुरषः स 
एष सुतर वक्षी स्ैस्येशानः 
विद्यत्येनं सवसात्‌ प्राप्न, 
८. ९. 
तस्यै द्वौ लनी 


बृहदारण्यक -कण्वमाध्यन्दिनपाठमेदः ४९१ 


काण्वे 


(७-१०. यद्‌ वै इत्यादि ब्राह्मणान्तरं .... 


(७.११. एतद्वै इत्यादिबाह्णम्‌ ). 
यथाइम्बरस्य ( रम्बरस्य ) 

७. १२. 
भूतानि रमन्ते 
भूतानि विदन्ति 

७. १३. 

उद्धास्मादुक्थवित्‌ 
सम्यञ्चि हासम 
रे्ठयाय कल्पन्ते 
प्र्षत्रमनमामरोति 

७, १५. 
एतदु हैवास्या एतत्‌ 
एषु लिषु रोकेषु 
स्वमु श्ेवैष 
तद्ैतव्‌ सत्ये प्रतिष्ठितम्‌ 
य एव ब्रूयाद्मदशेमिति 
तसदिव श्रहध्याम 
 एकमेषा ( एवमु हेषा ) गायत्री 
ममू सावित्रीमन्वाह 
ता, हैतामेके 
गायलीमेव सावित्तीमनुत्रुयात्‌ 
मा समद्धाति । 


माध्यन्दिनि ~ 
(८-११. एतद्रे इत्यादितराह्मणानन्तर 
८-१२. यदा वै इत्यादि बरक्षणम्‌) 
यथाडम्बरसख ` 
८. १३, 
भूतानि रतानि 
भूतानि विशन्ते 
८. १४. 
उद्वासा उक्तवित्‌ 
सम्थञ्चि हासिन्‌ 
्रष्ठयाथ कर्प्यन्ते ( कल्पन्ते ) 
्रक्ष्मात्माभोति 
८. १५. 
एतदु हासं एतत्‌ 
एषु केषु 
समपु ह्येष 
तद्रैतत्‌ स्ये प्रतिष्ठिता 
य एव्‌ ब्रृयादहमद्रक्षमिति 
तसा एव श्रदध्याव्‌ (म) 
एवम्बेषा गायन्तो 
अमूमन्वाह 
तां हैक 
गायत्रोमेवानुन्रुयात्‌ 
मा समर्द्रति (न भेदः ) 


४९१ 


काण्वे = - 
काम ऋद्धयते 
यन्न होत तत्‌ 
७, १५५, 
(हिरण्मयनेत्यादिमन्नद्रयानन्तरं 


वायुरनिख्यमृतमिति मन्तद्वयम्‌ ।.... 


क्रतं सर 
विधेम 
८, १. ८.२. 


गयषठवराह्मणानन्तरं शधतकेतुत्राह्मणम्‌ .... 
( द्वितीयवाक्येपि ) अपि चयेषां .... 


बुभूषति 
कृटः 
तस्योमे बि 


(*चश्चुः ! , ‹ श्रोत्र ' मि्यादिपदं .... 


वाक्यान्ते ) 


फ मे वापः 
अरिला चाचामन्ति 
मन्यन्ते । 


प्(पा)श्वाखनां , 
जेब 


वहदारण्यक-काण्वमाध्यन्दिनिपाटभेदः 


माध्यन्दिने ~ 
कामः समृद्धथते 
यन्तु हो तत्‌ 


(हिरण्मयेनेत्यादि इह न । वायु- 
रनिर्मित्यादि पूषमेव (८. ३)। 
वायुरनिरगृतं भसान्तमिति पाठः) 

्धिवे सर । (चतुथेपादो नक्षि । ) 

विधेमेति 
९, १, ९.२. 
शेतकेतुबरह्मणानन्तरं ्येष्ठ्राह्यणम्‌ 

( द्रतीयवाक्ये परम्‌ , “भपि च येषां 

बुभूषति ' इति नासि । ) 

कृडा: 

तस्य वैमे बर्हि 

(“चुः ' , ^ श्र ' मित्यादिपदं 

वाक्यारम्भे -- "चञ्चुः यद्रा 
अहं प्रतिष्ठासि › इत्येवम्‌ । ) 
किं वासः 

अशिलाऽऽचामन्ति 
मन्यन्ते; तसादेवंविदशिष्यन्नाचा- 

मेदरिलाचामेत्‌ । एतमेव 
तदनमन कुर्ते । . 
पश्चालानां 


जैवं 


यृहदारण्यक-काण्वमाध्यन्दिनिपारमेदः 


काण्वे = 


८ नेति होवाच › इति पर्यायलये) .... 


वेत्थो यथाऽसौ 
वेत्थो यतिथ्यां 


भवान्‌ पुरोऽनुशिष्टानवोचदिति । 


नैकश्चन वेदेति 
रहि 

जेबलेरास (सा). 
आप्तनमाहृत्य 

मध्य 

स होवाच 
वरंभ{ग] क्ते 
तामेष मे 

प्राणां परिधानस्य 
उपायनकीर्त्या 


तस्या आहूय 
4 अ्चिधूम 4 


चन्रमा अङ्गाराः नक्षत्राणि विस्फु- 


` णिङ्गः 

सजायते स जीवति 
तान्‌ वैद्युता ( न्‌.) एषो 

तेषु क 


छै ॐ 
क ॐ न 


४९१ 
मध्यन्दिने - 

(द्वितीयपर्यायप्रभृति, ` नेति हैवो 

वाच इति ) 

वेत्थ यथाऽसौ 

वेत्थ यतिथ्यां 

भवान्‌ पुराऽनुचिष्टानवोच इति । 

नैकश्चन वेदेति होकाच 

प्रेहि 

जैवलेरास 

आसनमाहाय 

अर्धे 

ते होवाच 

व्रं भवते 

तामे 

प्वरुणां परिषानानां 

उपायनकीत 

चन्द्रमा अङ्गारा नक्षत्राणि विष्पुरिङ्गाः 

तस्या आहुतेः 

बायुधूमः 

दिग्नोऽङ्गरा अवान्तरदियो विसु- 

िङ्गाः ` 

संजीवति 

तान्‌ वैद्युतात्‌ पुरुषो 

ते तेषु 


४०४ 


कण्वे - 
"परवन्तो (तो) 

न पुनरावृत्तिः 
दक्षिणामादित्य एति 


अन्ने मवन्ति-ते पुनः- तं ए-.... 


मेवानुपरिवर्तन्ते 
` ८, ३. 
परि समूह्य 
सवैः कमिस्तपैयन्तु 
निपद्यतेऽहं 
संराधनीमहं स्वाहा 


(अभये स्वाहेत्यादि) १ 


आम स्याम हि ते महि 

सर्वाश्च मधुमतीः 

पाणी प्रक्षास्य 

तान्‌ पिष्ठा दधनि मधुनि घते 
; <.9. 

तसात्‌ खियमध उपाप्तते 

मध्यतस्थौ (सौ) 

पुनरभिर्षिष्ण्या 

अवृक्रीणीयात्‌ 


[क १ ए 8.। 


वृहदारण्यक-काण्वमाध्यन्दिनपाठमेदः 


माध्यन्दिने - 
परावतो 
न पुनरावृत्तरस्ति 
दक्षिणाऽऽदित्य एति 
अन्ने भवन्ति त एवमेवानुषरि- 
वर्तन्ते । 


९. ३. 

परिससुद्य 

कामेसतपैयन्तु 

निपद्येऽहं 

सुंराधनीमहं स्वाहा । प्रजापते न तदे 
तान्यन्य इति तृतीयां जुहोति 

(अभ्मये स्वाहैत्यादिखाने भूताय 
स्वाहेत्यारभ्य बहुविपर्यासः 
अनुक्तानेकघ्वाहाकारादि. च) 

आमो स्याम हिं ते मयि 

सर्वाश्च मधुमतीः सर्वाश्च व्याहृतीः 

प्रक्षाल्य पाणी 

तान्‌ साधं पिष्टा दघ मधुना घतेन 


९. ४, 

तसात्‌ सियमध उपासीत श्रीरेषा 
मध्यतस्तौ 

पुनरभरयो धिष्ण्या 
अपक्रीणीयात्‌ 


ल) 


बृहदारण्यक-कण्वमाध्यन्दिनपाढमेदः ४९५ 


काण्वे 
नैव दद्यात्‌ 


सा चेदस्मै ददात्‌ -- यद्चणििना-... 


वेव भवतः 
निष्ठाय 
मादयेमामभू मयीति 
इच्छेत्‌ दधीतेति 
सर्पिषाक्ताः 
(प्राणापनौ ह्यादिक्रमः) 


श्रोत्रियस्य दारेण 

आष्टुत्य 

शुञ्चो जायेत 

रूत्या 

दधामि तेऽप्ताविति 

वायुः पुष्करिणीं समिङ्गयति 
सावर सह 


अथास्य दक्षिणं कणैममिनिधाय .... 


विरथ दधि मधु इत्यादि 
मवतीव्यन्तम्‌ | 


( मध्ये ) धृतं संनीय 


माष्वन्दिनि 

न दद्यात्‌ 

(' सा चेत्‌ -- मवत › इति वाक्ये 
नास्ति) ) 

निष्ठाप्य . 

मादयेति 

इच्छेद्‌ गभ दर्धीतेति 

सर्पिषाऽक्वा 

(आश्यापरक्रमौ इत्यादिरन्यः क्रमः 
इष्टघुकृते इति पर्यायो नास्ति ।) 

श्रोत्रियस्य जायया 

आष्ट 

गौरो जायेत 

परपूष्यं 

दधामि तेऽसाविति माम गृहाति 

वातः पुष्करिणीं समीङ्गयति 

सावरं सह 

अथास्यायुष्यं करोति, दक्षिण कणे- 
मभिनिधाय वाशागिति तरिर 
थास्य नामधेयं करोति वेदो- 
स्तीति तदस्येतद्‌ गुहयमेव नाम 
स्यात्‌ अथ दधि मघिित्यादि 
दधामीत्यन्तम्‌ । 

धृते संसृज्य 


४९६ बरृहदारण्यक-काण्वमाध्यन्दिनपाठमेदः 


काण्वे माध्वन्दिने - 
युवः .... स्वः 
(जनै मत्रे परदाये्यादि पूर्म्‌ .... (अथाघ्य मातरमित्यादि पूवम्‌ । 
अथास्य मातरमभिमन्तयत भेन माते इत्यादि पश्चात्‌ । 
इत्यादि पश्चात्‌ ) एतदुमयसात प्राक्‌, अथेन- 


ममिमृष्टति । अश्मा वेत्यादि 
दारदः रातमितीत्यन्तमषिकम्‌।) 


सरायः .... शाशयः 
अजीजनत्‌ .... अजीजनथाः 
अथ व्यः पौतिमाषीपृतर इत्यादि .... अथ वशः तदिदं व्यै माद्धाजी- 
पुतादित्यादि (कण्वात्‌ विर 
क्षणम्‌ ।) 
(आस्यायन्त इत्येतदनन्तरं समान .... (आस्यायन्त इप्येतावदेष॑ | ) 
मासाज्ञीवीपुत्रादित्यादि , 
ब्रह्मणे नम › इल्यन्तम्‌ । ) 


एवं काण्वमाध्यन्दिनबृहुदारण्यकपारमेदः पूणः ॥ 


श्रीरस्तु । भमस्वु ॥ 





पाजस्यम्‌ 
परीवः 
उवध्यम्‌ 
मृत्यु 
अर्कैः 

रारः 

दमौ 
भाव्रव्यः 
दः 

साम्‌ 

गीथा 
अभ्यारोहः 
अधेवृगलम्‌ 
सममकत्‌ 
विचष्ठिः 
अतिसष्टिः 
अन्याङ्कतस्‌ 
्ुरघानूम्‌ 
विश्वम्भरः 
विश्वम्भरकुखयः 


बृहदारण्यके अपूर्वपदानि 


कणिक १ 


पमयु्कं 
अरिष्टिम्‌ 
अक्षितिम्‌ 
प्रहुतम्‌ 
अतुणादः 
षोडश्करे 
प्रधिः 
ज्यानिं 
संपरत्तिः 
लोक्यम्‌ ` 
अक्ष्णया 
अतिष्ठाः 
अन्यतस्त्यजायी 
विषास्‌ हिः 
संनिगच्छति 


बृहन्‌ पाण्डरवासः 


सोमरानन्‌ 
अतिन्नोम्‌ 
आधानम्‌ 
प्रत्याधानम्‌ 
परादात्‌ 
ग्रहणाय 


सैन्धवखिल्यः 


६२ 
७८ 
८ र्‌ 
८२ 
८७ 
९९ 


४.१ 
१५५ 
११८ 
१२१ 


१२२९ 
१२९५ 
१३२६ 
१४० 


१९८ 
१६५ 
१६८ 


संञा 
पतिश्च 
दसः 
कश्यम्‌ 
त्वाष्म्‌ 
पादः 

उदज 
उदकार्यम्‌ 
उदाचकार 
अतिमुक्तिः 
अतिमेक्षाः 
संपदः 
अतिनेदन्ते 
गरहः 
अतिम्रहः 
अपानः 
चरक): 
देवरथाहयानि 
व्यष्टिः 
समष्टिः 
अपरोक्षात्‌ 
एषणा 
आर्तम्‌ 
अतिषच्छसि 


अपूर्वैपदानि 


१९ ५9 0 
१.८. 
९१९५ 
१९.२९ 
9१ 
०७० 
९०१ 


पूतम्‌ 
ब्रह्मोचम्‌ 
उज्ज्यं 
अधिज्यं 
बाणवन्तो 


जउङ्गरवक्षयणस्‌ 


ओपनिषदः 
परिमोषिणः 
उत्परिको 
उत्पटः 
किनारं 
रातिः 
अण्वन्तान्‌ 
कूरचात्‌ 
बृन्दारकः 
इन्ध; 
विराट्‌ 
संस्तवः 
जाखकम्‌ 
प्रकरणम्‌ 
हिताः 
मातल 
दुर्भिषज्यम्‌ 
अन्ताय 


प्रातिः 
वक्तिः 
सिरः 
तरृणज् 
युक 
पेशस्कारी 
पञ्चजनाः 
वायुरम्‌ 
यम्‌ 
आडभ्बरस्य 
विरम्‌ 
दशेतं 
गृधः 
वसिष्ठा 
पड्श- 
अपात्त 


अपूर्वेपदानि 


२९८ 


२२० 
३२९. 


८५४ 


३९२ 
२९.८ 
@ ७\9 
४९० 
०९१ २ 
६५ 
४२१ 
५२४ 
५३९ 


पारणां 
तीर्थेन 
परावतः 
पथैवैति 
मन्थः 
अवनयति 
पकपुण्डरीकम्‌ 
अणुप्रियङ्खवः 
खल्वाः 
खर्करखः 
अधोपहासं 
मरोद्रासा + 
कंसेन 
उदौदनम्‌ 
यक्षा 

नेष्षभः 


सभ 


धः ¦ 


शहा ४ ^ 7106 १.5. 021 पा^1, 118, (एए. 


1 :१। 


1 


2 


7८6 [७६ ग एणााद्भ्यनग$ 
2101 पठ" :- 
रण, ८. ४. 24114 पय^ 4.4, 10... 007 ल. 

प्प ^ ए8 ए 45.4. 081 प्य^ 1, 1 पशणनषाणष् अगण 7ए8 :-- ` 
8. 4. 

1111401 0 710५112 01 11८ 7221050100४ ग 6 

प्क (ऋाद् 180) 0 12८. 1. ^ ५2४48610 2/1 

1/0... 2.7) ८ + „ 9 0 

-220402000-181/4द702 (2811४) ए 9" 7. व, 1949. 

00 दाप ९, 14.04, 1 0 


8. 040 ¢ © (7.0&1180) 7 01. ए. @. ५ 22262010810, 


4. 


९, 


-1:4। 
1. 


4.4. 2८0. 7 3 0 
621001/0021114080 (68.811) 0 ५192 11291119 
भि ^. भाल फ21888.7118, .0.1, त 0 
106 .770110257्0"ठ25 = ०व = ६7€ 2)74111108द511द5 
(0611811) ४ 2687 12321120 ९, 8. 2102611 
छिथ, 2.4. 2.1, ,,- 0 42 
ए ्-वन्धाण्य 12/76, (वनाय) 0 81 9, 8112 
1181112, 988, 10..4.., 28.0.1,, ,.. ५. 9: 0 


१418 4 + 4.8.46. 1178.4.0.4 र ^. 024 पण ^.1#.4.1.4. :- 


-4451005010005/02005-- ४ 01, 1 (8 2118828) 6.11111 
17) (€प््ा 8611100, 20. एए 91 क, ए. 9. प. ६४५87. 
8212011 2158, 91100211 22१ ५16९211 „= $ 4 


. 1 ४८४९04५4 420 -27514141015-- फ 10681. 


188 (1811711) 204, ए 811 ¶,. ९. प, प. 801162.188118- 
008८2, 5170 87 पर्थ 9 0 


. £ व्वद0454047000 शा) व 207771८8 (8 ) 


0. ए 91 ¶. इ. ४, धि. 9पत2.88 12611879 8, 8110. 
11871 826 ४1 गक्ष) (10 #116 72638) 


+ 1112114-०[४८४, (19111) 20. ४ 8/1 1. 23219. 


इप्ा१87०३ पककर, 14.64. शः *०* [7 ४16 27688) 


+ -4.5{200540"00484108- ए 0] [1 , (10 8102828) (7071 


10 वशप्प ्छण0४ 7. फप् 8", ट. ए. पष, 
भिप्रतकञाछलकफ2 आश्मपन्भां णत्‌ 'एातरक्या (19 16 21688) 


9प्म एापपष^ 105५42८ 0प्म्ठप्तण८, प्रणा, 
१1६0९24 


266 {७६ ० एपाालभ्००5 





(८८४ 21८0 ^-- 
7९07. 2. ४. 2^ 11 ^ भव+ €^ 1, ४,4., 





72272005 
98 चप ^798 ४9/24. 0 हा छण 41, एषाः ˆ- 8. 4. 
1. 7 ए्रणवण्काठ कण टद, (8४) एत 
$ 8] 70. ¶्, (12.186 2, 11.0.71. 4 0 


2, 81014 ९ 71170002, ए गप्०6 [1 (8061180) एप 7 

9. ९/1811112.8 81111 6 152.1188.0, 11.4., 21.72 (12 721) 
3. 4 @105801"}/ 0 11414011 2-/010801004८4 1611705, (9808- 

111 0181181) 0 871 (~. छ. 8211279 20, 10.4.. ... 1 8 


4. 251/2001004, (नप्प) छप 10८. & . ^. ४ 28026084. 
, 14..4.., 0.7), (02 व &/04} 


, -क्व25॥/०2004700844 = 515, = ग = ४ लाए .&081118, 
(92) ४-ए081181) त. & 12.10812.60 क़ 17. &. ८ 
प 212080108.71, 1.4... 20.70. & 91 1). (1. 6६५०0 रक, 
6. (00 छ 6४०८} 


6, &070द्र/12221000114070100 (441८ 5200012), (8818- 
४) त. फ ण दिक््ाप्पाका2 08188. 
20090080 978 & 811 24. 2118118311118. द कए,10.4. 6 0 


(शि, , ^ ( / 1८14141 67510, (820811४) 66008४.0616 
{01 116 (1110686 &ट 70. एष श च. 41 धकक्01 
9828141 ४६. --9. -0 


8. ८९10०18८ 27 व6/0, 0 एध दाप 2 (98.15- 
[14 ्प्ा180) 70. & वप908ा2ध्िं ङ ८, ६, ८ 
ए 28261817, 1/.4 211.7, & 8111), 4. (न्वयः 2 
104.0.1.. ६ 2 क ,,, म 9 


(9३ ; 


8, 4. 
9. {,1*८417व- लदान 1101074, = 710 = 11168 (0061 
1211688 9 ए 2111189 800 2170002 (16111) 2.6. 

ए ऊनं ¶ 2. 71818008 11181, 5.0.1५. -. ("४ ९ 6५८४) 


10. 67 ए कोदव८ईध्८य 170८4०400417८, (वलपष्टण) :01४64 
0४ 811 ४. 21800 21918, 9 डन श 1 8 


11. &; 1८270521, 0]. [४ 9 ¶ल1908 
^ 11112022211 8.0 प्रा प्र (वलप्द्टप) 20 $ 841 ४. 80128. 
18178, 92801 2 0 


12. -टदई॥८00 च 72101040 (८762000 64101012), (82.28- 
11) 20. 0 9. ‰. 291011282./1111 81202018 ,.. 5 0 


13. 421202४1 2774040000/, (्ल]पहुप्र) 95 (012 - 
0088102 {2189108 9871 ट. शप्र प्राश्मार2 988 
200 4. 4. 10 


14. 11८1* ८4400110, ४ (11 ५16 (दनाा160181168 01 
8111281 824 28.17010शाप्0091 (72211) 20. एग 911 
व. ©. 2912.118101028 1>11121, 8.0.17. ,.. (८0 4 8044} 
15. 44000115 51514, 01 8116 82.1211120प्]2, (88.8- 
1-01&1181) 20 2.0 (72081266 प 11. <. ^, 
५2182018, ॥॥..4.., 211. 7. 294 911 7. (1. 9 - 


0021-8, 1/.0.1. 3 {£ 
16. 50 ८९०८८ 74420 -वटा1४, वलप्कप) 71118 

0 9 ४. 7201 21212, 9898171 1 § 
14. 4121417८ (072८1212, ((व्रशप्द्प) 20116 एश 

911 ४. 12101181212, 98.811 =... ५ 8 


18. †2170814५40 800100/72{0100, (1181011) (का †#1 1086 
81001616 2.4. ए 97 ¶ृ, 2, 22190180102 11181 
8.01 1 8 
19. -41010225011410004, 0 4 11180812 0120, (82.18- 
1) 00116 ए 9 >. 8212118}171911प्ा "र, 11..4. 3 4 
20. 6५60041 4 014711८1, (नप्प) छ 16.190 2 
1121118 1८8, 70. 0 9/1 ४, 21201121219, 82811. 0 12 
208. &40100४7125 4109, (1010111) 106. ए 901 7, ए, 2818. 
पाध 11189, 8.0.1. १ ... $ 4 


21. 


२९. 


23. 


26. 


2४. 


28. 


२9. 


30. 


31. 


३९. 


33. 


व 1750047, (620811४) एत. छ अ 10, ए 208ए1181108 
{६प्1, 1... 
4170/द11145010017774714100, 01. प. त = प्श्माक्एष्मर> 


.^.111121222010 क्षा प्ाप्र (वृलापद्डप) 70. एङ अन ४. 2150118 
८218, 9281711 


71-1/४८20000 दा7ठ, (18.011) त. एङ 91 ¶. 2. 218. 
11128.10108. 11181, 2.0.1. 


, 4707101050707427ब्‌४, 01. छा गं वता न्ष्र& 


11108180 खरप] = (व€ाप्रहप) त. एर ॐ ^. ५ 
211101९ 838.610 211 


5. 7041001041005कव = 27540, = 9 = (218 द 02 ्प्रठ2 


(8818171. ए011&12810) त. &त {12.20812060 एङ 7 
ए. ©, 82080118, 11..4.., 0.7. 9त्‌ 8 ~. त 
1@.2.0118.9 2, 14.0ब 2 


< 71106८०2 300 वव ध्ात, (कलाण्टप) 8.4 
द्र नं च. 20118818 988४1 

0000421110501107000, (8808४) 8. एफ एषणा. 2. ४ 
ए18.0198 प 2001, 14... 

7 0तप्क४/0०005274021862, = ( 9111) 0 |!) ॥ 
10 89119, 91 4 . 8907068 सद 28818, २.00.1. 
4470 71700501010217101070, ४०] पा 0 (शा &एष्र2 
^111181708010 एप] प (गनपक्कण) 20. एफ 9 ‰, ^ प 
{9311112 8211712, & 8८1 ^. ए. 9 धा र252.61181 =... 


2110" ०६0, (8871811) 60700160 9०0 20. 
91 1. 11918112, 8.91, 4.4 
.40100/2110008011071.1011079, ४०] 61 8,1.11 1, 41 


#11712702011 87 प्राप (ग¶७.) 24. एङ 9८ .& 11818. 
८1181118, 912, & ^. प. 8111017 282.011.8.11 


10410000180, (9६08 1 & 2), 1660 शा 
10068 71 वृक्ण] एर 8 7. क ११8.26}12.79 8, 10.01, 

4010॥217005010/107021४, प ०1. 1. भ 11809 
17181080 धृणा (1ल].) त. ए श 7. 4०5४ 
1181108 3211038 हि 1 


‰ 0 


34. 


३5. 


87. 


38. 


39. 


40 


॥ ॥ 


41. 


42. 


43. 


1८ 


7 4122074 6804४ 70170041, 61.) ४०1. 
0. 0 8 द. 2006 1811112.1498, ४.4. - 


40747115 2741४, 01. ॐ ग वनान> 
4 11181200 ष्पाप (वथ्.) 20. ङ्न शव ८ 4181108. 
{11811108, 98.118 


112110001/000001544-.25281/८, 07 2.182.781 817 
29.71 [- वश 11 82081 [1 न्र0वप्ठन०) & वि 0168 
एत. एर एकापरा 8 क. + 121802९2. 212 
92701;0/48त1-0, (897811४) 0 8006822, 2 ए1, 1५0. 
एष $ 14. एि210811811118, ए8ए], 1.4. 1४) [11170- 
तप्ल्णा एफ (198 09४1108 811 4. 3गाप68 29 
8321118, ?.0.1., 


8द105011(07-000(001021017700, 21४ [ ग एकरप] 4९1. 
12.118, (¶ृलपद्वप) 20. 0 811 प. 28101112 9808111. 
3901148 0/ 7@1/0102/८0 72९६5, 111 (51021 10४8 01071 
ष् & ए. ^.112.181ए118111128 92118 


21070701 (21054110) (8018101४) 2.0. ए 
8/1 ए. 81118521.) 1 811218८8 


20401 00.1104008 = (व्ा111) वादाा812॥6त्‌ $ 9 1६. 
811101९ 988188119.9 2011218, 23.0.1. 


021८0041; ( 11) 10818160 प न 2 
शग चा १2.89.120 27801129, ए.0.1, 


2114421444/440001717804व 20260, 07 ©8199.18.1084 
0घ्]& 22 [९ 1६ क्श [८तवप्लप्ंणय 
206 १०68 20. ङग (पः छिन वृ, 11 भ्0 8९2 


0018 व ,,, (17 {6 1९७8) 


८0100६8 क € ८000 @111019 10 --~ 
ग्ट कफ10ष, 


9. श. 0160181 [डौ प्रा ४8, पुए९ ^+ णण, 
(00 0४8.) १, 1 . ॥